SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ मध्ययनं श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1403 // सेसगावि जहाराइणिया खामेत्ता उवविसंति, पच्छा वंदित्ता भणंति- देवसियं पडिक्वंतं पक्खियं पडिक्कमावेह, इत्यादि 5. पञ्चमपूर्ववत्, एवं चाउमासियंपि, नवरं काउस्सग्गे पंचुस्साससयाणि, एवं संवच्छरियंपि नवरं काउस्सग्गो अट्ठसहस्सं उस्सासाणं, कायोत्सर्गः, चाउमासियसंवच्छरिएसु सव्वेवि मूलगुणउत्तरगुणाणं आलोयणं दाउं पडिक्कमंति, खेत्तदेवयाए उस्सग्गं करेंति, केई पुण भाष्यः चाउमासिगे सिज्जदेवयाएवि उस्सग्गं करेंति, पभाए य आवस्सए कए पंचकल्लाणगं गिण्हंति, पुव्वगहिए य अभिग्गहे निवेदेति, 234-235 कायोत्सर्गअभिग्रहा जइ संमं णाणुपालिया तो कुइयकक्कराइयस्स उस्सग्गं करेंति, पुणोऽवि अण्णे गिण्हंति, निरभिग्गहाण न वट्टइ। मानम्। अच्छिउं, संवच्छरिए य आवस्सए कए पाओसिए पज्जोसवणा कप्पो कड्डिजति, सो पुण पुव्विंच अणागयं पंचरत्तं कहिज्जइ य, एसा सामायारित्ति, एनामेव कालत: उपसंहरन्नाह भाष्यकार: भा०- चाउम्मासियवरिसे आलोअण नियमसो हुदायव्वा / गहणं अभिग्गहाण य पुव्वगहिए निवेएउं॥२३४ / / (232) भा०- चाउम्मासियवरिसे उस्सग्गो खित्तदेवयाए उ।पक्खिय सिज्जसुरीए करिति चउमासिए वेगे॥२३५॥ (233) - गाथाद्वयं गतार्थम् / अधुना नियतकायोत्सर्गप्रतिपादनायाह शेषा अपि यथारालिकं क्षमयित्वोपविशन्ति, पश्चाद्वन्दित्वा भणन्ति- दैवसिकं प्रतिक्रान्तं पाक्षिकं प्रतिक्रामयत, एवं चातुर्मासिकमपि, परं कायोत्सर्गे पश्चोच्छासशतानि, एवं सांवत्सरिकमपि नवरं कायोत्सर्गोऽष्टसहस्रमुच्छ्रासानाम् / चातुर्मासिकसांवत्सरिकयोः सर्वेऽपि मूलोत्तरगुणानामालोचनां दत्त्वा प्रतिक्राम्यन्ति, क्षेत्रदेवताया उत्सर्ग कुर्वन्ति, केचित् पुनश्चातुर्मासिके शय्यादेवताया अपि कायोत्सर्ग कुर्वन्ति, प्रभाते चावश्यके कृते पञ्चकल्याणकं गृह्णन्ति, पूर्वग्रहीतांश्चाभिग्रहान् निवेदयन्ति, अभिग्रहा यदि पुनः सम्यग् नानुपालितास्तदा कूजितकर्करायिततयोत्सर्गं कुर्वन्ति, पुनरपि अन्यान् गृह्णन्ति, निरभिग्रहैर्न वर्त्तते स्थातुं सांवत्सरिके चावश्यके कृते प्रदोषे पर्युषणाकल्पः कथ्यते, स पुनः पूर्वमेवानागते पञ्चरात्रे कथ्यते च, एषा सामाचारीति /
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy