________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1398 // व्यत्ययः क्षामणा। पुव्वयं पडिक्कमंति, तओ वंदणापुव्वयं खामेंति, वंदणं काऊणं तओ सामाइयपुव्वयं काउस्सग्गं करेंति, तत्थ चिंतयंति-2 5. पश्चमकम्मि य निउत्ता वयं गुरूहिं?, तो तारिसयं तवं पवज्जामो जारिसेण तस्स हाणि न भवति, तओ चिंतेति- छम्मासखमणं मध्ययनं करेमो?,नसक्केमो, एगदिवसेण ऊणं?, तहविन सक्केमो, एवं जाव पंच मासा,तओचत्तारितओ तिन्नि तओ दोन्नि,ततो एवं कायोत्सर्गः, नियुक्तिः ततो अद्धमासं चउत्थं आयंबिलं एगठाणयं पुरिमझु निव्विगइयं, नमोक्कारसहियं वत्ति, उक्तं च-चरिमे किं तवं काहं ति, 1525-28 चरिमे काउस्सग्गे छम्मासमेगूण (दिणादि) हाणी जाव पोरिसि नमो वा, एवं जं समत्था काउंतमसढभावा हिअए करेंति, कायोत्सर्गपच्छा वंदित्ता गुरुसक्खयं पवजंति, सव्वे य नमोकारइत्तगा समगं उठेति वोसिरावेंति निसीयंति य, एवं पोरिसिमादिसुख विभासा, तओ तिण्णि थुई जहा पुव्वं, नवरमप्पसद्दगंदेंति जहा घरकोइलादी सत्ता न उठेति, तओ देवे वंदंति, तओ बहुवेलं संदिसावेंति, ततोरयहरणं पडिलेहंति, ततो उवधिं संदिसावेंति पडिलेहंति य, तओ वसहिं पडिलेहिय कालं निवेदेति, अण्णे य भणंति-थुइसमणंतरं कालं निवेएंति, एवं तु पडिक्कमणकालं तुलेंति जहा पडिक्कमंताणं थुइअवसाणे चेव पडिलेहणवेला प्रतिक्राम्यन्ति, ततो वन्दनकपूर्वकं क्षमयन्ति, वन्दनं कृत्वा ततः सामायिकपूर्वकं कायोत्सर्ग कुर्वन्ति, तत्र चिन्तयन्ति- कस्मिन्नियुक्ताश्च वयं गुरुभिः ततस्तादृशं तपः प्रपद्यामहे यादृशेन तस्य हानिर्न भवति, ततश्चिन्तयन्ति- षण्मासक्षपणं कुर्मः?, न शक्नुमः, एकदिवसेनोनं?, तथापि न शक्नुमः, एवं यावत् पञ्च मासाः, ततश्चतुरः, ततस्त्रीन् ततो द्वौ तत एकं ततोऽर्द्धमासं चतुर्थभक्तमाचामाम्लं एकस्थानकं पूर्वाध निर्विकृतिकं नमस्कारसहितं वेति, चरमे कायोत्सर्गे षण्मासा एकदिनादिहानिर्यावत् पौरुषी नमस्कारसहितं वा, एवं यत् समर्थाः कर्तुं तदशठभावा हृदि कुर्वन्ति, पश्चात् वन्दित्वा गुरुसाक्षिकं प्रतिपद्यन्ते, सर्वे च नमस्कारसहिते पारकाः समकमुत्तिष्ठन्ति 8 * व्युत्सृजन्ति निषीदन्ति च, एवं पौरुष्यादिषु विभाषा, ततस्तिस्रः स्तुतीर्यथा पूर्वम्, नवरमल्पशब्दं ददति यथा गृहकोकिलाद्याः सत्त्वा नोत्तिष्ठन्ति, ततो देवान् वन्दन्ते, ततो बहुवेलं संदिशन्ति, ततो रजोहरणं प्रतिलिखन्ति, तत उपधिं संदिशन्ति प्रतिलिखन्ति च ततो वसति प्रतिलिख्य कालं निवेदयन्ति, अन्ये च भणन्ति-स्तुतिसमनन्तरं कालं निवेदयन्ति, एवं तु प्रतिक्रमणकालं तोलयन्ति यथा प्रतिक्राम्यतां स्तुत्यवसान एवं प्रतिलेखनावेला,