SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ प्रत्याख्यान:, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1458 // सदृष्टान्तः। बन्धेन वा विवाहकरणमिति, अवि य- उस्सग्गे णियगावच्चाणवि वरणसंवरणं ण करेति किमंग पुण अण्णेसिं?, जो वा ६.षष्ठमध्ययनं जत्तियाण आगारं करेइ,तत्तिया कप्पंति,सेसा ण कप्पंति,ण वट्टति महती दारिया दिजउ गोधणे वा संडो छुपेजेति भणिउं। सूत्रम् काम्यन्त इति कामा:- शब्दरूपगन्धा भुज्यन्त इति भोगा- रसस्पर्शाः, कामभोगेषु तीव्राभिलाषः, तीव्राभिलाषो नाम 47(48) तदध्यवसायित्वम्, तस्माच्चेदं करोति-समाप्तरतोऽपि योषिन्मुखोपस्थकर्णकक्षान्तरेष्वतृप्ततया प्रक्षिप्य लिङ्गंमृत इव आस्ते पञ्चम व्रतविधिः निश्चलो महतीं वेलामिति, दन्तनखोत्पलपत्रकादिभिर्वा मदनमुत्तेजयति, वाजीकरणानि चोपयुङ्क्ते योषिदवाच्यदेशं वा मृनाति / एतानीत्वरपरिगृहीतगमनादीनि समाचरन्नतिचरति चतुर्थाणुव्रतमिति / एत्थ य आदिल्ला दो अतियारा सदारसंतुट्ठस्स भवंति णो परदारविवज्जगस्स, सेसा पुण दोण्हवि भवन्ति, दोसा पुण इत्तरियपरिगहितागमणे बिदिएण सद्धिं वरं होज्ज मारेज तालेजवा इत्यादयः, एवं सेसेसुवि भाणियव्वा ।उक्तं सातिचारं चतुर्थाणुव्रतम् / अधुना पञ्चमं प्रतिपाद्यते, तत्रेदंसूत्रं अपरिमियपरिग्गहं समणो० इच्छापरिमाणं उवसंपज्जइ, से परिग्गहे दुविहे पन्नत्ते, तंजहा- सच्चित्तपरिग्गहे अचित्तपरिग्गहे य, इच्छापरिमाणस्स समणोवा० इमे पंच०-धणधन्नपमाणाइक्कमे खित्तवत्थुपमाणाइक्कमे हिरन्नसुवन्नपमाणाइक्कमे दुपयचउप्पयप__ माणाइक्कमे कुवियपमाणाइक्कमे 5 // सूत्रम् 47 // (48) Oअपि च उत्सर्गे निजकापत्यानामपि वरणसंवरणं न करोति किं पुनरन्येषां?, यो वा यावतामाकारं करोति तावन्तः कल्पन्ते, शेषा न कल्पन्ते, न युज्यते महती दारिकां ददातु गोधने वा षण्डः क्षिपत्विति भणितुम्। 0 अत्र चाद्यौ द्वावतिचारौ स्वदारसंतुष्टस्य भवतः न परदारविवर्जकस्य, शेषाः पुनर्द्वयोरपि भवन्ति, दोषाः पुनरि-3॥१४५८॥ त्वरपरिगृहीतागमने द्वितीयेन सार्धं वैरं भवेत् मारयेत् ताडयेद्वा, एवं शेषेष्वपि भणितव्याः।
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy