________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1492 // निश्चयेन यातं- अपगतं कारणं-प्रयोजनं यस्मिन्नसौ निर्यातकारणस्तस्मिन् साधौ महत्तराः-प्रयोजनविशेषास्तत्फला ६.षष्ठमध्ययन भावान्न कुर्वन्त्याकारान् कार्याभावादित्यर्थः, क्व?- कान्तारवृत्तौ दुर्भिक्षतायां च- दुर्भिक्षभावे चेति भावः, अत्र यत् प्रत्याख्यान:, नियुक्तिः क्रियते तदेवंभूतं प्रत्याख्यानं निराकारमिति गाथार्थः // 1575 // भावत्थो पुण णिज्जातकारणस्स तस्स जधा णत्थि एत्थ व 1576 किंचिवि वित्ति ताहे महत्तरगादि आगारेण करेति, अणाभोगसहसक्कारे करेज किं निमित्तं?, कटुं वा अंगुलिं वा मुधे छुहेज | दत्त्यादिभिः अणाभोगेणं सहसा वा, तेण दो आगारा कजंति, तं कहिं होजा?, कंतारे जथा सिणपल्लिमादीसु, कंतारेसु वित्तीण लहति, कृतपरि माणम्। पडिणीएण वा पडिसिद्ध होजा, दुब्भिक्खं वा वट्टइ हिंडंतस्सविण लब्भति, अथवा जाणति जथा ण जीवामित्ति ताथे णिरागारं पच्चक्खाति / व्याख्यातमनाकारद्वारम्, अधुना कृतपरिमाणद्वारमधिकृत्याह नि०- दत्तीहि उकवलेहि व घरेहिं भिक्खाहिं अहव दव्वेहिं / जो भत्तपरिच्चायं करेइ परिमाणकडमेयं // 1576 // दत्तीभिर्वा कवलैर्वा गृहैर्भिक्षाभिरथवा द्रव्यैः-ओदनादिभिराहारायामितमानैर्यो भक्तपरित्यागं करोति परिमाणकडमेतं-ति कृतपरिमाणमेतदितिगाथासमासार्थः॥१५७६॥ अवयवत्थो पुण दत्तीहिं अज्ज मए एगा दत्ती दो वा 3-4-5 दत्ती, किंवा दत्तीए परिमाणं?, वच्चगपि (सित्थगंपि) एक्कसिं छुब्भति एगा दत्ती, डोवलियंपि जतियाओवारातो पप्फोडेति तावतियाओ Oभावार्थः पुनर्निर्यातकारणस्य तस्य यथा नास्ति अत्र काचिद्वृत्तिः तदा महत्तरादीनाकारान् न करोति, अनाभोगसहसाकारौ कुर्यात्, किंनिमित्तं?, काष्ठं वाऽङ्गुलिं वा मुखे क्षिपेत् अनाभोगेन सहसा वा, तेन द्वावाकारौ क्रियेते, तत् क्व भवेत्?, कान्तारे यथा शणपल्ल्यादिषु, कान्तारेषु वृत्तिं न लभते, प्रत्यनीकेन वा प्रतिषिद्धं भवेत्, दुर्भिक्षं वा वर्तते हिंडमानेनापि न लभ्यते, अथवा जानाति यथा न जीविष्यामीति तदा निराकार प्रत्याख्याति / 0 अवयवार्थः पुनर्दत्तिभिः अद्य मया एका दत्तिर्द्व वा 3-8 4-5 दत्तयः, किं वा दत्तेः परिमाणं?, सिक्थकमप्येकशः क्षिपति एका दत्तिः दर्वीमपि यावतो वारान् प्रस्फोटयति तावत्यस्ता - // 1492 //