SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1471 // जति सो कयसामाइतो एति ताधे आसहत्थिमादिणा जणेण य अधिकरणं वट्टति, ताधे ण करेति, कयसामाइएण य पादेहिं ६.षष्ठमध्ययन आगंतव्वं, तेणंण करेति, आगतो साधुसमीवे करेति, जति सो सावओ तो ण कोइ उठेति, अह अहाभद्दओ ता पूता कता |प्रत्याख्यान:, सूत्रम् होतुत्ति भण(ण्ण) ति, ताधे पुव्वरइतं आसणं कीरति, आयरिया उट्ठिता य अच्छंति, तत्थ उद्रुतमणढेंते दोसा विभासितव्वा, 52(53) पच्छा सो इडीपत्तो सामाइयं करेइ अणेण विधिणा- करेमि भन्ते! सामाइयं सावजं जोगं पच्चक्खामि दुविधं तिविधेण जाव सामायिकनियमं पञ्जुवासामित्ति, एवं सामाइयं काउं पडिक्वंतो वंदित्ता पुच्छति, सोय किर सामाइयं करेंतो मउडं अवणेति कुंडलाणि व्रतविधिः। Bणाममुदं पुप्फतंबोलपावारगमादी वोसिरति / एसा विधी सामाइयस्स। आह-सावधयोगपरिवर्जनादिरूपत्वात् सामायिकस्य कृतसामायिकः श्रावको वस्तुतःसाधुरेव, स कस्माद् इत्वरं सर्वसावधयोगप्रत्याख्यानमेव न करोति त्रिविधं त्रिविधेनेति?,8 अत्रोच्यते,सामान्येन सर्वसावधयोगप्रत्याख्यानस्यागारिणोऽसम्भवादारम्भेष्वनुमतेरव्यवच्छिन्नत्वात्, कनकादिषु चाऽऽत्मीयपरिग्रहादनिवृत्ते: अन्यथा सामायिकोत्तरकालमपि तदग्रहणप्रसङ्गात्, साधुश्रावकयोश्च प्रपञ्चेन भेदाभिधानात् / तथा छ चाह ग्रन्थकार:REE यदि स कृतसामायिक आयाति तदाऽश्वहस्त्यादिना जनेन चाधिकरणं वर्त्तते ततो न करोति, कृतसामायिकेन च पादाभ्यामागन्तव्यं तेन न करोति, आगतः साधुसमीपे करोति, यदि स श्रावकस्तदान कोऽपि अभ्युत्तिष्ठति, अथ यथाभद्रकस्तदाऽऽहतो भवत्विति भण्यते, तदा पूर्वरचितमासनं क्रियते, आचार्याश्चोत्थितास्तिष्ठन्ति,8 तत्रोत्तिष्ठत्यनुत्तिष्ठति च दोषा विभाषितव्याः, पश्चात् स ऋद्धिप्राप्तः सामायिकं करोत्यनेन विधिना- करोमि भदन्त! सामायिकं सावधं योगं प्रत्याख्यामि द्विविधं त्रिविधेन 8 // 1471 // यावन्नियमं पर्युपासे इति, एवं सामायिकं कृत्वा प्रतिक्रान्तो वन्दित्वा पृच्छति, स किल सामायिकं कुर्वन् मुकुटं अपनयति कुण्डले नाममुद्रां पुष्पताम्बूलप्रावारकादिल व्युत्सृजति, एष विधिः सामायिकस्य।
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy