SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1479 // पारणगस्स वा अप्पणो अट्ठाए आढत्तिं कारेइ, करेइ वा इमं 2 वत्ति कहे धणियं वट्टइ, सरीरसक्कारे वट्टेति, दाढियाउ केसे वा ६.षष्ठमध्ययन रोमराइंवा सिंगाराभिप्पायेण संठवेति, दाहे वा सरीरं सिंचति, एवं सव्वाणि सरीरविभूसाकरणाणि (ण) परिहरति बंभचेरे, प्रत्याख्यानः, सूत्रम् इहलोए परलोएवा भोगे पत्थेति संबाधेति वा, अथवा सद्दफरिसरसरूवगंधे वा अहिलसति, कइया बंभचेरपोसहो पूरिहिइ, |55(56) चइत्ता मो बंभचेरेणंति, अव्वावारे सावजाणि वावारेति कतमकतं वा चिंतेइ, एवं पंचतियारसुद्धो अणुपालेतव्वोत्ति / उक्तं अतिथि संविभागसातिचारं तृतीयशिक्षापदव्रतम्, अधुना चतुर्थमुच्यते, तत्रेदं सूत्र व्रतविधिः। अतिहिसंविभागोनाम नायागयाणं कप्पणिज्जाणं अन्नपाणाईणंदव्वाणं देसकालसद्धासक्कारकमजुअंपराए भत्तीए आयाणुग्गहबुद्धीए संजयाणं दाणं, अतिहिसंविभागस्स समणो० इमे पञ्च० तंजहा- सच्चित्तनिक्खेवणया सच्चित्तपिहणया कालइक्कमे परववएसे मच्छरिया य 12 // सूत्रम् 55 // (56) इह भोजनार्थं भोजनकालोपस्थाय्यतिथिरुच्यते, तत्रात्मार्थं निष्पादिताहारस्य गृहिव्रतिनः मुख्यः साधुरेवातिथिस्तस्य संविभागोऽतिथिसंविभागः, संविभागग्रहणात् पश्चात्कर्मादिदोषपरिहारमाह, नामशब्दः पूर्ववत्, न्यायागताना मिति न्यायः द्विजक्षत्रियविट्शूद्राणां स्ववृत्त्यनुष्ठानं स्वस्ववृत्तिश्च प्रसिद्धैव प्रायोलोकहेर्या तेन तादृशान्यायेनागताना-प्राप्तानाम्, अनेना-8 वाऽऽत्मनः पारणकस्यार्थे आदृतिं करोति कुरु वेदमिदं वेति कथायामत्यन्तं वर्त्तते, शरीरसत्कारे शरीरं वर्त्तयति श्मश्रुकेशान् वा रोमराजिं वा शृङ्गाराभिप्रायेण & संस्थापयति, निदाघे वा शरीरं सिञ्चति, एवं सर्वाणि शरीरविभूषाकारणानि न परिहरति ब्रह्मचर्ये ऐहलौकिकान् पारलौकिकान् वा भोगान् प्रार्थयते संबाधयति वा, // 1479 // अथवा शब्दस्पर्शरसरूपगन्धान्वाऽभिलष्यति, कदा ब्रह्मचर्यपोषधः पूरयिष्यति त्याजिताः स्मो ब्रह्मचर्येणेति / अव्यापारे सावधान् व्यापारयति कृतमकृतं वा चिन्तयति, एवं पञ्चातिचारशुद्धोऽनुपालनीयः /
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy