SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्ति| भाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1499 // भाष्यः 250-255 कृतिकर्मणः- वन्दनकस्येत्यर्थः विशुद्धिं- निरवधकरणक्रियां प्रयुङ्क्ते यः सः प्रत्याख्यानकाले अन्यूनातिरिक्तां विशुद्धिं ६.षष्ठमध्ययन मनोवाक्कायगुप्तः सन् प्रत्याख्यातृपरिणामत्वात् प्रत्याख्यानं जानीहि विनयतो- विनयेन शुद्धमिति गाथार्थः ॥२५०॥अधुना- प्रत्याख्यान:, | नियुक्तिः ऽनुभाषणशुद्ध प्रतिपादयन्नाह- कृतकृतिकर्मा प्रत्याख्यानं कुर्वन् अनुभाषते गुरुवचनम्, लघुतरेण शब्देन भणतीत्यर्थः, 1586 कथमनुभाषते?- अक्षरपदव्यञ्जनैः परिशुद्धम्, अनेनानुभाषणायनमाह, णवरं गुरू भणति वोसिरति, इमोवि भणति- प्रत्याख्यानवोसिरामो'त्ति, सेसं गुरुभणितसरिसं भाणितव्वं / किंभूतः सन्?, कृतप्राञ्जलिरभिमुखस्तजानीह्यनुभाषणाशुद्धमिति गाथार्थः / W // 251 // साम्प्रतमनुपालनाशुद्धमाह- कान्तारे- अरण्ये दुर्भिक्षे-कालविभ्रमे आतङ्केवा-ज्वरादौ महति समुत्पन्ने सति यत् / पालितं यन्न भग्नं तज्जानीह्यनुपालनाशुद्धमिति। एत्थ उग्गमदोसा सोलस उप्पादणाएवि दोसा सोलस एसणादोसा दस एते / सव्वे बातालीसं दोसा णिच्चपडिसिद्धा, एते कंतारे दुर्भिक्षादिसु ण भजंतित्ति गाथार्थः // 252 // इदानीं भावशुद्धमाहरागेण वा-अभिष्वङ्गलक्षणेन द्वेषेण वा- अप्रीतिलक्षणेन, परिणामेन च-इहलोकाद्याशंसालक्षणेन स्तम्भादिना वा वक्ष्यमाणेन न दूषितं-न कलुषितं यत् तु- यदेव तत् खल्विति- तदेव खलुशब्दस्यावधारणार्थत्वात् प्रत्याख्यानं भावविशुद्धं मुणेयव्वं ति ज्ञातव्यमिति गाथासमासार्थः // अवयवत्थो पुण- रागेण एस पूइज्जदित्ति अहंपि एवं करेमि तो पुजिहामि एवं रागेण करेति, दोसेण तहा करेमि जहा लोगो ममहत्तो पडति तेण एतस्स ण अड्डायति एवं दोसेण, परिणामेण णो इहलोगट्ठताए णो 0 परं गुरुर्भणति- व्युत्सृजति, अयमपि भणति व्युत्सृजाम इति, शेषं गुरुभणितसदृशं भणितव्यम्। 0 अत्रोद्मदोषाः षोडश उत्पादनाया अपि दोषाः षोडश एषणादोषा दश, एते सर्वे द्विचत्वारिंशत् दोषा नित्यं प्रतिषिद्धाः, एते कान्तारदुर्भिक्षादिषु न भज्यन्ते इति। 0 अवयवार्थः पुना रागेणैष पूज्यते इत्यहमपि एवं करोमि 8 ततः पूजयिष्ये एवं रागेण करोति, द्वेषेण तथा करोमि यथा लोको ममायत्तौ पतति तेनैनं नाद्रियते एवं द्वेषेण, परिणामेन नेहलोकार्थाय न 2 8 // 1499 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy