SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1394 // 5. पञ्चममध्ययनं कायोत्सर्गः, सूत्रम् 36(37) सिद्धाणं बुद्धाणं। तथा च संयमवन्तः अय॑न्त एव देवादिभिः, किंभूते जिनमते?- लोक्यतेऽनेनेति लोक:- ज्ञानमेव स यत्र प्रतिष्ठितः, तथा जगदिदं ज्ञेयतया, केचित् मनुष्यलोकमेव जगत् मन्यन्ते इत्यत आह- त्रैलोक्यमनुष्यासुरम्, आधाराधेयरूपमित्यर्थः, अयमित्थंभूतः श्रुतधर्मो वर्द्धतां-वृद्धिमुपयातु शाश्वत:- द्रव्यार्थादेशान्नित्यः, तथा चोक्तं-द्रव्यादेशात् इत्येषा द्वादशाङ्गीन कदाचिद् नासीदित्यादि, अन्ये पठन्ति- धर्मो वर्द्धतां शाश्वतं इति, अस्मिन् पक्षे क्रियाविशेषणमेतत्, शाश्वतं वर्द्धतां अप्रच्युत्येति भावना, विजयतां कर्मपरप्रवादिविजयेनेति हृदयम्, तथा धर्मोत्तरं- चारित्रधर्मोत्तरं वर्द्धतु, पुनर्वृद्ध्यभिधानं मोक्षार्थिना प्रत्यहं ज्ञानवृद्धिः कार्येति प्रदर्शनार्थम्, तथा च तीर्थकरनामकर्महेतून् प्रतिपादयतोक्तं-अप्पुव्वणाणगहणे त्ति, सुयस्स भगवओ करेमि काउस्सगं वंदणवत्तियाए इत्यादि प्राग्वत्, यावद्वोसिरामि / एयं सुत्तं पढित्ता पणुवीसुस्सासमेव काउस्सग्गं करेमि, आह च- सुयणाणस्स चउत्थो त्ति तओ नमोक्कारेण पारित्ता विसुद्धचरणदंसणसुयाइयारा मंगलनिमित्तं चरणदसणसुयदेसगाणं सिद्धाणं थुइं कहेंति, भणियंच- 'सिद्धाण थुई य'त्ति, सा चेयं स्तुति: सिद्धाणं बुद्धाणं पारगयाणं परंपरगयाणं / लोयग्गमुवगयाणं नमो सया सव्वसिद्धाणं ॥१॥जो देवाणवि देवो जं देवा पंजली नमसंति। तं देवदेवमहिअंसिरसावंदे महावीरं ॥२॥इक्कोऽविनमुक्कारो जिणवरवसहस्सवद्धमाणस्स।संसारसागराओ तारेइ नरंव नारिंवा॥३॥उजिंतसेलसिहरे दिक्खा नाणं निसीहिआजस्स / तं धम्मचक्कवट्टि अरिट्टनेमिं नमसामि ॥४॥चत्तारि अट्ठ दस दोय वंदिआजिणवरा चउव्वीसं। परमट्ठनिट्टिअट्ठा सिद्धा सिद्धिं मम दिसंतु॥सूत्रम् 36 // (37) सितं ध्मातमेषामिति सिद्धा निर्दग्धकर्मेन्धना इत्यर्थस्तेभ्यः सिद्धेभ्यः, तेच सामान्यतो विद्यासिद्धा अपि भवन्त्यत आहबुद्धेभ्यः, तत्रावगताशेषाविपरीततत्त्वा बुद्धा उच्यन्ते, तत्र कैश्चित् स्वतन्त्रतयैव तेऽपि स्वतीर्थोज्ज्वलनाय इहागच्छन्ति // 1394 //
SR No.600439
Book TitleAvashyak Sutram Part 04
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages198
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy