SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1481 // अण्णो वा तस्स दिज्जति, पच्छा तेण सावगेण समगं गम्मति, संघाडगो वच्चति, एगो ण वट्टति पेसितुं, साधू पुरओ सावगो ६.षष्ठमध्ययनं मग्गतो, घरंणेऊण आसणेण उवणिमंतिजति, जति णिविट्ठगा तो लट्ठयं, अध ण णिवेसंति तधावि विणयो पउत्तो, ताधे प्रत्याख्यान:, | सूत्रम् भत्तं पाणं सयं चेव देति, अथवा भाणं धरेति भज्जा देति, अथवा ठितीओ अच्छति जाव दिण्णं, साधूवि सावसेसं दव्वं गेण्हति, पच्छाकम्मपरिहारणट्ठा, दातूण वंदित्तुं विसज्जेति, विसज्जेत्ता अणुगच्छति, पच्छा सयं भुंजति, जंच किर साधूण अतिथि संविभागण दिण्णंतंसावगेण ण भोत्तव्वं, जति पुण साधूणत्थि ताथे देसकालवेलाए दिसालोगो कातव्वो, विसुद्धभावेण चिंतियव्वं व्रतविधिः। जति साधुणो होता तो णित्थारितो होंतोत्ति विभासा / इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमिति, अत आहअतिथिसंविभागस्य- प्राग्निरूपितशब्दार्थस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथासचित्तनिक्षेपणं सचित्तेषु-व्रीह्यादिषु निक्षेपणमन्नादेरदानबुद्ध्या मातृस्थानतः, एवं सचित्तपिधानं सचित्तेन फलादिना पिधानंस्थगनमिति समासः, भावना प्राग्वत्, कालातिक्रम इति कालस्यातिक्रमः कालातिक्रम इति उचितो यो भिक्षाकालः साधूनां तमतिक्रम्यानागतं वा भुङ्क्तेऽतिक्रान्ते वा, तदा च किं तेन लब्धेनापि कालातिक्रान्तत्वात् तस्य, उक्तं च-काले दिण्णस्स पधेयणस्स अग्यो ण तीरते काउं। तस्सेव अकालपणामियस्स गेण्हतया णत्थि॥१॥ परव्यपदेश इत्यात्मव्यतिरिक्तो वा तस्मै दीयते, पश्चात्तेन श्रावकेण समं गम्यते संघाटको व्रजति एको न वर्त्तते प्रेषितुम्, साधुः पुरतः श्रावकः पृष्ठतः, गृहं नीत्वाऽऽसनेन निमन्त्रयति, यदि निविष्टा 8 लष्ट नाथ निविशन्ति तथापि विनयः प्रयुक्तो (भवति), तदा भक्तं पानं वा स्वयमेव ददाति अथवा भाजनं धारयति भार्या ददाति, अथवा स्थित एव तिष्ठति यावद्दत्तम्,8 साधुरपि सावशेषं द्रव्यं गृह्णाति पश्चात्कर्मपरिहरणार्थाय, दत्त्वा वन्दित्वा विसर्जयति विसृज्यानुगच्छति, पश्चात् स्वयं भुङ्क्ते, यच्च किल साधुभ्यो न दत्तं न तच्छ्रावकेण भोक्तव्यम्, यदि पुनः साधुर्नास्ति तदा देशकालवेलायां दिगालोकः कर्त्तव्यः, विशुद्धभावेन चिन्तयितव्यं- यदि साधवोऽभविष्यन् तदा निस्तारितोऽभविष्यदिति विभाषा। 0 काले दत्तस्य प्रहेणकस्या? न शक्यते कर्तुम् / तस्यैवाकालदत्तस्य ग्राहका न सन्ति / / 1 / / // 1481 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy