SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1478 // चेतियघरे साधूमूले वा घरे वा पोसधसालाए वा उम्मुक्कमणिसुवण्णो पढंतो पोत्थगंवा वायंतो धम्मं झाणं झायति, जधा एते ६.षष्ठमध्ययन साधुगुणा अहं असमत्थो मंदभग्गो धारेतुं विभासा। इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमित्यत आह- प्रत्याख्यान:, सूत्रम् पोसधोववासस्स समणो०' पोषधोपवासस्य निरूपितशब्दार्थस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्यानसमाचरितव्याः, 54(55) तद्यथा- अप्रत्युपेक्षितदुष्प्रत्युपेक्षितशय्यासंस्तारौ, इह संस्तीर्यते यः प्रतिपन्नपोषधोपवासेन दर्भकुशकम्बलीवस्त्रादिः स संस्तारः पौषधोपवास व्रतविधिः। शय्या प्रतीता प्रत्युपेक्षणं- गोचरापन्नस्य शय्यादेश्चक्षुषा निरीक्षणं न प्रत्युपेक्षणं अप्रत्युपेक्षणं दुष्ट- उद्धान्तचेतसा प्रत्युपेक्षणं दुष्प्रत्युपेक्षणं ततश्चाप्रत्युपेक्षितदुष्प्रत्युपेक्षितौ शय्यासंस्तारौ चेति समासः, शय्यैव वा संस्तारः शय्यासंस्तारः, इत्येवमन्यत्राक्षरगमनिका कार्येति, उपलक्षणंच शय्यासंस्ताराद्युपयोगिनः पीठ (फल)कादेरपि। एत्थ पुण सामायारी-कडपोसधोणो अप्पडिलेहिया सज्जंदुरूहति, संथारगंवा दुरुहइ, पोसहसालंवा सेवइ, दब्भवत्थंवा सुद्धवत्थं वा भूमीए संथरति, काइयभूमितो वा आगतो पुणरवि पडिलेहति, अण्णधातियारो, एवं पीढगादिसुवि विभासा। तथा अप्रमार्जितदुष्प्रमार्जितशय्यासंस्तारौ, इह प्रमार्जनं- शय्यादेरासेवनकाले वस्त्रोपान्तादिनेति, दुष्टं- अविधिना प्रमार्जनं शेषं भावितमेव, एवं उच्चारप्रश्रवणभूमावपि, उच्चारप्रश्रवणं निष्ठ्यूतखेलमलाद्युपलक्षणम्, शेषं भावितमेव। तथा पोषधस्य सम्यक्-प्रवचनोक्तेन विधिना निष्प्रकम्पेन / चेतसा अननुपालनं-अनासेवनम् / एत्थभावना-कतपोसधो अथिरचित्तो आहारे ताव सव्वं देसंवा पत्थेति, बिदियदिवसे चैत्यगृहे साधुमूले वा गृहे वा पोषधशालायां वा, उन्मुक्तमणिसुवर्णः पठन् पुस्तकं वा वाचयन धर्मध्यानं ध्यायति, यथासाधुगुणानेतानहं मन्दभाग्योऽसमर्थो धारयितुं / 8 // 1478 // विभाषा। अत्र पुनः सामाचारी- कृतपोषधो नाप्रतिलिख्य शय्यामारोहति संस्तारकं वारोहति पोषधशालं वा सेवते दर्भवस्त्रं वा शुद्धवस्त्रं वा भूमौ संस्तृणाति, कायिकीभूमित आगतो वा पुनरपि प्रतिलिखति, अन्यथाऽतिचारः, एवं पीठकादिष्वपि विभाषा / अत्र भावना कृतपोषधोऽस्थिरचित्त आहारे तावत् सर्वं देशं वाप्रार्थयते द्वितीयदिवसे.
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy