SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1444 // ६.षष्ठमध्ययनं प्रत्याख्यान:, सूत्रम् 42(43) सम्यक्त्वालापक:। एकत्र मिलिता द्वात्रिंशदिति, सर्वसङ्गया पुनरेतेषां त्रीणि शतानि त्रिषष्ट्यधिकानि, न चैतत् स्वमनीषिकाव्याख्यानम्, यस्मादन्यैरप्युक्तं-आस्तिकमतमात्माद्या नित्यानित्यात्मका नव पदार्थाः। कालनियतिस्वभावेश्वरात्मकृताः(तकाः) स्वपरसंस्थाः॥3 1 // कालयदृच्छानियतीश्वरस्वभावात्मनश्चतुरशीतिः। नास्तिकवादिगणमतं न सन्ति भावा: स्वपरसंस्थाः॥ 2 // अज्ञानिकवादिमतं नव जीवादीन् सदादिसप्तविधान् / भावोत्पत्तिं सदसद्वैतावाच्यां च को वेत्ति ? // 3 // वैनयिकमतं विनयश्चेतोवाक्कायदानतः कार्यः। / सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु सदा॥ 4 // इत्यलं प्रसङ्गेन प्रकृतं प्रस्तुमः, एतेषां प्रशंसा न कार्या- पुण्यभाज एते / सुलब्धमेभिर्यजन्मेत्यादिलक्षणा, एतेषां मिथ्यादृष्टित्वादिति / अत्र चोदाहरणं- पाडलिपुत्ते चाणक्को, चंदगुत्तेणं भिक्खुगाणं वित्ती हरिता, ते तस्स धम्मं कहेंति, राया तूसति चाणक्वं पलोएति, ण य पसंसति ण देति, तेण चाणक्कभज्जा ओलग्गिता, ताए सो करणिं गाहितो, ताधे कथितेण भणितं तेण- सुभासियंति, रण्णा तं अण्णं च दिण्णं, बिदियदिवसे चाणक्को भणति-कीस दिन्नं?,राया भणइ-तुज्झेहिं पसंसितं, सोभणइ-ण मे पसंसितं, सव्वारंभपवित्ता कहं लोगं पत्तियाविंतित्ति!, पच्छा ठितो, केत्तिया एरिसा तम्हा ण कायव्वा। परपाषण्डै:- अनन्तरोक्तस्वरूपैः सह संस्तवः परपाषण्डसंस्तवः, इह संवासजनित: परिचय: संवसनभोजनालापादिलक्षणः परिगृह्यते, न स्तुतिरूपः, तथा च लोके प्रतीत एव संपूर्वः स्तौति: परिचय इति, असंस्तुतेषु प्रसभं कुलेष्वि'त्यादाविति, अयमपि न समाचरणीयः, तथा हि एकत्र संवासे तत्प्रक्रियाश्रयणात् पाटलीपुत्रे चाणक्यः, चन्द्रगुप्तेन भिक्षुकाणां वृत्तिर्हता, ते तस्मै धर्म कथयन्ति, राजा तुष्यति, चाणक्यं प्रलोकयति, तान् न प्रशंसति न ददाति, तैश्चाणक्यभार्या & सेवितुमारब्धा, तया स करणिं ग्राहितः, तदा कथितेन भणितं तेन- सुभाषितमिति, राज्ञा तदन्यच्च दत्तम्, द्वितीयदिवसे चाणक्यो भणति- कथं दत्तं?, राजा भणतियुष्माभिः प्रशंसितम्, स भणति- न मया प्रशंसितं सर्वारम्भप्रवृत्ताः कथं लोकं प्रत्याययन्ति?, पश्चात् स्थितः, कियन्त ईटशास्तस्मान्न कर्त्तव्या। 8 // 1444 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy