________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 43(44) प्रथमव्रतविधि: सदृष्टान्तः। // 1447 // गहिता य भणंति हम्ममाणा- अम्हे खेमसंगता तेण चेव खेमेण णिउत्ता, खेमो गहितो भणति-अहंसव्वसत्ताणं खेमं करेमि किंपुण रण्णो सरीरस्सत्ति?, तथावि वज्झो आणत्तो, रणोय असोगवणियाउ(ए)अगाहापुक्खरिणीसंछण्णपत्तभिसमुणाला उप्पलपउमोपसोभिता, सा य मगरगाहेहिं दुरवगाहा, ण य ताणि उप्पलादीणि कोइ उच्चिणिउं समत्थो, जो य वज्झो रण्णा आदिस्सति सो वुच्चति- एत्तो पुक्खरिणीतो पउमाणि आणेहित्ति, ताधे खेमो उठेऊण नमोऽत्थु णं अरहंताणं भणित्तु जदिह निरावराधी तो मे देवता साणेझं देंतु, सागारं भत्तं पच्चक्खायितुं ओगाढो, देवदासाण्णेज्झेणं मगरपुट्ठीठितो बहूणि उप्पलपउमाणि गेण्हित्तुत्तिण्णो, रण्णा हरिसितेण खामितो उवगूढो य, पडिपक्खणिग्गहं कातूण भणितो- किं ते वरं देमि?, तेण णिरुंभमाणेणवि पव्वजा चरिता पव्वइतो, एते गुणा पाणातिपातवेरमणे। इदं चातिचाररहितमनुपालनीयम्, तथा चाह-थूलगेत्यादि, स्थूलकप्राणातिपातविरमणस्य विरतेरित्यर्थः श्रमणोपासकेनामी पञ्चातिचारा:जाणियव्वाज्ञपरिज्ञया / न समाचरितव्या:-न समाचरणीयाः, तद्यथेत्युदाहरणोपन्यासार्थः, तत्र बन्धनं बन्धः-संयमनं रज्जुदामनकादिभिर्हननं वधः ताडनं कसादिभिः छवि:- शरीरं तस्य छेद:- पाटनं करपत्रादिभिः भरणं भारः अतीव भरणं अतिभार:- प्रभूतस्य पूगफलादेः गृहीताश्च भणन्ति हन्यमानाः- वयं क्षेमसत्काः तेनैव क्षेमेण नियुक्ताः, क्षेमो गृहीतो भणति- अहं सर्वसत्वानां क्षेमं करोमि किं पुना राज्ञः शरीरस्येति?, तथापि वध्य आज्ञप्तः, राज्ञश्चाशोकवनिकायामगाधा पुष्करिणी संछन्नपत्रबिशमणाला उत्पलपोपशोभिता, सा च मकरग्राहैदरवगाहा, न च तान्युत्पलादीनि कोऽप्युच्चेतुं समर्थः, यश्च वध्यो राज्ञाऽऽदिश्यते स उच्यते- इतः पुष्करिणीतः पद्यान्यानयेति, तदा क्षेम उत्थाय नमोऽस्तु अर्हढ्यो भणित्वा यद्यहं निरपराधस्तदा मह्यं देवता सान्निध्यं ददातु, साकारं भक्तं प्रत्याख्यायावगाढः, देवतासान्निध्येन मकरपृष्ठिस्थितो बहून्युत्पलपद्मानि गृहीत्वोत्तीर्णः, राज्ञा हृष्टेन क्षामितः उपगूढश्च, प्रतिपक्षनिग्रहं कृत्वा भणित:- किं ते वरं ददामि?, तेन निरुध्यमानेनापि प्रव्रज्या चीर्णा प्रव्रजितः, एते गुणाः प्राणातिपातविरमणे। // 1447 //