________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ | // 1489 // गाथासमासार्थः // 1569 // भावत्थो पुण पज्जोसवणाए तवं तेहिंचेव कारणेहिं न करेइ, जो वान समत्थो उववासस्स गुरु ६.षष्ठमध्ययन तवस्सिगिलाणकारणेहिंसो अतिते करेति, तथैव विभासा। व्याख्यातमतिक्रान्तद्वारम्, अधुना कोटीसहितद्वारं विवृण्वन्नाह- प्रत्याख्यान:, नियुक्तिः प्रस्थापकश्च-प्रारम्भकश्च दिवसः प्रत्याख्यानस्य निष्ठापकश्च- समाप्तिदिवसश्च यत्र- प्रत्याख्याने समिति त्ति मिलतः द्वावपि |1568-73 पर्यन्तौ तद्भण्यते कोटीसहितमिति गाथासमासार्थः॥१५७०॥ भावत्थोपुण जत्थ पच्चक्खाणस्स कोणो कोणो य मिलति, अतिकथं?- गोसे आवस्सए अभत्तट्ठो गहितो अहोरत्तं अच्छिऊण पच्छा पुणरवि अभत्तटुं करेति, बितियस्स पट्ठवणा पढमस्स क्रान्तादि। निट्ठवणा, एते दोऽवि कोणा एगट्ठा मिलिता, अट्ठमादिसु दुहतो कोडिसहितं जो चरिमदिवसे तस्सवि एगा कोडी, एवं आयंबिलनिव्वीतियएगासणा एगट्ठाणगाणिवि, अथवा इमो अण्णो विही- अभत्तटुं कतं आयंबिलेण पारितं, पुणरवि अभत्तटुं करेति आयंबिलंच, एवं एगासणगादीहिवि संजोगो कातव्वो, णिव्वीतिगादिसुसव्वेसुसरिसेसु विसरिसेसुय ।गतं कोटिसहितद्वारम्, इदानीं नियन्त्रितद्वारं न्यक्षेण निरूपयन्नाह- मासे 2 च तपः अमुकं अमुके- अमुकदिवसे एतावत् षष्ठादि / हृष्टेन- नीरुजेन ग्लानेन वा- अनीरुजेन कर्त्तव्यं यावदुच्छासो यावदायुरिति गाथासमासार्थः / / 1571 // एतत् प्रत्याख्यानमुक्तस्वरूपं नियन्त्रितं धीरपुरुषप्रज्ञप्तं- तीर्थकरगणधरप्ररूपितं यद् गृह्णन्ति-प्रतिपद्यन्ते अनगारा- साधवः अनिभृतात्मानः Oभावार्थः पुनः पर्युषणायां तपस्तैरेव कारणैर्न करोति, यो वा न समर्थ उपवासाय गुरुतपस्विग्लानकारणैः सोऽतिक्रान्ते करोति, तथैव विभाषा। 0 भावार्थः पुनर्यत्र प्रत्याख्यानस्य कोणः कोणश्च मिलतः, कथं?, प्रत्यूषे आवश्यकेऽभक्तार्थो गृहीतः अहोरात्रं स्थित्वा पश्चात् पुनरपि अभक्तार्थं करोति, द्वितीयस्य प्रस्थापना प्रथमस्य निष्ठापना, एतौ द्वावपि कोणी एकत्र मिलितौ, अष्टमादिषु द्विधातः कोटीसहितं यश्चरमदिवसः (स)तस्याप्येका कोटी, एवमाचामाम्लनिर्विकृति-8 कैकासनैकस्थानकान्यपि, अथवाऽयमन्यो विधि:- अभक्तार्थः कृत आचामाम्लेन पारयति, पुनरप्यभक्तार्थं करोति आचामाम्लं च, एवं एकासनादिभिरपि संयोगः कर्त्तव्यः, निर्विकृत्यादिषु सर्वेषु सदृशेषु विसदृशेषु च। // 1489 //