________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1510 // दोण्णि गुडा दवगुडो पिंडगुडो य, मधूणि तिण्णि, मच्छियं कोन्तियं भामरं, पोग्गलाणि तिण्णि, जलयरं थलयरं खहयर, अथवा चम्मं मंसं सोणितं, एयाओ णव विगतीतो, ओगाहिमगं दसमं, तावियाए अद्दहियाए एगं ओगाहिमेगं चलचलेंत पञ्चति सफेणं बितियततियं, सेसाणि अ जोगवाहीणं कप्पति, जति णज्जति अह एगेण चेव पूअएण सव्वो चेव तावगो भरितो तो बितियं चेव कप्पति णिव्विगतियपच्चक्खाणाइतस्स लेवाडं होति, एसा आयरियपरंपरागता सामायारी। अधुना प्रकृतमुच्यते, क्वाष्टौ क्व वा नवाकारा इति?, तत्र नि०-नवणीओगाहिमए अद्दवदहि(व)पिसियघयगुलेचेव / नव आगारा तेसिं सेसदवाणंच अटेव // 1602 // नवणीते ओगाहिमके अद्दवदवे निगालित इत्यर्थः, पिसिते-मांसे घृते गुडे चैव, अद्रवग्रहणं सर्वत्राभिसम्बन्धनीयम्, नव आकारा अमीषां विकृतिविशेषाणां भवन्ति शेषद्रवाणां-विकृतिशेषाणां अष्टावेवाकारा भवन्ति, उत्क्षिप्तविवेको न भवतीति गाथार्थः॥१६०२॥ इह चेदं सूत्रं__ 'णिब्वियतियं पञ्चक्खाती'त्यादि अन्नत्थऽणाभोगेणंसहसाकारेणं लेवालेवेणं गिहत्थसंसट्टेणं उक्खित्तविवेगेणं पहुच्चमक्खिएणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरति // सूत्रम् 60 // (61) इदं च प्रायो गतार्थमेव, विशेषं तु पंचेव य खीराइं इत्यादिना ग्रन्थेन भाष्यकारोपन्यासक्रमप्रामाण्यादुत्तरत्र वक्ष्यामः, द्वौ गुडो- द्रवगुडः पिण्डगुडश्च, मधूनि त्रीणि-माक्षिकं कौन्तिकं भ्रामरम्, पुद्गलानि त्रीणि- जलचरज स्थलचरजं खचरजं च, अथवा चर्म मांसं शोणितम्, एता नव विकृतयः, अवगाहिमं दशमम्, तापिकायामद्रहणे एकमवगाहिमं चलचलत् पच्यते सफेणं द्वितीय तृतीयं च, शेषाणि च योगवाहिनां कल्पन्ते, यदि ज्ञायते अथैकेनैवा पूपकेन सर्व एव तापकः पूरितस्तदा द्वितीयमेव कल्पते निर्विकृतिकप्रत्याख्यानिनः, लेपकृत् भवति / एषाऽऽचार्यपरम्परागता सामाचारी। ६.षष्ठमध्ययन प्रत्याख्यानः, नियुक्तिः 1602 विकृतौ अष्टनवाकारस्थानम्। सूत्रम् | 60(61) निर्विकृतिक प्रत्याख्यानम्। H // 1510 //