________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1522 // पञ्चक्खा (वे)ति, जहा णमोक्कारसहितादीणं अमुगं ते पच्चक्खातंति सुद्धं अन्नहा ण सुद्धं, अयाणगोजाणगस्स पच्चक्खाति ण ६.षष्ठमध्ययन सुद्धं, पभुसंदिट्ठा(ई) सु विभासा, अयाणगो अयाणगस्स पच्चक्खाति, असुद्धमेव, एत्थं दिटुंतो गावीतो, जति गावीण प्रत्याख्यान:, नियुक्तिः पमाणं सामिओवि जाणति, गोवालोवि जाणति, दोण्हंपि जाणगाणं भूतीमोल्लं सुहं सामीओ देति इतरो गेण्हति, एवं 1617 लोइयो चउभंगो, एवं जाणगो जाणगेण पच्चक्खावेति सुद्धं, जाणगो अजाणगेण केणइ कारणेण पच्चक्खावेन्तो सुद्धो प्रत्याख्येयम्। णिक्कारणेण सुद्धति, अयाणगोजाणयं पच्चक्खावेति सुद्धो, अयाणओ अयाणए पच्चक्खावेति णसुद्धोत्ति गाथार्थः॥१६१६॥ मूलद्वारगाथायामुक्तः प्रत्याख्याता, साम्प्रतं प्रत्याख्यातव्यमुक्तमप्यध्ययने द्वाराशून्यार्थमाहनि०- दव्वे भावे य दुहा पच्चक्खाइव्वयं हवइ दुविहं / दव्वंमि अ असणाई अन्नाणाई य भावंमि // 1617 // दव्वे भावे गाहा व्याख्या- द्रव्यतो भावतश्च द्विधा प्रत्याख्यातव्यं तु विज्ञेयम्, द्रव्यप्रत्याख्यातव्यं अशनादि, अज्ञानादि तु भावे- भावप्रत्याख्यातव्यमिति गाथार्थः / / 1617 ॥मूलद्वारगाथायांगतं तृतीयं द्वारम्, इंदाणिं परिसासा य पुव्विं वण्णिता सामाइयणिजुत्तीए सेलघणकुडगादी, इत्थ पुण सविसेसं भण्णति- परिसा दुविधा, उवट्ठिता अणुवट्ठिता य, उवट्ठिताए - प्रत्याख्यापयति, यथा नमस्कारसहितादिष्वमुकं त्वया प्रत्याख्यातमिति शुद्धमन्यथा न शुद्धम्, अज्ञो ज्ञस्य पार्श्वे प्रत्याख्याति न शुद्धम्, प्रभुसंदिष्टादिषु विभाषा, अज्ञोऽज्ञस्य प्रत्याख्याति, अशुद्धमेव, अत्र दृष्टान्तो गावः, यदि गवां प्रमाणं स्वाम्यपि जानाति गोपालोऽपि जानाति, द्वयोरपि जानानयो तिमूल्यं सुखं स्वामी ददाति इतरो गृह्णाति, एवं लौकिकी चतुर्भङ्गी, एवं ज्ञो ज्ञं प्रत्याख्यापयति शुद्धम्, ज्ञोऽज्ञेन केनचित्कारणेन प्रत्याख्यापयन् शुद्धः निष्कारणे न शुद्ध्यति, अज्ञो ज्ञं प्रत्या 8 // 1522 // Bख्यापयति शुद्धः, अज्ञोऽज्ञं प्रत्याख्यापयति न शुद्धः। ॐ इदानीं पर्षत् सा च पूर्वं वर्णिता सामायिकनियुक्तौ शैलघनकुटादिका, अत्र पुनः सविशेष भण्यते- पर्षद् द्विविधा- उपस्थिता अनुपस्थिता च, उपस्थिताय -