SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1439 // चिंतेइ, लड्डयपूयलगमादीणि सव्वाणि खामि, आगया दोविजणा, रण्णा सूयारा भणिया-जंलोए पयरइ तं सव्वं रंधेहत्ति, ६.षष्ठमध्ययनं उवट्ठवियं च रन्नो, सो राया पेच्छणयदिटुंतं करेइ, कप्पडिया बलिएहिं धाडिज्जइ, एवं मिट्ठस्स अवगासो होहितित्ति प्रत्याख्यान:, कणकुंडगमंडगादीणिवि खइयाणि, तेहिं सूलेण मओ, अमच्चेण वमणविरेयणाणि कयाणि, सो आभागी भोगाण जाओ, सूत्रम् 42(43) इयरो विणट्ठो। चिकित्सा मतिविभ्रमः, युक्त्यागमोपपन्नेऽप्यर्थे फलं प्रति सम्मोहः, किमस्य महतस्तप:क्लेशायासस्य सम्यक्त्वासिकताकणकवलनादेरायत्यां मम फलसम्पद् भविष्यति किं वा नेति, उभयथेह क्रियाः फलवत्यो निष्फलाश्च दृश्यन्ते लापकः। कृषीवलानाम्, न चेयं शङ्कातो न भिद्यते इत्याशङ्कनीयम्, शङ्का हि सकलासकलपदार्थभाक्त्वेन द्रव्यगुणविषया इयं तुल क्रियाविषयैव, तत्त्वतस्तु सर्व एते प्रायो मिथ्यात्वमोहनीयोदयतो भवन्तो जीवपरिणामविशेषाः सम्यक्त्वातिचारा उच्यन्ते, न सूक्ष्मेक्षिकाऽत्र कार्येति, इयमपि न कार्या, यतः सर्वज्ञोक्तकुशलानुष्ठानाद् भवत्येव फलप्राप्तिरिति, अत्र चौरोदाहरणंसावगो नंदीसरवरगमणं दिव्वगंधाणं(तं) देवसंघरिसेण मित्तस्स पुच्छणं विज्जाए दाणं साहणं मसाणे चउप्पायं सिक्कगं, हेट्ठा इंगाला खायरो य सूलो, अट्ठसयं वारा परिजवित्ता पाओ सिक्कगस्स छिज्जइ एवं बितिओ तइए चउत्थे य छिण्णे आगासेणं वच्चति, तेण विज्जा गहिया, किण्हचउद्दसिरत्तिं साहेइ मसाणे, चोरोय नगरारक्खिएहिं परिरब्भमाणो तत्थेव अतियओ, ताहे चिन्तयति- लड्डुकापूपादीनि सर्वाणि खादामि, आगतौ द्वावपि जनौ, राज्ञा सूदा भणिताः- यल्लोके प्रचरति तत् सर्वं सर्वे राध्यतेति, उपस्थापितं च राजे, स राजा प्रेक्षणकदृष्टान्तं करोति, कार्पटिका बलिभिर्धाट्यन्ते, एवं मिष्टस्यावकाशो भविष्यतीति कणकुण्डकमण्डकादीन्यपि खादितानि, तैः शूलेन मृतः, अमात्येन वमनविरेचनानि 8 कृतानि, स भोगानामाभागी जातः, इतरो विनष्टः। 0 चौरोदाहरणं श्रावको नन्दीश्वरवरगमनं देवसंघर्षेण दिव्यगन्धः मित्रस्य पृच्छा विद्याया दानं साधनं श्मशाने // 1439 // चतुष्पादं सिक्ककमधस्ताद् अङ्गाराः खादिरश्च स्तम्भः अष्टशतं वारान् परिजप्य पादः सिक्ककस्य छेद्यते एवं द्वितीयः तृतीये चतुर्थे च छिन्ने आकाशेन गम्यते, तेन विद्या & गृहीता, कृष्णचतुर्दशीरात्रौ साधयति श्मशाने, चौरश्च नगरारक्षकै रुध्यमानस्तत्रैवातिगतस्तदा 2
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy