________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् / भाग-४ // 1423 // भेदाच। विशेषेण प्रव्रजिताप्रव्रजितयोरभेदापत्तेरिति भावना, अत्राह- ननु भगवत्यामागमे त्रिविधं त्रिविधेनेत्यपि प्रत्याख्यान- ६.षष्ठमध्ययनं मुक्तमगारिणः, तच्च श्रुतोक्तत्वादनवद्यमेव, तदिह कस्मान्नोक्तं नियुक्तिकारेणेति?, उच्यते, तस्य विशेषविषयत्वात्, तथाहि-8 प्रत्याख्यानः, नियुक्तिः किल यः प्रविव्रजिषुरेव प्रतिमां प्रतिपद्यते पुत्रादिसन्ततिपालनाय स एव त्रिविधं त्रिविधेनेति करोति, तथा विशेष्यं वा 1556-61 किञ्चिद्वस्तु स्वयम्भूरमणमत्स्यादिकं तथा स्थूलप्राणातिपातादिकं चेत्यादि, न तुसकलसावधव्यापारविरमणमधिकृत्येति, श्रावकभेदाः ननु च नियुक्तिकारेण स्थूलप्राणातिपातादावपि त्रिविधंत्रिविधेनेति नोक्तो विकल्पः, वीरवयणमि एए बत्तीसं सावया भणिया . अणुव्रतइति वचनादन्यथा पुनरधिकाः स्युरिति?, अत्रोच्यते, सत्यमेतत्, किंतु बाहुल्यपक्षमेवाङ्गीकृत्य नियुक्तिकारेणाभ्यधायि, यत् पुनः क्वचिदवस्थाविशेषेकदाचिदेव समाचर्यते न सुष्ठ समाचार्यनुपाति तन्नोक्तम्, बाहुल्येन तु द्विविधं त्रिविधेनेत्यादिभिरेव षनिर्विकल्पैः सर्वस्यागारिणः सर्वमेव प्रत्याख्यानं भवतीति न कश्चिद् दोष इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, दुविहं तिविहेण बितियओ होति त्ति द्विविध मिति स्थूलप्राणातिपातं न करोति न कारयति द्विविधेने ति मनसा वाचा, यद्वा मनसा कायेन, यद्वा वाचा कायेन, इह च प्रधानोपसर्जनभावविवक्षया भावार्थोऽवसेयः, तत्र यदा मनसा वाचा न करोति न कारयति तदा मनसैवाभिसन्धिरहित एव वाचापि हिंसकमब्रुवन्नेव कायेनैव दुश्चेष्टितादिना करोत्यसंज्ञिवत्, यदा तु मनसा कायेन च न करोति न कारयति तदा मनसाभिसन्धिरहित एव कायेन च दुश्चेष्टितादि परिहरन्नेव अनाभोगाद्वाचैव हिंसकं ब्रूते, यदा तु वाचा कायेन च न करोति न कारयति तदा मनसैवाभिसन्धिमधिकृत्य करोतीति, अनुमतिस्तु त्रिभिरपि सर्वत्रैवास्तीति भावना, एवं शेषविकल्पा अपि भावनीया इति, दुविहं एगविहेणं ति द्विविधमेकविधेन, एक्कविहं चेव तिविहेणं ति एकविध चैव त्रिविधेनेति गाथार्थः // 1558 // एगविहं दुविहेणं ति एकविधं द्विविधेन एक्केक्कविहेण छट्ठओ होइ एकविधमेकविधेन षष्ठो