________________ आवश्यक श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ नियुक्तर्वि षयानुक्रमः // 1 // // श्रीआवश्यकनियुक्तेर्विषयानुक्रमः॥ // चतुर्थो विभागः॥ सूत्राणि-३२-६०(२९), भाष्य: 230-255 (26), नियुक्तिगाथा:-१४१८-१५२३ (206) क्रमः विषय: सूत्रम् भाष्य: नियुक्तिः पृष्ठः क्रमः विषयः सूत्रम् भाष्यः नियुक्तिः पृष्ठः पञ्चमं 32-41 230-239 1348-1416 5.5 उत्सर्गस्य निक्षेपाः (6) एकार्थिकानि (11) च, कायोत्सर्गाध्ययनम्। (228-237) 1418-1554 / भिक्षाचर्यायां चेष्टा, प्रायश्चित्तभेदाः (10) / - - 1418 1349 उपसर्गेऽभिभवः। - - 1447-1452 1361 तदुद्धवागन्तुकवणदृष्टान्त: 5.6 सांवत्सरिकोऽभिभव:, सोपनयः। - 1419-1427 1350 योद्धृदृष्टान्तश्च। - - 1453-1458 1363 5.3 कायोत्सर्गे निक्षेपैकार्थिकादीनिन उच्छ्रितोच्छ्रितादि(११) द्वाराणि कायस्योत्सर्गस्य भेदाः (9) / - - 1459-1461 1364 च निक्षेपाः। - 230(228) 1428 1352 कायोत्सर्गगुणाः, ध्यानगतिकायस्तैजसकार्मणं-निकाय लक्षणफले, ध्यानस्थान-, कायो जीवनिकायः, द्रव्यकायचर्चा, न केवलं मनः परिणामो ध्यानभङ्गिकश्रुते पर्यायकाय: समूहः, त्रिविधं ध्यानम्। - - 1462-1478 1365 भारकाय: कापोती, - 231-233 1429-1446 5.9 उच्छ्रितोच्छ्रितादि (9) स्वरूपंकार्यकार्थिकानि (13) / (229-231) ध्यानचित्तयोर्भेदः। - - 1479-1496 1370 5.10 इच्छामि ठाइउं 5.8 // 1 //