________________ नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1518 // तस्स असति बालो असहू हिंडतो वत्थव्वो 2 तस्स असति बालो असहू अहिंडतो पाहूणगो 3 तस्स असति बालो असहू / ६.षष्ठमध्ययन अहिंडतो वत्थव्वो, एवमेतेण करणोवाएण चतुहिवि पदेहिं सोलस आवलियाभंगा विभासितव्वा, तत्थ पढमभंगिअस्स प्रत्याख्यान:, नियुक्तिः दातव्वं, एतस्स असति बितियस्स, तस्सासति तदियस्स, एवं जाव चरिमस्स दातव्वं, पउरपारिट्ठावणियाए वा सव्वेसि 1610 दातव्वं, एवं आयंबिलियस्स छट्ठभत्तियस्स सोलसभंगा विभासा, एवं आयंबिलियस्स अट्ठमभत्तियस्स सोलस भंगा, एवं पारिष्ठापनि काविचारः। आयंबिलियस्स निव्वितियस्स सोलस भंगा, णवरं आयंबिलियस्स दातव्वं, एवं आयंबिलियस्स एक्कासणियस्स सोलस भंगा, एवं आयंबिलियस्स एगट्ठाणियस्स सोलस भंगा, एवमेते आयंबिलियउक्खेवगसंजोगेसु सव्वगेण छण्णवति आवलियाभंगा भवन्ति आयंबिलउक्खेवो गतो, एगो चउत्थभत्तितो एगो छट्ठभत्तितो, एत्थवि सोलस, नवरं छट्ठभत्तियस्स दातव्वं, एवं चउत्थभत्तियस्स सोलस भंगा, एगो एक्कासणितो एगो एगट्ठाणिओ एगट्ठाणियस्स दातव्वं, एगो एक्कासणितो एगो णिव्वीतिओ, एक्कासणियस्स दातव्वं, एत्थवि सोलस, एगो एगट्ठाणिओ एगो णिव्वीतिओ एगट्ठाणियस्स दातव्वं, तस्मिन्नसति बालोऽसहो हिण्डमानो वास्तव्यः, तस्मिन्नसति बालोऽसहोऽहिण्डमानः प्राघूर्णकः तस्मिन्नसति बालोऽसहोऽहिण्डमानो वास्तव्यः, एवमेतेन करणोपायेन चतुर्भिः पदैः षोडशावलिकाभङ्गा विभाषितव्याः, तत्र प्रथमभङ्गिकाय दातव्यम्, एतस्मिन्नसति द्वितीयस्मै, तस्मिन्नसति तृतीयस्मै, एवं यावचरमाय दातव्यम्,8 प्रचुरपारिष्ठापनिकायां वा सर्वेभ्यो दातव्यम्, एवमाचामाम्लषष्ठभक्तिकयोः षोडश भङ्गाः विभाषा, एवमाचामाम्लकाष्टमभक्तिकयोः षोडश भङ्गाः, एवमाचामाम्ल-1 निर्विकृतिकयोः षोडश भङ्गाः, नवरमाचामाम्लकाय दातव्यम्, एवमाचामाम्लैकाशनयोः षोडश भङ्गा, एवमाचामाम्लैकस्थानकयोः षोडश भङ्गाः, एवमेते 8 आचामाम्लोत्क्षेपकसंयोगेन सर्वाग्रेण षण्णवतिरावलिकाभङ्गा भवन्ति, आचामाम्लोत्क्षेपो गतः, एकश्चतुर्थभक्तिक एकः षष्ठभक्तिकः, अत्रापि षोडश, नवरं षष्ठभक्तिकाय दातव्यम्, एवं चतुर्थभक्तिकस्य षोडश भङ्गाः, एक एकाशनिक एक एकस्थानिकः एकस्थानिकाय दातव्यम्, एक एकाशनिक एको निर्विकृतिक एकाशनिकाय दातव्यम्, अत्रापि षोडश, एक एकस्थानिक एको निर्विकृतिकः एकस्थानिकाय दातव्यम्, -