________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1511 // अधुना तदुपन्यस्तमेवाचामाम्लमुच्यते ६.षष्ठमध्ययन नि०- गोन्नं नामंतिविहं ओअण कुम्मास सत्तुआचेव / इक्किक्कंपिय तिविहं जहन्नयं मज्झिमुक्कोसं // 1603 // प्रत्याख्यान:, नियुक्तिः __ आयामाम्लमिति गोण्णं नाम, आयामः- अवशायनं आम्लं- चतुर्थरसंताभ्यां निर्वृत्तं आयामाम्लम्, इदं चोपाधिभेदात् / 1603-05 त्रिविधं भवति, ओदनः कुल्माषाः सक्तवश्चैव, ओदनमधिकृत्य कुल्माषान् सक्तूंश्चेति, एकैकमपि चामीषां त्रिविधं भवति- आचामाम्ल भेदाः / जघन्यकं मध्यमं उत्कृष्टं चेति / कथमित्यत्राह नि०-दव्वे रसे गुणे वा जहन्नयं मज्झिमंच उक्कोसं / तस्सेव य पाउग्गं छलणा पंचेव य कुडंगा // 1604 // द्रव्ये रसे गुणे चैव द्रव्यमधिकृत्य रसमधिकृत्य गुणंचाधिकृत्येत्यर्थः, किं?- जघन्यं मध्यममुत्कृष्टं चेति, तस्यैवायामाम्लस्य प्रायोग्यं वक्तव्यम्, तथा आयामाम्लं प्रत्याख्यातमिति दध्ना भुञानस्यादोषः प्राणातिपातप्रत्याख्याने तदनासेवनवदिति छलना वक्तव्या, पञ्चैव कुडङ्गाः- वक्रविशेषा इति / तद्यथा नि०- लोए वेए समए अन्नाणे खलु तहेव गेलन्ने / एए पंच कुडंगा नायव्वा अंबिलंमि भवे // 1605 // लोके वेदे समये अज्ञाने खलु तथैव ग्लानत्वे लोकमङ्गीकृत्य कुडङ्गाः, एवं वेदान् समयान् अज्ञानं ग्लानत्वं च एते पञ्च कुडङ्गा ज्ञातव्याः, आयामाम्ले भवन्ति, आयामाम्लविषय इति गाथासमासार्थः॥ 1605 // विस्तरार्थस्तु वृद्धसम्प्रदाय-8 समधिगम्यः,सचायं-'एत्थ आयंबिलंच भवति आयंबिलपाउग्गंच, तत्थोदणे आयम्बिलं आयंबिलपाउग्गंच, आयंबिला // 1511 // (r) अत्राचामाम्लं भवति आचामाम्लप्रायोग्यं च, तत्रौदने आचामाम्लमाचामाम्लप्रायोग्यं च, आयामाम्लः 2