________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1470 // चेतियघरे साधुमूले पोषधसालाए घरे आवासगं करेंतोत्ति, तत्थ जति साधुसगासे करेति तत्थ का विधी?, जति परं परभयं ६.षष्ठमध्ययनं नत्थि जतिविय केणइ समं विवादो णत्थि जति कस्सइण धरेड् मा तेण अंछवियछियं कन्जिहिति, जति य धारणगंदठ्ठण न प्रत्याख्यान:, गेण्हति मा णिजिहित्ति, जति वावारंण वावारेति, ताधे घरेचेवसामायिकं कातूणं वच्चति, पंचसमिओ तिगुत्तोईरियाउवजुत्ते सूत्रम् जहा साहू भासाए सावजं परिहरंतो एसणाए कटुं लेटुं वा पडिलेहिउँ पमज्जेत्तुं, एवं आदाणे णिक्खेवणे, खेलसिंघाणे ण सामायिक व्रतविधिः। विगिचति, विगिंचंतो वा पडिलेहेति य पमज्जति य, जत्थ चिट्ठति तत्थवि गुत्तिणिरोधं करेति / एताए विधीए गत्ता तिविधेण णमित्तु साधुणो पच्छा सामाइयं करेति, 'करेमि भन्ते! सामाइयं सावजं जोगं पच्चक्खामि दुविधं तिविधेणं जाव साधू पञ्जुवासामित्ति कातूणं, पच्छा ईरियावहियाए पडिक्कमति, पच्छा आलोएत्ता वंदति आयरियादी जधारातिणिया, पुणोवि गुरुं वंदित्ता पडिलेहित्ता णिविट्ठो पुच्छति पढति वा, एवं चेतियाइएसुवि-जदा सगिहे पोसधसालाए वा आवासए वा तत्थ णवरि गमणं णत्थि, जो इड्डीपत्तो (सो) सव्विड्डीए एति, तेण जणस्स उच्छाहोवि आढिता य साधुणो सुपुरिसपरिग्गहेणं, - चैत्यगृहे साधुमूले पौषधशालायां गृहे वाऽऽवश्यकं कुर्वन्निति, तत्र यदि साधुसकाशे करोति तत्र को विधिः?- यदि परं परभयं नास्ति यदि च केनापि सार्धं विवादो नास्ति यदि कस्मैचिन्न धारयति मा तेनाकर्षविकर्ष भूदिति, यदि वाधमणं दृष्ट्वा न गृह्येय मा नीयेयेति, यदि व्यापार न करोति, तदा गृह एव सामायिकं कृत्वा व्रजति, पञ्चसमितस्त्रिगुप्त ईर्याधुपयुक्तो यथा साधुः भाषायां सावधं परिहरन् एषणायां लेष्टम्, काष्ठं वा प्रतिलिख्य प्रमृज्य एवमादाने निक्षेपे, श्लेष्मसिङ्घाने न त्यजति, त्यजन् ] वा प्रतिलिखति च प्रमार्टि च, यत्र तिष्ठति तत्रापि गुप्तिनिरोधं करोति, एतेन विधिना गत्वा त्रिविधेन नत्वा साधून पश्चात् सामायिक करोति- करोमि भदन्त! सामायिक &सावधं योगं प्रत्याख्यामि द्विविधं त्रिविधेन यावत् साधून पर्युपासे इतिकृत्वा, पश्चात् ऐपिथिकी प्रतिक्रामति, पश्चात् आलोच्य वन्दते आचार्यादीन् यथारालिकम्, पुनरपि गुरुं वन्दित्वा प्रतिलिख्य निविष्टः पृच्छति पठति वा, एवं चैत्यादिष्वपि, यदा स्वगृहे पौषधशालायां वा आवासके वा तदा नवरं गमनं नास्ति, य ऋद्धिप्राप्तः स सर्वाऽऽयाति, तेन जनस्योत्साहः अपि च साधव आदृताः सुपुरुषपरिग्रहेण, - // 1470 //