SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ प्रत्याख्यान:, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1500 // | प्रत्याख्यान शुद्धिः / परलोगट्ठयाए नो कित्तिजसवण्णसद्दहेतुं वा अण्णपाणवत्थलोभेण सयणासणवत्थहेतुं वा, जो एवं करेति तं भावसुद्धं // ६.षष्ठमध्ययन 253 // एभिर्निरन्तरव्यावर्णितैः षड्भिः स्थानैः श्रद्धानादिभिः प्रत्याख्यानं न दूषितं- नकलुषितं यत् तु- यदेव तत् शुद्धं ज्ञातव्यम्। नियुक्तिः तत्प्रतिपक्षे- अश्रद्धानादौ सति अशुद्ध तु- अशुद्धमेवेति गाथार्थः॥ 254 // परिणामेन वा न नदूषितमित्युक्तं तत्र परिणाम |1586 प्रतिपादयन्नाह- स्तम्भात्- मानात्, क्रोधात्-प्रतीतात्, अनाभोगात्-विस्मृतेः अनापृच्छातः असन्ततेः (त्तातः) परिणामात् | अशुद्धः अपायोवा निमित्तं यस्मादेवंतस्मात् प्रत्याख्यानचिन्तायां विद्वान् प्रमाणं निश्चयनयदर्शनेनेति गाथार्थः॥२५५॥ थंभेण भाष्यः एसो माणिज्जति अहंपि पच्चक्खामि तो माणिज्जामि, कोधेण पडिचोदणाइ अंबाडिओ णेच्छति जेमेतुं कोहेण अब्भत्तटुं 250-255 करेति, अणाभोगेण ण याणति किं मम पञ्चक्खाणंति जिमिएण संभरितं भग्गं पञ्चक्खाणं, अणापुच्छा णाम अणापुच्छाए चेव भुंजति मा वारिजिहामि जहा तुमे अब्भत्तट्ठो पच्चक्खादोत्ति अहवाजेमेमि तो भणिहामि वीसरितंति, असंतति त्तिणत्थि एत्थ किंचि भोत्तव्वं वरं पच्चक्खातंति परिणामतोऽशुद्धोति दारं / सो पुव्ववण्णितो इहलोगजसकित्तिमादि, अहवा एसेव थंभादि अवाउत्ति, अहं पञ्चक्खामि, मा णिच्छुभीहामित्ति, अहवा एए ण पच्चक्खाति / एवं ण कम्पति विदूणाम जाणगो - परलोकार्थाय न कीर्त्तिवर्णयशःशब्दहेतोर्वा अन्नपानवस्त्रलोभेन शयनासनवस्त्रहेतोर्वा, य एवं करोति तत् भावशुद्धम्। स्तम्भेनैष मान्यते अहमपि प्रत्याख्यामि ततो मानयिष्ये, क्रोधेन प्रतिनोदनया निर्भर्त्सतो नेच्छति जिमितुं क्रोधेनाभक्तार्थं करोति, अनाभोगेन न जानाति किं मम प्रत्याख्यानमिति जिमितेन स्मृतं भग्नं प्रत्याख्यानम्, 8 अनापृच्छा नाम अनापृच्छ्यैव भुनक्ति मा वारिषि यथा त्वयाऽभक्तार्थः प्रत्याख्यात इति, अथवा जेमामि ततो भणिष्यामि विस्मृतमिति, असदिति नास्त्यत्र किञ्चिद् 8 // 1500 // भोक्तव्यं वरं प्रत्याख्यातमिति परिणामतोऽशुद्ध इति द्वारम् / स पूर्ववर्णित इहलोकयशः- कीर्त्तिवर्णादि, अथवैष एव स्तम्भादिरपाय इति, अहं प्रत्याख्यामि मा 8 निश्चिकाशिषमिति, अथवैते न प्रत्याख्यान्ति, एवं न कल्पते, विदुर्नाम ज्ञायकः
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy