SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1515 // गिहत्थसंसट्टेणं उक्खित्तविवेगेणं पारिट्ठावणियागारेणं महत्तरागारेणंसव्वसमाहिवत्तियागारेणं वोसिरति / अणाभोगसहसकारा ६.षष्ठमध्ययन तहेव लेवालेवो जति भाणे पुव्वं लेवाडगं गहितं समुद्दिळं संलिहियं जति तेण आणेति ण भजति, उक्खित्तविवेगो जति प्रत्याख्यान:, नियुक्तिः आयंबिले पतति विगतिमाती उक्खिवित्ता विगिंचतु माणवरिगलतु अण्णं वा आयंबिलस्स अप्पाउग्गं जति उद्धरितं तीरति 1606-07 उद्धरिते ण उवहम्मति, गिहत्थसंसटेवि जति गिहत्थो डोवलियं भाणियं वा लेवाडं कुसणादीहिं तेण ईसित्ति लेवाडं तं विकृतिक निर्विकृतिकभुजति, जइरसो आलिखिज्जति बहुओ ताहेण कप्पति, पारिट्ठावणितमहत्तरासमाधीओ तहेव / व्याख्यातमतिगम्भीरबुद्धिना विचारः। भाष्यकारेणोपन्यस्तक्रममायामाम्लम्, अधुना तदुपन्यासप्रामाण्यादेव निर्विकृतिकाधिकारशेषं व्याख्यायते, तत्रेदं गाथाद्वयं नि०- पंचेव य खीराइं चत्तारि दहीणि सप्पि नवणीता / चत्तारिय तिल्लाइं दो वियडे फाणिए दुन्नि // 1606 // नि०- महुपुग्गलाई तिन्नि चलचलओगाहिमं तुजं पक्कं / एएसिं संसर्ट वुच्छामि अहाणुपुव्वीए // 1607 // पंचेव य खीराई गाहा मधुपोग्गल त्ति गाथा, इदं विकृतिस्वरूपप्रतिपादकं गाथाद्वयं गतार्थमेव, अधुना एतदाकारा / व्याख्यायन्ते- तत्थ अणाभोगसहसक्कारा तहेव, लेवालेवो पुण जधा आयंबिले तहेव दट्ठव्वो, गिहत्थसंसट्ठो बहुवत्तव्वोत्ति गाहाहिं भण्णति, ताओ पुण इमातो - गृहीतं समुद्दिष्टं संलिखितं यदि तेनानयति न भज्यते, उत्क्षिप्तविवेको यद्याचामाम्ले पतति विकृत्यादिरुत्क्षिप्य विवेचयतु मा परं गलत्वन्यद्वा आचामाम्लस्याप्रायोग्य यद्युद्धर्तुं शक्यते उद्धते नोपहन्यते, गृहस्थसंसृष्टेऽपि यदि गृहस्थेन इङ्गदीतैलान्वितं भाजनं कृतं व्यञ्जनादिभिर्वा लेपकृतं तेनेषदिति लेपकृत् तद्भुज्यते, यदि रस आलिख्यते बहुस्तदा न कल्पते। पारिष्ठापनिकामहत्तरसमाधयस्तथैव। 0 तत्रानाभोगसहसाकारौ तथैव, लेपालेपः पुनर्यथाऽऽचामाम्ले तथैव द्रष्टव्यः, गृहस्थसंसृष्टो बहुवक्तव्य इति गाथाभिर्भण्यते, ते पुनरिमे
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy