SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ प्रत्याख्यान:, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1516 // नि०-खीरदहीवियडाणं चत्तारि उ अंगुलाई संसटुं। फाणियतिल्लघयाणं अंगुलमेगं तु संसटुं॥१६०८॥ ६.षष्ठमध्ययनं | नि०- मुहपुग्गलरसयाणं अद्धंगुलयं तु होइ संसटुं। गुलपुग्गलनवणीए अद्दामलयं तु संसटुं॥१६०९॥ नियुक्तिः गिहत्थसंसट्ठस्स इमा विधी-खीरेण जति कुसणातिओ कूरो लब्भति तस्स जति कुडंगस्स उदणातो चत्तारि अंगुलाणि 1608-09 दुद्धं ताहे णिव्विगतिगस्स कप्पति पंचमंचारब्भ विगती य, एवं दधिस्सवि वियडस्सवि, केसु विसएसु विअडेण मीसिज्जति विकृतिक निर्विकृतिकओदणो ओगाहिमओ वा, फाणितगुडस्स तेल्लघताण य, एतेहिं कुसणिते जति अंगुलं उवरि अच्छति तो वट्टति, परेण न विचारः। वट्टति, मधुस्स पोग्गलरसयस्स अद्धंगुलेण संसट्ठे होति, पिंडगुलस्स पुग्गलस्स णवणीतस्स य अद्दामलगमेत्तं संसटुं, जदि बहूणि एतप्पमाणाणि कप्पंति, एगंमि बहुए ण कप्पदित्ति गाथार्थः॥१६०८-१६०९॥ उक्खित्तविवेगो अहा आयंबिले जं उद्धरितुं तीरति, सेसेसुणत्थि, पडुच्चमक्खियं पुण जति अंगुलीए गहाय मक्खेति तेल्लेण वा घतेण वा ताथे णिव्विगतियस्स कप्पति, अथ धाराए छुन्भति मणागंपिण कप्पति / इदाणिं पारिट्ठावणियागारो, सो पुण एगा सणेगठाणादिसाधारणेत्तिकट्ट विसेसेण परूविज्जति, तन्निरूपणार्थमाह| गृहस्थसंसृष्टस्य पुनरयं विधिः- क्षीरेण यदि कुसणादिकः कूरो लभ्यते तस्मिन् कुडङ्गे यद्योदनात् चत्वारि अंगुलानि दुग्धं तदा निर्विकृतिकस्य कल्पते पञ्चमंडल चारभ्य विकृतिश्च, एवं दनोऽपि सुराया अपि केषुचिद्विषयेषु विकटेन मिश्यते ओदनोऽवगाहिमं वा, फाणितगुडस्य तैलघृतयोश्च, एताभ्यां कुसणिते यद्यङ्गुलमुपरि तिष्ठति तदा वर्तते (कल्पते), परतो न वर्तते, मधुनः पुद्गलरसस्य चार्धाङ्गुलेन संसृष्टं भवति, पिण्डगुडस्य पुद्गलस्य नवनीतस्य चा मलकमानं संसृष्टम्, यदि बहून्येतत्प्रमाणानि तदा कल्पन्ते, एकस्मिन् बृहति न कल्पते, उत्क्षिप्तविवेको यथाऽऽचामाम्ले यदुद्धर्तुं शक्यते, शेषेषु नास्ति। प्रतीत्यम्रक्षितं पुनर्यद्यङ्गुल्या गृहीत्वा म्रक्षयति तैलेन वा 8 // 1516 // घृतेन वा तदा निर्विकृतिकस्य कल्पते, अथ धारया क्षिपति मनागपि न कल्पते। इदानीं पारिष्ठापनिकाकारः, स पुनरेकासनैकस्थानादिसाधारण इतिकृत्वा विशेषेण प्ररूप्यते।
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy