________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1514 // आचामाम्ल प्रायोग्यादन्यत् तत् प्रत्याख्याति आयाम्ले च वर्त्तते, तन्निवृत्तौ चतुर्विधमप्याहारं प्रत्याचक्षाणस्य, तथा लोक एवमेव प्रत्या ६.षष्ठमध्ययनं ख्यानार्थः दोसुं अत्थेसु वट्टति भोजने तन्निवृत्तौ च, तेण एसच्छलणा णिरत्थया। पंच कुडंगा- लोए वेदे समए अण्णाणे प्रत्याख्यान:, नियुक्तिः गिलाणे कुडंगोत्ति, एगेणायंबिलस्स पच्चक्खातं, तेण हिंडतेण संखडी संभाविता, अण्णं वा उक्कोसं लद्धं, आयरियाण 1603-05 दंसेति, भणितं- तुज्झ आयंबिलं पच्चक्खातं, सो भणति-खमासमणा! अम्हें बहूणि लोइयाणि सत्थाणि परिमिलिताणि, तत्थ य आयंबिलसद्दो णत्थि, पढमो कुडंगो 1, अहवा वेदेसुचउसुसंगोवंगेसु णत्थि आयंबिलं बिदिओ कुडंगो 2, अहवाल भेदाः / समए चरगचीरियभिक्खुपंडरंगाणं, तत्थवि णत्थि, ण जाणामि एस तुज्झं कतो आगतो? तइओ कुडंगो 3, अण्णाणेण भणति- ण जाणामि खमासमणा! केरिसियं आयंबिलं भवति?, अहं जाणामि- कुसणेहिवि जिम्मइत्ति तेण गहितं, मिच्छामिदुक्कडं, ण पुणो गच्छामि, चउत्थो कुडंगो गिलाण भणति-णतरामि आयंबिलं काउंसूलं मे उट्ठति, अण्णं वा उद्दिसति रोगं, ताहे ण तीरति करेत्तुं, एस पंचमो कुडंगो। तस्स अट्ठ आगारा- अण्णत्थणाभोगेणं सहस्सागारेणं लेवालेवेणं द्वयोरर्थयोर्वर्त्तते तेनैषा छलना निरर्थिका / पञ्च कुडङ्गाः- लोके वेदे समये अज्ञाने ग्लाने कुडङ्ग इति, एकेनाचामाम्लस्य प्रत्याख्यातम्, तेन हिण्डमानेन संखडी संभाविता, अन्यद्वोत्कृष्टं लब्धम्, आचार्येभ्यो दर्शयते, भणितं- त्वयाचामाम्लं प्रत्याख्यातम्, स भणति- क्षमाश्रमण! अस्माभिर्बहूनि लौकिकानि शास्त्राणि 8 परिमीलितानि, तत्र चाचामाम्लशब्दो नास्ति प्रथमः कुडङ्गः, अथवा वेदेषु चतुषु साङ्गोपाङ्गेषु नास्त्याचामाम्लं द्वितीयः कुडङ्गः, अथवा समये चरकचीरिक-80 भिक्षुपाण्डुरङ्गाणाम्, तत्रापि नास्ति, न जानामि युष्माकं एष कुत आगतः?, तृतीयः कुडङ्गः, अज्ञानेन भणति- न जानामि क्षमाश्रमणाः! कीदृशमाचामाम्लं भवति?,8 अहं जाने कुसणैरपि जेम्यते इति तेन गृहीतम्, मिथ्या मे दुष्कृतम्, न पुनर्गमिष्यामि, चतुर्थः कुडङ्गो, ग्लानो भणति- न शक्नोम्याचामाम्लं कर्तुं शूलं मे उत्तिष्ठते, अन्य वा रोगं कथयति ततो न शक्यते कर्तुम, एष पञ्चमः कुडङ्गः। तस्याष्टावाकारा:- अन्यत्रानाभोगसहसाकारौ तथैव, लेपालेपो यदि भाजने पूर्व लेपकृत् .