________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 42(43) सम्यक्त्वा लापक // 1432 // थूलगादत्तादाणपढमघरगममुंचमाणेण लद्धा, बीयादिसुवि पत्तेयं 2 छत्तीसं 2, मिलिया दोसया सोलसुत्तरा, एए यथूलगमुसावायपढमघरगममुंचमाणेण लद्धा, बितियाइसुवि पत्तेयं 2 दो सया सोलसुत्तरा 2, मेलिया दुवालस सया छन्नउया, एए य थूलगपाणातिवायपढमघरममुंचमाणेण लद्धा, बितियाइसुविपत्तेयं 2 दुवालस सया छण्णउया, सव्वेवि मेलिया सत्तसहस्सा सत्तसया छावुत्तरा, ततश्च यदुक्तं प्राक् सत्ततरीसयाई छसत्तराई तु पंचसंजोए एतद् भावितम्, उत्तरगुणअविरयमेलियाण जाणाहि सव्वगं ति उत्तरगुणगाही एगो चेव भेओ, अविरयसम्मदिट्ठी बितिओ, एएहिं मेलियाण सव्वेसिं पुव्वभणियाण भेयाण जाणाहि सव्वग्गं इमं जातं, परूवणं पडुच्चतं पुण इमं-सोलस चेवेत्यादि गाथा भाविताऽथैवेत्यभिहितमानुषङ्गिकम्, प्रकृतं प्रस्तुमः, तत्र यस्मात् श्रावकधर्मस्य तावत् मूलं सम्यक्त्वं तस्माद् तद्गतमेव विधिमभिधातुकाम आह तत्थ समणोवासओ पुव्वामेव मिच्छत्ताओपडिक्कमइ, संमत्तं उवसंपन्जइ, नो से कप्पइ अज्जप्पभिई अन्नउत्थिए वा अन्नउत्थिअदेवयाणि वा अन्नउत्थियपरिग्गहियाणि अरिहंतचेइयाणि वा वंदित्तए वा नमंसित्तए वा पुट्विं अणालत्तएणं आलवित्तए वा संलवित्तए वा तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पयाउं वा, नन्नत्थ रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तीकंतारेणं, सेयसंमत्ते पसत्थसमत्तमोहणियकम्माणुवेयणोवसमखयसमुत्थे पसमसंवेगाइलिंगे सुहे आयपरिणामे पन्नत्ते, सम्मत्तस्स समणोवासएणं इमे पंच अइयाराजाणियव्वान समायरियव्वा, तंजहा-संका कंखा वितिगिच्छा परपासंडपसंसा परपासंडसंथवे // सूत्रम् 42 / / (43) श्रमणानामुपासकः श्रमणोपासकः श्रावक इत्यर्थः, श्रमणोपासकः पूर्वमेव आदावेव श्रमणोपासको भवन् मिथ्यात्वात्तत्त्वार्थाश्रद्धानरूपात् प्रतिक्रामति-निवर्त्तते, न तन्निवृत्तिमात्रमत्राभिप्रेतम्, किं तर्हि?, तन्निवृत्तिद्वारेण सम्यक्त्वं-तत्त्वार्थश्रद्धानरूपं उप- सामीप्येन प्रतिपद्यते, सम्यक्त्वमुपसम्पन्नस्य सत: न से तस्य कल्पते युज्यते अद्यप्रभृति सम्यक्त्वप्रतिपत्ति