________________ श्रीआवश्यक | नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1440 // ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 42(43) सम्यक्त्वालापका वेढेउंसुसाणे ठिया पभाए घिप्पिहितित्ति, सो य भमंतोतं विजासाहयं पेच्छइ, तेण पुच्छिओ भणति-विजं साहेमि, चोरो भणति- केण दिण्णा?, सो भणति- सावगेण, चोरेण भणियं- इमं दव्वं गिण्हाहि, विजं देहि, सो सड्डो वितिगिच्छति-08 सिज्झेजा न वत्ति, तेण दिण्णा, चोरो चिंतेइ- सावगो कीडियाएवि पावं नेच्छइ, सच्चमेयं, सो साहिउमारद्धो, सिद्धा, इयरो सड्डो गहिओ, तेण आगासगएण लोओ भेसिओ ताहे सो मुक्को, सड्ढावं दोवि जाया, एवं निवित्तिगिच्छेण होयव्वं, अथवा विद्वज्जुगुप्सा, विद्वांसः साधवः विदितसंसारस्वभावाः परित्यक्तसमस्तसङ्गास्तेषां जुगप्सा- निन्दा, तथाहि- तेऽस्नानात्, प्रस्वेदजलक्तिन्नमलत्वात् दुर्गन्धिवपुषो भवन्ति तान् निन्दति-को दोष: स्यात् यदि प्रासुकेन वारिणाऽङ्गक्षालनं कुर्वीरन्। भगवन्त:?, इयमपि न कार्या, देहस्यैव परमार्थतोऽशुचित्वात्, एत्थ उदाहरणं- एको सड्डो पच्चंते वसति, तस्स धूयाविवाहे कहविसाहवो आगया, सा पिउणा, भणिया-पुत्तग! पडिलाहेहि साहुणो, सामंडियपसाहिया पडिलाभेति, साहूण जल्लगंद्धो तीए अग्घाओ, चिंतेइ- अहो अणवज्जो भट्टारगेहिं धम्मो देसिओ जइ फासुएण ण्हाएज्जा?, को दोसो होज्जा?, सा तस्स ठाणस्स अणालोइयपडिक्वंता कालं किच्चा रायगिहे गणियाए पोट्टेउववन्ना, गन्भगता चेव अरइंजणेति, गब्भपाडणेहि यन वेष्टयित्वा श्मशानं (ते) स्थिताः प्रभाते गृहीष्यते इति, स च भ्राम्यन् तं विद्यासाधकं प्रेक्षते, तेन पृष्टो भणति- विद्यां साधयामि, चौरो भणति- केन दत्ता?, स भणति- श्रावकेण, चौरेण भणितं- इदं द्रव्यं गृहाण विद्यां देहि, स श्राद्धो विचिकित्सति सिध्येन्न वेति, तेन दत्ता, चौरश्चिन्तयति- श्रावकः कीटिकाया अपि पापं. नेच्छति, सत्यमेतत्, स साधयितुमारब्धः, सिद्धा, इतरः श्राद्धो गृहीतः, तेनाकाशगतेन लोको भापितः, तदा स मुक्तः, श्रद्धावन्तौ द्वावपि जाती, एवं निर्विचिकित्सेन & भवितव्यम्। 0 अत्रोदाहरणं एकः श्राद्धः प्रत्यन्ते वसति, तस्य दुहितृविवाहे कथमपि साधवः आगताः , सा पित्रा भणिता- पुत्रिके! प्रतिलम्भय साधून , सा मण्डितप्रसाधिता प्रतिलम्भयति, साधूनां जल्लगन्धस्तयाऽऽघ्रातः, चिन्तयति- अहो अनवद्यो भट्टारकैर्धर्मो देशितः यदि प्रासुकेन स्नायात् को दोषो भवेत्?, सा तस्य | स्थानस्यानालोचितप्रतिक्रान्ता कालं कृत्वा राजगृहे गणिकाया उदरे उत्पन्ना, गर्भगतैवारतिं जनयति, गर्भपातनैरपि च न 2