________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1402 // सिरसा मणसा मत्थएण वन्दामि / / सूत्रम् 41 / / (42) 5. पचमनिगदसिद्धम्, संगहिओ- णाणादीहिंसारिओ-हिए पवत्तिओ वारिओ- अहियाओ निवत्तिओ चोइओ-खलणाए मध्ययन कायोत्सर्गः, पडिचोइओ- पुणो 2 अवत्थं उवट्ठिउत्ति, पच्छा आयरिओ भणइ-'नित्थारगपारग'त्ति नित्थारगपारगा होहत्ति, गुरुणोत्ति, सूत्रम् एयाइं वयणाइंति वक्कसेसमयं गाथार्थः॥१५२८ // एवं सेसाणवि साहूणं खामणावंदणं करेंति, अह वियालो वाघाओवा |41(42) पाक्षिक ताहे सत्तण्हं पंचण्हं तिण्हं वा, पच्छा देवसियं पडिक्कमंति, केइ भणंति- सामण्णेणं, अन्ने भणंति- खामणाइयं, अण्णे क्षामणा। चरित्तुस्सग्गाइयं, सेज्जदेवयाए य उस्सग्गं करेंति, पडिक्वंताणं गुरूसुवंदिएसु वड्डमाणीओ तिण्णि थुइओ आयरिया भणंति, इमेवि अंजलिमउलियग्गहत्था समत्तीए नमोक्कारं करेंति, पच्छा सेसगावि भणंति, तद्दिवसं नविसुत्तपोरिसी नवि अत्थपोरुसी थुईओ भणंति जस्स जत्तियाओ एंति, एसा पक्खियपडिक्कमणविही मूलटीकाकारेण भणिया, अण्णे पुण आयरणाणुसारेण भणंति-देवसिए पडिक्वंते खामिए य तओ पढमं गुरू चेव उद्वित्ता पक्खियं खामेंति जहाराइणियाए, तओ उवविसंति, एवं 0संगृहीतः- ज्ञानादिभिः सारितः- हिते प्रवर्तितः वारितोऽहितात् निवर्त्तितः चोदितः स्खलनायां प्रतिचोदितः पुनः पुनरवस्थामुपस्थापितः, पश्चादाचार्या भणन्ति| निस्तारकपारगा भवतेति, गुरूणामिति एतानि वचनानीति वाक्यशेषः। एवं शेषाणामपि साधूनां क्षामणावन्दनकं कुर्वन्ति, अथ विकालो व्याघातो वा तदा सप्तानां 8 पश्चानां त्रयाणां वा, पश्चादेवसिकं प्रतिक्राम्यन्ति, केचित् भणन्ति- सामान्येन, अन्ये भणन्ति-क्षामणादिकम्, अन्ये चारित्रोत्सर्गादिकम्, शय्यादेवतायाश्चोत्सर्ग : कुर्वन्ति, प्रतिक्राम्यत्सु गुरुषु वन्दितेषु (च)वर्धमानास्तिस्रः स्तुतीर्गुरवो भणन्ति, इमेऽपि अञ्जलिमुकुलिताग्रहस्ताः समाप्तौ नमस्कारं कुर्वन्ति, पश्चाच्छेषा अपि // 1402 // भणन्ति, तद्दिवसे नैव सूत्रपौरुषी नैवार्थपौरुषी, स्तुतीर्भणन्ति येन यावत्योऽधीताः, एष पाक्षिकप्रतिक्रमणविधिमूलटीकाकारेण भणितः, अन्ये पुनः आचरणानुसारेण भणन्ति- दैवसिके प्रतिक्रान्ते क्षामिते च ततः प्रथमं गुरुरेवोत्थाय पाक्षिकं क्षमयन्ति यथारात्निकम्, तत उपविशन्ति, एवं - 8