________________ मध्ययन श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1353 // 1429-46 यादिः। त्ति विधानं भेदोऽभिधीयते भेदमार्गणा कार्या कालभेदपरिमाणे त्ति कालपरिमाणमभिभवकायोत्सर्गादीनां वक्तव्यम्, / 5. पञ्चमभेदपरिमाणमुत्सृतादिकायोत्सर्गभेदानां वक्तव्यं यावन्तस्त इति, असढसढे त्ति अशठः शठश्च कायोत्सर्गकर्ता वक्तव्य: विहित कायोत्सर्गः, त्ति कायोत्सर्गकरणविधिर्वाच्य: दोस त्ति कायोत्सर्गदोषा वक्तव्या: कस्सत्ति कस्य कायोत्सर्ग इति वक्तव्यं फल त्ति ऐहिकामु | भाष्य:२३० ष्मिकभेदंफलं वक्तव्यं 'दाराईति एतावन्ति द्वाराणीति गाथासमासार्थः॥१४२८ ॥व्यासार्थं तु प्रतिद्वारं भाष्यकृदेवाभिधा- नियुक्तिः स्यति / तत्र कायस्योत्सर्गः कायोत्सर्ग इति द्विपदं नामेतिकृत्वा कायस्य उत्सर्गस्य च निक्षेपः कार्य इति / तथा चाह गतिकाय भाष्यकार: निकायकाय भा०-काए उस्सग्गंमि य निक्खेवे हुँति दुन्नि उ विगप्पा / एएसिं दुण्हंपी पत्तेय परूवणं वुच्छं / / 230 // (228) जीवनिकाकाए उस्सग्गंमि य काये कायविषयः उत्सर्गे च- उत्सर्गविषयश्च एवं निक्षेपे-निक्षेपविषयौ भवतः द्वौ एव विकल्पोद्वावेव भेदौ, अनयोर्द्वयोरपि कायोत्सर्गविकल्पयोः प्रत्येकं प्ररूपणां वक्ष्य इति गाथार्थः॥ 230 // नि०- कायस्स उ निक्खेवो बारसओ छक्कओ अ उस्सग्गे / एएसिं तु पयाणं पत्तेय परूवणं वुच्छं / 1429 // नि०- नामंठवर्णसरीरे गई निकायत्थिकार्य दविएं य। माउय संगह पज्जवं 'भारे तह भावकाए य॥१४३०॥ नि०- काओ कस्सइ नामंकीरइ देहोवि वुच्चई काओ। कायमणिओविवुच्चइ बद्धमवि निकायमाहंसु // 1431 // नि०- अक्खे वराडए वा कढे पुत्थे य चित्तकम्मे य। सब्भावमसम्भावं ठवणाकायं वियाणाहि // 1432 / / नि०-लिप्पगहत्थी हत्थित्ति एस सब्भाविया भवे ठवणा / होइ असब्भावे पुण हत्थित्ति निरागिई अक्खो॥१४३३॥ नि०-ओरालियवेउव्वियआहारगतेयकम्मए चेव / एसो पंचविहो खलु सरीरकाओ मुणेयव्वो // 1434 // // 1353 //