SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1389 // पडिक्कमणत्थमेव दंसेमाणा खामेंति, उक्तं च-आयरिउवज्झाए सीसे साहमिए कुलगणे य। जे मे केऽवि कसाया सव्वे तिविहेण 5. पञ्चमखामेमि॥१॥ सव्वस्स समणसंघस्स भगवओ अंजलिं करिय सीसे। सव्वं खमावइत्ता खमामि सव्वस्स अहयंपि॥ 2 // सव्वस्स | मध्ययनं जीवरासिस्स भावओ धम्मनिहियनियचित्तो। सव्वं खमावइत्ता खमामि सव्वस्स अहयंपि॥ 3 // इत्यादि दुरालोइयदुप्पडिक्कते य कायोत्सर्गः, नियुक्तिः उस्सगे त्ति एवं खामित्ता आयरियमादी ततो दुरालोइयं वा होज्जा दुप्पडिकंतं वा होज्जा अणाभोगादिकारणेण ततो पुणोवि 1517-23 कयसामाइया चरित्तविसोहणत्थमेव काउस्सगं करेंतित्ति गाथार्थः॥१५२२॥ एस चरित्तुस्सग्गो गाहा व्याख्या- एस चरित्तु प्रतिक्रमण विधिः। सग्गोत्ति चरित्तातियारविसुद्धिनिमित्तोत्ति भणियं होइ, अयं च पंचासुस्सासपरिमाणो // 1523 // ततो नमोक्कारेण पारेत्ता विशुद्धचरित्ता विशुद्धदेसयाणंदसणविसुद्धिनिमित्तं नामुक्त्तिणं करेंति, चरित्तं विसोहियमियाणिं दंसणं विसोहिज्जतित्तिकट्ट, तं पुण णामुक्तित्तणमेवं करंति, लोगस्सुजोयगरे त्यादि, अयं चतुर्विंशतिस्तवे न्यक्षेण व्याख्यात इति नेह पुनर्व्याख्यायते, चतुर्विंशतिस्तवं चाभिधाय दर्शनविशुद्धिनिमित्तमेव कायोत्सर्ग चिकीर्षवः पुनरिदं सूत्रं पठन्तिॐ सव्वलोए अरिहंतचेइयाणं करेमिकाउस्सग्गं वंदणवत्तियाए पूअणवत्तियाए सक्कारवत्तियाए सम्माणवत्तियाए बोहिलाभवत्तियाए प्रतिक्रमणार्थमेव दर्शयन्तः क्षमयन्ति / आचार्योपाध्यान् शिष्यान् साधर्मिकान् कुलगणांश्च / ये मया केऽपि कषायिताः सर्वान् त्रिविधेन क्षमयामि॥१॥सर्वश्रमणसङ्घस्य | भगवतेऽञ्जलिं कृत्वा शीर्षे / सर्वं क्षमयित्वा क्षमे सर्वस्याहमपि // 2 // सर्वस्मिन् जीवराशौ भावतो धर्मनिहितनिजचित्तः / सर्वं क्षमयित्वा क्षमे सर्वस्याहमपि // 3 // एवं क्षमयित्वाऽऽचार्यादीन् ततो दुरालोचितं वा भवेत् दुष्प्रतिक्रान्तं वा भवेत् अनाभोगादिकारणेन ततः पुनरपि कृतसामायिकाश्चारित्रविशोधनार्थमेव कायोत्सर्गं कुर्वन्ति। एष चारित्रोत्सर्ग इति चारित्रातिचारविशुद्धिनिमित्त इति भणितं भवति, अयं च पञ्चाशदुच्छ्वासपरिमाणः, ततो नमस्कारेण पारयित्वा विशुद्धचारित्रा विशुद्धदेशकानां दर्शनशुद्धिनिमित्तं नामोत्कीर्तनं कुर्वन्ति, चारित्रं विशोधितमिदानीं दर्शनं विशुध्यत्वितिकृत्वा, तत्पुनर्नामोत्कीर्तनमेवं कुर्वन्ति / // 138
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy