________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1399 // भवति, गयं राइयं, इयाणिं पाक्खियं, तत्थिमा विही- जाहे देवसियं पडिक्वंता भवंति निवट्टगपडिक्कमणेणं ताहे गुरू 5. पञ्चमनिविसंति, तओ साहू वंदित्ता भणंति मध्ययन कायोत्सर्गः, इच्छामिखमासमणो! उवढिओमि अभिंतरपक्खियंखामे, पन्नरसण्हं दिवसाणं पन्नरसण्हं राईणं किंचि अपत्तियं परपत्तियं सूत्रम् भत्ते पाणे विणए वेयावच्चे आलावे संलावे उच्चासणे समासणे अंतरभासाए उवरिभासाए जं किंचि मज्झविणयपरिहीणं सुहमंवा 37(38) बायरं वा तुब्भे जाणह अहं न याणामि तस्स मिच्छामि दुक्कडं।सूत्रम् 37 // (38) क्षामणा सूत्रम्। इदं च निगदसिद्धमेव, नवरमन्तरभाषा- आचार्यस्य भाषमाणस्यान्तरे भाषते, उपरिभाषा तूत्तरकालं तदेव किलाधिकं भाषते, अत्राचार्यो यदभिधत्ते तत् प्रतिपादयन्नाह- अहमवि खामेमि गाहा व्याख्या- अहमवि खामेमि तुन्भेत्ति भणियं होति, एवं जहण्णेणं तिण्णि उक्कोसेणं सव्वे खामिजंति, पच्छा गुरू उठेऊणं जहाराइणियाए उद्धट्ठिओचेवखामेति, इयरेवि जहाराइणियाए सव्वेवि अवणउत्तमंगा भणंति- देवसियं पडिक्वंतं पक्खियं खामेमो पण्णरसण्हं दिवसाणमित्यादि, एवं सेसगावि जहाराइणियाए खामेंति, पच्छा वंदित्ता भणंति-देवसियं पडिक्वंतं पक्खियं पडिक्कमावेह, तओ गुरू गुरुसंदिट्ठो वा पक्खियपडिक्कमणं कहति, सेसगा जहासत्तिं काउस्सग्गादिसंठिया धम्मज्झाणोवगया सुणेति, कड्डिए मुलुत्तरगुणेहिं जब भवति / गतं रात्रिकम्, इदानीं पाक्षिकम्, तत्रायं विधिः- यदा दैवसिकं प्रतिक्रान्ता भवन्ति निर्वर्तितप्रतिक्रमणेन तदा गुरवो निषीदन्ति, ततः साधवो वन्दित्वा भणन्ति-10 अहमपि क्षमयामि युष्मान् इति भणितं भवति, एवं जघन्येन त्रय उत्कृष्टतः सर्वे क्षाम्यन्ते, पश्चात् गुरुरुत्थाय यथारान्तिकमूर्द्धस्थित एव क्षमयति, इतरेऽपि यथारानिकं सर्वेऽप्यवनतोत्तमाङ्गा भणन्ति- दैवसिकं प्रतिक्रान्तं पाक्षिक क्षमयामः पञ्चदशसु दिवसेषु, एवं शेषा अपि यथारात्निकं क्षमयन्ति, पश्चाद् वन्दित्वा भणन्तिa दैवसिकं प्रतिक्रान्तं पाक्षिकं प्रतिक्रामयत, ततो गुरुर्गुरुसंदिष्टो वा पाक्षिकप्रतिक्रमणं कथयति, शेषा यथाशक्ति कायोत्सर्गादिसंस्थिता धर्मध्यानोपगताः शृण्वन्ति, कथिते मूलोत्तरगुणेषु यत् .