SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 42(43) सम्यक्त्वालापकः। श्रीआवश्यक पडइ, जाया समाणी उज्झिया, सा गंधेण तंवणं वासेति, सेणिओ य तेण पएसेण निग्गच्छइ सामिणो वंदगो, सोखंधावारो नियुक्ति तीए गंधं न सहइ, रण्णा पुच्छियं- किमेयंति, कहियं दारियाए गंधो, गंतूण दिट्ठा,भणति- एसेव पढमपुच्छति, गओ भाष्यश्रीहारि० सेणिओ, पुव्वुद्दिट्ठवुत्तंते कहिते भणइ राया-कहिं एसा पच्चणुभविस्सइ सुहं दुक्खंवा?,सामी भणइ-एएण कालेण वेदियं, वृत्तियुतम् सातव चेव भज्जा भविस्सति अग्गमहिसी, अट्ठसंवच्छराणि जाव तुझं रममाणस्स पुट्ठीए हंसोवल्लीली काही तंजाणिज्जासि, भाग-४ वंदित्ता गओ, सो य अवहरिओ गंधो, कुलपुत्तएण साहरिया, संवड्डिया जोव्वणत्था जाया, कोमुइवारे अम्मयाए समं // 1441 // आगया, अभओ सेणिओ(य) पच्छण्णा कोमुइवार पेच्छंति, तीए दारियाए अंगफासेण अज्झोववण्णो णाममुदं दसियाए तीए बंधति, अभयस्स कहियं-णाममुद्दा हारिया, मग्गाहि, तेण मणुस्सा दारेहिं ठविया, एक्जेक्वं माणुस्सं पलोएउंनीणिज्जइ सा दारिया दिट्ठा चोरोत्ति गहिया, परिणीया य, अण्णया य वज्झुक्केण रमंति, रायाणिउ तेण पोत्तेण वाहेति, इयरा पोत्तं देंति, सा विलग्गा, रण्णा सरियं, मुक्का य पव्वइया, एयं विउदुगुंछाफलं / परपाषण्डानां- सर्वज्ञप्रणीतपाषण्डव्यतिरिक्तानां se पतति, जाता सन्त्युज्झिता, सा गन्धेन तद्वनं वासयति, श्रेणिकश्च तेन प्रदेशेन निर्गच्छति, स्वामिनो वन्दनाय, स स्कन्धावारस्तस्या गन्धं न सहते, राज्ञा पृष्टं-8 | किमेतदिति?, कथितं दारिकाया गन्धः, गत्वा दृष्टा, भणति- एषैव प्रथमपृच्छेति, गतः श्रेणिकः, पूर्वोद्दिष्टे वृत्तान्ते कथिते भणति राजा- कैषा प्रत्यनुभविष्यति सुखं दुःखं वा?, स्वामी भणति- एतेन कालेन वेदितम्, सा तवैव भार्या भविष्यति अग्रमहिषी, अष्ट संवत्सरान् यावत्तव रममाणस्य पृष्ठौ हंसोर्ली करिष्यति तां जानीयाः, वन्दित्वा गतः, स चापहृतो गन्धः, कुलपुत्रकेण संहृता संवृद्धा च यौवनस्था जाता, कौमुदीवासरेऽम्बया सममागता, अभयः श्रेणिकश्च प्रच्छन्नौ कौमुदीवासरं प्रेक्षेते, तस्या दारिकाया अङ्गस्पर्शेनाध्युपपन्नो नाममुद्रां तस्या दशायां बध्नाति, अभयाय कथितं- नाममुद्रा हारिता, मार्गय, तेन मनुष्या द्वारि स्थापिताः, एकैको मनुष्यः प्रलोक्य निष्काश्यते, सा दारिका दृष्टा चौर इति गृहीता परिणीता च, अन्यदा च वाह्यक्रीडया रमन्ते राश्यस्तं पोतेन वाहयन्ति, इतराः पोतं ददति, सा विलग्ना, राज्ञा स्मृतम्, मुक्ता च प्रव्रजिता, एतत् विद्वजुगुप्साफलम्। // 1441 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy