________________ तंजहा श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1392 // 5. पञ्चमपुक्खरवरदीवधायइसंडेय जंबुद्दीवे य। भरहेरवयविदेहे धम्माइगरे नमसामि॥१॥ तमतिमिरपडलविद्धंसणस्स सुरगणनरिंद- मध्ययनं कायोत्सर्गः, महिअस्स / सीमाधरस्स वंदे पप्फोडियमोहजालस्स॥२॥जाईजरामरणसोगपणासणस्स, कल्लाणपुक्खलविसालसुहावहस्स। सूत्रम् को देवदानवनरिंदगणच्चिअस्स, धम्मस्स सारमुवलब्भ करे पमायं? // 3 // सिद्धे भो! पयओ णमो जिणमए नंदी सया संजमे, 35(36) पुक्खरदेवनागसुवण्णकिण्णरगणस्सन्भूअभावच्चिए। लोगोजत्थ पइट्ठिओ जगमिणं तेलुक्कमच्चासुरं, धम्मो वडउ सासओ विजयऊधम्मुत्तरं वरद्दी। वड्डउ॥४॥सुअस्स भगवओ करेमि काउस्सग्गंवंदण० अन्नत्थ०॥ सूत्रम् 35 // (36) पुष्कराणि-पद्मानितैर्वर:-प्रधान: पुष्करवरः२ श्वासौ द्वीपश्चेति समासः, तस्या) मानुषोत्तराचलार्वाग्वर्ति तस्मिन्, तथा धातकीनां खण्डानि यस्मिन् स धातकीखण्डो द्वीपस्तस्मिंश्च, तथा जम्ब्वोपलक्षितस्तत्प्रधानो वा द्वीपो जम्बूद्वीपस्तस्मिंश्च, एतेष्वर्द्धतृतीयेषुद्वीपेषु महत्तरक्षेत्रप्राधान्याङ्गीकरणतः पश्चानुपूकॊपन्यस्तेषुयानि भरतैरावतविदेहानि प्राकृतशैल्या त्वेकवचननिर्देशः द्वन्द्वैकवद्भावाद् भरतैरावतविदेह इत्यपि भवति, तत्र धर्मादिकरणान्नमस्यामि- दुर्गतिप्रसृतान् जीवान्, यस्माद् धारयते / ततः। धत्ते चैतान् शुभस्थाने, तस्माद् धर्म इति स्मृतः॥१॥स च द्विभेदः- श्रुतधर्मश्चारित्रधर्मश्च, श्रुतधर्मेणेहाधिकारः, तस्य भरतादिष्वादौ करणशीलास्तीर्थकरा एवातस्तेषां स्तुतिरुक्ता, साम्प्रतं श्रुतधर्मस्य प्रोच्यते- तमतिमिरपडलविद्धंसणस्स सुरगणे / त्यादि, तम:- अज्ञानं तदेव तिमिरं अथवा तमः- बद्धस्पृष्टनिधत्तं ज्ञानावरणीयं निकाचित्तं तिमिरं तस्य पटलं- वृन्दं तमस्तिमिरपटलं तद् विध्वंसयति नाशयतीति तमस्तिमिरपटलविध्वंसनः तस्य, तथा चाज्ञाननिरासेनैवास्य प्रवृत्तिः, तथा सुरगणनरेन्द्रमहितस्य, तथा चागममहिमानं कुर्वन्त्येव सुरादयः, तथा सीमां- मर्यादां धारयतीति सीमाधरः, सीम्नि वा // 1392 //