SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1400 // 5. पञ्चममध्ययनं कायोत्सर्गः, सूत्रम् 38-39 (39-40) पाक्षिक क्षामणा। खंडियं तस्स पायच्छित्तनिमित्तं तिण्णि ऊसाससयाणि काउस्सग्गं करेंति, बारसउज्जोयकरेत्ति भणियं होति, पारिए उज्जोयकरे। थुई कईति, पच्छा उवविट्ठा मुहणंतगं पडिलेहित्ता वंदंति पच्छा रायाण पूसमाणवा अतिक्कंते मंगलिज्जे कज्जे बहुमन्नंति, सत्तुपरक्कमेण अखंडियनियबलस्ससोभणो कालोगओ अण्णोऽवि एवं चेव उवडिओ, एवं पक्खियविणओवयारंखामेंति बितियखामणासुत्तेणं, तच्चेदं____ इच्छामिखमासमणो! पियं च मे जंभे हट्ठाणं तुट्ठाणं अप्पायंकाणं अभग्गजोगाणं सुसीलाणं सुव्वयाणं सायरियउवज्झायाणं णाणेणं दंसणेणं चरित्तेणं तवसा अप्पाणं भावेमाणाणं बहुसुभेणं भे दिवसो पोसहो पक्खो वतिक्कतो, अण्णो य भे कल्लाणेणं पज्जुवट्ठिओ सिरसा मणसा मत्थएण वंदामि ।।सूत्रम् 38 // (39) निगदसिद्धम्, आयरिया भणंति-साहूहिंसमंजमेयं भणियंति, तओचेइयवंदावणंसाधुवंदावणंच निवेदितुंकामा भणन्ति__ इच्छामिखमासमणो! पुव्विं चेइयाई वंदित्ता नमंसित्ता तुझं पायमूले विहरमाणेणंजे केइ बहुदेवसिया साहुणो दिट्ठा सम (मा) णा वा वसमाणा वा गामाणुगामंदुइजमाणा वा, राइणिया संपुच्छंति ओमराइणिया वंदंति अन्जा वंदंति अजियाओ वंदंति सावया वंदंति सावियाओ वंदंति अहंपि निस्सल्लो निक्कसाओ (तिकट्ट) सिरसा मणसा मत्थएण वंदामि // अहमवि वंदावेमि चेइयाई॥ सूत्रम् 39 // (40) खण्डितं तस्य प्रायश्चित्तनिमित्तं त्रीण्युच्छासशतानि कायोत्सर्ग कुर्वन्ति, द्वादशोद्योतकरानिति भणितं भवति, पारिते उद्योतकरे स्तुति कथयन्ति, पश्चादुपविष्टा : मुखानन्तकं प्रतिलिख्य वन्दन्ते पश्चात् राजानं पुष्पमाणवा अतिक्रान्ते माङ्गलिके कार्ये बहुमन्यन्ते-शत्रुपराक्रमणेनाखण्डितनिजबलस्य शोभनः कालो गतः एवमेवान्योऽपि उपस्थितः, एवं पाक्षिकविनयोपचारं क्षमयन्ति द्वितीयक्षामणासूत्रेण,Oआचार्या भणन्ति- साधुभिः समं यदेतत् भणितमिति, ततश्चैत्यवन्दनं साधुवन्दनंच निवेदयितुकामा भणन्ति // 1400 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy