________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1352 // 5. पञ्चममध्ययनं कायोत्सर्गः, | नियुक्तिः 1428 कायोत्सर्गनिक्षेपाः। तस्य अपराधाः- गोचरादिगोचरा: त एव शल्यानि तेभ्यः प्रभवः- सम्भवो यस्य स तथाविधः भावव्रणो भवति ज्ञातव्य इति गाथार्थः॥साम्प्रतमस्यानेकभेदभिन्नस्य भावव्रणस्य विचित्रप्रायश्चित्तभैषजेन चिकित्सा प्रतिपाद्यते, तत्र भिक्खायरियाइ भिक्षाचर्यादिः शुध्यत्यतिचारः कश्चिद्विकटनयैव- आलोचनयैवेत्यर्थः, आदिशब्दा विचारभूम्यादिगमनजो गृह्यते, इह चातिचार एव व्रणः२, एवं सर्वत्र योज्यम्, बितिउत्ति द्वितीयो व्रण: अप्रत्युपेक्षिते खेलविवेकादौ हा असमितोऽस्मीति सहसा अगुप्तो वा मिथ्यादुष्कृतमिति विचिकित्सेत्ययं गाथार्थः॥ शब्दादिषु इष्टानिष्टेषु राग द्वेषं वा मनसा (मनाक) गतः अत्र तइओ तृतीयो व्रणः मिश्रभैषज्यचिकित्स्यः, आलोचनाप्रतिक्रमणशोध्य इत्यर्थः, ज्ञात्वा अनेषणीयं भक्तादि विगिञ्चना चतुर्थ इति गाथार्थः // उस्सग्गेणवि सुज्झइ कायोत्सर्गेणापिशुद्ध्यति अतिचारः कश्चित्, कश्चित् तपसा पृथिव्यादिसंघटनादिजन्यो निर्विगतिकादिना षण्मासान्तेन, तेनाप्यशुद्ध्यमानस्तथाभूतं गुरुतरं छेदविशेषा विशोधयन्तीति गाथार्थः॥१४१९१४२७॥ एवं सप्तप्रकारभावव्रणचिकित्सापि प्रदर्शिता, मूलादीनि तुविषयनिरूपणद्वारेण स्वस्थानादवसेयानि, नेह वितन्यन्ते, इत्युक्तमानुषङ्गिकम्, प्रस्तुतं प्रस्तुमः- एवमनेनानेकस्वरूपेण-सम्बन्धेनायातस्य कायोत्सर्गाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चानि वक्तव्यानि, तत्र नामनिष्पन्ने निक्षेपे कायोत्सर्गाध्ययनमिति कायोत्सर्गः अध्ययनं च, तत्र कायोत्सर्गमधिकृत्य द्वारगाथामाह नियुक्तिकारः नि०- निक्खेवे 1 गट्ठ 2 विहाणमग्गणा 3 काल 4 भेयपरिमाणे 5 / असढ 6 सढे७ विहि 8 दोसा 9 कस्सत्ति 10 फलंच 11 दाराई॥१४२८॥ निक्खेवेगट्ठविहाण निक्खेवेति कायोत्सर्गस्य नामादिलक्षणो निक्षेप: कार्यः एगट्ठत्ति एकार्थिकानि वक्तव्यानि विहाणमग्गण | // 1352 //