________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1493 / / ताओ दत्तीओ, एवं कवले एक्केण 2 जाव बत्तीसंदोहि ऊणिया कवलेहि, घरेहिएगादिएहिं 234 / भिक्खाओ एगादियाओ ६.षष्ठमध्ययन 234, दव्वं अमुगं ओदणे खज्जगविही वा आयंबिलं वा अमुगं वा कुसणं एवमादिविभासा। गतं कृतपरिणामद्वारम्, प्रत्याख्यानः, नियुक्तिः अधुना निरवशेषद्वारावयवार्थ अभिधातुकाम आह |1577 नि०-सव्वं असणंसव्वं पाणगंसव्वखज्जभुजविहं। वोसिरइ सव्वभावेण एवं भणियं निरवसेसं // 1577 // निरवशेषम्। सर्वमशनं सर्वं वा पानकं सर्वखाद्यभोज्यं- विविधं खाद्यप्रकारं भोज्यप्रकारं च व्युत्सृजति- परित्यजति सर्वभावेन | नियुक्तिः |1578 सर्वप्रकारेण भणितमेतन्निरवशेषं तीर्थकरगणधरैरिति गाथासमासार्थः॥ 1577 // वित्थरत्थो पुण जो भोअणस्स सत्तर | अङ्गष्ठादिविधस्स वोसिरति पाणगस्स अणेगविधस्स खंडपाणमादियस्स खाइमस्स अंबाइयस्स सादिमं अणेगविधं मधुमादि एतं | प्रत्याख्यानम्। सव्वं जाव वोसिरति एतं णिरवसेसं / गतं निरवशेषद्वारम्, इदानीं सङ्केतद्वारविस्तरार्थप्रतिपादनायाह नि०- अंगुट्ठमुट्ठिगंठीघरसेउस्सासथिबुगजोइक्खे। भणियं सकेयमेयं धीरेहिं अणंतनाणीहिं॥१५७८ // अङ्गुष्ठश्च मुष्टिश्चेत्यादिद्वन्द्वः अङ्गुष्ठमुष्टिग्रन्थिगृहस्वेदोच्छासस्तिबुकज्योतिष्कान् तान् चिह्नं कृत्वा यत् क्रियते प्रत्याख्यानं तत् भणितं- उक्तं सङ्केतमेतत्, कैः?-धीरैः- अनन्तज्ञानिभिरिति गाथासमासार्थः॥१५७८ // अवयवत्थो पुण केतं नाम चिंधं, सह केतेन सङ्केतम्, सचिह्नमित्यर्थः, साधू सावगो वा पुण्णेवि पच्चक्खाणे किंचि चिण्हं अभिगिण्हति, जाव एवं दत्तयः, एवं कवले एकेन यावत् द्वात्रिंशता द्वाभ्यामूना कवलाभ्याम्, गृहैरेकादिभिः भिक्षा एकादिकाः 234, द्रव्यममुकमोदनः खाद्यकविधिर्वा आचामाम्लं वा अमुकं वा द्विदलं एवमादि विभाषा। 0 विस्तरार्थः पुनर्यो भोजनं सप्तदशविधं व्युत्सृजति पानीयमनेकविधं खण्डापानीयादि खाद्यमानादि स्वाद्यमनेकविधं मध्वादि 8 एतत् सर्वं यावद्व्युत्सृजति एतत् निरवशेषम्। 0 अवयवार्थः पुनः केतं नाम चिह्न साधुः श्रावको वा पूर्णेऽपि प्रत्याख्याने किञ्चिचिह्न अभिगृह्णाति यावदेवं 7 // 1493 //