________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1512 // ६.षष्ठमध्ययन प्रत्याख्यान:, नियुक्तिः 1603-05 आचामाम्ल भेदाः / सकूरा, जाणि कूरविहाणाणि आयंबिलपाउग्गं, तंदुलकणियाउ कुडतो पीढं पिहुगा पिट्टपोवलियाओ रालगा मंडगादि, कुम्मासा पुव्वं पाणिएण कड्डिजंति पच्छा उखलीएपीसंति, ते तिविधा-सण्हा मज्झिमा थूला, एते आयंबिलं, आयंबिलपाउग्गाणि पुण जे तस्स तुसमीसा कणियाउ कंकडुगा य एवमादि, सत्तुया जवाणं गोधूमाणं विहिआणं वा, पाउग्गं पुण गोधूमभुजियापिचुगाला य जाव भुजिज्जा, जे य जंतएण ण तीरंति पिसितुं, तस्सेव णिहारो कणिक्कादि वा, एयाणि आयंबिलपाउग्गाणि,तं तिविधंपि आयंबिलं तिविधं- उक्कोसंमज्झिमंजहन्नं, दव्वतो कलमसालिकूरो उक्कोसं जंवा जस्स पत्थं रुञ्चति वा, रालगो सामागो वा जहन्नो, सेसा मज्झिमा, जो सो कलमसालीकूरो सो रसं पडुच्च तिविधो उक्कोसं 3, तं चेव तिविधंपि आयंबिलं णिज्जरागुणं पडुच्च तिविधं- उक्कोसो णिज्जरागुणो मज्झिमोजहण्णोत्ति, कलमसालिकूरो दव्वतो उक्कोसं दव्वं चउत्थरसिएण समुद्दिसति, रसओवि उक्कोसंतस्सच्चएणवि आयामेण उक्कोसं रसतोगुणतो जहण्णं थोवा णिज्जरत्ति भणितं भवति, सो चेव कलमोदणो जदा अण्णेहिं आयामेहिं तदा दव्वतो उक्कोसो रसतो मज्झिमो गुणतोवि मज्झिमो सकूराः, यानि कूरविधानानि आचामाम्लप्रायोग्यम्, तन्दुलकणिकाः, कुण्डान्तः पिष्टेन पृथुकीकृताः, पृष्टपोलिका रालगा मण्डकाद्याः, कुल्माषाः पूर्वं पानीयेन कथ्यन्ते पश्चात् उखल्यां पिष्यन्ते, ते त्रिविधाः- श्लक्ष्णा मध्याः स्थूलाः एते आचामाम्लम्, आचामाम्लप्रायोग्याणि पुनर्या तस्य तुषमिश्राः कणिक्काः काङ्कटकाश्च एवमादि, सक्तवो यवानां गोधूमानां व्रीहीणां वा, प्रायोग्यं पुनर्गोधूमभृष्टं निर्गलितं यावद्भुञ्जीत, ये च यन्त्रकेण न शक्यन्ते पेष्टुम्, तस्यैव निर्धारः कणिक्कादिर्वा, एतानि आचाम्लप्रायोग्याणि, तत् त्रिविधमप्याचामाम्लं त्रिविधं- उत्कृष्टं मध्यमं जघन्यम्, द्रव्यतः कलमशालिकूर उत्कृष्टं यद्वा यस्मै पथ्यं रोचते वा, रालकः श्यामाको वा जघन्यः, शेषा मध्यमाः, यः स कलमशालिकूरः स रसं प्रतीत्य त्रिविधः उत्कृष्टः 3, तदेव त्रिविधमप्याचामाम्लं निर्जरागुणं प्रतीत्य त्रिविधं- उत्कृष्टो निर्जरागुणो मध्यमो जघन्य इति, कलमशालिकूरो द्रव्यत उत्कृष्ट द्रव्यं चतुर्थरसेन भुज्यते, रसतोऽपि उत्कृष्टं तस्य सत्केनाप्याचामाम्लेन उत्कृष्टं रसतो गुणतो जघन्यं स्तोका निजरेति भणितं भवति, स एव कलमौदनो यदाऽन्यैराचामाम्लैस्तदा द्रव्यत उत्कृष्टो रसतो मध्यमो गुणतोऽपि मध्यम 2 // 1512 / /