________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1358 // भाष्यः ततश्चेत्थंभूतं द्रव्यं कायो भण्यत इति गाथार्थः॥ 1436 / / आह-किमिति तुशब्दविशेषणाजीवपुद्गलद्रव्यमङ्गीकृत्य 5. पञ्चमधर्मास्तिकायादीनामिह व्यवच्छेदः कृत इति?, अत्रोच्यते, तेषां यथोक्तप्रकारद्रव्यलक्षणायोगात्, सर्वदैवास्तिकायत्वलक्षण मध्ययनं कायोत्सर्गः, भावोपेतत्वाद्, आह च भाष्यकार:- जइ अत्थिकायभावो यद्यस्तिकायभावः अस्तिकायत्वलक्षणः, इय एसो होज्ज अस्थिकायाणं नियुक्तिः - इय एवं यथा जीवपुद्गलद्रव्ये विशिष्टपर्याय इति एष्यन्- आगामी भवेत्, केषां?- अस्तिकायानां-धर्मास्तिकायादीनामिति, 1429-46 गतिकाय व्याख्यानाद् विशेषप्रतिपत्तिः, तथा पश्चात्कृतो वा यदि भवेत् तो ते हविज्ज दव्वत्थिकाय त्ति ततस्ते भवेयुरिति द्रव्यास्तिकाया निकायकाय इतिगाथार्थः, यतश्च-तीयमणागय अतीतं- अतिक्रान्तमनागतं भावं यद्- यस्मात् कारणादस्तिकायानां-धर्मास्तिकायादीनां जीवनिकानास्ति-न विद्यते अस्तित्वं-विद्यमानत्वम्, कायत्वापेक्षया सदैव योगादिति हृदयम्, तेण र त्ति तेन किल केवलं-शुद्धं तेषु / यादिः। धर्मास्तिकायादिषु नास्ति-न विद्यते, किं?-दव्वत्थिकाय त्ति द्रव्यास्तिकायत्वम्, सदैव तद्भावयोगादितिगाथार्थः॥१४३७ // 8 |231-233 आह- यद्येवं द्रव्यदेवाद्युदाहरणोक्तमपि द्रव्यं न प्राप्नोति, सदैव सद्भावयोगात्, तथाहि- स एव तस्य भावो यस्मिन् वर्त्तते इति। अत्र गुरुराह- कामं भवियसुरादि काममित्यनुमतं यथा भवियसुरादिषु भव्याश्च ते सुरादयश्चेति विग्रहः आदिशब्दात् द्रव्यनारकादिग्रहः तेषु- तद्विषये विचारे भावः स एव यत्र वर्त्तते तदानीं मनुष्यादिभाव इति, किंतु एष्यो-भावी न तावज्जायते। तदा, तेण र ते दव्वदेव त्ति तेन ते किल द्रव्यदेवा इति, योग्यत्वाद्, योग्यस्य च द्रव्यत्वात्, न चैत धर्मास्तिकायादीनामस्ति, एष्यकालेऽपि तद्भावयुक्तत्वादेवेति गाथार्थः // 1438 // यथोक्तं द्रव्यलक्षणमवगम्य तद्भावेऽतिप्रसङ्गं च मनस्याधायाह चोदक :- दुहओऽणंतररहिया दुहउत्ति वर्तमानभावस्थितस्य उभयत एष्यकालेऽतीतकालेच अणंतररहियत्ति अनन्तरौ एष्यातीतौ अनन्तरौ च तौरहितौ च वर्तमानभवभावेनेति प्रकरणाद् गम्यते अनन्तररहितौ तावपि जइ त्ति यदि तस्योच्यते एवं तो भवा // 1358 //