________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1365 // 5. पचममध्ययन कायोत्सर्गः, | नियुक्तिः 1462-68 कायोत्सर्गगुणा: ध्यानलक्षणफले। उस्सिउस्सिओ उच्छितोच्छितः उत्सृतश्च उत्सृतनिषण्णश्चैव निषण्णोत्सतः निषण्णो निषण्णनिषण्णश्चैवेति गाथार्थः॥ निसणुस्सिओ निवन्नो निषण्णोत्सृतः निष (व) ण्ण: निषण्ण निषण्णश्च ज्ञातव्यः, एतेषां तु पदानां प्रत्येकं प्ररूपणां वक्ष्य इति गाथासमासार्थः, अवयवार्थं तु उपरिष्टाद्वक्ष्यामः उस्सिय उत्सृतो निषण्ण: निषण्णनिषण्णेषु एकैकस्मिन्नेव पदेदव्वेण य भावेण य चउक्कभयणा उ कायव्वा द्रव्यत उत्सृत ऊर्द्धस्थानस्थ: भावत उत्सृतः धर्मध्यानशुक्लध्यायी, अन्यस्तु द्रव्यत उत्सृतः ऊर्द्धस्थानस्थ: न भावत: उत्सृतःध्यानचतुष्टयरहित: कृष्णादिलेश्यागतपरिणाम इत्यर्थः, अन्यस्तु न द्रव्यत उत्सृतः नोर्द्धस्थानस भावत उत्सृतः, शुक्लध्यायी अन्यस्तु न द्रव्यतो नापि भावत इत्ययं प्रतीतार्थ एवमन्यपदचतुर्भङ्गिका अपि वक्तव्याः॥ 1459-1461 // इत्थं सामान्येन भेदपरिमाणे दर्शिते सत्याह चोदकः, ननु कार्योत्सर्गकरणे कः पुनर्गुण इत्याहाचार्य: नि०- देहमइजड्डसुद्धी सुहदुक्खतितिक्खया अणुप्पेहा / झायइ य सुहं झाणं एयग्गो काउसगंमि॥१४६२॥ नि०- अंतोमुत्तकालं चित्तस्सेगग्गया हवइ झाणं / तं पुण अर्सेरुदं धम्म सुक्कं च नायव्वं // 1463 / / नि०- तत्थ यदो आइल्ला झाणा संसारवडणा भणिया।दुन्नि य विमुक्खहेऊ तेसिऽहिगारोन इयरेसिं॥१४६४॥ नि०-संवरियासवदारा अव्वाबाहे अकंटए देसे / काऊण थिरं ठाणं ठिओ निसन्नो निवन्नोवा॥१४६५॥ नि०-चेयणमचेयणंवा वत्थु अवलंबिउंघणंमणसा / झायइ सुअमत्थं वादवियं तप्पज्जए वावि // 1466 / / नि०- तत्थ उ भणिज्ज कोई झाणं जो माणसो परीणामो।तंन हवइ जिणदिटुंझाणं तिविहेवि जोगंमि॥१४६७ // नि०- वायाईधाऊणं जो जाहे होइ उक्कडोधाऊ / कुविओत्ति सोपवुच्चइ न य इअरे तत्थ दो नत्थि॥१४६८॥ // 1365 //