________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1405 // नि०-जंपुण उद्दिसमाणा अणइक्वंतावि कुणह उस्सगं / एस अकओवि दोसो परिधिप्पड़ किं मुहा भंते!?॥१५३६ // 5. पश्चमनि०- पावुग्घाई कीरइ उस्सग्गो मंगलंति उद्देसो।अणुवहियमंगलाणंमा हुज कहिंचिणे विग्धं // 1537 // मध्ययनं नि०- पाणवहमुसावाए अदत्तमेहुणपरिग्गहे चेव।सयमेगंतु अणूणं ऊसासाणं हविजाहि॥१५३८॥ कायोत्सर्गः, | नियुक्तिः नावा(ए) उत्तरिउं वहमाई तह नइंच एमेव।संतारेण चलेण व गंतुंपणवीस ऊसासा॥१॥ (प्र०) |1536-38 गमणं भिक्षादिनिमित्तमन्यग्रामादौ, आगमणं तत्तो चेव, इत्थ इरियावहियं पडिक्कमिऊण पंचवीसुस्सासो काउस्सग्गो कायोत्सर्ग | मानम्। कायव्वो॥१५३३॥ तथा चामुमेवावयवं विवृण्वन्नाह भाष्यकार:- भत्ते पाणे सयणासणे गाहा, भत्तपाणनिमित्तमन्नगामादिगया है जइ न ताव वेलेति ता ईरियावहियं पडिक्कमिऊण अच्छंति। आगयावि पुणोऽवि पडिक्कमंति, एवं सयणासणनिमित्तंपि, सयणं- संथारगो वसही वा, आसणं- पीढगादि, अरहंतसमणसेज्जासु त्ति चेइघरं गया पडिक्कमिऊणं अच्छंति, एवं समणसेजंमि- साहुवसतिमित्यर्थः, उच्चारपासवणे त्ति उच्चारे वोसिरिए पासवणे य जतिवि हत्थमेत्तं गया तोऽवि आगया है पडिक्कमंति, अह मत्तए वोसिरियं होज ताहे जो तं परिठवेति सो पडिक्कमति, सठाणेसु पुण जइ हत्थसयं नियत्तस्स बाहिं तो 0 गमनं भिक्षादिनिमित्तमन्यग्रामादौ आगमनं तत एवात्रेर्यापथिकी प्रतिक्रम्य पञ्चविंशत्युच्छासः कायोत्सर्गः कर्त्तव्यः, भक्तपाननिमित्तमन्यग्रामादिगता यदि तावन्न वेलेति तदेर्यापथिकी प्रतिक्रम्य तिष्ठन्ति, आगता अपि पुनरपि प्रतिक्राम्यन्ति, एवं शयनासननिमित्तमपि, शयनं संस्तारको वसतिर्वा, आसनं पीठादि / 'अर्हच्छ्रमणशय्यास्वि'ति चैत्यगृहं गताः प्रतिक्रम्य तिष्ठन्ति, एवं श्रमणशय्यास्विति साधुवसतौ 'उच्चारप्रश्रवण' इति उच्चारं व्युत्सृज्य प्रश्रवणं च यद्यपि हस्तमात्र गतास्तदाऽप्यागताः प्रतिक्राम्यन्ति, अथ मात्रके व्युत्सृष्टं भवेत् तदा यस्तं परिष्ठापयेत् स प्रतिक्राम्येत्, स्वस्थानात् पुनर्यदि हस्तशतनिर्वृत्ताहिस्तदा // 1405 //