SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1472 // सिक्खा दुविधा गाहा, उववातठिती गती कसाया य / बंधता वेदेंता पडिवजाइक्कमे पंच॥१॥ ६.षष्ठमध्ययन इह शिक्षाकृतः साधुश्रावकयोर्महान् विशेषः, सा च शिक्षा द्विधा- आसेवनाशिक्षा ग्रहणशिक्षा च, आसेवना- प्रत्यु- प्रत्याख्यान:, सूत्रम् पेक्षणादिक्रियारूपा, शिक्षा- अभ्यासः, तत्रासेवनाशिक्षामधिकृत्य सम्पूर्णामेव चक्रवालसमाचारों सदा पालयति साधुः, 52(53) श्रावकस्तुन तत्कालमपि सम्पूर्णामपरिज्ञानादसम्भवाच्च, ग्रहणशिक्षांपुनरधिकृत्य साधुःसूत्रतोऽर्थतश्च जघन्येनाष्टौ प्रवचन- सामायिक व्रतविधिः। मातर उत्कृष्टतस्तु बिन्दुसारपर्यन्तं गृह्णातीति, श्रावकस्तु सूत्रतोऽर्थतश्च जघन्येनाष्टौ प्रवचनमातर उत्कृष्टतस्तु षड्जीवनिकायां / यावदुभयतोऽर्थतस्तु पिण्डैषणां यावत्, नतु तामपि सूत्रतो निरवशेषामर्थत इति / सूत्रप्रामाण्याच्च विशेषः, तथा चोक्तंसामाइयंमि तु कते समणो इव सावओ हवइ जम्हा / एतेण कारणेणं बहुसो सामाइयं कुज्जा ॥१॥इति, गाथासूत्रं प्राग् व्याख्यातमेव, लेशतस्तु व्याख्यायते-सामायिके प्राग्निरूपितशब्दार्थे, तुशब्दोऽवधारणार्थः, सामायिक एव कृते न शेषकालं श्रमण इवसाधुरिव श्रावको भवति यस्मात्, एतेन कारणेन बहुश:- अनेकशः सामायिकं कुर्यादित्यत्र श्रमण इव चोक्तं न तु श्रमण एवेति यथा समुद्र इव तडाग: न तु समुद्र एवेत्यभिप्रायः। तथोपपातो विशेषकः, साधुः सर्वार्थसिद्ध उत्पद्यते श्रावकस्त्वच्युते परमोपपातेन जघन्येन तु द्वावपि सौधर्म एवेति, तथा चोक्तं-अविराधितसामण्णस्स साधुणो सावगस्स उ जहण्णो। सोधम्मे उववातो भणिओ तेलोक्कदंसीहिं॥१॥तथा स्थितिर्भेदिका, साधोरुत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि जघन्या तुपल्योपमपृथक्त्वमिति, श्रावकस्य तूत्कृष्टा द्वाविंशतिः सागरोपमाणि जघन्या तुपल्योपममिति / तथा गतिर्भेदिका, व्यवहारतः साधुः। पञ्चस्वपि गच्छति, तथा च कुरटोत्कुरुटौ नरकं गतौ कुणालादृष्टान्तेनेति श्रूयते, श्रावकस्तु चतसृषु न सिद्धगताविति, अन्ये / / (c) अविराद्धश्रामण्यस्य साधोः श्रावकस्यापि जघन्यतः। सौधर्मे उपपातो भणितस्त्रैलोक्यदर्शिभिः॥१॥ // 1472 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy