________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1508 // प्रत्याख्यानम्। कृताधिकारे अत्रैव व्याख्यात इति न प्रतन्यते, एकाशने अष्टावेव, एकाशनं नाम सकृदुपविष्टपुताचालनेन भोजनम्, तत्राष्टा- ६.षष्ठमध्ययनं वाकारा भवन्ति, इह चेदं सूत्रं प्रत्याख्यानः, सूत्रम् _ 'एक्कासण' मित्यादि अण्णत्थ अणाभोगेणं सहसाकारेणं सागारियागारेणं आउंटणपसारणेणं गुरुअब्भुट्ठाणेणं पारिट्ठावणिया 59(60) गारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरति ॥सूत्रम् 59 // (60) | एकाशन अणाभोगसहसाकारा तहेव, सागारियं अद्धसमुद्दिट्ठस्स आगतंजति वोलति पडिच्छति, अह थिरं ताहे सज्झायवाघातोत्ति | उडेउं अण्णत्थ गंतूणं समुद्दिसति, हत्थं पादं वा सीसं वा (आउंटेज) पसारेज वा ण भज्जति, अब्भुट्ठाणारिहो आयरिओ पाहुणगो वा आगतो अब्भुटेतव्वं तस्स, एवं समुद्दिट्ठस्स परिट्ठावणिया जति होज कप्पति, महत्तरागारसमाधि तु तहेव'त्ति (r) गाथार्थः॥ 1599 // सप्तैकस्थानस्य तु एकस्थानं नाम प्रत्याख्यानं तत्र सप्ताकारा भवन्ति, इह चेदं सूत्रं- एगट्ठाण मित्यादि एगट्ठाणगं जहा अंगोवंगं ठवितं तेण तहावट्टितेणेव समुद्दिसियव्वं, आगारा से सत्त, आउंटणपसारणा णत्थि, सेसं जहा एक्कासणए। अष्टैवाचाम्लस्याकारा, इदंच बहुवक्तव्यमितिकृत्वा भेदेन वक्ष्यामः 'गोण्णं णामं तिविध'मित्यादिना ग्रन्थेन, असम्मोहार्थं तु गाथैव व्याख्यायते, पश्चाभक्तार्थस्य तु न भक्तार्थोऽभक्तार्थः, उपवास इत्यर्थः, तस्य पञ्चाकारा भवन्ति, इह चेदं सूत्रं- सूरे उग्गते इत्यादि, तस्स पंच आगारा- अणाभोग० सहसा० पारि० महत्तरा० सव्वसमाधि० जति तिविधस्स 0 एकस्थानं यथा अङ्गोपाङ्गं स्थापितं तेन तथावस्थितेनैव समुद्देष्टव्यम्, आकारास्तस्मिन् सप्त, आकुञ्चनप्रसारणं नास्ति, शेषं यथैकाशनके। तस्य पञ्चाकाराःअनाभोग० सहसा० पारि० महत्तराकार०सद्धसमाधि०, यदि त्रिविधं प्रत्याख्याति तदा पारिष्ठापनिकी कल्पते, यदि चतुर्विधस्य प्रत्याख्यातं पानकं च नास्ति तदान // 1508 // कल्पते, तत्र षडाकाराः- लेपकृता वा अलेपकृता वा अच्छेन वा बहलेन वा ससिक्थेन वा असिक्थेन वा व्युत्सृजति, उक्तार्थाः एते षडपि, चरमं द्विविधं- दिवसचरम भवचरमं च, दिवसचरमे चत्वारः अन्यत्राना० सहसा० महत्तरा० सर्वसमाधि०, भवचरम यावजीविकं तस्याप्येते चत्वारः।