SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1435 // एवं कोऽवि सावगो गणाभिओगेण भत्तं दवाविजा दिंतोवि सो नाइचरइ धम्म, बलाभिओगोवि एमेव, देवयाभिओगेण ६.षष्ठमध्ययन जहा एगो गिहत्थो सावओजाओ, तेण वाणमंतराणि चिरपरिचियाणि उज्झियाणि, एगा तत्थ वाणमंतरी पओसमावण्णा, प्रत्याख्यान:, सूत्रम् गावीरक्खगो पुत्तो तीए वाणमंतरीए गावीहिं समं अवहरिओ, ताहे उइण्णा साहइ तजंती-किं ममं उज्झसि न वत्ति?,. 42(43) सावगो भणइ, नवरि मा मम धम्मविराहणा भवतु, सा भणइ- ममं अच्चेहि, सो भणइ- जिणपडिमाणं अवसाणे ठाहि, सम्यक्त्वा लापकः। आमंठामि, तेण ठविया, ताहे दारगोगावीओ आणीयाओ, एरिसा केत्तिया होहिंति तम्हा न दायव्वं, दवाविजंतो णातिचरति / गुरुनिग्गहेण भिक्खुउवासगपुत्तो सावगंधूयं मग्गति, ताणि न देंति, सो कवडसढत्तणेण साधू सेवेति, तस्स भावओ उवगयं, पच्छा साहेइ- एएण कारणेण पुव्विं दुक्कोमि, इयाणिं सब्भावसावओ, सावओ साहू पुच्छइ, तेहिं कहियं, ताहे दिण्णा धूया, सो सावओ जुयगं घरं करेइ, अण्णया तस्स मायापियरो भत्तं भिक्खुगाण करेंति, ताई भणंति- अज्ज एक्कसिंह वच्चाहि, सो गओ, भिक्खुएहिं विज्जाए मंतिऊण फलं दिण्णं, ताए वाणमंतीरए अहिट्ठिओ घरं गओ तं सावयधूयं भणइ06 एवं कोऽपि श्रावको गणाभियोगेन भक्तं दाप्यते दददपि स नातिचरति धर्मम्। बलाभियोगोऽप्येवमेव / देवताभियोगेन यथैको गृहस्थः श्रावको जातः, तेन व्यन्तराश्चिरपरिचिता उज्झिताः, एका तत्र व्यन्तरी प्रद्वेषमापन्ना, गोरक्षकः पुत्रस्तया व्यन्तर्या गोभिः सममपहृतः, तदाऽवतीर्णा कथयति तर्जयन्ती- किं मामुज्झसि न वेति? श्रावको भणति- नवरं मा मे धर्मविराधना भूत, सा भणति- मामर्चय, स भणति- जिनप्रतिमानां पार्श्वे तिष्ठ, ओ तिष्ठामि, तेन स्थापिता, दारको गावश्च तदानीताः, ईटशाः कियन्तो भविष्यन्ति तस्मान्न दातव्यम्, दाप्यमानो नातिचरति / गुरु निग्रहेण भिक्षूपासकपुत्रः श्रावकं दुहितरं याचते न तो दत्तः, स कपटश्राद्धतया 8 साधून सेवते, तस्य भावेनोपगतम्, पश्चात् कथयति- एतेन कारणेन पूर्वमागतोऽस्मि इदानीं सद्भावश्रावकः, श्रावकः साधून् पृच्छति, तैः कथितम्, तदा दत्ता दुहिता, स श्रावकः पृथगृहं करोति, अन्यदा तस्य मातापितरौ भक्तं भिक्षुकाणां कुरुतः, तौ भणतः- अद्यैकश आगच्छ, स गतः, भिक्षुकैर्विद्यया मन्त्रयित्वा फलं दत्तम्, तया व्यन्तर्याऽधिष्ठितो गृहं गतः तां श्रावकदुहितरं भणति-- II x3
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy