SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ मध्ययनं श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1406 // पडिक्कमंति अह अंतो न पडिक्कमंति, एतेसु ठाणेसु काउस्सग्गपरिमाणं पणुवीसं होति ऊसासत्ति गाथार्थः विहारे त्ति विहार 5. पञ्चमव्याचिख्यासुराह- निययालयाउ गमणं गाहा(गाथा)ऽन्यकर्तृकी सोपयोगाच निगदसिद्धा च / सुत्तेवत्ति सूत्रद्वारं व्याचिख्या-2 कायोत्सर्गः, सुराह- उद्देससमुद्देसे गाहा व्याख्या- सुत्तस्स उद्देसे समुद्देसे य जो काउस्सग्गो कीरइ तत्थ सत्तावीसमुस्सासा भवंति, नियुक्तिः अणुण्णवणयाए य, एत्थ जइ असढोसयं चेव पारेइ, अह सढो ताहे आयरिया अट्टेव ऊसासा, पट्ठवणपडिक्कमणमाई पट्ठविओ | 1536-38 कजनिमित्तं जइ खलइ अट्ठस्सासं उस्सगं करिए गच्छइ, बितियवारं जति तो सोलस्सुस्सासं, ततियवारंजइ तो न गच्छति, कायोत्सर्ग मानम्। अण्णो पट्टविज्जति, अवस्सकने वा देवे वंदिय पुरओ साहू ठवेत्ता अण्णेण समं गच्छति, कालपडिक्कमणेणि अट्ठउस्सासा, आदिसहाओ कालगिण्हण पट्ठवणे य गोयरचरियाए सुयखंधपरियट्टणे अट्ठ चेव, केसिंचि परियट्टणे पंचवीस, तथा चाह'सुयखंधपरियट्टणं मंगलत्थं (उज्जोय) काउस्सग्गंकाऊण कीरइ'त्ति गाथार्थः॥१५३४ // अत्राह चोदक:- जुज्जइ अकालपढियाइ गाथा, युज्यते-संगच्छते घटते अकालपठितादिषु कारणेषु सत्सु अकालपठितमादिशब्दात् काले न पठितमित्यादि, दुष्ठु च प्रतीच्छितादि- दुष्टविधिना प्रतीच्छितं आदि शब्दात् श्रुतहीलनादिपरिग्रहः, समणुण्णसमुद्देसे त्ति समनुज्ञासमुद्देशयोः, - प्रतिक्राम्यन्ति, अथान्तर्न प्रतिक्राम्यन्ति, एतेषु स्थानेषु कायोत्सर्गपरिमाणं पञ्चविंशतिरुच्छासा इति। सूत्रस्योद्देशे समुद्देशे च यः कायोत्सर्गः क्रियते तत्र सप्तविंशतिरुच्छ्रासा भवन्ति, अनुज्ञायां च, अत्र यद्यशठः स्वयमेव पारयति, अथ शठस्तदाऽऽचार्या अष्टैवोच्छ्रासान, प्रस्थापनप्रतिक्रमणादौ- प्रस्थापितः कार्यनिमित्तं 8 यति स्खलति अष्टोच्छासमुत्सर्गं कृत्वा गच्छति, द्वितीयवारं यदि तदा षोडशोच्छासम्, तृतीयवारं यदि तदा न गच्छति, अन्यः प्रस्थाप्यते, अवश्यकार्ये वा देवान् वन्दित्वा पुरतः साधून स्थापयित्वाऽन्येन समं गच्छति, कालप्रतिक्रमणेऽप्यष्टोच्छ्रासाः, आदिशब्दात् कालग्रहणे प्रस्थापने च गोचरचर्यायां श्रुतस्कन्धपरावर्त्तनेऽष्टैव.8 केषाश्चित् परावर्त्तने पञ्चविंशतिः, श्रुतस्कन्धपरावर्तनं मङ्गलार्थ कायोत्सर्ग कृत्वा क्रियते। // 140
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy