SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1436 // ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 42(43) सम्यक्त्वा लापक भिक्खुगाणं भत्तं देमो, सा नेच्छइ, दासाणि सयणो य आरद्धो सजेउं, साविया आयरियाण गंतुं कहेति, तेहिं जोगपडिभेओ दिण्णो, सो से पाणिएण दिण्णो, सा वाणमंतरी नट्ठा, साभाविओ जाओ पुच्छइ कहं वत्ति?, कहिए पडिसेहेति, अण्णे भणंति- तीए मयणमिंजाए वमाविओ, सो तो साभाविओ जाओ, भणइ- अम्मापिउछलेण मणा विवंचिउत्ति, तं किर फासुगं साहूणं दिण्णं, एरिसा केत्तिया आयरिया होहिंति तम्हा परिहरेज्जा। वित्तीकंतारेणं देज्जा, सोरट्ठो सडओ उज्जेणिं वच्च दुक्काले तच्चण्णिएहिं समं, तस्स पत्थयणं, खीणं भिक्खुएहिं भण्णइ- अम्हएहिं वहाहि पत्थयणं तो तुज्झवि दिजिहित्ति, तेण पडिवण्णं, अण्णया तस्स पोट्टसरणी जाया, सो चीवरेहिं वेढिओ तेहिं अणुकंपाए, सो भट्टारगाणं नमोक्कारं करेंतो कालगओ देवो वेमाणिओ जाओ, ओहिणा तच्चणियसरीरं पेच्छइ, ताहे सभूसणेण हत्थेण परिवेसेति, सड्डाण ओहावणा, आयरियाण आगमणं, कहणंच,तेहिं भणियं- जाह अग्गहत्थं गिण्हिऊण भणह- नमो अरहंताणंति, बुज्झ गुज्झगा 2, तेहिं गंतूण भणिओ संबुद्धो वंदित्ता लोगस्स कहेइ- जहा नत्थि एत्थ धम्मो तम्हा परिहरेज्जा। - भिक्षुकेभ्यो भक्तं दद्वः, सा नेच्छति, दासाः स्वजनश्च आरब्धः सज्जयितुम्, श्राविकाऽऽचार्यान् गत्वा कथयति, तैः योगप्रतिभेदो दत्तः, स तस्मै पानीयेन दत्तः, साल व्यन्तरी नष्टा, स्वाभाविको जातः पृच्छति- कथं वेति?, कथिते प्रतिषेधति, अन्ये भणन्ति-तया मदनबीजेन वमितः, स ततः स्वाभाविको जातो, भणति- मातापितृच्छलेन मनाक् विवश्चित इति, तत्किल प्रासुकं साधुभ्यो दत्तम्, ईटशाः कियन्त आचार्या भविष्यन्ति तस्मात् परिहरेत् / वृत्तिकान्तारेण दद्यात्, सौराष्ट्र: श्रावक उज्जयिनीं व्रजति दुष्काले तच्चनिकैः समम्, तस्य पथ्यदनं क्षीणम्, भिक्षुकैर्भण्यते- अस्मदीयं वह पथ्यदनं तर्हि तुभ्यमपि दीयते इति, तेन प्रतिपन्नम्, अन्यदा तस्यातीसारो जातः, स. चीवरैर्वेष्टितस्तैरनुकम्पया, स भट्टारकेभ्यो नमस्कारं कुर्वन् कालगतो देवो वैमानिको जातः, अवधिना तच्चनिकशरीरं प्रेक्षते, तदा सभूषणेन हस्तेन परिवेषयति, श्राद्धानामपभ्राजना, आचार्याणामागमनं, कथनम् च, तैर्भणितं- याताग्रहस्तं गृहीत्वा भणत- नमोऽर्हद्रय इति, बुध्यस्व गुह्यक! 2, तैर्गत्वा भणितः संबुद्धो वंदित्वा 8 लोकाय कथयति- यथा नास्त्यत्र धर्मस्तस्मात्परिहरेत्।
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy