SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1502 // ६.षष्ठमध्ययनं प्रत्याख्यानः, नियुक्तिः 1587-88 आहारभेदव्युत्पत्ती। तल्लक्षणं-'संहिता च पदं चैव, पदार्थः पदविग्रहः। चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्डिधा॥१॥ तत्रास्खलितपदोच्चारणं संहिता निर्दिष्टैव, अधुना पदानि- सूर्ये उद्गते नमस्कारसहितं प्रत्याख्याति, चतुर्विधमपि आहारं अशनं पानं खादिम स्वादिमम्, अन्यत्रानाभोगेन सहसाकारेण व्युत्सृजति / अधुना पदार्थ उच्यते- तत्र अश् भोजने इत्यस्य ल्युडन्तस्य अश्यत इत्यशनं भवति, तथा पा पाने इत्यस्य पीयत इति पानमिति, खाह भक्षणे इत्यस्य च वक्तव्यादिमन्प्रत्ययान्तस्य खाद्यत इति खादिम भवति, एवं स्वद स्वर्द आस्वादने इत्यस्य च स्वाद्यत इति स्वादिमं अथवा खाद्यं स्वाद्यं च, अन्यत्रे ति परिवर्जनार्थं यथा अन्यत्र / द्रोणभीष्माभ्यां, सर्वे योधाः पराङ्गखा इति, तथा आभोगनमाभोगः न आभोगोऽनाभोगः, अत्यन्तविस्मृतिरित्यर्थः, तेन, अनाभोगमुक्त्वेत्यर्थः, तथा सहसाकरणंसहसाकार:- अतिप्रवृत्तियोगादनिवर्त्तनमित्यर्थः, तेन तंमुक्त्वा-व्युत्सृजतीत्यर्थः / एष पदार्थः, पदविग्रहस्तु समासभाक्पदविषय इति क्वचिदेव भवति न सर्वत्र, स च यथासम्भवं प्रदर्शित एव, चालनाप्रत्यवस्थाने च नियुक्तिकारः स्वयमेव दर्शयिष्यतीति सूत्रसमुदायार्थः / अधुना सूत्रस्पर्शिकनिर्युक्त्येदमेव निरूपयन्नाह नि०-असणं पाणगंचेव,खाइमं साइमंतहा। एसो आहारविही, चउव्विहो होइ नायव्वो॥१५८७ // नि०- आसुंखुहं समेई, असणं पाणाणुवग्गहे पाणं।खे माइखाइमंति य, साएइ गुणे तओसाई॥१५८८ // अशनं- मण्डकौदनादि, पानं चैव- द्राक्षापानादि, खादिम- फलादि तथा स्वादिम- गुडताम्बूलपूगफलादि, एष आहारविधिश्चतुर्विधो भवति ज्ञातव्य इति गाथार्थः॥१५८७॥साम्प्रतं समयपरिभाषया शब्दार्थनिरूपणायाह- आशु-शीघ्रं क्षुधां- बुभुक्षां शमयतीत्यशनम्, तथा प्राणानां- इन्द्रियादिलक्षणानां उपग्रहे- उपकारे यद् वर्त्तत इति गम्यते तत् पानमिति, // 1502 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy