SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1434 // ६.षष्ठमध्ययनं प्रत्याख्यान:, सूत्रम् 42(43) सम्यक्त्वालापक:। आढाति, कत्तिओ नाढाति, ताहे से सो गेरुओ पओसमावण्णो छिद्दाणि मग्गति, अण्णया रायाए निमंतिओ पारणए नेच्छति, बहुसो 2 राया निमंतेइ ताहे भणइ- जइ नवरं मम कत्तिओ परिवेसेइ तो नवरं जेमेमि, राया भणइ- एवं करेमि, राया समणूसो कत्तियस्स घरं गओ, कत्तिओ भणइ- संदिसह, राया भणति- गेरुयस्स परिवेसेहि, कत्तिओ भणति-न वट्टइ अम्हं, तुम्ह विसयवासित्ति करेमि, चिंतेइ-जड़ पव्वइओ होंतो न एवं भवंतं, पच्छा णेण परिवेसियं, सो परिवेसेज्जंतो अंगुलिं चालेति, किह ते?, पच्छा कत्तिओ तेण निव्वेएण पव्वइओ नेगमसहस्सपरिवारो मुणिसुव्वयसमीवे, बारसंगाणि पढिओ, बारस वरिसाणि परियाओ, सोहम्मे कप्पे सक्को जाओ, सो परिव्वायओ तेणाभिओगेण आभिओगिओ एरावणो जाओ, पेच्छिय सक्कं पलाओ गहिउं सक्को विलग्गो, दो सीसाणि कयाणि, सक्कावि दो जाया, एवं जावइयाणि सीसाणि विउव्वति तावतियाणि सक्को विउव्वति सक्करूवाणि, ताहे नासिउमारद्धो, सक्केणाहओ पच्छा ठिओ, एवं रायाभिओगेण देतो नाइक्कमति, केत्तिया एयारिसया होहिंति जे पव्वइस्संति, तम्हा न दायव्वो। गणाभिओगेण वरुणो रहमुसले निउत्तो, Ble आद्रियते, कार्तिको नाद्रियते, तदा तस्मै स गैरिकः प्रद्वेषमापन्नश्छिद्राणि मार्गयति, अन्यदा राज्ञा निमन्त्रितः पारणके नेच्छति, बहुशो 2 राजा निमन्त्रयति तदा भणति- यदि परं कार्तिकः मां परिवेषयति तर्हि नवरं जेमामि, राजा भणति- एवं करोमि, राजा समनुष्यः कार्तिकस्य गृहं गतः, कार्तिको भणति- संदिश, राजा भणति- गैरिकं परिवेषय, कार्त्तिको भणति-न वर्त्ततेऽस्माकम्, युष्मद्विषयवासीति करोमि, चिन्तयति- यदि प्रव्रजितोऽभविष्यं नैवमभविष्यत्, पश्चादनेन परिवेषितम्, स परिवेष्यमाणोऽङ्गलिं चालयति, कथं तव?, पश्चात् कार्तिकस्तेन निर्वेदेन प्रव्रजितो नैगमसहस्रपरिवारो मुनिसुव्रतसमीपे, द्वादशाङ्गानि पठितः, द्वादश वर्षाणि पर्यायः,8 सौधर्मे कल्पे शक्रो जातः, स परिव्राट् तेनाभियोगेनाभियोगिक ऐरावणो जातः, दृष्ट्वा च शक्रं पलायितः गृहीत्वा शक्रो विलग्नः, द्वे शीर्षे कृते, शक्रौ अपि द्वौ जातो, एवं यावन्ति शीर्षाणि विकुर्वति तावन्तिः शक्ररूपाणि विकुर्वति शक्रः, तदा नंष्टुमारब्धः, शक्रेणाहतः पश्चात् स्थितः, एवं राजाभियोगेन ददत् नातिक्रामति, कियन्त: एतादृशो भविष्यन्ति ये प्रव्रजिष्यन्ति तस्मान्न दातव्यः। गणाभियोगेन वरुणो रथमुशले नियुक्तः,, 888888888 // 1434 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy