SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1401 // 5. पञ्चममध्ययनं कायोत्सर्गः, सूत्रम् 40-41 (41-42) पाक्षिक क्षामणा। निगदसिद्धम्, नवंर समणो- वुड्डवासी वसमाणो- णवविगप्पविहारी, वुड्डवासी जंघाबलपरिहीणो णव विभागे खेत्तं काऊण विहरति, नवविगप्पविहारी पुण उउबद्धे अट्ठ मासा मासकप्पेण विहरति, एए अट्ठ विगप्पा, वासावासं एगंमि चेव ठाणे करेंति, एस णवविगप्पो, अत्राचार्यो भणति- मत्थएण वंदामि अहंपितेसिंति, अण्णे भणंति- अहमवि वंदावेमित्ति, तओ अप्पगं गुरूणं निवेदंति चउत्थखामणासुत्तेणं, तच्चेदं इच्छामिखमासमणो! उवट्ठिओमि तुब्भण्हं संतियं अहा कप्पंवा वत्थं वा पडिग्गहंवा कंबलंवा पायपुच्छणं वा (रयहरणं वा) अक्खरंवा पयं वा गाहं वा सिलोगंवा (सिलोगद्धं वा) अटुं वा हेउं वा पसिणं वा वागरणं वा तुब्भेहिं (सम्म) चियत्तेण दिण्णं मए अविणएण पडिच्छियं तस्स मिच्छामि दुक्कडं // सूत्रम् 40 // (41) निगदसिद्धम्, आयरिआ भणंति-'आयरियसंतियं ति य अहंकारवज्जणत्थं, किं ममात्रेति, तओ जं विणइया तमणुसद्धिं बहु मन्नंति पंचमखामणासुत्तेण, तच्चेदं इच्छामि खमासमणो! कयाइं च मे कितिकम्माइं आयारमंतरे विणयमंतरे सेहिओ सेहाविओ संगहिओ उवगहिओ सारिओ वारिओ चोइओ पडिचोइओ अब्भुट्ठिओऽहं तुब्भण्हं तवतेयसिरीए इमाओ चातुरंतसंसारकंताराओ साहटु नित्थरिस्सामित्तिक? नवरं श्रमणो-वृद्धावासः वैश्रमणो (वसन्) नवविकल्पविहारः, वृद्धावासः परिक्षीणजङ्घाबलो नव विभागान् क्षेत्रं कृत्वा विहरति, नवकल्पविहारः पुनः ऋतु*बद्धेऽष्ट मासान् मासकल्पेन विहरति, एतेऽष्ट विकल्पाः वर्षावासमेकस्मिन् स्थाने करोति, एष नवमो विकल्पः / मस्तकेन वन्देऽहमपि तेषामिति, अन्ये भणन्ति- अहमपि वन्दयामीति, तत आत्मानं गुरुभ्यो निवेदयन्ति चतुर्थक्षामणासूत्रेण, O आचार्या भणन्ति- आचार्यसत्कमिति चाहङ्कारवर्जनार्थम्, ततो यत् विनायितास्तामनुशास्ति बहु मन्यन्ते पञ्चमक्षामणासूत्रेण / // 1401 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy