Book Title: Angavijja
Author(s): Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Granth Parishad
Catalog link: https://jainqq.org/explore/001065/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Prakrit Test Series Vol. 1 ANGAVIJJA PRAKRIT TEXT SOCIETY VARANASI-5 Jah Education. Iraternational Feie Private & Personal use only Page #2 -------------------------------------------------------------------------- ________________ अंगविज्जा SCIENCE OF DIVINATION THROUGH PHYSICAL SIGNS & SYMBOLS For Private Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Jain Education Intemational Page #4 -------------------------------------------------------------------------- ________________ Prakrit Text Society Series No. 1 ANGAVIJJĀ (Science of Divination through Physical Signs & Symbols) EDITED BY Muni Shri PUNYAVIJAYAJI GENERAL EDITORS V. S. AGRAWALA Professor, Banaras Hindu University Pandit DALSUKH MALVANIA Adhyapaka, Jaina Darshana, Banaras Hindu University PRAKRIT TEXT SOCIETY BANARAS—5 1957 Jain Education Intemational Page #5 -------------------------------------------------------------------------- ________________ Published by: DALSUKH MALVANIA Secretary, PRAKRIT TEXT SOCIETY BANARAS-5 Price Rs. 21 Sole Distributors: MOTILAL BANARASIDASS NEPALI KHAPRA Post Box 75 BANARAS Printer: Laxmibai Narayan Chaudhari at the Nirnaya Sagar Press, 26-28, Kolbhat Street. BOMBAY 2 Page #6 -------------------------------------------------------------------------- ________________ प्राकृत ग्रन्थ परिषद् ग्रन्थाङ्क १ पुवायरियविरइया अंगविजा [ मणुस्सविविहचेट्ठाइणिरिक्खणदारेण भविस्साइफलणाणविण्णाणरूवा ] परिसिट्ठाइविभूसिया संशोधकः सम्पादकश्च मुनिपुण्यक्जियः [जिनागमरहस्यवेदि-जैनाचार्यश्रीमद्विजयानन्दसूरिवर (प्रसिद्धनाम-श्रीआत्मारामजीमहाराज) शिष्यरत्न-प्राचीनजैनभाण्डागारोद्धारक-प्रवर्तकश्रीकान्तिविजयान्तेवासिनां श्रीजैन आत्मानन्दग्रन्थमालासम्पादकानां मुनिप्रवरश्रीचतुरविजयानां विनेयः ] प्रकाशिका प्राकृत ग्रन्थ परिषद्, वाराणसी--५ प्रथमावृत्ति प्रतयः १००० वीरसंवत् २४८४ विक्रमसंवत् २०१४ ईस्वोसन् १९५७ Page #7 -------------------------------------------------------------------------- ________________ प्रकाशक:दलसुख मालवणिया सेक्रेटरी, प्राकृत टेक्स्ट सोसायटी, वाराणसी-५ इदं पुस्तकं मुम्बय्यां कोलभाटवीथ्यां २६-२८ तमे गृहे निर्णयसागरमुद्रणालये लक्ष्मीबाई नारायण चौधरीद्वारा मुद्रापितम् Jain Education Intemational Page #8 -------------------------------------------------------------------------- ________________ Page #9 -------------------------------------------------------------------------- ________________ स्वतंत्र भारत के प्रथम राष्ट्रपति श्रीमान् डा. राजेन्द्रप्रसाद Jain Education Interational Page #10 -------------------------------------------------------------------------- ________________ समर्पण जिस भूमि में भगवान महावीर ने जन्म लेकर अहिंसा धर्म की स्थापना की, जिस भूमि में भगवान बुद्ध ने आकर बौद्ध धर्म का प्रचार किया, उसी बिहार की पुण्यभूमि में जन्म लेने वाले स्वतंत्र भारत के प्रथम राष्ट्रपति ___ भारतीय वाङ्मय के उपासक श्री मान डॉ. राजेद्र प्रसाद कर कमलों में भारत की प्राचीन प्राकृत -मागधी भाषा का “प्राकृत टेक्स्ट सोसायटी" द्वारा प्रकाशित यह प्रथम ग्रंथ अंग विजा समर्पित है मुनि पुण्यविजय Jain Education Intemational Page #11 -------------------------------------------------------------------------- ________________ Jain Education Intemational Page #12 -------------------------------------------------------------------------- ________________ ग्रन्थानुक्रम 1. Preface ( प्राक्कथन ) 2. प्रस्तावना (मुनि श्री पुण्यविजयजी ) 3. विषयानुक्रम 4. Introduction (Dr. Moti Chandra) 5. अंगविज्जा ( हिन्दी भूमिका - श्री वासुदेवशरण अग्रवाल ) 6. हस्तलिखित प्रतियों के फोटोचित्र 7. अंगविज्जा पइण्णयं - मूलग्रन्थ परिशिष्टानि प्रथम परिशिष्ट-सटीकम् अंगविद्या शास्त्रम् द्वितीय परिशिष्ट- अंगविज्जा - शब्दकोष तृतीय परिशिष्ट-- अंगविज्जान्तर्गतप्राकृतधातुप्रयोगाणां संग्रहः चतुर्थ परिशिष्ट - - ( १ ) अंगविज्जानवमाध्ययामध्यगतानामङ्गनाम्नां कोषः (२) अंगविज्जानवमाध्यायप्रारम्भे निर्दिष्टानां २७० अङ्गविभाजकद्वाराणां संग्रहः (३) अंगविज्जानवमाध्याये विभागशो निर्दिष्टानामङ्गनाम्नां यथाविभागं संग्रहः पञ्चमपरिशिष्ट -- अंगविज्जामध्यगतानां विशिष्टवस्तुनाम्नां विभागशः संग्रहः शुद्धिपत्रम् For Private Personal Use Only vi-viii १-१५ १७३३ ३५-५५ ५७ -८५ ८७-९० १-२६९ २७२-२८० २८१-३२४ ३२५–३३४ ३३५-३३७ ३३८-३४० ३४०-३४७ ३४८ - ३६७ ३६९-३७२ Page #13 -------------------------------------------------------------------------- ________________ PREFACE The current of Indian literature has flown into three main streams, viz. Sanskrit, Pāli and Prakrit. Each of them witnessed an enormous range of creative activity. Sanskrit texts ranging in date from the Vedic to the classical period and belonging to almost all branches of literature have now been edited and published for more than a century beginning with the magnificent edition of the Rigveda by Prof. Max Maller. The Pāli literature devoted almost exclusively to the teaching and religion of the Buddha was even more lucky in that the Pāli Text Society of London planned and achieved its comprehensive publication in a systematic manner. Those editions of the Pali Vinaya, Sutta and Abhidhamma Pitakas and their commentaries are well known all the world over.' The Prakrit literature presents an amazing phenomenon in the field of Indian literary activity. Prakrit as a dialect may have had its early beginnings about the seventh century B.C. From the time of Mahavīra, the last Tirthankara who reorganised the Jaina religion and church in a most vital manner and infused new life into all its branches, we have certain evidence that he, like the Buddha, made use of the popular speech of his time as the medium of his religious activity. The original Jaina sacred literature or canon was in the Ardhamāgadhi form of Prakrit. It was compiled sometime later, but may be taken to have retained its pristine purity. The Prakrit language developed divergent local idioms of which some outstanding regional styles became in course of time the vehicle of varied literary activity. Amongst such Saurasenï, Maharashtri and Jaisachi occupied a place of honour. Of these the Mahārāshtri Prakrit was accepted as the standard medium of literary activity from about the first century A.D). until almost to our own times. During this long period of twenty centuries a vast body of religious and secular literature came into existence in the Prakrit languages. This literature comprises an extensive stock of ancient commentaries on the Jaina religious canon or the Agamic literature on the one hand, and such creative works as poetry, drama, romance, stories as well as scientific treutises on Vyakarana, Kosha, Chhanda etc. on the other hand. This literature is of vast magnitude and the number of works of deserving merit may be about a thousand. Fortunately this literature is of intrinsic value as perennial source of Indian literary and cultural history. As yet it has been but indifferently tapped and is awaiting proper publication. It may also be mentioned that the Prakrit literature is of abiding interest for tracing the origin and development of almost all the 'New Indo-Aryan languages like Hindi, Gujarati, Marathi, Panjabi, Kashmiri, Sindhi, Bangali, Uriya, Assamese, Nepali, etc. A national effort for the study of Prakrit languages in all aspects and in proper historical perspective is of vital importance for a full understanding of the inexhaustible linguistic heritage of modern India. About the eighth century the Prakrit languages developed a new style known as Apabhramśt which has furnished the missing links between the Modern and the Middle Indo-Aryan speeches. Luckily several hundred Apabhramsa texts have been recovered in recent years from the forgotten archives of the Jaina temples. With a view to undertake the publication of this rich literature some coordinated efforts were needed in India. After the attainment of freedom, circumstances so moulded themselves rapidly as to lead to the foundation of a society under the name of the Prakrit Text Society, which was duly registered in 1953 with the following aims and objects : (1) To prepare and publish critical editions of Prakrit texts and commentaries and other works connected therewith. (2) To promote Studies and Research in Prakrit languages and literature. Jain Education Intemational Page #14 -------------------------------------------------------------------------- ________________ ( vii ) (3) To promote Studies and Research of such languages as are associated with Prakrit. (4) (a) To set up institutions or centres for promoting Studies and Research in Indian History and Culture with special reference to ancient Prakrit texts. (b) To set up Libraries and Museums for Prakrit manuscripts, paintings, coins, archæological finds and other material of historical and cultural importance. (5) To preserve manuscripts discovered or available in the various Bhandars throughout India, by modern scientific means, inter alia photostat, microfilming, photography, lamination and other latest, scientific methods. (ó) to manage or enter into any other working arrangements with other Societies having any of their objects similar or allied to any of the objects of the Society. (7) To undertake such activities as are incidental and conducive, directly or indirectly, to and in furtherance of any of the above objects. From its inception the Prakrit Text Society was fortunate to receive the active support of His Excellency Dr. Rajendra Prasad, President, Republic of India, who very kindly consented to become its Chief Patron and also one of the six Founder Members.* The Prakrit Text Society has plainly taken inspiration from the Pali Text Society of London as regards its publication programme, of which the plan is as follows: I Āgamic Literature अंग-आचार, सूत्रकृत, स्थान, समवाय, व्याख्याप्रज्ञा, ज्ञाताधर्मकथा, उपासक, अन्तकृत, अनुत्तरोपपातिक, प्रश्नव्याकरण, विपाक । उपांग-औपपातक, राजप्रश्नीय, जीवाजीवाभिगम, प्रज्ञापना, सूर्यप्रज्ञप्ति, चन्द्रप्राप्त , कल्पिका, कल्पावतंसिका, पुष्पिका, पुष्पचू लेका, वृष्णिदशा । मूलसूत्र-आवश्यक, दशवैकालिक, उत्तराध्ययन, पिण्डनियुक्ति, ओघनियुक्ति । छेदसूत्र-निशीथ, महानिशीथ, बृहत्कल्प, व्यवहार, दशाश्रुतस्कन्ध, कल्पसूत्र, जीतकल्प । प्रकीर्णक-चतुःशरण, आतुरप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलवैचारिक. चन्द्रवेष्यक, देवेन्द्रस्तव, गणिविद्या, महाप्रत्याख्यान, संस्तारक, मरणसमाधि, गच्छाचारप्रकीर्णक, ऋषिभाषित, आदि । II Agamic Commentaries नियुक्ति, संग्रहणी, भाष्य, चूर्णि, वृत्ति, टीका, वालावबोध आदि । III Agamic Prakarayas समयसार आदि IV Classical Prakrit Literature ___ काव्य (पउमचरिय आदि ), नाटक (कर्पूरमंजरी आदि), आख्यान-कथा ( वसुदेवहिण्डी, धम्मिल्लहिण्डी, समरा इच्चकहा आदि ), पुराण (चउपनमहापुरुस आदि) V Scientific Literature Grammar, Lexicography, Metrics, Rhetorics, Astronomy, Mathematics, Arts and other Sciences. The Society has selected as the first item of its publication programme an ancient text known as the Angavijja. It had not been published so far and is an exceptionally rich source of *Other Founder Members are--Shri Muni Punyavijayii. Acharya Vijayendra Suri, Shri V. S. Agrawala, Shri Jainendra Kumar, Shri Fatechand Belaney. Shri Belaney acted as Society's Secretary from the beginning upto May 1957 and displayed great organising ability in founding the Society. Page #15 -------------------------------------------------------------------------- ________________ ( viii) Indian cultural history. Like the Buddhist Mahāvyutpatti it has preserved valuable lists appertaining to the realia of Indian life. The readers can form an idea of its contents from the Introduction in English and in Hindi printed in the beginning of the text. This edition has been prepared by Muni Shri Punyavijayji, the venerable doyen of Prakrit language and literature in India to-day. He has devoted a whole life-time to the preparation of critical editions of the Agamic texts. His ascetic discipline and rigorous critical faculties have enabled him to cope single-handed with a problem of vast magnitude in the domain of Prakrit text criticism. The Prakrit Text Society has been fortunate to receive his blessings and also the fruits of his lifelong labours in the form of those critical editions which like the Angavijja now being presented will be published by the Society in due course. On behalf of ourselves and our countrymen we offer our most respectful gratitude to Muni Shri Punyavijayji. The programme of work undertaken by the Society involves considerable expenditure, towards which liberal grants have been made by the following Governments : Government of India 10,000/Madras Rs. 10,000/Assam 2,500/Orissa Rs. 10,000/Bombay 10,000/- Mysore Rs. 5,000/Bihar 10,000/Punjab Rs. 10,000/Delhi 1,000/Rajasthan Rs. 5,000/Hyderabad 3,000/Saurashtra Rs. 1,250/Madhya Pradesh 10,000/Travancore Cochin 2,500/Madhya Bharat 10,000/- Uttar Pradesh 10,000/West Bengal Rs. 10,000/Kerala Rs. 2,500/ To these have been added grants made by the following Trusts and individual philanthrophists :Sir Dorabji Tata Trust Rs. 10,000/Seth Lalbhai Dalpatbhai Trust Rs. 5,000/Seth Narottam Lalbhai Trust Rs. 5,000/Seth Kasturbhai Lalbhai Trust Rs. 8,000/Shri Ram Mills, Bombay Rs. 5,000/Girdhar Lal Chhotalal Rs. 5,000/Tulsidas Kilachand Rs. 2,500/Laharchand Lalluchand Rs. 1,000/Nahalchand Lalluchand Rs. 1,000/Navjivan Mills Rs. 1,000/ The Society records its expression of profound gratefulness to all these donors for their generous. grants-in-aid to the Society. The Society's indebtedness to its Chief Patron Dr. Rajendra Prasad has been of the highest value and a constant source of guidance and inspiration in its work. BANARAS HINDU UNIVERSITY, 14th September, 1957. VASUDEVA S. AGRAWALA, DALSUKH MALVANIA, General Editors Jain Education Intemational Page #16 -------------------------------------------------------------------------- ________________ ॥ जयन्तु वीतरागाः ॥ प्रस्तावना १ विजापइरणयग्रन्थकी हस्तलिखित प्रतियाँ प्रस्तुत अंगविज्जाप इण्णयं ग्रंथ के संशोधन के लिये निम्नलिखित प्राचीन सात हस्तलिखित प्रतियोंका साद्यन्त उपयोग किया गया है, जिनका परिचय यहाँ पर कराया जाता है । १० प्रति — यह प्रति बड़ौदा - श्री आत्मारामजी जैन ज्ञानमंदिर में रखे हुए, पूज्यपाद जैनाचार्य श्री १००८ विजयानन्द सूरीश्वरजी महराज के प्रशिष्य श्री १००८ श्री हंसविजयजी महराजके पुस्तक संग्रह की है। भंडारमें प्रतिका क्रमांक १४०१/२ है और इसकी पत्रसंख्या १३८ है । पत्रके प्रति पृष्ठ में १७ पंक्तियाँ और हरएक पंक्ति में ५८ से ६५ अक्षर लिखे गये हैं । प्रतिकी लंबाई-चौड़ाई १३ | ४५ ॥ इश्व हैं । लिपि सुंदर है और प्रतिकी स्थिति अच्छी है । प्रतिके अंतके तीन-चार पत्र नष्ट हो जाने के कारण इसकी पुष्पिका प्राप्य नहीं हैं, फिर मी प्रतिके रंग-ढंगको देखते हुए यह प्रति अनुमानतः सोलहवीं शताब्दी के उत्तरार्द्धमें या सत्रहवीं सदी के प्रारम्भ में लिखित प्रतीत होती है । प्रति शुद्धिको दृष्टिसे बहुत ही अशुद्ध हैं और जगह-जगह पर पाठ और संदर्भ भी गलित हैं । प्रति हैं सविजयजी महाराजके संग्रहकी होनेसे इसका संकेत मैंने हैं ० रखा है । यह प्रति पन्न्यास मुनिवर श्री रमणीकविजयजी द्वारा प्राप्त हुई है । २ त० प्रति—यह प्रति पाटण ( उत्तर गुजरात ) के श्री तपागच्छीय श्रीसंघकी सम्मति से रखे हुए तपागच्छ ज्ञानभंडारकी है । और इसकी पत्रसंख्या १३३ है । पत्रके १५ पंक्तियाँ और गये हैं । प्रतिकी लंबाई-चौड़ाई १३४४॥ लिपि भव्य है । " णमो मगवईए सुयदेवयाए ॥ ग्रंथाग्रं० अंगविद्यापुस्तकं समाप्तम् ॥ छ ॥ शुभं भवतु ॥ छ ॥ हेमचन्द्राचार्य जैन- ज्ञानमंदिर में, वहाँके भंडारमें प्रतिका क्रमांक १४८६५ है प्रतिपंक्ति ६३ से ६९ अक्षर लिखे प्रतिके अंत में निम्नोद्धृत पुष्पिका है-८८०० ॥ संवत् १५०५ वर्षे श्रावण वदि ८ मौमे ॥ श्री श्रमण संघस्य कल्याणमस्तु || ले० देवदत्तलिखितम् । श्री वीरदेवमतसुप्रभावको वीरदेवसाधुवरः । ऊकेश कुलाकाशप्रकाशने सोमसंकाशः ॥ १ ॥ तया निर्माया विल्हणदेव्यत्र धर्मकर्मरता । समजनि कलाधरोज्ज्वलशीलगुणारं कृता सततम् ॥ २ ॥ विजपालदेव आसीदनयोस्तनयो विराजितनयश्रीः । तज्जाया वरजाईनाम्नी श्रुतभक्तियुक्तमनाः ॥ ३ ॥ स्वजन क गूर्जर जननी पूरांवर बंधुपून पालयुताः । श्री जैनशासननमः प्रमासने तरुणतरणीनाम् ॥ ४ ॥ बाणख वाणधरामितवर्षे १५०५ श्रुत्वोपदेशवाचमिमाम् । श्री जयचंद्रगुरूणां समली लिखदंग विद्यां ताम् ॥ ५ ॥ प्रतिपृष्ठ इञ्चकी हैं। For Private Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ अंगविजापइएणयं __ संवत् १५०५ वर्षे सा० गूजरभार्या पूरापूत्र्या सा० पूनपालभगिन्या श्रा० [व] रजाई नाम्न्या श्रीतपागच्छाधिराज श्री सोमसुंदरसूरिपट्टालंकार भट्टाकार प्रभु श्री जयचंद्रसूरिसुगुरूणामुपदेशेन लिखिता श्री अंगविद्या जीयात् ।" पुष्पिकाको देखनेसे प्रतीत होता है कि प्रति विक्रम सं० १५०५ में लिखी हुई है। प्रति उद्देहिकासे खाई हुई होनेसे अतिजीर्णदशामें पहुँच गई होने पर भी किसी कलाधरने कुशलतापूर्वक साँधकर इसको पुनर्जीवन दिया है, अत: वह दीर्घायुष्क हो गई है। हं० प्रति और त० प्रति ये दोनों प्रतियाँ एक कुलकी हैं। शुद्धिकी दृष्टिसे यह नितान्त अशुद्ध है और जगह-जगह पर इसमें पाठ, पाठसंदर्भ गलित हैं, फिर भी हं० प्रतिसे यह प्रति बहुत अच्छी है। यह प्रति तपागच्छ भंडारको होनेसे इसकी संझा मैंने तक रक्खी है। ३सं० प्रति-यह प्रति पाटनके श्री हेमचंद्राचार्य जैन ज्ञानमंदिरमें स्थित श्रीसंघके भंडारकी है। भंडारमें प्रतिका क्रमांक ६९९ है और इसकी पत्रसंख्या १४८ है। पत्रके प्रतिपृष्ठमें १५ पंक्तियाँ और प्रति पंक्ति ५५ से १३ अक्षर लिखे गये हैं। प्रतिकी लंबाई-चौड़ाई ११॥४४॥ इञ्चकी है। लिपि सुंदर है किन्तु इसकी अवस्था इतनी जीर्णातिजीर्ण हो गई है कि इसको हाथ लगाना या पत्र उठाना बडा कठिन कार्य है; फिर भी संपूर्णतया मृत्युमुखमें पहुँची हुई इस प्रतिका उपयोग, प्रतिकी हिंसा करनेके दोषको सिर पर ऊठा करके भी मैंने संपूर्णतया किया है। प्रति अति अशुद्ध होनेके साथ, इसमें स्थान-स्थान पर पाठ, पाठसंदर्भ आदि गलित हो गये हैं। यह प्रति संघके भंडारकी होनेसे इसकी संज्ञा मैंने सं० रक्खी है। प्रतिके अंतमें निम्नोल्लिखित पुपिका है। णमो भगवतीए सुतदेवताए । श्री। थारापद्रजगच्छभूषणमणे: श्री शान्तिसूरिप्रभोः चंद्रकुले ॥ छ । एताओ गाधाओ संलावजोणीपडले आदिदितिकाओ । पुढवगतजा काया समायुत्ता कथा भवे । आधारितणिसित्तढे कधेत्ताण व पुच्छति ।। पसत्या अप्पसत्था वा अत्था णिद्धा सुभाऽसुभा । णिग्गुणा गुणसु (जु ) त्ता वा सम्मत्ता वा असम्मता ।। दुरा इति आसन्ना दीह हस्सा धुवा चला। संपताऽणागताऽतीता उत्तमाऽधम-मज्झिमा ।। जारिसी जाणमाणेण पुढवीसंकधा मवे । तेणेव पडिरूवेण तं तधा वग्गमादिसे ॥ श्रीअंगविद्यापुस्तकं संपूर्ण ।। छ । ग्रंथानं ९००० ।। छ ।। संवत् १५२१ वर्षे आषाढ बदि ९ भौमे श्रीपत्तने लिखितमिदं चिरं जीयात् ॥ छ ॥१॥ शुभं भवतु लेखकपाठकयोः ॥ छ ।। ४ ली० प्रति—यह प्रति पाटनके श्री हेमचन्द्राचार्य जैन ज्ञानमंदिरमें स्थित श्री संघके भंडारके साथ जुड़े हुए लींबडीपाडाभंडारकी है। भंडार में इसका क्रमांक ३७२१ है और पत्रसंख्या इसकी १३१ है। इसकी लंबाई-चौडाई ११॥४४॥ इंच है। इसकी लिपि सुंदर है, किन्तु इसकी दशा सं० प्रतिकी तरह जीर्णातिजीर्ण है। इसका भी उपयोग इस ग्रन्थके संशोधनमें पूर्णतया किया गया है। प्रति अति अशुद्ध है और इसमें भी स्थान Jain Education Intemational Page #18 -------------------------------------------------------------------------- ________________ प्रस्तावना स्थान पर पाठ, पाठसंदर्भ आदि गलित है। प्रति लींबडीपाडा भंडारकी होनेसे इसका संकेत ली. रक्खा है । प्रतिके अंतमें निम्नोद्धृत पुष्पिका है "णमो भगवतीए सुतदेवताए। श्री थारापद्रजगच्छभूषणमणी: श्री शान्तिसूरिप्रभोः चंद्रकुले ।। छ ।। एताओ गाधाओ संलावजोणीपडले आदिदितिकाओ । पुढवीगत्तजा काया समायुत्ता कथा भवे । आधारितणिसित्त? कधेत्ताण व पुच्छति ।। पसत्या अप्पसत्था वा अत्था णिद्धा सुभाऽसुभा । णिग्गुणा गुणसुत्ता वा सम्मत्ता वा असम्मता ।। दुरा इति आसन्ना दीह ह्रस्सा धुवा चला। संपताऽणागताऽतीता उत्तमाऽधम-मज्झिमा ।। जारिसी जाणमाणेण पुढवी संकधा भवे । तेणेव पडिरूवेण तं तधा वग्गमादिसे ।। छ ।। श्री अंगविद्यापुस्तकं संपूर्ण ।। छ ।। ग्रंथाग्रं० ९००० ॥ छ । संपूर्ण ।। ल ।। श्रीः ।। ग्रंथा९०००। संवत् १५२७ वर्षे आश्वन वदि सप्तमी रवौ लिखितं श्रीश्री अणहिलपुरपत्तने । छ । श्रीः ।। शुभं भवतुः ।। श्रीरस्तुः ।। मंगलमस्तुः । श्री। छ ।। श्रीसीमंधरस्वामिने नमः ।। अस्ति स्वस्तिकरश्रीगुर्जरधरणीसुलोचनाकारम् । अणहिल्लपाटकं पुरमपरपुरप्रवरशृंगारम् ।। १ ॥ सौध श्रेणिमनोहरे प्रतिपदप्रासादशोभावरे, श्रीमत्श्रीअणहिल्लपाटकपुरे पुण्यकरत्नाकरे । श्रीश्रीमालविशालवंशतिल कः प्रौढः प्रतिष्ठास्पदं, जात: श्रीमदन: सहर्षवदनः साधुः सदानंदनः ॥ २ ॥ तदंगजो विश्रु तनामधेयस्त्रैलोक्यलोकाद्भुतभागधेयः । बभूव भूवल्लभरूपधेयः श्रीदेवसिंहः स्वकुलै कसिंहः ।। ३ ॥ तत्सुतः सकलविश्वविथ त: संघभक्तिगुरुभक्तिसंयुतः । धीरिमादिकगुणैरलकृत: शोभते शरबणाभिधस्ततः ॥ ४ ।। तस्य शीलगुणनिर्मलगानं सत्कलत्रयुगलं गुणपात्रम । आदिमा शुभति तत्र हि टिबू स्त्रीषु रत्नमपरा खलु लक्ष्मीः ।। ५ ॥ असूत सूनुद्यमद्वयश्रीनिकेतनं सा समये तदाद्या । आद्यः सदाचारपरः सदाख्यो हेमामिधो हेमसमो द्वितीयः ॥ ६ ॥ दीनेषु दान सुजनेषु मानं पात्रेषु वित्तं सुकृतेषु चित्तम् । तदा तदाद्यस्तु सदा ददान: सदाभिधः कं न चमत्करोति ॥ ७॥ शत्रु जयाद्री गिरिनार,गे रंगेण यात्रां किल यश्चकार । परोपकारैकपरायणश्रीः श्रीमान् सदाह्वानसुधीः सुधीरः ॥ ८॥ Jain Education Intemational Page #19 -------------------------------------------------------------------------- ________________ अंगविजापइएणयं कल्याणकत्रयविहारविशालभद्रप्रासादपुण्यसफलौक्रियमाणवित्तः । श्रीपातसाहमाहिमुंदसमासु मान्यः सोऽयं सदाभिधसुधीः समभूदू वदान्यः ॥९॥ यस्याभंगुरभाग्यभंगिसुभगस्यादत्त वच्छेरके त्याख्यां श्रीमदहिम्मदामिधसुरत्राणः स्वयं सोत्सवम् । दुष्प्रापानकणेऽपि यो वसुवियत्तिथ्यंकिते १५०८ वत्सरे __ सत्रागारममंडयच्च वसुधाधारः कृपासागरः ॥ १० ॥ अपर कलत्रसुतश्रीअहिम्मदाबादनगरवास्तव्यः । गुरुसेवाकरणरतिर्देवाकः पुण्यहेवाकः ।। ११ ॥ सज्जाया लज्जायाः सदनं वदनेन विजितरजनिकरा । देवश्रीदेवश्रीरेव श्रीकारणं जयति ।। १२॥ तस्यास्तनुजत्रि जगति शुर्भात श्रीअमरदत्त इत्याख्यः । श्रीहेमसुतः सुचिरं जयति जगज्जीवजीवाकः ।। १३ ॥ तस्य प्रशस्याऽजनि मुक्तमाया जाया रमाईरित नामधेया । एवं परीवारविराजमानो मानोज्झितो राजति देवराजः ॥ १४ ॥ अनेन जैनागमभक्तिभाजा राजादिमान्येन धनीश्वरेण । वस्वग्निबाणक्षितिमानवर्षे १५३८ हर्षेण देवाभिधसाधुनाऽत्र ॥१५ श्रीमत्तपागणेंद्रश्रीलक्ष्मीसागराह्वसूरीणां । श्रीसोमजयगुरूणामुपदेशाल्लेषितः कोशः ॥ १६ युग्मम् ॥ चित्कोशचिन्ताकरणे सुधीरैः परोपकारप्रथन प्रवीणैः । गणीश्वरैः श्रीजयमंदिराह भक्त्या भृशोपक्रम एष चक्रे ॥ १७ ॥ विबुधैर्वाच्यमानोऽसौ शोध्यमान: सुबुद्धिभिः । ज्ञानकोशश्चिरंजीयादाचंद्रार्क जगत्रये ॥१८॥ ॥ इति प्रशस्ति: समाप्ता || छ । मो० प्रति-यह प्रति पाटण श्रीहेमचन्द्राचार्य जैन ज्ञानमंदिरस्थ मोंका मोदीके भण्डारकी है। भण्डारमें प्रतिका नम्बर १००८२ है और इसकी पत्रसंख्या १२७ है। पत्रके प्रतिपृष्ठमें १७ पंक्तियाँ और प्रतिपंक्ति १२ से १६ अक्षर लिखे गये हैं। प्रतिको लम्बाई-चौड़ाई १३॥४५। इञ्चकी है। प्रतिकी लिपि अच्छी है। शद्धिकी दृष्टिसे प्रति बहुत ही अशुद्ध है, एवं स्थान-स्थानपर पाठ और पाठसंदर्भ गलित हैं। प्रति मोदीके भंडारकी होनेसे इसका संकेत मो० रक्खा गया है। इसका समाप्ति भाग सं० प्रतिके समान है, सिर्फ लेखनकालमें फर्क है। जो इस प्रकार है-श्रीअंगविद्या पुस्तकं सम्पूर्णा ॥ ॥ ग्रंथानं ९००० ॥ छ । संवत् १६७४ वरषे मार्गशीर्ष शुद्धि १ शनी लिषापितम् ॥ छ । ६ प० प्रति-यह प्रति मेरे निजी संग्रह की है। संग्रहमें इसका क्रमाङ्क १८ है । इसकी पत्रसंख्या १३२ है। पत्रके प्रतिपृष्ठमें १७ पंक्तियाँ हैं और प्रतिपंक्ति ५८ से १६ अक्षर हैं। प्रतिकी लम्बाई-चौड़ाई १३॥४५॥ इश्च है। लिपि सुन्दर है। इसकी स्थिति जीर्णप्राय है और उद्देहिकाने प्रतिके सभी पत्रोंको छिदान्वित Jain Education Intemational Page #20 -------------------------------------------------------------------------- ________________ प्रस्तावना किया है, फिर भी प्रतिके अक्षरों को पढ़ने में कोई कठिनाई नहीं है। शुद्धिकी अपेक्षा प्रति अति अशुद्ध है और स्थान-स्थानमें पाठ व पाठसंदर्भ गलित हैं प्रति मेरे संग्रहकी होनेसे मेरे नामके अनुरूप इसकी पु० संज्ञा रक्खी गई है। इसके अन्त की पुष्पिका सं० प्रतिके समान ही है, सिर्फ लेखनसंवत्में अन्तर है संवत् १५७३ आषाढादि ७४ प्रवर्त्तमाने मार्गशीर वदि १ रवी लष्यतं ॥ छ । ७ सि० प्रति-यह प्रति पूज्यपाद शान्तमूर्ति चरित्रचूडामणि श्रीमणिविजयजी दादाजीके शिष्यरत्न महातपस्वी चिरजीवी महाराज श्री १००८ श्रीविजयसिद्धिसूरीश्वरजी महाराजके अहमदाबाद-विद्याशालास्थित ज्ञानभण्डारकी है। इसकी पत्रसंख्या १५३ है। पत्रके प्रतिपृष्ठमें १४ पंक्तियाँ और प्रतिपंक्ति ६६ अक्षर लिखित हैं । लिपि सुन्दर है और प्रति नई लिखी होनेसे इसकी स्थिति भी अच्छी है। शुद्धिकी दृष्टिसे प्रति बहुत ही अशुद्ध और जगह-जगह पर इसमें पाठ एवं पाठसंदर्भ छूट गये हैं। प्रति श्रीविजयसिद्धिसूरीश्वरजी महाराजश्रीके संग्रह की होनेसे इसकी संज्ञा मैंने सि० रक्खी है। इसके अन्तमें सं० प्रतिके समान ही पुष्पिका है। सिर्फ लेखनसंवत्में अन्तर है लि. भावसार भाईलाल जमनादास गाम वसोना संवत् १९५८ ना आषाढ शुदि १३ दिने पन्यास श्रीसिद्धविजयजीने काजे लिखी सम्पूर्ण करीछे ॥ छ । श्री॥छ॥:॥:॥छ । संशोधन और संपादन पद्धति उपरि निर्दिष्ट सात प्रतियों के अतिरिक्त युगप्रधान आचार्य श्रीजिनभद्रसूरि महाराज के जैसलमेरके प्राचीन ज्ञानमण्डारकी ताडपत्रीय प्रति, बड़े उपाश्रयकी ताडपत्रीय प्रति और थिरूशाहके भण्डारकी कागजकी प्रति, एवं बीकानेर, बड़ौदा, अहमदाबाद आदिके ज्ञानभण्डारोंकी कई प्रतियों का उपयोग इस ग्रन्थके संशोधनके लिए किया गया है। किन्तु इन प्रतियोंमेंसे एक भी प्रतिमें कोई भी ऐसा पाठ प्राप्त नहीं हुआ है कि जिससे ग्रन्थ के संशोधनमें विशिष्टता प्राप्त हो । अत: जिन प्रतियोंका इस संशोधनमें साद्यन्त उपयोग किया गया है उन्हीं का परिचय यहाँ दिया गया है। जैसलमेर आदि स्थानोंमें पादविहार करने के पूर्व ही मैंने इस ग्रन्थको सांगोपांग तैयार कर लिया था, किन्तु जब अन्यान्य ज्ञानभण्डारोंमें इस ग्रन्थ की प्रतियाँ मेरे देखने में आई तब उनके साथ मेरी प्रतिकृतिकी मैंने शीघ्र ही तुलना कर ली, परन्तु कोई खास नवीनता कहींसे भी प्राप्त नहीं हुई है। इस प्रकार अन्यान्य ज्ञानभण्डारोकी जो संख्याबंध प्राचीन-अर्वाचीन प्रतियाँ आज दिन तक मेरे देखने में आई हैं, उनसे पता चला है कि प्रायः अधिकतर प्रतियाँ-जिनमें जैसलमेरकी ताडपत्रीय प्रतियों का भी समावेश हो जाता है, एक ही कुल की और समान अशुद्धि एवं समान गलित पाठवाली ही हैं। है. और त. ये दो प्रतियाँ भी ऐसी ही अशुद्ध एवं गलित पाठवाली ही हैं, फिर भी ये दो प्रतियाँ अलग कुलकी होनेसे इन प्रतियों की सहायतासे यह ग्रन्थ ठीक कहा जाय ऐसा शुद्ध हुआ है-हो सका है । तथापि यह ग्रन्थ अन्य प्राचीन कुलकी प्रत्यन्तरों के अभावमें पूर्ण शुद्ध नहीं हो सका है, क्योंकि इसमें ऐसे बहुतसे स्थान है जहाँ प्रतियोंमें रिक्तस्थान न होनेपर भी अनुसन्धानके आधारसे जगह-जगह पर पाठ एवं पाठसंदर्भ खण्डित प्रतीत होते हैं। इन स्थानोंमें जहाँ पूर्ति हो सकी वहाँ करनेका प्रयत्न किया है। और जहाँ पूर्ति नहीं हो सकी है वहाँ रिक्तस्थानसूचक ..."ऐसे बिन्दु किये हैं। ये पूर्ति किये हुए पाठ और रिक्तस्थानसूचक बिन्दु मैंने [ ] ऐसे चतुस्र कोष्ठकमें दिये हैं। देखो पूर्ति किये हुए पाठपृष्ठ पंक्ति ९.१६, ११-९, १४-८, ४१-१५, ४६-२५, ५८.६, ७२-२४, ८५-११, ८६.२५, ९३.८, ९६-२८, ९७-६, ९७-१४, १०३-१३, १०६-३, १०९-५, २०७-१३, २१३-२९, आदि । और खंडित Jain Education Intemational Page #21 -------------------------------------------------------------------------- ________________ अंगविजापइएणयं पाठसुचक रिक्तबिन्दुओं के लिए देखो, पृष्ट पंक्ति-१८-९, २८-७, ६२-२४, ६३-४, ६७-२१, ७०-१३, ७४-२८, ७९-११, ८५-३, ९८-१५, ११६-२१, १२०-२८, १२७-२६, १२८-५, १२९-१५, १४१-११ आदि, १४२-१९, १५१-६, १५५-२०, २३३-३१, २३६-५, २४५-१५, २५०-१३, २६१-३, २६७.२३ आदि । जहाँ सभी प्रतियों में पाठ अशुद्ध मिले हैं वहाँ पूर्वापर अनुसंधान एवं अन्यान्य ग्रंथादिके आधारसे ग्रंथ को शुद्ध करने का प्रयत्न बराबर किया गया है। कभी-कभी ऐसे स्थानों में अशुद्ध पाठके आगे शुद्ध पाठको ( ) ऐसे वृत्त कोष्ठकमें दिया गया है। देखो पृष्ठ-पंक्ति २-६, ५-६, ९-१७, ३०-२२, ८१-१२, १२८-३२, १८३-६, १९६-२८ प्रभृति । मैं ऊपर अनेकबार कह आया हूं कि प्रस्तुत ग्रन्थक संशोधनके लिये मेरी नजर सामने जो हाथपोथियाँ हैं वे सब खंडित--भ्रष्ट पाठकी एवं अशुद्धि शय्यातररूप या अशुद्धि भाण्डागार स्वरूप हैं। वि ये प्रतियाँ दो कुल परम्परामें विभक्त हो जाने के कारण इन प्रतियोंने मेरे संशोधनमें काफी सहायता की है। एक कुल की प्रतियोंमें जहाँ अशुद्ध पाठ, गलितपाठ या गलितपाठ संदर्भ हो वहाँ दूसरे कुलकी प्रतियोंने सैकड़ों स्थानों में ठीक-ठीक जवाब दिया है। और ऐसा होनेसे यह कहा जा शकता है कि दोनों कुलकी प्रतियोंने जगह-जगह पर शुद्धपाठ, गलितपाठ और पाठसंदर्भो को ऐसे सँभाल रक्खे हैं, जिससे इस ग्रंथ की शुद्धि एवं पूर्ति हो सकी है। मेरी नजर सामने जो दो कुल की प्रतियाँ हैं उनमेंसे दोनों कुलों की प्रतियोंने कौनसे-कौनसे शुद्ध पाठ दिये, कौनसे कौनसे गलितपाठ और पाठसंदर्भकी पूर्ति की ?--इसका पता चले इसलिये मैंने प्रतिपृष्ठमें पाठभेदादि देनेका प्रयत्न किया है। जो पाठ या पाठसंदर्भ हं० त०प्रतियोंमेंसे प्राप्त हुए हैं और वे सं० ली. मो० पु० सि० प्रतियों में गलित है, वे मैंने दो हस्तचिन्हों के बीच में रक्खे हैं। देखो पृष्ठ-पंक्ति--३-४, ४.२४, १२-११, १४-११, २६-१५, ३२-१६, ३३-२०, ४२-२५ आदि, ४९-९ आदि, ५१-१२, ५२-२५, ६१-३१, ६६-४, ७३.१७ आदि, ७४-११ आदि, ७८-९, ८०-४, ८६-१, ८८-१६, ९७-७, आदि, ९९-६, १००-५ आदि, १०५-१३, १०६-१७, १०९-१४, ११०-१५, १११-२७, ११३-१३, ११५-२८, १२९-३०, १२०-२, १२९.५ आदि, १३१-८, आदि, १३२-१७, १३५-१ आदि, १५२-८, १६७-१२ आदि, १७२-६, १७७-२ आदि, १७८-२, १८५-१०, १८९-२०, १९०-२५, १९१-१७ आदि, १९४-१० आदि, १९६-१२, १९९.५, २००-३१, २०१-१ आदि, २०८-२८, २१०-२९, २११-२४, २१५-७, २१६-२६ २१७-९ आदि, २१८-९ आदि, २२५-२४, २२८.३२, २२९-१४, २४०-१५ आदि, २४३-५, २५२-१२, २५९.२८, २६०-३, २६१-८, २६२.९, २६६-१७ प्रभृति । इन सब स्थानोंमें श्लोकार्ध एवं संपूर्ण श्लोक गलित हैं। इनके अतिरिक्त इन स्थानों को भी देखें, जहाँ कि दो, तीन, चार और पाँच श्लोक जितना पाठ गलित है--पृष्ठ-पंक्ति १४-६, ४६-२३, ४९-१६, ९५-२५, ९८-३, ९८१४, १०८-२५, १३३-१७, १३७-१, १४२-२४, १५७-२९, १९३-२०, २०१-१६, २१३-१६, २५१-१२ । छोटे-छोटे गलितपाठ तो बहुत हैं। जो पाठ एवं पाठसंदर्भ सं० ली. मो. पु०सि० प्रतियोंमें उपलब्ध होते हैं किन्तु १० त. प्रतियोंमें गलित हैं. वे मैंने . . ऐसे त्रिकोण चिन्हके बीच में रक्खे हैं। देखो पृष्ठ-पंक्ति-१२-६, २१-२८, ३४-७, ३७-६, ४३-१०, ४७.३ आदि, ४८.२५, ४९-१२ आदि, ५४-१२, ६७-२२, ७४-१५, Jain Education Intemational Jain Education Intermational Page #22 -------------------------------------------------------------------------- ________________ प्रस्तावना ८२-१७, ८५-५ आदि, १०२-२२, १३१-१ आदि, १३३-४ आदि, १५२-९, १६९-१४, १७०-५, १७३-३, १८९-२५, १९१-१८, १९२-११, १९६-१८, २०५-२२ आदि, २०८-२५, २११-१, २२९-१०, २४५-३, २४८.९, २५६-६, २५८-९, २६२-८, २६५-१५, २६८-१६, प्रभृति । इन स्थानों में श्लोकार्ध एवं संपूर्ण श्लोक गलित हैं। इनके अतिरिक्त इन स्थानों को भी देखिये, जहाँ दो-तीन-चार-पाँच श्लोक जितना संदर्भ गलित है-पृष्ठ-पंक्ति २४-२२, १०७.१५, १३७-८, १६६-१०, २३२-२१, २३६-१८, २६०-२५ । छोटे छोटे गलित पाठ तो अत्यधिक हैं। कहाँ कहीं एक-दूसरे कुल की प्रतियोंमें एक दो अक्षरादि गलित वगैरह हुआ है वहाँ उपरिनिर्दिष्ट चिन्ह नहीं भी किये गये हैं। संपादनमें मौलिक आधारभूत प्रतियाँ ऐसे तो इस ग्रंथके संशोधनमें यथायोग्य सब प्रतियाँ आधारभूत मानी गई हैं, फिर भी जहाँतक हो सका है, मैंने सं० ली. मो० प०सि० प्रतियों को ही मौलिक स्थान दिया है। जैसलमेरकी चौदहवीं एवं पंदरहवीं शताब्दी लिखित ताडपत्रीय प्रतियाँ एवं अन्यान्य भंडारकी सोलहवीं एवं पिछली शताब्दीयोंमें लिखित प्रतियोंका इसी कुलमें समावेश होता है। इन प्रतियोंको मौलिक स्थान देने का खास कारण यह है कि--जैन आगमिक प्राकृतभाषा जो प्रायः तकार बहुल ९ ह के स्थानमें धका प्रयोग आदिरूप है, वह इस कुल की प्रतियोंमें अधिकतया सुरक्षित है। हं० त० प्रतियों में आपवादिक स्थानों को छोड़कर सारे ग्रंथमें इस प्राचीन प्राकृत भाषाका समग्रभावसे परिवर्तन कर दिया गया है। ऐसा परिवर्तन करनेमें कहीं कहीं त आदि वर्गों का परिवर्तन गलत भी हो गया है, जो अर्थकी विकृतताके लिये भी हुआ है। अत: मुझे यह प्रतीत हुआ कि इस ग्रंथकी मौलिक भाषा जो इस कुल की प्रतियोंमें है वही होनी चाहिए। इस कारणसे मैंने सं० ली. मो० प० सि. प्रतियाँ मौलिक मानी हैं और इन्हीं प्रतियों की भाषा एवं पाठोंको मुख्य स्थान इस संशोधन एवं संपादनमें दिया है। किन्त जहाँपर सं०ली आदि प्रतियोंमें छट गया पाठ हं. त. प्रतियों से लिया गया है वहाँपर हं० त. प्रतियों में जो और जैसा पाठ है उसको बिना परिवर्तन किये लिया गया है। ग्रन्थका बाह्य स्वरूप यह ग्रन्थ गद्य-पद्यमय साठ अध्यायोंमें समाप्त होता है और नव हजार श्लोक परिमित है। साठवाँ अध्याय दो विभागमें विभक्त है, दोनों स्थानपर साठवें अध्यायकी समाप्ति सूचक पुष्पिका है। मेरी समझसे पुष्पिका अन्तमें ही होनी चाहिए, फिर भी दोनों जगह होनेसे मैंने पुव्वद्धं उत्तरद्धं रूपसे विभाग किया है। पूर्वार्धमें पूर्वजन्म विषयक प्रश्न-फलादेश हैं और उत्तरार्धमें आगामि जन्म विषयक प्रश्न-फलादेश हैं। आठवें और उनसठवें अध्यायके क्रमसे तीस और सत्ताईस पटल ( अवान्तर विभाग ) हैं। नवाँ अध्याय, यद्यपि कहीं कहीं पटलरूपमें पुष्पिका मिलनेसे ( देखो पृ. १०३ ) पटलों में विभक्त होगा परन्तु व्यवस्थित पुष्पिकायें न मिलनेसे यह अध्याय कितने पटलोंमें समाप्त होता है यह कहना शक्य नहीं। अत: मैंने इस अध्यायको पटलोंसे विभक्त नहीं किया है किन्तु इसके प्रारंभिक पटलमें जो २७० द्वार दिये हैं उन्हीके आधारसे विभाग किया है। मूल हस्तलिखित आदर्शों में ऐसे विभागोंका कोई ठिकाना नहीं है, न प्रतियों में पुष्पिकाओंका उल्लेख कोई ढंगसर है, न दोसौसत्तर द्वारोंका निर्देश भी व्यवस्थित रूपसे मिलता है, तथापि मैंने कहीं भ्रष्ट पुष्पिका, कहीं भ्रष्ट द्वारांक, कहीं Page #23 -------------------------------------------------------------------------- ________________ अंगविज्जापइरणयं पूर्ण घटका चिह्न जो आज विकृत होकर अपनी लिपिका "इठ" सा हो गया है, इत्यादिके आधारपर इस अध्यायके विभागों को व्यवस्थित करनेका यथाशक्य प्रयत्न किया है। इस ग्रंथ में पद्योंके अंक, विभागोंके अंक, द्वारोंके अंक वगैरह मैंने ही व्यवस्थितरूपसे किये हैं । लिखित आदर्शों में कहीं कहीं पुराने जमानेमें ऐसे अंक करनेका प्रयत्न किया गया देखा जाता है, किन्तु कोई भी इसमें सफल नहीं हुआ है । सबके सब अधबिच में ही नहीं किन्तु शुरू से ही पानी में बैठ गये हैं, फिर भी मैंने इस ग्रन्थ में साद्यंत विभागादि करनेका सफल प्रयत्न किया है । ग्रंथको भाषा और जैन प्राकृतके विविध प्रयोग 1 जैन आगमों की मौलिक भाषा कैसी होगी — यह जाननेका साधन आज हमारे सामने कोई भी नहीं है । इसी प्रकार मथुरा- वल्लभी आदि में आगमोंको पुस्तकारूढ किये तब उसकी भाषाका स्वरूप कैसा रहा होगा इसको जानने का भी कोई साधन आज हमारे सामने नहीं है । इस दशा में सिर्फ आज उन ग्रन्थोंकी जो प्राचीनअर्वाचीन हस्तप्रतियाँ विद्यमान हैं—यह एक ही साधन भाषानिर्णय के लिये बाकी रह जाता है । इतना अनुमान तो सहज ही होता है कि जैन आगमोंकी जो मूल भाषा थी वह पुस्तकारूढ करनेके युगमें न रही होगी, और जो भाषा पुस्तकारूढ करने के जमाने में थी वह आज नहीं रही है-न रह सकती है । प्राचीन अर्वाचीन चूर्णिव्याख्याकारादिने अपने चूर्णि व्याख्याग्रन्थोंमें जो सारे के सारे ग्रन्थकी प्रतीकोंका संग्रह किया है, इससे पता चलता है कि सिर्फ आगमों की मौलिक भाषामें ही नहीं, किन्तु पुस्तकारूढ करनेके युगकी भाषामें भी आज काफी परिवर्तन हो गया है। प्राकृत वृत्तिकार अर्थात् चूर्णिकारोंने अपनी व्याख्याओं में जो आगमग्रन्थों की प्रतीकों का उल्लेख किया है उससे काफी परिवर्तनवाली आगमग्रन्थों की प्रतीकों का निर्देश संस्कृत व्याख्याकारोंने किया है इससे प्रतीत होता है कि आगमग्रन्थों की भाषा में काफी परिवर्तन हो चुका है। ऐसी परिस्थितिमें आगमों की प्राचीन हस्तप्रतियाँ और उनके ऊपरकी प्राकृत व्याख्यारूप चूर्णियाँ भाषानिर्णय के विधानमें मुख्य साधन हो सकती हैं। यद्यपि आज बहुत से जैन आगमों की प्राचीनतम हस्तलिखित प्रतियाँ दुष्प्राप्य हैं तो भी कुछ अंगआगम और सूर्यप्रज्ञप्ति आदि उपांग वगैरह आगम ऐसे हैं जिनकी बारहवीं तेरहवीं शताब्दी में लिखित प्राचीन हस्तप्रतियाँ प्राप्य हैं । कितनेक आगम ऐसे भी हैं जिनकी चौदहवीं और पन्दरहवीं शताब्दी में लिखित प्रतियाँ हो प्राप्त हैं । इन प्रतियोंके अतिरिक्त आगमग्रन्थोंके ऊपर की प्राकृत व्याख्यारूप चूर्णियाँ आगमोंकी भाषाका कुछ विश्वसनीय स्वरूप निश्चित करनेमें महत्त्वका साधन बन सकती हैं, जिन चूर्णियों में चूर्णिकारोंने जैसा ऊपर मैं कह आया हूं वैसे प्रायः समग्र ग्रन्थकी प्रतीकोंका संग्रह किया है । यह साधन अति महत्त्वका एवं अतिविश्वसनीय है । यद्यपि चूर्णिग्रन्थों की अति प्राचीन प्रतियाँ लभ्य नहीं हैं तथापि बारहवीं तेरहवीं चौदहवीं शताब्दी में लिखित प्रतियाँ काफी प्रमाणमें प्राप्य हैं । यहाँ एक बात ध्यान में रखने की है कि भलेही चूर्णिग्रन्थोंकी अति प्राचीन प्रतियाँ प्राप्य न भी होती हों, तो भी इन चूर्णिप्रन्थों का अध्ययन - वाचन बहुत कम होनेसे इसमें परिवर्तन विकृति आदि होने का संभव अति अल्प रहा है । आगमोंकी भाषा का निर्णय करनेमें प्रामाणिक साहाय्य मिल सकता है । यह बात तो जिन आगमोंके ऊपर चूर्णि व्याख्यायें पाई जाती हैं उनकी हुई । जिनके ऊपर ऐसे व्याख्याग्रन्थ नहीं हैं ऐसे आगमों के लिये तो उनके प्राचीन अर्वाचीन हस्तलिखित प्रत्यन्तर और उनमें पाये जानेवाले पाठभेदों का वाचनान्तरोंका अति विवेक पुरःसर पृथक्करण करना यह ही एक साधन है । ऐसे प्रत्यन्तरों में मिलनेवाले विविध वाचनान्तरों को पृथक्करण करनेका कार्य बड़ा मुश्किल एवं कष्टजनक है, और उनमेंसे भी किसको मौलिक स्थान देना यह काम तो अतिसूक्ष्मबुद्धिगम्य और साध्य है । भगवती सूत्रकी विक्रम संवत् १११० की लिखी हुई प्राचीनतम ताडपत्रीय प्रति आचार्य श्री अतः ऐसे चूर्णिग्रन्थों को सामने रखने से For Private Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ प्रस्तावना विजय जम्बूसूरिमहाराजके भंडारमें है, तेरहवीं शताब्दी में लिखी हुई दो ताडपत्रीय प्रतियाँ जैसलमेरमें हैं, तेरहवीं शताब्दीमें लिखी हुई एक ताडपत्रीय प्रति खंभातके श्री शान्तिनाथ ज्ञानभंडारमें है और एक ताडपत्रीय तेरहवीं शताब्दीमें लिखी हुई बडोदेके श्रीहंसविजयजी महाराजके ज्ञानभंडारमें है। ये पाँच प्राचीन ताडपत्रीय प्रतियाँ चारकुलमें विभक्त हो जाती हैं। इनमें जो प्रायोगिक वैविध्य है वह भाषाशास्त्रीयों के लिये बड़े रसका विषय है। यही बात दूसरे आगमग्रन्थोंके बारेमें भी है। अस्तु, प्रसंगवशात् यहाँ जैन आगमों की भाषाके विषयमें कुछ सूचन करके अब अंगविजाको भाषाके विषयमें विचार किया जाता है। इस ग्रंथको भाषा सामान्यतया महाराष्ट्री प्राकृत है, फिर भी यह एक अबाध्य नियम है कि जैन रचनाओंमें जैन प्राकृत-अर्धमागधी भाषाका असर हमेशा काफी रहता है और इस वास्ते जैन ग्रन्थों में प्रायोगिक वैविध्य नजर आता है। इसका कारण यही प्रतीत होता है कि जैन निम्रन्थों का पादपरिभ्रमण अनेक प्रान्तों में प्रदेशोंमें होने के कारण उनकी भाषाके ऊपर जहाँ तहाँको लोकभाषा आदिका असर पड़ता है और वह मिश्र भाषा हो जाती है। यही कारण है कि इसको अर्धमागधी कहा जाता है। यहाँ पर यह ध्यान रखने की बात है कि जैसे जैन प्राकृत भाषाके ऊपर महाराष्ट्री प्राकृत भाषाका असर पड़ा है वैसे महाराष्ट्री भाषाके ऊपर ही नहीं, संस्कृत आदि भाषाओंके ऊपर भी जैन प्राकृत-अर्धमागधी भाषाका असर जरूर पड़ा है। यही कारण है कि ऐसे बहुतसे शब्द इधर तिधर प्राकृत-संस्कृत आदि भाषाओं में नजर आते हैं। अस्तु, इस अंगविज्जा ग्रन्थ की भाषा महाराष्ट्री प्राकृत प्रधान भाषा होती हुई भी वह जैन प्राकृत है। इसी कारणसे इस ग्रंथमें हस्व-दीर्घस्वर, द्विर्भाव-अद्विर्भाव, स्वर-व्यंजनों के विकार-अविकार, विविध प्रकारके व्यंजनविकार, विचित्र प्रयोग-विभक्तियाँ आदि बहुत कुछ नजर आती हैं। भाषाविदों के परिचयके लिये यहाँ इनका संक्षेपमें उल्लेख कर दिया जाता है। क का विकार-परिक्खेस सं० परिक्लेश, निक्खुड सं० निष्कुट आदि । क का अविकार--अकल्ल, सकण्ण, पडाका, जूधिका, नत्तिका, पाकटित आदि । व का विकार-बुख सं. वृक्ष, लुक्काणि सं. रूक्षाणि, छीत सं. क्षुत, छुधा सं. क्षुधा, आदि । ख का विकार-कज्जूरी सं. खजूरी, साधिणो सं. शाखिमः आदि । ख का अविकार--मेखला, फलिखा आदि । ग का विकार-छंदोक, मक सं. मृग, मकतण्हा सं. मृगतृष्णा आदि । घका विकार--गोहातक सं. गोघातक, उल्लंहित सं. उल्लवित, छत्तोध सं. छत्रोध आदि । घ का अविकार--जघन्न, चोरघात आदि। च का अविकार--अचलाय, जाचितक आदि । ज का अविकार-जोजयितव्य, पजोजइस्सं आदि । ड का विकार-उलंगवी सं. षडङ्गवित्, दमिली सं. द्रविडी आदि । त का विकार---उदुसोभा, अणोदुग, पदोली, वदंसक, ठिदामास, भारधिक, पडिकुंडित सं. प्रतिकुंचित आदि । त का अविकार--उतु, चेतित, वेतालिक, पितरो, पितुस्सिया, जूतगिह, जूतमाला, जोतिसिक आदि । थ का विकार-आमधित, वीधी, कथा, मणोरध, रधप्पयात, पुधवी, गूध, रायपध, पाधेज, पवावत, मिधो, तध, जूधिका आदि। Jain Education Intemational Page #25 -------------------------------------------------------------------------- ________________ १० थ का अधिकार - मधापथ, रथमिह आदि । द का विकार - कब, कातंब, रापप्पसात, लोकहितय, रातण सं. राजादन, पातव, मुनिंग सं. मृदङ्ग, वेतिया आदि । द का अविकार - ओदनिक, पादर्किकणिका, अस्सादेहिति, पादखडुयक आदि । ध का विकार - परिसाहसतो सं. पर्षद्धर्षक: आदि । ध अविकार - ओधि, ओसघ, अविधेय, अन्वाबाध, खुधित, पसाधक, छुधा, सं. क्षुधा आदि । अंगविज्जापइएयं प का विकार - उत्थ आदि । प का अविकार - अपलिखित, अपसारित, अपविद्ध, अपसकंत, पोरेपच्च सं० भ का अविकार -- परभुत सं० परभृत आदि । य का विकार - सव्वओ जसवओ सं. यशस्वतः आदि । र का विकार -- दालित सं. दारित, फलिखा सं. परिखा, लसिया सं. रसिका आदि । व का विकार - अपमक सं. अवमक, अपमतर, अपीवर सं. अविवर, महापकास सं. महावकाश आदि । ह का विकार - रमस्स सं. रहस्य, बाधिरंग सं. बाह्याङ्ग, प्रधित सं. प्रहित, णाधिति प्रा. णाहिति सं . ज्ञास्यति आदि । पुरः पत्य, चेतितपादप आदि । लुप्त व्यंजनोंके स्थान में महाराष्ट्रीप्राकृत में मुख्यतया अस्पष्ट य श्रुति होती है, परन्तु जैनप्राकृत में त, ग, य, आदि वर्णोंका आगम होता है । त का आगम - रातोवरोध सं. राजोपरोध, पूता सं. पूजा, पूतिय सं. पूजित, आमतमत सं. आमयमय, गुरुत्थाणीत सं. गुरुस्थानीय, चेतितागत सं. चैत्यगत, पातुणंतो सं. गुणयन्, जवातू सं. यवागू, वीतपाल सं. बीजपालु आदि । ग का आगम - पागुन सं प्रावृत, सगुण सं. शकुन आदि । य का आगम - पूयि सं. पूजित, रयित सं रचित, पयुम सं. पद्म, रयत गिद्द सं. रजतगृह, सम्मोयिआ सं. सम्मुद् आदि । जैन प्राकृतमें कभी कभी शब्दों के प्रारम्भके स्वरोंमें त का आगम होता है । ये प्रयोग प्राचीन भाष्यचूर्णि और मूल आगम सूत्रों में भी देखे जाते हैं । तोपभोगतो सं. उपभोगतः, तूण सं. ऊन, तूहा सं. ऊहा, तेतेण सं. एते, तूका सं. यूका आदि । अनुस्वार के आगमवाले शब्द - गिंधी सं. गृद्धि, संली सं. स्थाली, मुंदिका सं. मृद्वीका, अप्पणि सं. आत्मनि आदि । अनुस्वारका लोप - सरसयित सं. संशयित आदि । इस प्राकृत भाषामें हस्व-दीर्घस्वर एवं व्यंजनोंके द्विर्भाव - एकीभावका व्यत्यास बहुत हुआ करता है । अँथमें ऐसे बहुतसे प्रयोग मिलते हैं- आमसती सं. आमृशति, अप्पणी सं. आत्मनी, णारिए सं. नार्याः, बुख सं. वृक्ष, णिखुड, णिकूड, कावकर, सयाण सं. सकर्ण आदि । जैसे प्राकृत में शालिवाहन शब्दका संक्षिप्त शब्द प्रयोग सालाहण होता है वैसे ही जैनप्राकृतमें बहुतसे संक्षिप्त शब्द प्रयोग पाये जाते हैं--साव और साग सं. श्रावक, उज्झा सं. उपाध्याय, कयार सं. कचवर, जा सं यवागू, रातण सं. राजादन आदि । a Page #26 -------------------------------------------------------------------------- ________________ प्रस्तावना इस ग्रन्थमें सिद्ध संस्कृतसे प्राकृत बने हुए प्रयोग कई मिलते हैं-अब्भुत्तिट्ठति सं. अभ्युत्तिष्ठति, स्सा और सा सै. स्यात् , केयिच्च केचिच्च, कचि क्वचित् , अधीयता, अतप्परं सं. अत: परम् , अस सं. अस्य, याव सं. यावत् , वियाणीया सं. विजानीयात्, पस्से सं. पश्येत् , पते और पदे सं. पतेत् , पणिवते सं. प्रणिपतति, थिया सं. स्त्रियाः, पंथा, पेच्छते सं. प्रेक्षते, णिचसो, इस्सज्ज सं. ऐश्वर्य, हाउ सं. स्नायु आदि । इस ग्रन्थमें नाम और आख्यातके कितनेक ऐसे रूप-प्रयोग मिलते हैं जो सामान्यतया व्याकरणसे सिद्ध नहीं होते, फिर भी ऐसे प्रयोग जैन आगमग्रन्थों में एवं भाष्य-चूर्णि आदि प्राकृत व्याख्याओंमें नजर आते हैं । अत्थाय चतुर्थी एकवचन, अचलाय थीय एनाय ण्हुसाय उदुणीय स्त्रीलिङ्ग तृतीया एकवचन, जारीय चुडिलीय णारीय णरिए णासाय फल कीय स्त्रीलिङ्ग षष्ठी एकवचन, अचलाय गयसालाय दरकडाय पमदाय विमुक्काय दिसांज स्त्रीलिङ्ग सप्तमी एकवचन, अप्पणिं अप्पणी लोकम्हि युत्तग्घम्हि कम्हियि सप्तमी एकवचन, सकाणि इमाणि अभंतराणिं प्रथमा बहुवचन । पवेक्खयि सं. प्रवीक्षते, गच्छाहिं सं. गच्छ, जाणेजो सं. जानीयात्, वाइजो वाएज्जो सं. वाचयेत् वादयेत्, विभाएजो सं. विभाजयेत् , पवेदज्जो सं. प्रवेदयेत् । ऐसे विभक्तिरूप और धातुरूपोंके प्रयोग इस ग्रन्थमें काफी प्रमाणमें मिलते हैं। इस ग्रन्थमें-पच्छेलित सं. प्रसेण्टित, पज्जोवत्त सं. पर्यपवर्त्त, पञ्चोदार सं. प्रत्यपद्वार, रसोतीगिह सं. रसवतीगृह, दिहि सं. धृति, तालवेंट तालवोंट सं. तालवृन्त, गिंधि सं. गृद्धि, सस्सयित सं. संशयित, अवरण सं. अपराह, वगैरह प्राकृत प्रयोगों का संग्रह भी खूब है। एकवचन द्विवचन बहुवचनके लिये इस ग्रन्थमें एकभस्स दुभस्स-बिभस्स और बहुभस्स शब्दका उल्लेख मिलता है। णिक्खुड णिक्कूड णिखुड णिकूड सं. निष्कुट, संली सल्ली सल्लिका सं. क्यालिका, विलया विल का सं. वनिता, सम्मोई सम्मोदी सम्मोयिआ सं. सम्मुद्, वियाणेज्ज-ज्जा-जो वियाणीया-वियाणेय विजाणित्ता सं. नीयात धीता धीया धोतर धीतरी धीत सं. दहित वगैरह एक ही शब्दके विभिन्न प्रयोग भी काफी हैं। आलिंगनेस्स सं. आलिङ्गेदेतस्य वुत्ताणेकविसति सं. उक्तान्येकविंशतिः जैसे संधिप्रयोग भी हैं। कितनेक ऐसे प्रयोग भी हैं जिनके अर्थकी कल्पना करना भी मुश्किल हो जाय; जैसे कि परिसाहसतो सं. पर्षद्धर्षकः आदि । यहाँ विप्रकीर्णरूपसे प्राचीन जैन प्राकृत के प्रयोगोंकी विविधता एवं विषमताके विषयमें जो जो उदाहरण दिये गये हैं उनमेंसे कोई दो-पाँच उदाहरणों को बाद करके बाकीके सभी इस ग्रंथके ही दिये गये हैं जिनके स्थानों का पता ग्रन्थ के अन्तमें छपे हुए कोशको (परिशिष्ट २) देखनेसे लग जायगा । अंगविज्जाशास्त्रका अांतर स्वरूप अङ्गविज्जाशास्त्र यह एक फलादेशका महाकाय ग्रन्थ है। यह ग्रन्थ ग्रह-नक्षत्र-तारा आदिके द्वारा या जन्मकुण्डलीके द्वारा फलादेशका निर्देश नहीं करता है किन्तु मनुष्यकी सहज प्रवृत्ति के निरीक्षण द्वारा फलादेशका निरूपण करता है। अतः मनुष्यके हलन-चलन और रहन-सहन आदिके विषयमें विपुल वर्णन इस ग्रन्थमें पाया जाता है। . यह ग्रन्थ भारतीय वाङ्मयमें अपने प्रकारका एक अपूर्वसा महाकाय ग्रंथ है । जगतभरके वाङ्मयमें इतना विशाल, इतना विशद महाकाय ग्रन्थ दूसरा एक भी अद्यापि पर्यंत विद्वानोंकी नजरमें नहीं आया है। Jain Education Intemational For Private & Personal use only Page #27 -------------------------------------------------------------------------- ________________ १२ अंगविजापइएण्यं इस शास्त्र के निर्माताने एक बात स्वयं ही कबूल कर ली है कि इस शास्त्र का वास्तविक परिपूर्ण ज्ञाता कितनी भी सावधानीसे फलादेश करेगा तो भी उसके सोलह फलादेशों से एक असत्य ही होगा, अर्थात् इस शास्त्रकी यह एक त्रुटि है। यह शास्त्र यह भी निश्चितरूपसे निर्देश नहीं करता कि सोलह फलादेशोंमेंसे कोनसा असत्य होगा। यह शास्त्र इतना हो कहता है कि "सोलस वाकरणाणि बाकरेहिसि. ततो पुण एक चुक्तिहिसि, पण्णरह अच्छिड्डाणि भासिहिसि, ततो अजिणो जिणसं कासो भविहिसि पृष्ठ २६५, अर्थात् "सोलह फलादेश तू करेगा उनमेंसे एकमें चूक जायगा, पनरहको संपूर्ण कह सकेगा-बतलाएगा. इससे तू केवल ज्ञानी न होनेपर भी केवली समान होगा ।" इस शास्त्रके ज्ञाताको फलादेश करनेके पहले प्रश्न करनेवाले की क्या प्रवृत्ति है ? या प्रश्न करनेवाला किस अवस्थामें रहकर प्रश्न करता है ? इसके तरफ उसको खास ध्यान या खयाल रखनेका होता है। प्रश्न करनेवाला प्रश्न करने के समय अपने कौन-कौनसे अङ्गोंका स्पर्श करता है? वह बैठके प्रश्न करता है या खड़ा रहकर प्रश्न करता है ?, रोता है या हसता है, वह गिर जाता है, सो जाता है, विनीत है या अविनीत ?, उसका आना-जाना, आलिंगन-चुंबन करना, रोना, विलाप करना या आक्रन्दन करना, देखना, बात करना वगैरह सब क्रियाओं की पद्धतिको देखता है। प्रश्न करनेवालेके साथ कौन है ? क्या फलादि लेकर आया है ?, उसने कौनसे आभूषण पहने हैं वगैरहको भी देखता है और बादमें अङ्गविद्याका ज्ञाता फलादेश करता है । इस शास्त्रके परिपूर्ण एवं अतिगंभीर अध्ययनके बिना फलादेश करना एकाएक किसी के लिये भी शक्य नहीं है। अत: कोई ऐसी सम्भावना न कर बैठे कि इस गन्थ के सम्पादकमें ऐसी योग्यता होगी। मैंने तो इस वैज्ञानिक शास्त्रको वैज्ञानिक पद्धतिसे अध्ययन करने वालोंको काफी साहाय्य प्राप्त हो सके इस दृष्टिसे मेरेको मिले उतने इस शास्त्र के प्राचीन आदर्श और एतद्विषयक इधर-उधरकी विपुल सामग्रीको एकत्र करके, हो सके इतनी केवल शाब्दिक ही नहीं किन्तु आर्थिक संगतिपूर्वक इस शास्त्रको शुद्ध बनाने के लिये सुचारु रूपसे प्रयत्नमात्र किया है। अन्यथा मैं पहिले ही कह चुका हूँ कि काफी प्रयत्न करनेपर भी इस ग्रन्थ की अतिप्राचीन भिन्न-भिन्न कुलकी शुद्ध प्रतियाँ काफी प्रमाणमें न मिलने के कारण अब भी ग्रन्थमें काफी खंडितता और अशुद्धियाँ रह गई हैं। मैं चाहता हूँ कि कोई विद्वान् इस वैज्ञानिक विषयका अध्ययन करके इसके मर्मका उद्घाटन करे । ऊपर कहा गया उस मुताबिक कोई वैज्ञानिक दृष्टिवाला फलादेशकी अपेक्षा इस शास्त्रका अध्ययन करे तो यह ग्रन्थ बहुत कीमती है-इसमें कोई फर्क नहीं है। फिर भी तात्कालिक दूसरी दृष्टिसे अगर देखा जाय तो यह ग्रन्थ कई अपेक्षासे महत्त्वका है। आयुर्वेदज्ञ, वनस्पतिशास्त्रा, प्राणीशास्त्री, मानसशास्त्री, समाजशास्त्री, ऐतिहासिक वगैरह को इस ग्रन्थमें काफी सामग्री मिल जायगी। भारत के सांस्कृतिक इतिहास प्रेमियों के लिये इस ग्रन्थमें विपुल सामग्री भरी पड़ी है। प्राकृत और जैन प्राकृत व्याकरणज्ञोंके लिये भी सामग्री कम नहीं है। भविष्यमें प्राकृत कोशके रचयिताको इस ग्रन्थका साधन्त अवलोकन नितान्त आवश्यक होगा। सांस्कृतिक सामग्री इस अंगविद्या ग्रन्थ का मुख्य सम्बन्ध मनुष्योंके अंग एवं उनकी विविध क्रिया चेष्टाओंसे होनेके कारण इस ग्रन्थमें मंग एवं क्रियाओंका विशदरूपमें वर्णन है। ग्रन्थ कर्त्ताने अंगोंके जाकार-प्रकार, वर्ण, संख्या, तोल, लिङ्ग, स्वभाव आदिको ध्यान में रखकर उनको २७० विभागों में विभक्त किया है [देखो परिशिष्ट ४]। मनुष्यों को Jain Education Interational Page #28 -------------------------------------------------------------------------- ________________ प्रस्तावना १३ विविध चेष्टाएँ, जैसे कि बैठना, पर्यस्तिका, आमर्श, अपश्रय-आलम्बन टेका देना, खडा रहना, देखना, हँसना, प्रश्न करना, नमस्कार करना, संलाप, आगमन, रुदन, परिदेवन, क्रन्दन, पतन, अभ्युत्थान, निर्गमन, प्रचलायित, जम्माई लेना, चुम्बन, आलिंगन, सेवित आदि; इन चेष्टाओं को अनेकानेक भेद-प्रकारोंमें वर्णन भी किया है। साथमें मनुष्य के जीवनमें होनेवाली अन्यान्य क्रिया-चेष्टाओंका वर्णन एवं उनके एकार्थकोंका भी निर्देश इस ग्रन्थमें दिया है। इससे सामान्यतया प्राकृत वाङ्मयमें जिन क्रियापदोंका उल्लेख-संग्रह नहीं हुआ है उनका संग्रह इस ग्रंथमें विपुलतासे हुआ है, जो प्राकृत भाषाको समृद्धिको दृष्टिसे बड़े महत्त्वका है [ देखो तीसरा परिशिष्ट ] । सांस्कृतिक दृष्टिसे इस पंथमें मनुष्य, तिर्यंच अर्थात् पशु-पक्षि-क्षुद्रजन्तु, देव-देवी और वनस्पतिके साथ सम्बन्ध रखनेवाले कितने ही पदार्थ वर्णित हैं [ देखो परिशिष्ट ४ ] | इस ग्रन्थमें मनुष्य के साथ सम्बन्ध रखनेवाले अनेक पदार्थ, जैसे कि-चतुर्वर्ण विभाग, जाति विभाग, गोत्र, योनि-अटक, सगपण सम्बन्ध, कर्म-धंधा-व्यापार, स्थान-अधिकार, आधिपत्य, यान-वाहन, नगर-ग्राम-मडंब. द्रोणमुखादि प्रादेशिक विभाग, घर-प्रासादादिके स्थान-विभाग, प्राचीन सिके, भाण्डोपकरण, भाजन, भोज्य, रस सुरा आदि पेय पदार्थ, वस्त्र, आच्छादन, अलंकार, विविध प्रकारके तैल, अपश्रय-टेका देनेके साधन, रत-सुरत क्रीडाके प्रकार, दोहद, रोग, उत्सव, वादित्र, आयुध, नदी, पर्वत, खनिज, वर्ण-रंग, मंडल, नक्षत्र, काल-वेला, व्याकरण विभाग, इन सबके नामादि का विपुल संग्रह है। तिर्यग्विभागके चतुष्पद, परिसर्प, जलचर, सर्प, मत्स्य, क्षुद्रजन्तु आदिके नामादिका मी विस्तृत संग्रह है। वनस्पति विभागके वृक्ष, पुष्प, फल, गुल्म, लता आदिके नामों का संग्रह भी खूब है। देव और देवियों के नाम भी काफी संख्यामें हैं। इस प्रकार मनुष्य, तिर्यंच, वनस्पति आदिके साथ सम्बन्ध रखनेवाले जिन पदार्थों का निर्देश इस ग्रंथमें मिलता है, वह भारतीय संस्कृति र सभ्यताकी दृष्टिसे अतिमहत्त्वका है। आश्चर्य की बात तो यह है कि ग्रंथकार आचार्यने इस शास्त्रमें एतद्विषयक प्रणालिकानुसार वृक्ष, जाति और उनके अंग, सिक्के, भांडोपकरण, माजन, भोजन, पेयद्रव्य, आभरण, वस्त्र, आच्छादन, शयन, आसन, आयुध, शुद्रजन्तु आदि जैसे जड एवं क्षुद्रचेतन पदार्थों को भी इस ग्रन्थमें पुं-स्त्री-नपुंसक विभागमें विभक्त किया है। इस ग्रंथमें सिर्फ इन चीजों के नाम मात्र ही मिलते हैं, ऐसा नहीं किन्तु कई चीजोंके वर्णन और उनके एकार्थक भी मिलते हैं। जिन चीजों के नामों का पता संस्कृत-प्राकृत कोश आदिसे न चलेऐसे नामों का पता इस ग्रन्थके सन्दर्भोको देखनेसे चल जाता है। इस ग्रंथ में शरीरके अङ्ग, एवं मनुष्य-तिर्यंच-वनस्पति-देव-देवी वगैरहके साथ संबंध रखनेवाले जिन-जिन पदायों के नामों का संग्रह है वह तद्विषयक विद्वानोंके लिये अति महत्वपूर्ण संग्रह बन जाता है। इस संग्रहको भिन्न भिन्न दृष्टिसे गहराईपूर्वक देखा जायगा तो बड़े महत्त्वके कई नामोंका तथा विषयों का पता चल जायगा । जैसे कि-क्षत्रप राजाओंके सिक्कोंका उल्लेख इस ग्रन्थमें खत्तपको नामसे पाया जाता है [ देखो अ० ९ श्लोक १८६] | प्राचीन खुदाईमेसे कितने ही जैन आयागपट मोले हैं, फिर भी आयाग शब्दका उल्लेख-प्रयोग जैन ग्रन्थों में कहीं देखनेमें नहीं आता है, किन्तुइस ग्रन्थमें इस शब्दका उल्लेख पाया जाता है [ देखो पृष्ट १५२, १६८]। सहितमहका नाम, जो श्रावस्ती नगरीका प्राचीन नाम था उसका भी उल्लेख इस ग्रन्थमें अ० २६ १५३ में नजर आता है। इनके अतिरिक्त आजीवक, डुपछारक आदि अनेक शब्द एवं नामादिका संग्रह-उपयोग इस ग्रन्यमें दुआ जो संलोषकों के लिये महत्वका है। Page #29 -------------------------------------------------------------------------- ________________ अंगविजापइएणयं परिशिष्टोंका परिचय इस ग्रन्थ के अन्तमें ग्रन्थके नवीनतमरूप पाँच परिशिष्ट दिये गये हैं। उनका संक्षिप्त परिचय यहाँ दिया जाता है। प्रथम परिशिष्ट--इस परिशिष्ट में अङ्गविद्याके साथ सम्बन्ध रखनेवाले एक प्राचीन अङ्गविद्या विषयक अपूर्ण ग्रन्थको प्रकाशित किया है। इस ग्रन्थका आदि-अन्त न होनेसे यह कोई स्वतन्त्र ग्रन्थ है या किसी ग्रन्थका अंश है---यह निर्णय मैं नहीं कर पाया हूं। दसरा परिशिष्ट-इस परिशिष्टमें अङ्गविज्जा शास्त्रके शब्दोंका अकारादि क्रमसे कोश दिया गया है, जिसमें अङ्गविजाके साथ सम्बन्ध रखनेवाले सब विषयों के विशिष्ट एवं महत्त्वके शब्दों का संग्रह किया है। प्रायोगिक दृष्टिसे जो शब्द महत्त्वके प्रतीत हुए हैं इनका और देश्य शब्दादिका भी संग्रह इसमें किया है। जिन शब्दों के अर्थादिका पता नहीं चला है वहाँ ( ? ) ऐसा प्रश्नचिन्ह रक्खा है। इसके अतिरिक्त प्रायः सभी शब्दोंका किसी न किसी रूपमें परिचयादि दिया है। सिद्धसंस्कृत प्रयोगादिका भी संग्रह किया है। इस तरह प्राकृत भाषा एवं सांस्कृतिक दृष्टिसे इसको महर्द्धिक बनानेका यथाशक्य प्रयत्न किया है। तीसरा परिशिष्ट--इस परिशिष्टमें अङ्गविज्जाशास्त्र में प्रयुक्त क्रियारूपोंका संग्रह है। जो संग्रह प्राकृत भाषाविदों के लिये बहुमुल्य खजानारूप है। प्राकृत वाङ्मयके दसरे किसी भी ग्रन्थमें इतने क्रियापदोंका में मिलना सम्भावित नहीं है। चौथा परिशिष्ट--इस परिशिष्टमें मनुष्यके अङ्गों के नामोंका संग्रह है, जिसको मैंने औचित्यानुसार तीन विभागों में विभक्त किया है। पहले विभागमें स्थाननिर्देशपूर्वक अकारादिक्रमसे अङ्गविज्जा शास्त्रमें प्रयुक्त अङ्गों के संग्रह हैं। दूसरे विभागमें अङ्गविज्जाशास्त्र प्रणेताने मनुष्यके अङ्गोंके आकार-प्रकारादिको लक्ष्यमें रखकर जिन २७० द्वारोंमें-प्रकारोंमें उनको विभक्त किया है उन द्वारों के नामोंका अकारादिक्रमसे संग्रह है। तीसरे विभाग में ग्रन्थकर्ताने जिस द्वारमें जिन अङ्गोंका समावेश किया है, उनका यथाद्वारविभाग संग्रह किया है। यथाद्वारविभाग यह अङ्गनामोंका संग्रह अकारादिक्रमसे नहीं दिया गया है, किन्तु ग्रन्थकारने जिस क्रमसे अङ्गनामोंका निर्देश किया है उसी क्रमसे दिया है। इसका कारण यह है कि इस शास्त्रमें अङ्गों के कितने ही नाम ऐसे हैं जिनका वास्तविक रूपसे पता नहीं चलता है कि इस नामसे शरीरका कौनसा अंग अभिप्रेत है। इस दशामें अन्य कारका दिया हुआ क्रम हो तद्विदों के लिये कल्पना एवं निर्णय का साधन बन सकता है। पाँचवाँ परिशिष्ट-इस परिशिष्टमें अङ्गविज्जा शास्त्रमें आनेवाले सांस्कृतिक नामोंका संग्रह है। यह संग्रह मनुष्य, तिर्यंच, वनस्पति व देव-देवी विभागमें विभक्त है। ये विभाग मी अनेकानेक विभाग, उपविभाग प्रविभागोंमें विभक्तरूपसे दिये गये हैं। सांस्कृतिक दृष्टिसे यह परिशिष्ट सब परिशिष्टोंसे बड़े महत्त्वका है। इस परिशिष्टको देखनेसे विद्वानोंको अनेक बातें लक्ष्यमें आ जायेंगी। इस परिशिष्टको देखनेसे यह पता चलता है कि प्राचीन काल में अपने भारतमें वर्ण-जाति-गोत्र-सगपण सम्बन्ध-अटक वगैरह किस प्रकारके होते थे, लोगोंकी नामकरण विषयमें क्या पद्धति थी, नगर-गाँव-प्रकारादिकी रचना किस ढंगकी होती थी, लोगोंके मकान शाला और उनमें अवान्तर विभाग कैसे होते थे, कौनसे रंग-वर्णमृत्तिका Jain Education Intemational Page #30 -------------------------------------------------------------------------- ________________ प्रस्तावना १५ आदिका उपयोग होता था, लोगोंकी आजीविका किस-किस व्यापारसे चलती थी, प्रजामें कैसे-कैसे अधिकार और आधिपत्यका व्यवहार था, उनके स्थान शायन-आसन - तकिया यान- वाइन- बरतन - गृहोपस्कर कैसे थे, लोगों के वेष-विभूषा अलंकार - इत्र- तैलादिविषयक शौक किस प्रकारका था, लोगों का व्यापार किस किस प्रकारके सिक्कोंके आदान-प्रदानसे चलता था, लोगों के खाद्य पेय पदार्थ क्या क्या थे, लोकसमूहमें कौनसे उत्सव प्रवर्त्तमान थे, लोगों को कौनसे रोग होते थे ? ये और इनके अतिरिक्त दूसरी बहुतसी बातोंका पृथक्करण विगण अपने आप ही कर सकता है । अंगविज्जा ग्रन्थका अध्ययन और अनुवाद कुछ विद्वानों का कहना है कि इस ग्रन्थका अनुवाद किया जाय तो अच्छा हो । मन्तव्य इस प्रकार है जबतक इसकी परिभागका पता न लगाया इसलिये इस ग्रन्थके अनुवादकको प्रथम फलादेशविषयक यह ग्रन्थ एक पारिभाषिक ग्रन्थ है । जाय तबतक इस ग्रन्थके शाब्दिक मात्र अनुवादका कोई महत्व नहीं है । तो इसकी परिभाषाका पता लगाना होगा और एतद्वि यक अन्यान्य ग्रन्थ देखने होंगे। जैसे कि इस ग्रन्थके अंत में प्रथम परिशिष्ट रूपसे छपे हुए ग्रन्थ जैसे ग्रन्थ और उसकी व्याख्या में निर्दिष्ट पराशरी संहिता जैसे ग्रन्थोंका गहराई से अवलोकन करना होगा । इतना करनेपर भी ग्रन्थ की परिभाषाका ज्ञान यह महत्त्वको बात है । अगर इसकी परिभाषाका पता न लगा तो सब अवलोकन व्यर्थप्राय है और तात्त्विक अनुवाद करना अशक्य- सी बात है । दूसरी बात यह भी है कि यह ग्रन्थ यथासाधन यद्यपि काफी प्रमाण में शुद्ध हो चुका है, फिर भी फलादेश करनेकी अपेक्षा इसका संशोधन अपूर्ण ही है । चिरकाल से इसका अध्ययन-अध्यापन न होनेके कारण इस ग्रन्थमें अब भी काफी त्रुटियाँ वर्त्तमान हैं। जैसे कि ग्रन्थ कई जगह खंडित है, अङ्ग आदिको संख्या सब जगह बराबर नहीं मिलती और सम-विषम भी हैं, इसमें निर्दिष्ट पदार्थों की पहचान भी बराबर नहीं होती है, अङ्गशास्त्र के साथ सम्बन्ध रखनेवाले पदार्थोंका फलादेश में क्या और कैसा उपयोग है ? इसकी परिभाषाका कोई पता नहीं है । इस तरह इस ग्रन्थका वास्तविक अनुवाद करना हो तो इस ग्रन्थका साद्यन्त अध्ययन, आनुषङ्गिक ग्रन्थोंका अवलोकन और एतद्विषयक परिभाषाका ज्ञान होना नितान्त आवश्यक है । इस विषय में मेरा आभार स्वीकार इस ग्रन्थके संशोधनके लिये जिन महानुभावोंने अपने ज्ञानभंडारोंकी महामूल्य हाथपोथियाँ भेजकर और चिरकालतक धीरज रखकर साहाय्य किया है उनका धन्यवाद पुरःसर मैं आभारी हूँ । साथ साथ पाटली निवासी पंडित भाइ श्री नगीनदास केशलशी शाह, जिन्होंने इस ग्रन्थको प्राचीन प्रतियों के आधारपर विश्वस्त नकल (प्रेसकोपी) करना, कई प्रतियोंके विश्वस्त पाठभेद लेना, ए प्रूफपत्रोंको प्रेसकापी और हाथपोथियोंके साथ मिलाना आदि द्वारा काफी साहाय्य किया है, उनको मैं अपने हृदयसे कभी नहीं भूल सकता हूँ । इसका साहाय्य मेरेको आदि से अन्ततक रहा है, जिसकी याद मेरे अन्तःकरण में जीवनभर रहेगी । अन्तमें मेरा इतना हो निवेदन है कि इस ग्रन्थ के संशोधनादिके लिये मैंने काफी परिश्रम किया है, फिर भी इस ग्रन्थ में त्रुटियाँ रह हो गई हैं, जिनका परिमार्जन विद्वद्वर्ग करे और जिन त्रुटियों का उन्हें पता चले -उनकी सूचना मेरेको देनेकी कृपा करें । जैन उपाश्रय मुनि पुण्यविजय लूणसा वाडा - अहमदाबाद For Private Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Jain Education Intemational Page #32 -------------------------------------------------------------------------- ________________ ॥ जयन्तु वीतरागाः ॥ अंगविज्जापइएणय-विषयानुक्रम विषय १-३६ १ पहला अंगोत्पत्तो अध्याय अंगविद्याकी उत्पत्ति अंगविधाका स्वरूप २१-३६ अंगविद्या प्रकीर्णक ग्रन्थ के अध्यायों के नाम २-३ २ दूसरा निजसंस्तव अध्याय १-५४ ३ तीसरा शिष्योपख्यापन अध्याय ३-५ अंगविद्याशास्त्रको पढ़नेवाले शिष्योंकी योग्यायोग्यता, उनके गुण-दोष और अंगशास्त्र पठनके योग्य और अयोग्य स्थान-जगहका वर्णन ४ चौथा अंगस्तव अध्याय अंगविद्याका माहात्म्य ५ पाँचवाँ मणिस्तव अध्याय अंगविद्या के पारंगत मणिस्वरूप महापुरुषों की स्तुति ६ छट्ठा आधारण अध्याय अंगविद्याशास्त्रज्ञ गंभीर होकर प्रश्नकरनेवालेके प्रश्नका श्रवण पवं अवधारण करे-इस विधिका वर्णन । ७ सातवाँ व्याकरणोपदेश अध्याय आविद्याशास्त्रज्ञ गंभीर होकर फलादेश करे- इस विधिका कथन । ८ आठवाँ भूमीकर्म अध्याय ८.०५६ (१) गद्यबंध संग्रहणीपटले अंगविद्याको भूमीको साध्य करमेको विद्यायें एवं भूमीकर्म अध्यायके पटलोंमें वर्णनीय विषयों का निर्देश । Jain Education Intemational Page #33 -------------------------------------------------------------------------- ________________ अंगविजापइएणयं ९-१० १-१८ (२) पद्यबंध संग्रहणीपटल भूमीकर्म अध्यायके पटलों में वर्णनीय विषयों का निर्देश । १-२८ (३ ) भूमीकर्म सत्त्वसमुद्देश पटल भूमिकर्म अध्यायके ज्ञानमें ध्यान रखने योग्य वस्तुका निर्देश । १०-११ १३ १-४८(४) आत्मभावपरीक्षा पटल ११-१३ अंगविद्या शास्त्रज्ञकी फलादेश करने के समय अपनी दश प्रकारकी परिस्थिति और तदनुसार प्रश्नका फलादेश। १-११ (५) निमित्तोपधारणा पटल १-१२६ (६) आसनाध्याय पटल १३-१८ १-४० बत्तीस प्रकारके आसन-बैठने के प्रकार और तदनुसार प्रश्नका फलादेश । ४१-१२६ बैठनेके प्रकारान्तर, बैठनेकी दिशा, एवं बैठने के मंचक पल्यंक भद्रासन आदि साधनों का निर्देश और तदनुसार प्रश्नका फलादेश । १५.१८ १-९४ (७) पर्यस्तिका पटल १८-२१ बाईस प्रकारकी पर्यस्तिकायें, उनके भेद-उपभेद और तदनुसार प्रश्नका फलादेश । १-१६२ (८) आमासगंडिका पटल २१-२६ एकसौ आठ आमर्ष-स्पर्शके प्रकार और तदनुसार प्रश्नका फलादेश । १-१५८ (९) अपश्रय पटल २६-३१ सतरह प्रकारके अपश्रय-टेका लेने के प्रकार, उसके उपभेद औरहतदनुसार प्रश्नका फलादेश । (१०) स्थित पटल ३१-३३ अट्ठाईस खड़े रहनेके प्रकार और तदनुसार प्रश्नका फलादेश १-३१ (११) प्रेक्षितविभाषा पटल ३४-३५ दस देखनेके प्रकार और तदनुसार प्रश्न का फलादेश (१२)हसितविभाषा पटल ३५-३६ चौदह प्रकारका हँसना और तदनुसार प्रश्नका फलादेश १-६० Jain Education Intemational Page #34 -------------------------------------------------------------------------- ________________ विषयानुक्रम ३६-३८ १-३३ ३८-३९ १-३७ ४०-४१ १-३६ ४१.४२ १-२६ ४२-४३ ३ (१३) पृष्ट पटल पृष्टके-प्रश्न करने के तीन, चार, आठ, चौबीस वगैरह प्रकार और तदनुसार प्रश्न का फलादेश (१४) वंदितविभाषा पटल सोलह प्रकारके वंदन-नमस्कार और तदनुसार उनका फलादेश (११) संलापविधि पटल बीस प्रकारके संलाप और तदनुसार प्रश्न का फलादेश (१६) आगतविभाषा पटल आगमन-आनेके सोलह प्रकार और तदनुसार प्रश्न का फलादेश (१७) रुदतविभाषा पटल रोनेके बीस प्रकार और तदनुसार प्रश्नका फलादेश (१८) परिदेवितविभाषा पटल परिदेवितके तेरह प्रकार और तदनुसार प्रश्न का फलादेश (१९) विदित पटल विक्र दितके आठ प्रकार और तदनुसार प्रश्न का फलादेश (२०) पतितविभाषा पटल पतनके आठ प्रकार और तदनुसार प्रश्न का फलादेश (२१) आत्मोत्थितविभाषा पटल अपने आप उठने के इक्कीस प्रकार और तदनुसार प्रश्नका फलादेश (२२) निर्गत पटल निर्गमके ग्यारह प्रकार और तदनुसार प्रश्नका फलादेश (२३) प्रचलायितविभाषा पटल प्रचलायित के सात प्रकार और तदनुसार प्रश्नका फलादेश ( २४ ) जृम्भितविभाषा पटल जम्भित-जम्भाईके सात प्रकार, उसके उपभेद और तद सार प्रश्नका फलादेश (२५) जल्पितविभाषा पटल जल्पितके सात प्रकार और तदनुसार प्रश्न का फलादेश ४४-४५ १-२१ ४५-४६ ४६-४७ १-१८ ४७ ४७-४८ Jain Education Intemational Page #35 -------------------------------------------------------------------------- ________________ अंगविलापहरणायं. ४५४९ ४९५१ (२६) चु वितविभाषा पढ़ल सोलह प्रकारका चुंबन, एवं चुंबनके दूसरे अनेक प्रकार और तदनुसार प्रश्नका फलादेश (२७) आलिंगित पटल आलिंगनके चौदह प्रकार और तदनुसार प्रनका फलादेश ___(२६) निपचविलाषा पटल निपनके बारह प्रकार और तदनुसार प्रश्नका फलादेश (२९ ) सेवित्तविभाग पटक सेवितके बत्तीस प्रकार और बदनुसार प्रश्न का फलादेक (३०) भूमीकर्मसत्त्वगुणाविभाषा पटल भूमिकर्म अध्याय के अधिकारी के गुण और योग्यता ५१५३ १-७९ ५३५६ १-१८६८ ९ नववाँ अंगमणी अध्याय ५७.१२९ मणिसूत्र ५७-६९ अंगमणि अध्यायमें वर्णनीय २५० द्वारोंका निर्देश १-१९२ 68) पिचचर पुण्णाम १- ५९ पिचत्तर पुण्णामका-पुरुषजातीय अङ्गोंको नाम और उनको स्पर्शानुसार फलादेश ६०.६५ पुरुषजातीय मनुष्यनाम ६६. ७३ पुरुषजातीय देवयोनिकनाम ७४- ८. पुरुषजातीय चतुष्पद तिर्यग्योनिकनाम ८१-८८ पुरुषजातीय पक्षि तियायोचिकनाम ८९. ९४ पुरुषजातीय जलचर परिसर्प तिवायोनिक मरूपजातिको नाम . ९५. ९७ पुरुषजातीय स्थूलचर परिसर्प तिर्यरयोतिक सर्पजातिके नाम ९८-११० पुरुषजातीय वृक्ष के नाम १११-११५ पुरुषजातीय गुल्मके नाम ११६-१२४ पुरुषजातीय पुष्पके नाम १२५-१३० पुरुषजातीय फलको नाम १३१-१३४ पुरुषजातीय पेयद्रव्य आसन-घत आदिके नाम ... १३५-१४० पुरुषजातीय भोज्यपदाओके नाम १४१-१४६ पुरुषजातीय बलों के नाम Jain Education Intemational Page #36 -------------------------------------------------------------------------- ________________ ६६-७२ १४७-१६२ पुरुषजातीय आभूषणों के नाम १६३-६९ पुरुषजातीय भाजनों के नाम १७०. ७३ पुरुषजातीय शयन आसन और यानके नाम १७४. ८२ पुरुषजातीय भाण्डोपकरणके नाम १८३-८४ परुषजातीय धान्य के नाम १८५- ८६ पुरुषजातीय धन-सिकों के नाम १८७. ९२ पिचत्तर पुरुषजातीय समानार्थक शब्द १९३-३७४ (२) पिचत्तर स्त्रीनाम १९३-२४४ पिचत्तर स्त्रीनामक-स्त्रीजातील लोंके नाम और उनके स्पर्शानुसार फलादेश २४५- ७० स्त्रीजातीय मनुष्यनाम २७१-८० स्त्रीजातीय देवयोनिकनाम २८१-८१ स्त्रीजातीय चतुष्पद तिर्यग्योनिक नाम २८७- ९२ स्त्रीजातीय पक्षितिर्यग्योनिक नाम १९३-९५ स्त्रीजातीय जलचर परिसप तिर्यग्यौनिक मत्स्यजातिके नाम २९६-३०० स्त्रीजातीय स्थलचर परिसर्प तियम्बोषिक जन्तु को नाम ३०१- १२ स्त्रीजातीय वृक्ष गुरुम लताओं के नाम ३१३. २२ स्त्रीजातीय पुष्पों के नाम ३२३. २७ स्त्रीजातीय फलोंके नाम ३२८- ३५ स्त्रीजातीय भोज्यपदार्थों के नाम ३३६- ४१ स्त्रीजातीय वस्त्रों के नाम ३४२. ५. स्त्रीजातीय आभूषणोंको नाम ३५१- ५३ स्त्रीजातीब शयन आसन और यानके नाम ३५४- ५६ स्त्रीजातीय भाजनों के नाम ३५७-६२ स्त्रीजातीय भाण्डोपकरणके नाम ३३३- १५ स्त्रीजातीय आयुधों के नाम ३६६- ७४ स्त्रीजातीय एकार्थक शब्द ३७५-४०५ (३) अट्ठावन नपुंसक नाम ३७५- ९९ अट्ठावन नपुंसकजातीय अंगों के नाम और उनके स्पर्शानुसार फलादेश ४००- ५ नपुंसकजातीय नामों का निर्देश ४०६-४४१ (४) सतरह दक्षिण सतरह शिम-दारिते अंगों के नाम, स्पर्शानुसार फलादेश, और दक्षिणके एकार्थक-समानार्थक ७२-७३ ७३-७४ Jain Education Intemational Page #37 -------------------------------------------------------------------------- ________________ २२ अंगविजापइएणयं ४४२-७९ (५) सतरह वाम सतरह वाम-बायें अंगोंके नाम, स्पर्शानुसार फलादेश और वामके एकार्थक ७५-७६ ७६-७६ ७७-७९ ७९-८० ८१-८२ ८२-८३ ४८०-५२१ (६) सतरह मध्यम सतरह मध्यम अङ्गोंके नाम, स्पर्शानुसार फलादेश और मध्यमके एकार्थक समानार्थक ५२२-६४ (७) अट्ठाईस दृढ अट्ठाईस दृढ अंगोंके नाम, स्पर्शानुसार फलादेश और दृढके समानार्थक ५६५-६१६ (८) अट्ठाइस चल अट्ठाईस चल अंगोंके नाम, स्पर्शानुसार फलादेश और चलके समानार्थक ६०१-६१० इन पद्योंमें प्राकृत क्रियापदोंका विपुल संग्रह है ६१७-५६ (९) सोलह अतिवृत्त सोलह अनिवृत्त-अनिक्रान्त अंगों के नाम, स्पर्शानुसार फलादेश और उनके समानार्थक ६४४-५० इन पोंमें प्राकृत क्रियापदों का विपुल संग्रह है ६५७-९६ (१०) सोलह वर्तमान सोलह वर्तमान अंगोंके नाम, उनके स्पर्शानुसार फलादेश और उनके समानार्थक ६८४-९१ इन पद्योंमें प्राकृत क्रियापदोंका विपुल संग्रह है ६९६-७३४ (११) सोलह अनागन सोलह अनागत अंगोंके नाम, स्पर्शानुसार फलादेश और समानार्थक ७२०-२९ इन पद्योंमें प्राकृत क्रियापदोंका विपुल संग्रह है ७३५-७१ (१२) पचास अभ्यन्तर पचास अभ्यन्तर अंगों के नाम, स्पर्शानुसार फलादेश और समानार्थक ७७२-८०६ (१३) पचास अभ्यन्तराभ्यन्तर पचास अभ्यन्तराभ्यन्तर अंगों के नामों का अतिदेश, स्पर्शानुसार फलादेश और एकार्थक ७९७-८० १ इन पद्योंमें प्राकृत क्रियापदों का संग्रह है ८०७-३६ (१४ ) पचास बाहिराभ्यन्तर पचास बाहिराभ्यन्तर अंगों के नामोंका अतिदेश, स्पर्शानुसार फलादेश और एकार्थक ८३७-५६ (१५) पचास अभ्यन्तर बाहिर पचास अभ्यन्तर बाहिर अंगोंके नामोंका अतिदेश, स्पर्शानुसार फलादेश और एकार्थक ८३.८४ ८४-८६ ८६-८७ ८७-८८ Jain Education Intemational Jain Education Intermational Page #38 -------------------------------------------------------------------------- ________________ ९१ ९१-९२ विषयानुक्रम ८५७-७६ (१६) पचास बाहिर पचास बाहिर अंगोंके नामों का अतिदेश, उनके स्पर्शानुसार फलादेश और समानार्थक ८७७-९९ (१७) पचास बाहिर बाहिर ८९-९० पचास बाहिर अंगोंके नामों का अतिदेश, स्पर्शानुसार फलादेश और समानार्थक (१८) पचास ओवात-अवदात ९०-९१ पचास ओवात अंगोंके नामोंका अतिदेश, स्पर्शानुसार फलादेश और समानार्थक ९१७-३२ (१९) पचास सामोवात-श्यामावदात पचास सामोवात अंगोंके नामोंका अतिदेश, स्पर्शानुसार फलादेश और एकार्थक ९३३-१६ (२०) पचास श्याम पचास श्याम अंगोंके नामोंका अतिदेश, स्पर्शानुसार फलादेश और एकार्थक ९४७-६५ ( २१-२२ ) पचास श्यामकृष्ण और कृष्ण ९२ पचास श्यामकृष्ण और कृष्ण अंगोंके नामोंका अतिदेश, स्पर्शानुसार फलादेश और समानार्थक ( २३-२४ ) पचास अध्यवदात और अतिकृष्ण ९६६-९६ (२५) बीस उत्तम बीस उत्तम अंगोंके नामोंका अतिदेश, उनके स्पर्शानुसार फलादेश और एकार्थक ९९७-१०१० (२६) चौदह मध्यम चौदह मध्यम अंगोंके नाम, स्पर्शानुसार फलादेश और एकार्थक १०११-१४ (२७) चौदह मध्यमानन्तर चौदह मध्यमानन्तर अंगोंके नाम, स्पर्शानुसार फलादेश और समानार्थक १०१५-३७ (२८ ) दस जघन्य दस जघन्य अंगोंके नाम, स्पर्शानुसार फलादेश और समानार्थक १०३८-५४ (२९ ) दो उत्तम मध्यम साधारण दो उत्तम मध्यम साधारण अंगोंके नाम, उनके स्पर्शानुसार फलादेश और समानार्थक १०५५-५८ (३०) दो मध्यम मध्यम साधार दो मध्यम मध्यम साधारण अंगोंके नाम, स्पर्शानुसार फलादेश और समानार्थक १०५९-६६ (३१) दो मध्यमानन्तर मध्यम साधारण दो मध्यमानन्तर मध्यम साधारण अंगोंके नाम, स्पर्शानुसार फलादेश और समानार्थक ९४-९५ Jain Education Intemational Page #39 -------------------------------------------------------------------------- ________________ अंगविचापाइएणयं १०६७-७२ १०७३-९५ १०९६-११२७ ९७-९८ ११२८-४८ ११४९-७४ ९९-१०० ११७५.८० १०० (३३) दो मध्यमानन्तर जघन्य साधारण हो मध्यमानन्तर जवन्य साधारण अंगों के नाम, स्पर्शानुसार फलादेश और समानार्थक (३३) दस बालेप दस बालेय अंगोंके नाम, स्पर्शानुसार फलादेश और समानार्थक १०८६-८९ इन पोंमें मनुष्यके संस्कारोत्सयों के नाम है (३४) चौदह यौवनस्थ चौदह यौवनस्य अंगोंके नाम, स्पर्शानुसार फलादेश और समानार्थक (३५ ) चौदह मध्यमवयस्क चौदह मध्यमवयःस्थ अंगोंके नाम, स्पर्शानुसार फलादेश और समानार्थक (३६) बीस महावयस्क बीस महावयःस्थ अंगोंके नाम, उनके स्पर्शानुसार फलादेश और समानार्थक (३७-३९) वयः साधारण ३७ दो बाल यौवनस्य साधारण, ३८ दो यौवनस्थ मध्यमवय साधारण, ३९ दो मध्यमवय महावय साधारण अंगों के नाम और फलादेशका अतिदेश (४०) बीस ब्रह्मय बीस ब्रह्मेय अंगों के नाम, कलादेश और एकार्थक (४१) चौदह क्षत्रेय चौदह क्षत्रिय अंगोंके नाम, फलादेश और समाना क (४२) चौदह वैश्येय चौदह वैश्य अंगोंके नाम, फलादेश और समानार्थक (४३) दस शूद्रेय दस शूद्र अंगोंके नाम, फलादेश और एकार्थक (४४-४६) चतुर्वर्णविधान (४७.५३ ) आयुःप्रमाणनिर्देश पटल (५४ ) बहत्तर शुक्लवर्णप्रतिभोग बहत्तर शुक्लवर्ण प्रतिभोग अंगोंके नाम, स्पर्शानुसार फलादेश और समानार्थक १९८१-९३ ११९४-९९ १२००-५ १०१-२ १३०६-११ १०२ १२१२-४१ १०२-१ १२४२-४५ १०४ १२४६-७१ १०४ Jain Education Intemational Page #40 -------------------------------------------------------------------------- ________________ १२७२-७४ १०४ विषयानुक्रम ( ५५-६२ ) वर्णप्रतिभोगपटल (६३-७३ ) स्थितामासवर्णयोनिपटल अंगोंके वर्णका निर्देश और गजतालुक, ब्रह्मराग, सूर्योद्गमवर्ण, मनःशिलावर्ण, मेचकवर्ण, कोरेंटकवर्ण आदि रंगोंकी पहचान १२७४-९७ १२९८-१३३० (७४-७९) स्निग्धरूक्ष पटल १२९८-१३०३.७४ दस स्निग्ध अंगों के नाम, फलादेशादि, ७५ स्निग्ध-स्निग्ध, ७६ रूक्ष, ७७ रूक्षरूक्ष, ७८ रूक्षस्निग्ध, ७९ स्निग्धरूक्ष अंगोंके नाम, फलादेश और समानार्थकका अतिदेश और निर्देश १३३१-४७ १०७ १३४८-६७ (८०) दस आहार दस आहार अंगोंके नाम, फलादेश और एकार्थक शब्द १३४०-४५ इन पदोंमें प्राकृत क्रियापदों का संग्रह है ८१-८५) नीहारपटल १३४८-५८.८१ दस नीहार अंगोंके नाम, फलादेश और समानार्थक १३५४-५७. प्राकृत क्रियापदोंका संग्रह १३५९-६७. ८२ दस आहाराहार आहारनीहार नीहाराहार नीझरनीहार अंगों के नामादिका अतिदेश १०७-८ १३६८-१४४८ (८६-९५ ) दिक्पटल ८६ सोलह पौरस्त्य, ८७ सोलह पाश्चात्य, ८८ सतरह दाक्षिणात्य, ८९ सतरह औत्तराह, ९० सतरह दक्षिणपूर्व, ९१ सतरह दक्षिणपाश्चात्य, ९२ सतरह उत्तरपाश्चात्य, ९३ सतरह उत्तरपौरस्त्य, ९४ बारह ऊर्ध्वभागीय, ९४ तेरह अधोभागीय अंगोंके नामों का अतिदेश, स्पर्शानुसार फलादेश और समानार्थक १४४९-६८ १११-१२ १४६९-९७ ११२-१३ (९६-९९) प्रसन्नाऽप्रसन्नपटल ९६-९९ पचास प्रसन्न, अप्रसन्न, अप्रसन्नप्रसन्न, प्रसन्नअप्रसन्न, अंगोंके नामोंका अतिदेश, फलादेश और एकार्थक (१००-३ ) वामपटल सोलह वामप्राणहर, सोलह वामधनहर, अट्ठावन वाम सोपद्रव और तीस संख्यावाम अंगोंके नाम, फलादेश और एकार्थक (१०४ ) ग्यारहशिव ग्यारहशिव अंगोंके नाम और फछादेश १४९८-९९ Jain Education Intemational Page #41 -------------------------------------------------------------------------- ________________ २६ १५००-८ १५०९ १५१० १५११ १५१२-१८ १५१९-२० १५२१-२८ १५२९-३० १५३१ १५३२-३७ १५३८-५२ १५५३-५७ १५५८-६२ १५६३-६८ १५६९-७० १५७१ १५७२-७६ १५७७-८२ अंगविनापण्यं ( १०५) ग्यारह स्थूल ग्यारह स्थूल अंगों के नाम, फलादेश और एकार्थक ( १०६ ) नव उपस्थूल अंग ( १०७ ) पचीस युक्तोपचय अंग ( १०८ ) बीस अल्पोपचय अंग और ( १०९ ) बीस नातिकृश अंग ( ११० सतरह कृश सतरह कृश अंगों के नाम और समानार्थक ( १११ ) ग्यारह परंपरकुश ग्यारह परं परकृश अंगों के नाम और फलादेश (११२) छब्बीस दीर्घ छब्बीस दीर्घ अंगों के नाम, फलादेश और समानार्थक ( ११३ ) छब्बीस युक्तप्रमाण दीर्घ अंग ( ११४ ) सोलह हस्व किंचिद्दीर्घ अंग ( ११५ ) सोलह हृस्व सोलह हस्व अंगों के नामोंका अतिदेश और समानार्थक ( ११६ ) दस परिमंडल दस परिमंडल अंगों के नाम और एकार्थक ( ११७ ) चौदह करणमंडल ( ११८ ) बीस वृत्त बीस वृत्त अंगों के नाम और समानार्थक ( ११९ ) बारह पृथु बारह पृथु अंगों के नाम और एकार्थक ( १२० ) इकतालीस चतुरस्र अंग ( १२१ ) दो यत्र अंग ( १२२ ) पांच काय अंग ( १२३ ) सत्ताईस तनु और ( १२४ ) इक्कीस परमतनु सत्ताईस तनु और इक्कीस परमतनु अंगों के नाम और समानार्थक ११३-१४ For Private Personal Use Only ११४ ११४ ११४ ११४ ११४-१५ ११५ ११५ ११५ ११५-१६ ११६ ११६ ११६ ११६-१७ ११७ ११७ ११७ ११७ Page #42 -------------------------------------------------------------------------- ________________ २७ ११७ ११८ ११८ ११८ ११८ ११८-१९ ११९ ११९ विषयानुक्रम १५८३-८५ (१२५) दो अणु (१२६ ) एक परमाणु अंग १५८६-९० (१२७ ) पांच हृदय और समानार्थक १५९१-९८ (१२८ ) पांच ग्रहण पांच ग्रहण अंगों के नाम, फलादेश और समानार्थक १५९९-१६०० ( १२९ ) पांच उपग्रहण अंग और एकार्थक १६०१-७ (१३०) छप्पन रमणीय छप्पन रमणीय अंगोंके नाम, फलादेश और समानार्थक १६०८-१२ (१३१ ) बारह आकाश अंग और एकार्थक १६१३-२२ (१३२ ) छप्पन दहरचल और (१३३) छप्पन दहरस्थावर छप्पन दहरचल और छप्पन दहरस्थावर अंगोंके नाम, फलादेश और समानार्थक १६२३-३० (१३४ ) दस ईश्वर (१३५) दस अनीश्वर दस ईश्वर और दस अनीश्वर अंगोंके नाम, फलादेश और समानार्थक ११३१ (१३६ ) चौदह ईश्वरभूत अंग १६३२-४० (१३७ ) पचास प्रेष्य ( १३८ ) पचास प्रेष्यभूत पचास प्रेष्य और पचास प्रेष्यभूत अंगोंके नाम, फलादेश और एकार्थक १६४१-५६ ( १३९) छब्बीस प्रिय और (१४०) छब्बीस द्वेष्य छब्बीस प्रिय और छब्बीस द्वेष्य अंगोंके नाम, फलादश और समानार्थक १६५७-६२ (१४१) छब्बीस मध्यस्थ अंग और समानार्थक १६६३-६४ (४१२-४६ ) पृथ्वीकायिकादि अंगोंके नामोंका अतिदेश १६६५-६६ (१४७) वीस जंगम अंगोंके नाम १६६७-७० (१४८) तेत्तीस आतिमलिक अंगोंके नाम १६७१-७२ (१४९ ) तेत्तीस मज्झविगाढ अंगोंके नाम १६७३-७४ ( १५० ) तेत्तीस अंत अंगोंके नाम १६७५-८६ (१५१ ) पचास मुदित और ( १५२) पचास दीन पचास मुदित और पचास दीन अंगोंके नाम, फलादेश और समानार्थक १६८७-९१ (१५३) बीस तीक्ष्ण अङ्ग और समानार्थक ११९-२० १२० १२०-२१ १२१ १२१ १२१ १२१ १२१-२२ १२२ Jain Education Intemational Page #43 -------------------------------------------------------------------------- ________________ २८ १६९२-९५ १६९६-९७ १६९८-१७०३ १७०४-५ १७०६-७ १७०८ १७०९-१६ १७१७-१९ १७२०-२२ १७२३ १७२४ १७२५ १७२६-२७ १७२८ १७२९-३२ १७३३-३४ १७३५.७४ वाइयं ( १५४ ) पिचत्तर उपत ( १५५ ) पिचचर व्यापन्न अङ्ग ( १५६ ) दो दुर्गन्ध और ( १५७ ) दो सुगन्ध अङ्ग ( १५८ ) नव बुद्धिरमण ( १५९ ) चार अबुद्धिरमण अंग और समानार्थक 1 ( १६० ) ग्यारह महापरिग्रह (१६१ ) चार अपरिग्रह अङ्ग ( १६२ ) उन्नीस बद्ध और ( १६३ ) सत्ताईस मोक्ष अङ्ग (१६४-१६ ३) पचास स्वक, परकीय और स्वकपरकीय अज ( १६७-७२ ) दो शब्देय, दो रूपेय, दो गन्धेम, एक रसेय, दो स्पर्शेय, और एक मणेय अङ्ग और फलादेश ( १७३-७५ ) चार वातमण, दो सहमण और दश वर्णेय अङ्ग ( १७६ ) दस अमेय अङ्ग ( १७७ ) दस जण्णेय अङ्ग (१७८-७९ ) दो दर्शनीय और अदर्शनीय ( १८० ) दस थल अङ्ग ( १८१ ) बारह निम्न अङ्ग (१८२-८३ ) नव गम्भीर और निम्न गम्भीर अङ्ग ( १८४-८९ ) पन्दरह विषम, चौदह उन्नत, बारह सम, दस उष्ण, दस शीतल, दस आवृणेय अङ्ग ( १९०-९१ ) चौरासी पूर्ण और पिचत्तर तुच्छ अङ्ग ( १९२२ - ३८ ) उन्नीस विवर, अविवर आदि अङ्ग १९२ उन्नीस विवर, उन्नीस अविवर, अट्ठाईस विवृतसंवृत, सात सुकु मार १९६ चार दारुण, पांच मृदु, चार पत्थीण - प्रस्त्यान छप्पन श्लक्ष्ण, चौबीस खर, २०१ दस कुटिल, दस ऋजुक, छत्तीस चण्डानत, छ आयत, छ आयतमुद्रित, २०६ बीस दिव्य, चौदह मानुष्य, चौदह तिर्यग्योनिक, दस नैरयिक, २१० पिचत्तर ( पंचाणवें ) रौद्र, दो सौम्य, बाईस मृदुभाग, दो पौत्रेय, दो कन्येय, चार स्त्रीभाग, दो युवतेय, २१७ छब्बीस दुर्गस्थान, बारह ( चौदह ) ताम्र, चार रोगमण, छ पूति, २२१ छ चपल, सात अचपल, चार गुह्य, पांच उत्तामोन्मस्तक, दस ( बारह ) तत, दस मत, २२७ For Private Personal Use Only १२२ १२२ १२१ १२२ १२२ १२३ १२३ १२३ १२३ १२३ १२३ १२३ १२३ १२४ १२४ १२४ १२४-२६ Page #44 -------------------------------------------------------------------------- ________________ विषयानुक्रम बारह ( ग्यारह ) महंतक, अट्ठाइस शुचि, दश क्लिष्ट, पिचत्तर वर, २३१ पिचत्तर नायक, पिचत्तर अनायक, पचास ( अट्ठावन ) नीच, पिचत्तर निरथक, २३४ पचास अन्यजन, सोलह अम्बर ( अन्तर ), ग्यारह शूर, तीन भीरु अंगोंके नाम १७७५-१८१४ १८१५-६८ (२३९-७०) पचास एक्ककादि अङ्गोंके नाम १२६-२७ दो सौ सत्तर द्वारोंका समुचित फलादेश और नववें अध्याय की समाप्ति १२८-२९ १० दसवाँ आगमन अध्याय १३०-१३५ आगमन विषयक फलादेश पृष्ट १३० पंक्ति ५-७, पं० १७-१८, पृष्ठ १३२ पं० १४, पृष्ठ १३३ पं० ९ में प्राकृत धातुओं का संग्रह है ११ ग्यारहवाँ पृष्ट अध्याय १३५-१३८ प्रश्नपृच्छाके प्रकार और तदनुसार फलादेश इस अध्यायमें अनेकानेक प्रकारके गृह, शालायें और वैभागिक एवं प्रादेशिक स्थानोंका संग्रह है १२ बारहवाँ योनि अध्याय १३८-१४० अंगविद्याद्वारा अनेक प्रकारको मानसिक, व्यावहारिक, जाति विषयक एवं औपाधिक जीवन प्रवृत्तियों के आधारस्वरूप योनियोंका फलादेश १४०-१४४ १४४-१४५ १४५ १४५ १३ तेरहवाँ योनिलक्षण व्याकरणाध्याय १४ चौदहवाँ लोमद्वाराध्याय १५ पनरहवाँ समागमद्वाराध्याय १६ सोलहवाँ प्रजाद्वाराध्याय १७ सतरहवाँ आरोग्यद्वाराध्याय १८ अठारहवाँ जोवितद्वाराध्याय १९ उन्नीसवाँ कर्मद्वाराध्याय २० बीसवाँ वृष्टिद्वाराध्याय . १४५ १४५-१४६ १४६ १४६ Jain Education Intemational Page #45 -------------------------------------------------------------------------- ________________ ३० अंगविज्जापइरणयं २१ इक्कीसवाँ विजयद्वाराध्याय २२ बाईसवाँ प्रशस्ताध्याय इस अध्यायमें अनेक जातीय प्रशस्त नाम, क्रियाएँ, पूजा, उत्सव, स्थान, ऋतु आदिका उल्लेख और तदनुसार फलादेशका कथन है। २३ तेईसवाँ अप्रशस्त अध्याय इस अध्याय में अनेक प्राकृत क्रियापदों का संग्रह है २४ चौबीसवाँ जातिविजयाध्याय इस अध्यायमें अङ्गविद्या के अनुसार जातिविषयक फलादेश कथन है २५ पच्चोसवाँ गोत्राध्याय अंगविद्या अनुसार गोत्रविषयक फलादेश इस अध्यायमें प्राचीन गोत्रोंका विपुल उल्लेख है २६ छब्बीसवाँ नामाध्याय इस अध्यायमें व्याकरणविभाग, नामविषयक विचार और अंगविधा अनुसार फलादेश है २७ सत्ताईसवाँ स्थान अध्याय अंगविधा अनुसार अधिकारविषयक फलादेश इस अध्यायमें अनेक प्रकारके अधिकारियों का निर्देश है २८ अट्ठाईसवाँ कर्मयोनि अध्याय अंगविद्या अनुसार कर्म एवं शिल्पविषयक फलादेश इस अध्यायमें अनेक प्रकार के प्राचीन कर्म, शिल्प एवं व्यापारों का उल्लेख है २९ उनतीसवाँ नगरविजयाध्याय ३० तीसवाँ आभरणयोनि अध्याय इस अध्यायमें प्राचीन विविध आभरण एवं अंगरचना के नामों का उल्लेख है १४६ १४६-१४८ १४८-१४९ १४९ १४९-५० १५०-१५८ १५९ १५०-१६१ १६१-१६२ १६२-१६३ Page #46 -------------------------------------------------------------------------- ________________ १६३-१६४ १६८-१६५ १६५-१६६ १६७-१६८ ११६८-७० विषयानुक्रम ३१ इक्तीसवाँ वस्त्रयोनि अध्याय इस अध्यायमें वस्त्र के प्रकारोंका उल्लेख है ३२ बत्तीसवाँ धान्ययोनि अध्याय इस अध्यायमें विविधजातीय धान्य-अनाजके नामों का उल्लेख है ३३ तेत्तीसवाँ यानयोनि अध्याय इस अध्यायमें प्राचीन काल में काममें लाये जानेवाले अनेकविध जलयान और स्थलयानों के नामों का उल्लेख पाया जाता है ३४ चौंतीसवाँ संलापयोनि अध्याय ३५ पैंतीसवाँ प्रजाविशुद्धि अध्याय संततिविषयक फलादेश पृ० १६८-६९ में प्राकृत क्रियापदोंका विपुल संग्रह है ३६ छत्तीसवाँ दोहद अध्याय पृ० १७१ में प्राकृत क्रियापदोंका संग्रह है ३७ सैंतीसवाँ लक्षण अध्याय ३८ अड़तीसवाँ व्यंजनाध्याय ३९ उगाचालीसवाँ कन्यावासनाध्याय ४० चालीसवाँ भोजनाध्याय इस अध्यायमें विविध प्रकारके भोज्य पदार्थ एवं उत्सवादिके नाम हैं ४१ इकतालीसवाँ वरियगंडिकाध्याय इस अध्यायमें मूर्तियों के प्रकार, प्राकृत क्रियापद, आभरण और अनेक प्रकारके रत-सुरत क्रीडाओं के नामोंका संग्रह है ४२ बयालीसवाँ स्वप्नाध्याय ४३ तेंतालीसवाँ प्रवासाध्याय १७०-७२ १७३-७४ १७४-७५ १७६-७६ १७६-८२ १८२-८६ १८६-९१ १९१-९२ Jain Education Intemational Page #47 -------------------------------------------------------------------------- ________________ अंगविजापइएण्यं ४४ चौवालीसवाँ प्रवास अद्धाकालाध्याय १९२-९३ ४५ पैंतालीसवाँ प्रवेश अध्याय १९३-९४ इसमें अनेक प्रकारके यान, भाण्डोपकरणादिके नामोंका संग्रह है ४६ छियालीसवाँ प्रवेशनाध्याय १९५-९७ ४७ सैंतालीसवाँ यात्राध्याय १९८-९९ ४८ अड़तालोसवाँ जयाध्याय १९९-२०१ ४९ उनचासवाँ पराजयाध्याय २०१-२०२ ५० पचासवाँ उपद्रुताध्याय २०२-२०४ इस अध्यायमें कितनेक रोगोंके नाम उल्लिखित हैं ५१ इक्कावनवाँ देवताविजयाध्याय २०४-२०६ ५२ बावनवाँ नक्षत्रविजयाध्याय २०६-२०९ इसमें नक्षत्रों के नाम है ५३ त्रेपनवाँ उत्पाताध्याय २१०-२११ ५४ चौपनवाँ सारासार अध्याय २११-२१३ ५५ पचपनवाँ निधान अध्याय २१३-२१४ विविध प्रकारके निधानस्थान और निधान रखनेके भाजनोंके नाम ५६ छप्पनवाँ निर्विसूत्राध्याय २१४-२१६ ५७ सत्तावनवाँ नष्टकोशकाध्याय २१६-२२१ इसमें आहार, अनाज, भाजन, धातु, भाण्डोपकरण और गृहादिके नामोंका संग्रह है २२३-२३४ ५८ अट्ठावनवाँ चिंतिताध्याय इस अध्यायमें उत्सव, देवता, मनुष्य, तिर्यग्जातीय जीवों के नाम भेद-प्रभेद वर्णित हैं Jain Education Intemational Page #48 -------------------------------------------------------------------------- ________________ ३३ विषयानुक्रम इस अध्यायमें उत्सव, देवता. मनुष्यजातिके नामादि हैं; तिर्यग्योनिक क्षुदजन्तु, छोटे मोटे जलचर, स्थलचर, पशु-पक्षी, मत्स्यजाति, सर्पजाति, चतुष्पद, द्विपद, अपद प्राणियों के नामों का संग्रह है, अनेक प्रकारके आसन, भाण्डोपकरण, पुष्प-फल-वृक्ष, रसद्रव्य, तैलभेद, अनाज, वस्त्रप्रकार, भाजन, धातुभेद, प्रादेशिकविभाग, आमरण आदिको द्यातित करनेवाले नाम एवं शब्दोंका विपुल संग्रह है २३५-२६२ २३७-३८ २३८ २४६ ५९ उनसठवाँ कालाध्याय सत्ताईस पटलोंमें-विभागों में कालाध्यायका कालविषयक फलादेशका निरूपण चतुर्थ और पंचम पटलमें क्षुद्रजन्तु और वृक्ष-लतादिके नाम हैं. छट्टे और सातवें पटलमें पशु-पक्षी एवं वृक्षादिके नाम है सतरहवें पटलमें भोज्यपदार्थों के नाम हैं अठारहवें पटल में भक्तवेला, मागधवेला, धवेला, आलोलीवेला, कूरवेला, गंडीवेला, प्रातराशवेला, भक्तवेला, यवागूवेला आदि वेलाओंके अर्थात् कार्यकालके नाम हैं बाईसवाँ अर्धप्रमाण पटल चौबीसवाँ वर्षावास-वृष्टिपटल ६ ० साठवाँ पूर्वमेवविपाकाध्याय-पूर्वार्ध ६. साठवाँ उपपतिविजयाध्याय-उत्तरार्ध इस अध्यायमें जीवजातिके अनेक प्रकार, उनके नाम और जन्मान्तरमें उत्पत्ति विषयक फलादेश वर्णित हैं। अंगविद्याविषयक जप्यविद्या भी है। २४७ २५०-२५३ २५४-२५७ २६२-२६३ २६४-२६९ Jain Education Intemational Page #49 -------------------------------------------------------------------------- ________________ Page #50 -------------------------------------------------------------------------- ________________ INTRODUCTION . The science of prognostication is one of oldest sciences. It must have flourished in ancient India, there is no doubt, but being an unorthodox science its notice has come down to us in scrappy references. For instance Manu, VI. 20 condemns science of utpāta, nimitta, nakshatra and angavidyā and ordains that a Brāhmaṇa should not receive alms from those practising the above mentioned arts. The Buddhists also condemned these and disallowed the monks their practice. The Brahmajāla Sūtta (Tr. by Rhys Davids, 16-18) mentions in the category of the condemned sciences Nimitta, Uppādo, Angavijjā, Vatthuvijjā (architecture) and Khattavijjā (art of warfare), Supinapāthakas interpreters of dreams) and Nemittas (fortune-tellers). They are frequently referred to in the Jatakas and are accused of fraudulent practices. The Jainas were equally strong in their condemnation of false sciences. Thus in Tbāṇānga, Sa. III, 6. 78, the list of sinful sciences (pāpaśrutas) includes utpāta (rain, flood and other natural disturbances), nimitta (divination), mantra (magical formulas), ākhyakas Science of the Matangas), chikitsa (medicene), kalā (art), avarana (clothes), ajñāna traditional lore), mithyāpravachana (non-Jain texts). The Samavāyānga's list includes bhauma (terrestrial disturbances) utpāta (natural disturbance), svapna (dream), antariksha (atmospheric omens),anga (prognostication from the limbs of the body), svara (omen from articulation), vyañajana (foretelling from mole etc. on the body), lakshaņa (auspicious marks on the body) vikathānuyoga (science of artha and kāma), mantrānuyoga (magical formulas), yogānuyoga (science of controlling others), and any atīrthikānuyoga (texts of other religions). The Uttarādhyayana Sa. 8 expreses forcibly that those who practice Argavijjā are not Sramaņas (angavijjām cha je pauñjanti nahi te samaņā). But inspite of the great condemnations heaped on the so-called false sciences by the Jainas, Buddhists and Brāhmanas, these sciences continued to exist and had a large number of followers among the people. The sacrifice of eight Virūpas, namely very tall, very fat, very lean, very fair, very black, very bald, very hairy (Vaj.Sam. XXX, 22), shows that & cetain magical significance was attached to human body and its various physical aspects. What significance these physical aspects had with reference to the science of prognostication we are not informed. Pāṇini, III, 2, 53 as pointed out by Dr. Agrawala (India as known to Pāṇini, pp. 326-27), refers to the belief in divination from bodily sigos and also to fortune-telling by soothsayers (1,4,39); the mention of utpata, samvatsara, mubūrta and nimitta subjects of study in the Rigayanādi.gaņa (IV, 3.73) indicates the study of astronomy and omens. It is mentioned in the Jātakas (J. I. 290; II. 21, 200, 250; III. 122, 158, 215; V. 211, 458) that the Brāhmaṇas were well-versed in predicting the future of a child from the signs (lakkhana) on his body. Also they were well-versed in the science of prognostication from the movements of the limbs (a figavijjāsampāthakāh) and thus were supposed to be in a position to foretell not only one's past but also one's worth and character. The Ummadantī Jātaka (1. II.211 ff.) has a fiing at such prognosticators and diviners. The Brāhmaṇas come to examine the auspicious signs of Ummadanti, but they are so much overpowered by her beauty that they make a mess of the food they were eating. When the girl sees their conduct she asks her attendants to drive them away. Howsoever popular Angavijjā might have been, little was known about the contents of that science, before the publication of the Angavijjāpainnayam. The Brihat Sambitā in chapter 51 describes certain details of that science. According to Varāhamihira the prognosticators after studying the movements of their own limbs and those of their questioners prognosticated good or bad results, They were also fully conversant with the nature of movable and immovable objects, gesticulations Jain Education Intemational Jain Education Intermational Page #51 -------------------------------------------------------------------------- ________________ ANGAVIJJĀ-PRAKIRŅAKA and conversations. They chose a suitable place to practise their art. It had to be a garden inhabited by Brāhmaṇas, Siddhas and other divine beings. It was not to be situated at a crossing. The proper time and duration for the questioner were ordained. Auspicious and inauspicious results about a journey were prognosticated by seeing the land or a cloth held up by the questioner. The limbs, after the manner of Angavijjā are divided into masculine, feminine and neuter genders and the prognostications resulting from them recounted. The naming of certain spices foretold no omens but naming of certain fruits and full vessel foretold good omens. The sight of certain animals foretold riches including valuable textiles. The results accruing from the sight of Jaina and Buddhist monks, diviners, bankers, wine-sellers etc., are recounted. The prognostication depended on the way questions were asked and stretching of limbs etc. In a nutshell, the Brihatsamhitā gives the contents of the Angavijja much as we find in the published text. The commentary of the Uttarādhyayana Su. 8 also mentions Angavijjā as a book dealing with prognostications by means of the movements of limbs, terrestrial and astronomical sciences, mantras as hili hili mātangini svāhā and other vidyās. There is no definite evidence to determine the data of the text of the Angavijja. But taking into account the mention of Khattapaka or Kshtrapa coins and also the details of costumes and furniture its compilation should have taken place in the fourth century A. D., though by its very nature it is also a repository of earlier material. The Augaviiia opens with the usual salutations to Siddhas, Achāryas, Upadhyayas, Sadhus. Tinas and Mahāvīra. The science is said to have been enunciated by Mahāpurisa. The nimittas are divided into eight classes, namely (1) anga (limbs or gestures), (2) svara (articulation), (3) lakshana (signs), (4) vyañjana (moles etc.), (5) svapana (dream), (6) chhinna (wear and tear), (7) bhauna (terrestrial omens), and (8) antariksha (astrology). Among the nimittas, anga is supposed to occupy a preeminent position. This science formed a part of Dithivāya supposed to have been lost since he days of Sthalabhadra, a disciple of Bhadrababu. We are further informed that it formed the twelfth part of the Dithivaya and that it was taught by Mahavira to his Ganadharas. The author claims that the Angavijjá records faithfully the nimittas as were enumerated by Mahavira to his disciples. It is supposed to describe the title, the etymology and the chapter headings as described by Mahāvīra (pp. 1-2). The purpose of nimitta is senses visualizing objects for personal satisfaction. Ange is defined as the science of prognostication by means of external and internal manifestation of signs. After this a list of chapter headings is given. (2-3). Chapter II (p. 3) contains the laudation of Jina Jina Santhavajjhāo). Chapter II (3-5) is devoted to the selection and training of a disciple (sissopakkhāvana). It is ordained that an expert in Angavijjā should impart the knowledge of the science to deserving Brāhmaṇas, Kshatriyas and Sadras. It was also expected that they came of a good family and bore sound character. Stress is also laid on their comely appearance, sound health, sweet speech, religiosity, humbleness, intelligence, obedience to teacher and ability to understand the significance of gestures, etc. The non-believer had no right to learn the science. Angavijjā was to be taught in a Gurukula to those who led the life of celebacy and honoured gods, guests and monks. The use of collyrium tooth-brush, perfumes, flowers, ornaments, fisb, flesh, honey, wine and butter was forbidden to the initiates. The lessons on Angavijjā were not to be given in stormy weather, hot summer, at the time of an earthquake, fall of metors, bathing time, at the time of an invasion, in the vicinity of a burning place or graveyard (edūka), mritasataka, and at a Jain Education Intemational Page #52 -------------------------------------------------------------------------- ________________ INTRODUCTION 37 place soiled by flesh, blood and fat or strewn with rocks, pebbles and ashes. The appropriate places for such occassion were in the proximity of clean waters, green fields, auspicious trees, peaceful gods, soft sands, a stone slab in a cattle pen and in a white-washed house with the initiate dressed in white garments. The lessons began after salutations to gods, Jinas and Achāryas. Chapters IV-VII (5-6) deal with a short panegyric on Angavijja. The author after praising the magical formulae (mani) and the basic principles (adharaṇa) tells us that training in Angavijjā imparted the knowledge of victory and defeat, a king's death or recovery from illness, anarchy, profit and loss, happiness and misery, life and death, famine and good harvest, drought or good rainfall, etc. The VIIIth Chapter (8-9) entitled bhumikarma contains many magical incantations for the attainment of Angavijjā. In one mantra its relationship with Khīriņi, Udumbara and Vīraņa trees is emphasised. A three-day fast under a Kshira tree to be broken with rice pudding is enjoined. For bhumikarma one-day fast on the fourteenth of the black half of the month is ordained. Wearing uncalendered garment and seated on a kuśa mat, a two-day fast resulted in the attainment of the Vidyā. The mantras were to be repeated 800 times. The importance of bhūmikarma is further stressed. It is said to be the very foundation of the house of the Science which was laid down with the help of magical formulæ. Twenty-three items for prognostication are recorded namely-(1) the manner of sitting (upavavitthayihi), (2) squatting (palhatthiga-vihi), (3) touching (āmāsa-vihi), (4) bolstered position (apassaya-vihi), (5) posing up (thiyavihi), (6) seeing (vipikkhiya-vihi), (7) laughing (hasita), (8) questioning (puchchhiya), (9) paying respect (vandiya), (10) conversing (samlaviya', (11) coming (āgama), (12) weeping (rudita), (13) wailing (paridevita), (14) moaning (kandiya), (15) kayotsarga pose (pedima), (16) standing up for respect (abbhuthiya), (17) going out (niggaya), (18) stamping while standing or sleeping (pailāiya), (19) the manner of yawning, (20) kissing, (21) embracing (22) opulence (samiddhi), (23) service. The author then subdivides the Chapters into Sections. In the second section the various posturs in sitting, laughing, sleeping, etc. are described (9-10). In section third a list of qualifications of a disciple are enumerated. The place of past, present and future in prognostication by amāsa, time, perfume, beauty and voice are given. While questioning the present, the manner of question asked and its purpose, the congregation and the appearance of the questions are taken into oonsideration. In the six catagories mentioned above presentation is the cause, one who presents the symbol. The manifestations are external and internal. The sub-varieties of the twenty-three items recounted above (p. 9) are then enumerated. (10-11). In the fourth section the purposes and moods of prognostication are recounted. The list contains moods and state of health, anger, happiness, suppliancy, health, sickness, emaciation, fatness, steadiness and unsteadiness. It is enjoined that one should not foretell about separation, loss of fortune, insult, quarrel, warfare, etc. He should only foretell about impending happiness, good fortune, festivities, honour, etc. As a matter of fact the writer prescribes what should be foretold and what should be withheld under the heading enumerated above. Section fifth describes in detail the virtues of a prognosticator. He controlled his senses, prognosticated only at the right moment, did not believe in adventurous life, did not hustle matters, was bereft of jeolousy and greed, was an expert analyst, fully understood time, spoke little, was steady, polite, etc. (13). Section sixth recounts thirty-two kinds of the manners of sitting which also include seat made of wood, straw, cowdung, panels etc. Then follows a tedious list of good and bad results prognosticated Jain Education Intemational Page #53 -------------------------------------------------------------------------- ________________ 38 AKGAVIJJA-PRAKIRŅAKA from the different ways of sitting, their directions, and the seats used. The following interesting list of seats is given :-(1) pallaoka (cot), phalaka (bench), kattha (a piece of wood), pidhikā (wooden panel), āsandaka (chair), phalakī (a small wooden seat), bhisi (a cushioned seat), chimphalaka (?), manche (tered benches, dias), masaraka (round cushion), bhaddāsaņa (an elaborate type of seat), pidhaga (wooden panel, modern pidhā), katthakhoda (wooden pegs), nahathikā. They were made of stone, metals, yarn, bone, earth, grass, cowdung, flowers, seeds, branches of trees, etc. (p. 45). Good or bad results from their use were prognosticated considering their state of preservation and the direction in which they were placed. (13-18.) Twenty-two varieties of squatting are recounted. The help of arms, belts made of cloth, yarn, rope, leather, and string was taken while squatting. We are informed that belts were made of cotton, wool and bark, their quality depending on their strength. For yarn-belt woollen and cotton yarn, cotton picces chelika), fibre, etc. were used. Leather belts were obtained from the skin of cattle and reptiles. The bark belts were made from the fibres of roots and barks. In the end squatting in different positions and directions and the prognostications made from them are recounted at great length. (18.20.) Then the positions of the belly (āmāsa) are fixed as eight-ummattha, vimațsha, nimmatha, appamajjita, sammajjta, țhitāmāsa, āmatha and atimajjita These positions are further subdivided into one hundred and eight classes and prognostications accruing from them are recounted. (21-26.) In the ninth section seventeen kinds of rests are mentioned. They are seats, beds (sejja), conveyance (jāņa), crutch (a passata), box (piļāya), door pins (dārappidhana), wall (kuqda), column (khambha), tree, chaitya, grass, utensils, rests (avatthambha) made of earth or metals, dry rests, bone rests. Under the asana class nine types of seats mentioned on page p. 15 are recounted with the addition of certain new terms such as dimphara, māsāla (thickly padded), manchikā (small modbā or machia) and khatā (cot). 26. Among the conveyances are mentioned siyā (litter),' asandana (sedan chair), jānaka (car), horse-palanquin (gholi), elephant litter (gallika), sa gada (bullock cart), sagadi (small bullock cart), open car (yāņa), elephants, horses, bullocks and camels. (26.) Under the heading apassaya are mentioned various members of the household architecture such as small door (kidikā), wooden door (dārukavāda), small covering (hrassavarana). The walls are said to be whitewashed or plain (litto alitto vā), curtained (chelima), made of wooden planks (phalakamaya) or trelissed (phalaka-pāsiya). The varieties of columns, poles and beams are central columns (gihadharana), beams (dhāriņi), masts nāvākhambha), capitals columns of pipal, column sheltered from sunshine (chhāyā khambha), pillars for chandeliers (diva-rukkha-khambha) and water poles (dagalatthi). The columns and poles were made of stone, metal, bone etc. (27.) Under the heading tree, thorny and milky trees are termed inauspicious ; on the contrary green and flowering, trees are auspicious. The platforms (pidhikā) of the auspicious trees were made of earth or stone. (27.) Under the heading images (padimā) the images of men and gods are mentioned. The images were made of stone, metal, wood, painted or of stucco (potthakamma). These are said to be of superior, middling or low quality according to their appearance. (27.) Jain Education Intemational Page #54 -------------------------------------------------------------------------- ________________ INTRODUCTION 39 Under the heading 'green rests' heaps of grass, leaves, flowers and fruits are mentioned. (27.) Utensils (bhāyana) were made by potter and metalsmiths. They included cups or tiles (padala), grain receptacles (kotthakāpala), boxes (mañjāsā) and wooden utensils. They were filled with liquids, food, water and riches. (27.) Receptacles (avatthambha) were also made of earth, stone and metals. Dry receptacles were made of grass, leaves, twigs, cloth, flowers and fruits. Utensils were also made of ivory aud bones of cattle and fishes. (27.) The items described above are divided into masculine, feminine and neuter genders and tbe prognostications resulting from their different positions are recounted at great length. (28-31.) The tenth section describes various positions of the body in proximity to seats, beds, seats and beds combined, cattle, human being, conveyance, palaces, staircase, tree stands, garlands, treasures, utensils, clothings, precious stones, pearls, emeralds, silver, ornaments, articles of food, contour of the lands, pure earth, stone, slabs, water, marshes, wet cow dung, path, drainage (paņāli-niddhamaņa), dry place, dusty place, hair, nails and bones, and cremation ground and the prognostications resulting from such proximities. (31-33.) The eleventh section deals at great length with various positions of the eyes and the prognostication made from them. (34.35). In the twelfth section laughter is divided into fourteen types, each betokening different results (35-36). The thirteenth section deals in detail with the body-postures of the questioner by which events could be foretold (26-38). In section fourteenth different kinds of salutation, the manner and direction in which they were made and the prognostications resulting from them are enumerated. (38-40). The prognostications made from conversation on different topics form the subject matter of the fifteenth section. The conversation could veer round the topics of profit and loss, happiness and misery, sickness and death, professions, amusements, family love, enmity, union and separation, rains, and drought, playfulness, increase in power or loss of fortune, victory and defect and praise and reviling. (40-41). Section sixteenth enumerates different kinds of approaches which prognosticated different results (41-42). Sections seventeenth to thirtieth deal with different kinds of weeping, crying, sobbing, lying down, silence, going out, sleeping, yawning, prattling, kissing, embracing, sitting in meditation, service, etc. (43-56.) The ninth chapter is named as angamaņi or magical formulas and recounts 270 items of interest (56-59) touching many walks of life. The first section enumerates seventy-five names of the different parts of the body and the prognostications resulting from them (60). Then various categories of men and their relatives are named. The names of planets, cattle, birds, reptiles, fishes, frogs, worms, shrubs, creepers, trees, flowers and fruits, and vegetables follow. (62-64). In the flower section various kinds of garlands, such as kanthaguņa, samvitānaka, devamālya, uraņā, chumbhala, amelaka, matthaka, gochhaka are mentioned (64). Then follows a list of drinks which includes wines and liquors besides milk and its products, malasses, oils, water, soup, juices, etc. The intoxicating drinks are aritha, äsava, meraka, madhu. It is followed by a list of foods, which includes rice and its preparations, such as boiled rice, rice pudding, curd and rice, milk and rice, rice and ghi, rice pulao, etc. (64). Jain Education Intemational Page #55 -------------------------------------------------------------------------- ________________ 40 ANGAVIJJĀ-PRAKĪRŅAKA The list of textiles and clothing material (achchhādaņa and pachchbādaņa) mentions padasādaga (silken dhoti), linen (khoma and dugulia), gossamer, Chinese silk (chiņamsugn), ordinary Chinese silk (Chiņapatta), wrapper (pāvāra), bedspread, säri (sādaka), white dhoti (sedasada), säri with silk border (koseyapāraa), different kinds of shawla (pada), upper cloth (uttarijja), lower cloth (antarijja), turban (ussīsa), turban made of a long strip (vedbana), jacket (ka(ku)passu), coat (kafichuka), väravāņo (perhaps quilted coat), coat with ties (vitāņaka), pacchata (scarf), padded cont saņņāhapatta), wrestler's shorts (mallasādaga). (64). The list of clothes and clothing mentioned is followed by a fairly long list of ornaments (bhūsaņa). Diadem and crown are called tirida, mauda and siha-bhandaka. The tiara is called Parikkheva or matthaka-kanţaka. Apparently these head ornaments were decorated with the figures of eagle, makara, bullock, siuka (?), elephant, pair of Brahmany ducks, fish, rings and spirals. It is noteworthy that these ornaments appear on the figures of the Kushāņa period in the art of Mathurā and Gandhāra. The temple mark (nidālamāsaka, modern tīkā), forehead ornament (tilaka, perbaps shaped like triratna), muhaphalaka (perhaps decorative panels attached to turbans as in the sculptures of the Kushāņa period), visesaka (a specially designed forehead decoration), and the elongation of the eye with collyrium (avanga). The names of the ear-ornaments include several varieties such as kundala, baka (jasmine shaped), matthaga, talapattaka (palmyra-leaf-shaped), kurabaka (kurabakaflower shaped), kaņņakovaga (beautifying the ear), kannapila (tight earring), kannapüra (a kind of earring), enrnail (kanna-khila or kaņņa-loda). In the ornaments for hands are mentioned armlet (keära), talabha (armlet with palmyra-shaped leaves), kandaga (armlets with round beads), pariherga (perhaps circular armlet), ovedhaga (light bangles). The other names are khadduga, ananta (endless bangles or armlets), khuddaya (small bangle), kankaņa (jingling bangle) and vedhaga. In the orngments for neck hāra had eighteen strands and addhahara nine strands, phalahāra (had apprently fruit-shaped beads), vekachchhaga (a necklace worn across the chest), gevejja (short necklace or collar), kattha (wooden collar), kadaga (necklet), suttaka (golden chain worn cross-wise on the chest), sovaņņa suttaga (golden chain). The exact nature of the tigiñchhiga and hidayattāņaka is not known; the latter may however be something like modern urbasī. The necklaces as often found in early terracottas were decorated with beads or plaques shaped like Svastika, Srivatsa and eight auspicious symbols (Śrīvatsa, Svastika, Nandyāravtya, Minayugala, Vardhamānka, Darpaņa, Bhadrāsana and Parnaghata). Others were soņisutta (necklace hanging on the haunches), gandapaka and khattiyadhammaka (probably some sort of necklace used by the Kshatriyas). For the feet ņipurs (anklet), augajaka, pāpadha (var. pāedha, modern Hindi pāyal), pādakbaduyaga (thick anklets), padamāsa (anklet made by stringing coins), pādakalāvaga (tinkling anklets). Then ornamental nets for arms and feet are mentioned. They are sarajālaka, bāhujalaka (ornamental net for arms). urujalaks ornamental nets for the thighs) and padajālaka (net for the feet). Among the girdles are mentioned akkhaka (made of beads), pussakokila (making noise like the male cuckoo), kafichikalāve (many stranded zone), and hasuļolaka (slightly moving). (64-65.) The list of utensils for keeping food is interesting though difficult to interpret. Under the thāla class are mentioned tatpaka (perhaps made of bronze), saraka, thāla and sirikuņda. In the bowl class appear paņasaka which had its outer body granulated like that of a jack fruit', addhakavitthaga was probably a semicirculer bowl and supatitthaka was one which had a ring at the base, pukkharapattaga had scalloped body imitating lotus petals, saraga, was a wine cup (cf. Jivābbigame), 1. V. S. Agrawala, Harshacharita, p. 180. f. n. 1. The same de kantakita karkarl of Bapa. Specimens of papasaka have been found in the excavations at Ahichchhatra, Hastinapur and Rajghat near Banaras. Jain Education Interational Page #56 -------------------------------------------------------------------------- ________________ INTRODUCTION 41 mundaga had straight edge without outspreading lips, and siri-kathsaga was made of bronze, dalima-püsika was perhaps shaped like a pomegranate, nälaka had a handle, and the mallakamalaka was a flat bowl with tapering end. Then follow the cups of various forms. Karoda is a modern katorā, vattamāņaga is a deep saucer, alandaka, a water cup, and jambaphalaka, a cup with ovaloid body. Khoraka is an ordinary purvā or khorā and mundaka seems to have been & rimless water cup, and vattaga round cups used for ghi at the time of dinner (Jivabhigama), finally pinaka seems to have been a square cup. (65.) The list of seats also given elsewhere (15, 26) has some new names as savvatobhadda, pādapbala (foot-rest), vattapīdhaka (round seat), satthika Svastika-shaped), taliya (bed), attharaka (bed-cover), kostima (tiled) and silā tala (paved) are mentioned. (65). The list of seats is followed by a list of storage jars. They are arañjara, alinda, kuņdage, māņaka, ghataka (small pitcher), kudhāraka vāraka (broad-mouthed auspicious pitcher of Marudesa, Jivā.), kalasa (big pitcher), gulamaga, pidharaga, mallagabhanda ring-well), pattabhanda (storage receptacle made of leaves). 65. In the list of precious materials gold, silver, sandalwood, agallochum (agaru) cloths made of silk (andaja), pondaja (cotton) chamma (leather), vālaya (hair) and vakkaya (bark-fibre) are mentioned. (65-66). The list of grains contains cereals, oil-seeds, etc. (66). The names of coins, suvaņņamāsaka, rayayamāsaka, diņāramāsaka, ņāņa-māsaka, kahāpana, khattapaka, purāņa and sateraka are interesting and point to the early date of the text when these coins were either current or their memory was still fresh. ne biom them are numer In the second section in the list of feminine natnes at first the names of the various parts of the human body are recounted and various prognostications resulting from them are enumerated (66-67). Then follow the synonyms for women-ahomahila, sumahila, ahoitthi, suitthi, dariya, baliya, singikā, pillika, vachchhikā, tasnika, potikā, kaņņa, kumārī, dhijja, patti-vadhu, vadha, upavadha, itthiya, pamadā, angaņā, mahilä, ņārī, pohatti, juvati, josită, dhanita, vilaka, vilāsiņi, ittha, kantā, piya, hita-ichchhitā, issarī, sāmiņi, vallabhikā, pajjiya, ajjiyā, näņika, mahāmātuyā, mātā, chullamātā, mãussiyā, pitussiyā, bhajjā, jāri, sabī, ņatti, paņattiņi, rama, suhņā, sävatti, sallikā, medhuņe, bhātujjāyā, sagottā, bhagini, bhāginejje-bhajjā, kodumbiņi, pitussabā, maussahā, ņeyātu kāsahā. The list contains the names of women according to their age, virtue, relationship, etc. (68). The queen is called itthirayaņa, mahādevī, rāyapatti, rāyaggamahisi, rāyopajjāyapatti. Then come seņāyapatiņi (wife of the commander-in-chief), bhoyaņi (wife of a bhoga), talavari (wife of a talavara), raţthini (wife of a rashtrika), gāmiņi (wife of a village headman), amacchi Twife of a minister), vallabhi (wife of the king's brother-in-law), padihāri (wife of the chamberlain). iss arigini (wife of a feudal chief), bhoiņigi (wife of a bhoga), ghariņi (wife of a house-holder), satthavähi (wife of a caravan-leader), ibbli (wife of a member of the guildor Sreshtbi wealthy person), bhogamitti (perhaps courtezan), bhadi (wife of a warrior), nadi (actress), kārugini (wife of an artisan), sa higiņi (wife of Sahi?), Lādi (a Gujarati woman), Jonikā (a Greek woman), Chilāti (a Kirāta woman), Babbari (a Barbara woman), Sabari (a Sabara woman), Pulindi (& Pulinda woman), Andhí (an Andhra woman), Dimili (a Tamil woman). We are further informed that feminine names were formed after the caste, provenance, profession, vidyā and silpa. Some examples are cited (68-69). Jain Education Intemational Page #57 -------------------------------------------------------------------------- ________________ 42 ARGAVIJJA-PRAKIRŅAKA Then follow the names of the womenfolk of the Asuras, Nāgas, Gandharvas, Rākshasas, Yakshas, Vegetation Spirits, Stars, etc. 69. The following goddesses are mentioned : Hirī, Sirī, Lachchi, Kitti, Medha, Sati (Smțiti), Dhiti, Buddbi, lla, Sītā, Vijjā, Vijjatā, Chandalehā, Ukkosā, Abbharāyā, Ahodevī, Devi, Devakaņņā, Asurakaņņā, Indaggamahisī, Asuraggamabisi, Airikā, Bhagavatī, Alambusā, Missakisī, Miņakā, Miyadamsaņā, Apalā, Aņāditā, Airāņi, Rambha, Ttimissa kesi, Tidbiņi, Salimāliņi, Tilottamā, Chittaradbā, Chittalehā, Uvvasi. (69). In the above list the names of certain foreign goddesses are of great interest. Apalā may be identified with the Greek goddess Pallas Athene. Aņāditā is the Avestic goddess Anahita whose cult was later on mixed with the cult of Nana or Nanaia. Airāņi may be the Roman goddess Irene, Ttimissakesî may be the nymph Themis from whom her son Evander learned his letters, Tidhani cannot be identified, Salimāliņi may be identified with the Moon-goddess Selene. From what source this tit-bit of information came in Angavijjā is not known, but it must be fairly early when the Greek influence was not completely lost from North-Western India and Mathura. Then follows a list of quadrupeds, birds, aquatic animals, worms and insects, trees, creepers, flowers, tubers, etc. coming under femenine class. (69-71). Four kinds of food, boiled, mixed with spices, rolled into balls and fumigated with spices are mentioned. (71). Some names of chädars or coverings are recounted : paunna or patrorna (made from bark fibre or silk), paeni or praveņi (made from twisted yarn), vaņņā (coloured), somittikī (perhaps sagmotogene of the Periplus, 24), addhakosijjikā (same as modern bāfta in which half siik and balf cotton are used), kosejjikā (made of silk), pasara (large), pigāņādi (thick stuff), lek ha (perhaps painted), vaukāņi (stuff as light as wind, baft-havā ventus textilis), velavikā (patterned with creeper motive), parattikā (perhaps may be some stuff from Parthia), Mahisika (cotton cloth manufactured in South Hyderabad Deccan) or Mysore, illi (a kind of soft stuff); katutari, (a hard one), jāmilika was (a pair of sash cloth called yamali in the Divyāvadāna). The stuffs were smooth, thick, well woven, badly woven, costly, cheap, uncalendered and bleached. (79). In the list of ornaments sirisa-malikā (the string of beads shaped like sirisha flower), naliyamālikā (the beads shaped like reed) are necklaces. In the earring class are mentioned makarikā, orāņi (unidentified), pupphitika (flower shaped), makaạnī, lakada (wooden slugs), välikā (circlet), kaņņikā, kaņņavālikā. Kundamālikā is a necklace. Siddhatthika (adorned with mustard seed design) and angulimuddikā (signets) are finger rings. Akkhamalikā (rosary), sangha-mālikā (interconnected necklace), payukā (necklace with plaques), nitaringi (?), kanţaka-mālikā (necklace with granulated beads), ghanapichchhilikā (heavily decorated with peacock feathers), vikāliya (serpentine necklace), ekāvali (necklace with one strand), pippalamālikā (necklace with pippla-shaped beads), hārāvali, muttāvali (pearl-necklace) are necklaces. In zones kañchi, rasaņā, jambukā (zone with jambu-fruitshaped beads), mekhalā, kanţikā, sampadikā are mentioned. Pämuddika is toe-ring, vammikā, pāasachika, pāghattikā and khiikhiņika are all foot ornameuts. (71). In the beds and seats, and conveyances, the usual names are repeated (72). In the list of pots and pans alandika (storage jar), patti (cup), ukkhala (mortar), thalika, kālañchī, karakī (spouted pot), kuthārīka (small storage jar), thāli (tray), mandi, ghadi, (small pitcher), davvī, kelā (perhaps oblong jar) Jain Education Intemational Page #58 -------------------------------------------------------------------------- ________________ 43 INTRODUCTION uṭṭika-māņika (measuring pot), nisaka (pot with stand ?) ayamaņi (ladle), chulli (some kind of small pot), phomanali (blow pipe ?), samañchhapī (?), mañjasikä (small box), muddikä (sealed pot), salākā japi (collyrium stick), pellikā (grain measure), duütullika, piñcchola (some earthern musical instrument), phaṇikā (a pot with combed decoration), doņi (trough), ukkuliņi (perhaps a pot with outspread lip), pāņi, amila (polished ?), budhā, paḍālikā and vattharikā. (72). The names of some implements are also mentioned; kuddāli (spade or hoe), kuṭhāra (axe), chhurikā (knife), davvi (ladle), kavalli (big kaḍaha), dīviga (oven or lamp). (72). Some coins are also named: Suvanna-kakaṇī, māsaka-kākaṇī, suvaņṇaguñja, and dīņārī. (72). In section 3 names of the limbs under neuter category are recounted (72-73). In section 4, seventeen right side limbs, in section 5, seventeen left side limbs, in section 6, 17 central limbs, in section 7, twenty-eight firm limbs, and in section 8, 28 mobile limbs and the prognostications resulting from them are enumerated (72-80). Section seven also gives a list of the mountains: Himavanta, Mahāhimavanta, Nisaḍha, Ruppi, Meru, Mandara, Nelavanta, Kelasa, Vassadhara, Veyadḍha, Achchhadanta, Sajjha, Viñjha, Manta, Malaya, Pariyatta, Mahinda, Chittakuda, Ambāsana. This list is followed by the various synonyms of a mountain and its constituents. 78. In sections 9 to 270 follows a very complicated system of prognostication by means of words pertaining to limbs and their connotations to the present and future, external and internal divisions and their classifications into castes and various other topics. (80-129). The tenth chapter deals with the arrival of the questioner and the prognostications made from the objects of different categories held by him or her and the position of the limbs of the questioner. As usual much of the information previously given is repeated. (130-135). The eleventh chapter describes in detail the states of the questioner and the different places where the questions were asked. In this connection various architectural terms: Gabbhagiha (sleeping room), abbhantaragiha (inner apartment), bhattagiha (dining room), vachcha (lavatory), naküḍa, udgagiha (water pavilion), aggi (fire house), bhumi (cellar), vimana, chachhara (lane), sandhi (railing joint), samara (Kama's temple), kadikatorana (thatched torana), pagara (city-wall), charika (road between the fort and the city), vetī (railing), gayaväri (elephant stable), samkama (ferry), sayana (rest room), valabhi (pinnacle of the house or eaves), rāsī, pamsu, niddhamana (drain), nikuda (female apartment), phalikha (moat), pāvīra, peḍhikā (room), mohanagiha (sleeping room), osara (open square before the main gate), somāņa (steps), abbhantara-pariyarana (inner circle), duvärasālā (room on the door), gihaduvärabaha (side frame of the outer door), uvaṭṭhāṇajalagiha (trellised assembly-hall), achchhanaka (rest room), sipps (workshop), kammagiha (workroom), rayata (white room), odhi-uppala-(lotus-painted room), himagiha (cold room), adamsa-(room decorated with mirrors, modern sismahal), tala-(ground floor), agama-(reception room), chstukks-(square building), rachcha-(protected building), danta-ivory room), karhsa-(bronze room), paḍikamma-(room for religious rites), kankasālā, ātavagiha (summer room), paniya-(shop), sapa-(drawing room), bhojaps-(dining room), rasoti-(kitchen), haya-horse stable), radha-(chariot stable), gaja-(elophant stable), pupha-(flower house), jata-(gambling house), pätava-(house with trees), khalina-(stable where the horseś bit and bridle were stored), bandhanagiha (prison), jāņa-giha (garrage). (136). Further on some fresh architectural terms are given: kottha (granary), angana (courtyard), bhagga (plastered house), singhädaga (public square), attala (bastion), vapps (earthern rampart), khambha (column), duärasäla (portico), jalagiha (water pavilion), mahāpasagiha (kitchen), bhanda Page #59 -------------------------------------------------------------------------- ________________ 44 ANGAVIJJA-PRAKIRŅAKA (storehouse), osadhagiha (drug store), chitta-(picture gallery), latā-(bower), kosa - treasury), vattha(bouduoir), pāņava.(business house), levana-(room for storing perfume), savaga-ujjāņa-(garden house), āesa-(audience ball), vesagiha (brot hel, kotthākāra (store house), pavā (water booth), setukamma (dyke), ṇhāņagiha (bathroom), ātura (sickroom), samsaraņa (working room), sumkasālā (customs house), karaņa. sālā (secretariat), parohada (courtyard at the back of the house). (137-138). Chapter twelfth describes at length the forms of existence. Dhammajoņi is connected with reli. gion ; atthajoņi with the acquisition of wealth ; kāmajoņi with the enjoyment of garlands and perfumes etc.; samgama with sexual intercourse ; mitta with friendship; vivada with acts of enmity; pavāsika with those proceeding to gāma (village), nagara (city), nigama (banking town), janapaya (district town), pattaņa (emporium), nivesa (encampment), khandāvāra (military encampment), forest and hills, or engaged on the mission of an envoy (duta, sandhivāla); pavuttha with the act of travelling ; āgamana with he act of returning ; niggama with going out and āgama with coming; rāja and rājanupāya with the paraphernalia of royalty; rājapurisa with the officers of a king ; vaņiyappadha with trade and commerce; kāruka with artisans; anujoga with questions ; ajja with noble profession; sissa with the bowing disciples; pessa with servants; bandhana with securely held prisoners; mokha with release ; mudita with the happiness at the recovery from illness; atura with illness; maraṇa with death; say itavva with sleeping; chbinna with broken asunder; pattha with cessation ; vinaya with discipline; Bambhaņa, Khattiya, Vessa and Sudda with respective castes; bāla, jovvana and vuddha with childhood, youth and old age respectively. The forms of existence are also connected with various states of the body, time, gender, directions, etc. (139-144). In chapter thirteenth prognostication from various states of existence is described. In chapter fourteenth entitled Lābhaddāra (means of acquisition) the whole topic is divided under six headings: atthadāra (means of acquiring wealth), samāgama (means of getting desired result), payā (starting on a journey), ārogga (recovery from sickness), jīvita (saving life), kamma (work of the artisans), vutthi (rains) and vijaya (victory) (144-145). The attha was prognosticated from flowers and fruits, valuable cloths and jewels, furniture, food, unguents, perfumes, etc. In chapter fifteenth samāgama is prognosticated by amorous behaviour of certain birds and men and women, talk about wayfaring and the topics such as rivers, seas, mountains, etc. connectec with it. Results could be prognosticated from it about marriage, friendship, etc. (145). Chapter Sixteenth deals with certain prognostications about travel by means of children, fruits, animals, etc. (145) Chapter seventeenth deals with prognostications from fruits, valuable clothes and ornaments, and signs of enjoyment which foretold recovery from illness (145). In the eighteenth chapter prognostications on death are enumerated (146). In chapter ninteenth it is said that certain omens foretold the loss of work or the workshop (146). Chapter twentieth deals with 'prognostications about rain and good farm yields from water, aquatic animals, boats as ņāvā, koțimba, daālua, lotuses, oil, milk, rains, lightning, thunder, etc. (146). In chapter twenty-first the prognostication about victory with the help of a fan, utensils, flags, conveyances, costly cloths and garlands, drums, jungle, enemy territory, encampment, etc. were foretold. (146). In the twenty-second chapter the prognostication of good omens is concerned with marriage, the attainment of success, tasting certain fruits and grains, harvesting, welcoming a friend as & guest, putting on certain ornaments and accomplishments, protecting certain animals and human beings while asleep, decorating the body, the appearance of clouds, lightning and certain furniture, the appearance of birds and beasts on lotus ponds and trees, murder and imprisonment, laughter and laying the ghost, use of old garments in different seasons, biting by the fish, comforting the confused, catching Jain Education Intemational Page #60 -------------------------------------------------------------------------- ________________ INTRODUCTION 45 the horse and boar, panyegyries of the bards, serving an officer in opulent circumstances, offering of flowers and perfumes, coming of a traveller after a long time after completing the journey successfully (siddhayāttā), the appearance of ghosts?, hearing the wail of trumpet in a chaitya, giving back the stolen goods, making of gold designs in flags?, giving of umbrella, shoes etc., obtaining wealth for protecting someone, honour at the completion of some clever art, seeing the setting in a tank, the rise of some mystic thought in mind, the filling of tank and vessel with water, kindling of sacred fire at jātakarma, etc., auspicious occassion at the recovery from illness, getting wealth, etc., the worship of monks, the appointments of jettha and aņujettha of a goshthi (Niśītha, 264), the manifestation of certain forces of nature, the enjoyment at birth, the respect of good people, medication, restoring old dilapidated buildings for religious merits, seeing about oneself, looking at yajña, seeing the shaking of Nivāra tree, hearing the jingling of ornaments, kissing stage property, goods carried by land and sea routes, animals and food taken by Sadhus and their praise, the growth of riches and fame, slight rise of fortune, column, seat, bed, trees, etc., ascending a tree, house, horse and hill, prosperity of the village and town, etc., arranging chaplets, mukuta, etc., clapping in various positions, metal decoration, etc., coming of a group of people intoxicated with passion, pleasure at seeing the people giving one another, seeing the youth, fruits and grains, hearing loud happy voice from outside, playing with pet birds, seeing the satisfying meals, depositing of jewels, fruits, etc., seeing the rescue of the people from the ravages of Rudra, realising the force of form, taste, etc., determining the results from the naming of the sūtras, seeing the blooming lotus, foretelling prosperity hearing the half-spoken words, appearance of bali, mangala and yajña, seeing the lotus, forest and animals, construction of the palace of a Vaiśya, seeing the procession of a king coming out in haste, release from prison, tying the ornaments, circumambulation, belching, seeing the filling of utensils, seeing the maxt elephant, the coming of mithuna, seeing and enyoying music and dancing, seeing the washing of impure things, seeing the erection of tiered benches, hearing the rumbling of clouds, determining the date for travel, the accumulation of jewels, building of yopa, chiti, and dykes, beholding yogic powers, increase of wealth, defeat of enemies, unhealing of the wound, entering the city while weeping, victorious expedition of a king, entering a garden and watershed, without fatigue, etc. (146-148). In chapter twenty-third the prognostications about loss, etc. are called unpraiseworthy. Under this class come weeping, anger, hunger, seeing birds of ill-omens, and other states of mind and body showing dejection. (148-149). The twenty-fourth chapter is entitled jātīvijaya. The people are divided into two classes. Aryas and Mlechchhas. Under the first category Brahmaņas, Kshatriyas, Vaiśyas are placed, while the Sadras are counted as Mlechchhas. The Brāhmans are described as white, the Kshatriyas red, the Vaiśyas yellow and the Sadras black. Their colours are pure, śyāma and black. They are very tall and short. They lived by trade (vavahäropajīvī) or military profession (satthopajivi), or agriculture. They lived in pleasure groves, mountains, islands, rural areas, as Chakka-chara, in cities. They are also named after the directions they lived in. They are also called ajjadesanissita, living in the Arya land; when they went out they were known as ajjadesāntara. Those living in garden land (nikkhuda) ? were known as anajjadesijja. (149). The twenty-fifth chapter is devoted to gotras (See also, Sarya-PanBatti, 10-16, p. 149 b). Gotras are said to be of two kinds gahapatigotta and dijātigotta. In the first category are mentioned Madha, Gola, Harita, Chandaka, Sakita (Kasita), Vasula, Vachchha, Kochchha, Kosika and Konda Jain Education Intemational n Education International Page #61 -------------------------------------------------------------------------- ________________ 46 ANGAVIJJA-PRAKIRŅAKA 1149). The Brahman gotras are based on four conditions-Sagotta, Sakavigotta, Bambhacharika and Pavara. The following gotras are named-Mandava, Setthina, Samdilla, Kumbha, Māhaki. Kassava, Gotama, Aggirasa, Bhagava, Bhāgavata, Saddayā, Oyama, Harita, Lokakkhia, Kachakkhi, Chārayaņa, Pārāvana, Aggivessa, Moggalla, Atthiseņa, Purimansa, Gaddabha, Varāha, Kandusi, Bhagavātī, Kākurudi, Kanna, Majjhamdīņa, Varaka. Malagotta, Saukhāgotta, Kadha, Kalava, Vālamva, Setassatara, Tettirika, Mahajjharasa, Bajjhasa Chhandoga, Mujjāyaṇa, Katthalāyaṇa, Ggabika, Ņerita, Bambhachcha, Kāppāyaṇa, Kappa, Appasattabha, Sālaikāyaṇa, Yaņāņı, Amosala, Sākija, Upavati, Dobha, Thambhāyaņa, Jivantayaņa, Dadhaka, Dhaņajaya, Sankheņa, Lohichchha, Antabhāga, Piyobhāga, Sandilla, Pavvayava, Apurāyaṇı, Vāvadārī, Vagghapada, Pila, Devahachcha, Variņila, Sughara. (150). Chapter twenty-sixth is devoted to proper names. The list includes the names of stars, planets, directions, meteors, forests, wells, rivers, oceans, Nāgas, Varuņa, sea-ports (samudrapattıņa), foods and drinks, animals, trees ani creepers, fruits, gods, cities, men, almost everything on the earth.(151-152) The names of constellations are of two kinds—Nakkhttanissita, Devatānissita. The names of men were formed from gottanäma, ayaņāma (constellations) ?, kamma (profession), sarira (body) and karaņa (office). Under aya are quoted the examples Kinnaka, Kataraka Chhaddilaka. Sarira names are good or bad. They are Sanda (bull), Vikada (terrible), Kharada (lowest), Khallada (bald), Vipiņa (forest). The friendly names ended with the suffixes ņandi, nanda, diņņa, nandaka and nandika. The names indicating defects of the body are Khandasīsa (broken head), Kāņa (blind of one eye), Pillaka (discarded), Kujja (hunchback), Vāmaņaka (dwarf), Kuvi(ni)ka (lame), Sabala (spotted), Khañja (lame), Vadabha (distorted). Proper names were also formed on the basis of complexion; fair complexion being denoted by Avadataka, Seda and Sedila, light black by Sāma, Sāmali and Sāmaka-Sāmalā, and black by Kālaka and Kālikā. Names based on beauties of the human body are : Sumuha (handsome), Sudamsaņa (pleasing personality), Surūva (beautiful), Jāta (well-born), Sugata (pleasing gait). The names based on age are Balaka (child), Daharaka (boy), Majjhima (middle aged), Thavira-thera (old). The following endings of proper names are mentioned: tāta, datta, dinna, mitta, gutta, bhata, pāla, pali, samma, yāsa, rāta, ghosa, bhāņu, viddhi, nandi, nanda, māna, uttarā, palita, rakhi, ņandaņa, nandaka, sahitamahaka. (153) Chapter twenty-seven describes the names of officers : rāyakammika and amachcha (minister), ņāyaka (leader); āsaņattha bhāņdāgārika (treasurer), abbhāgārika (chamberlain), mahaņasika (chief cook), gayādhiyakkha (chief of elephant forces) majjaghariya (chief of the royal booth), pāņghariya (officer in charge of water-house), ņāvādhiyakkha (admiral of the navy), suvaņņādhiyakkha (officer in charge of gold), hatthi-adhigata (officer in charge of elephant stable), assao (officer in charge of horse stables), yoggāyariya officer in charge of conveyances), govayakkha (superintendent of herds), padihāra (chamberlain), gaņikäkhansa (officer in charge of courtezans), balagaņaka or ņāyaka (officer in charge of a section of army), pachchastapāla (warden of the marches), varisadhara (head of eunuchs), arāmapāla (garden-officer), sandhipāla (member of war and peace), sīsārakkha (chief of the bodyguards), patiārakkha (body-guard), sunka-sāliya (superintendent of customs), rajjaka or padhavavata (washerman), ādavika (superintendent of forests), nagarādhiyakkha (city-magistrate), susāņavāvata (superintendent of cemetry), sūņāvavata (incharge of slaughter-houses), chāraka-pāla (superintendent of spies), phaladhiyakkha (superintendent of fruits), pupphao (superintendent of flowers), purohita (royal priest), ayudhākārika (artificer of weapons), kothakārika (treasurer). (159). Page #62 -------------------------------------------------------------------------- ________________ 47 INTRODUCTION In the twenty-eighth chapter a fairly long list of professions is given. There are five kinds of professions rayaporisa (government officers), vavahara (trade and commerce), kasi-gorak kha (agriculture and animal husbandry), karukamma (art and crafts) and bhati (work on daily wages or labour). In the first class of government officials are mentioned rayamaccha, amaccha, assavārika, āsavāriya, abbbantarávachara (spy), abbhakariya (superintendnet of the harem), bhäpdägäriyn, sisärakkha, padihāraka, sūta, mahāņasika, majjaghariya or paṇiyaghariya (officer in charge of wine cellars), hatthadhiya. kkha or mahāmatta or hatthimentha. The officers in charge of cavalry are assadhiyakkha, assārodha, assabandhaka, officer in charge of sheep (chhagalika), officer in charge of cows (gopala), officer in charge of buffaloes (mahisīpāla), superintendent of camels (uṭṭapāla), hunter (magaluddhaga), shephard (orabblika), ahinipa. Superintendents of royal stables are aasatiyakkha, hatthädhiyakkha, Elephantrider (hattharoha), elephant-driver (hathhimahāmatta), lord of elephants (gajadhipati) and cattle enumerator (gosankhi) are also officers. Bhaṇḍāgārika or kosarakkha was an officer in charge of stores, and custom duties; savvadhikata received all kinds of royal tributes; lekhaka had all scripts at his finger tips (angulisu savvalipigate); samvachchhara, the royal astrologer, därädhigata and därapala controlled the entrance and exit of the visitors; balaganaka or senapati was commander of the army; abbhāgarika or gaṇikakharhsaka looked after the courtezans; varisadhara is eunuch; vatthadhigata was in charge of the royal wardrobe; nagaraguttiya the city superintendent of police. The messenger is dūta, jaiņaka, pesaṇakārka, and patihāraka. The following officers are connected with water navigation: tarapaaṭṭa (officer in charge of ferry charges), pāvādhigats (admiral), titthapala (warden of the river crossings). Then there are officers in charge of water (paniyaghariya), bath-room (nhaṇaghariya) and wine cellars (suragharita). Officers in charge of wood, grass (kaṭṭhādhikata, tana) are there; biyapala was in charge of seeds. Opasejjika was in charge of the royal beds; sisarakkha, the head body-guard. The superintendent of garden (aramadhigata), superintendent of police (pagararakkha), officer in chage of aśoka garden (asokavaṇikāpāla), officer in charge of arrows (vāṇādhigata), officer in charge of ornaments (abbarapadhigata). (159) Then follows a long list of professions: trader (vavaharin), naval architect (udakavaḍdhaki), fishermen (macchabandha), boatmen (navika), oarsmen (bahuvika), goldsmith (suvanṇakāra), lac dyemaker (alittakakara), dyer specialising in red (rattarajjaka), image-maker (devaḍa), dealer in wool (unṇavaniya), dealer in yarn (suttavaniya), lacquer worker (jatukāra), painter (chittakara), player on instruments (chittaväji) ?, utensil-maker (taṭṭhakara), ironsmith (lohakara), sītapeṭṭaka ?, dyer (suddharajaka), potter (kumbhakara), bronzesmith (kamsakaraka) silk weaver (kosakara), cloth-dealer (dussika), dyer (rayaka), silk-weaver (kosejja), bark-fibre-weaver (vaga), butcher of sheep and buffaloes (orabbhika-mahisaghataka), sugarcane crusher (ussanika), umbrellamaker (chhattakaraka), earning livelihood by cloth-trade (vatthopajīvika); dealers in fruits, roots and grains (phalavaniya, mula, dhanņa), boiled-rice seller (odanika), meat-seller (marhsa), bean-seller (kammāsa-vāņijja), maker of groats (tappana), dealer in salt (lona), cake maker (apupika), maker of khaja sweet (khajjakaraka) green grocer (pappaka), dealer in ginger (singare-vaniya), profession of toiletmaking (pasädhaka), aggi-upajtvi or ähitaggi, actor (kusilava) or rangavachara, perfumer (gandhika), garland-maker (mālākāra), maker of perfumed powder (chuņņikära). Those living by their tongue are sata, magadha, pussamāṇava (panygerists), purohita (priest), dhammaṭṭha mahamanta (officer in charge of religious endowments ?), gandhika, gayaka (singer), dapakāra, bahussaya. The metal-workers also include lapidary (maņikār), koṭṭaka (inlayer), vattaki, vatthapadhaka, vatthuvapatika, mantika, bhandavāpata, titthavapata and ārāmavavata were perhaps small officers in charge of vastrapatha, treasury, ferry boats, garden, etc. Superintendent of wood is daruka-adhikarika and radhakara in charge of chariots. Bandhanāgārika is jailor, policeman is choralopahāra. Basic works were in charge of mūlakkhāṇaka mūlika and Page #63 -------------------------------------------------------------------------- ________________ 48 ANGAVIJJĀ-PRAKIRŅAKA malakamma. The rich merchants were those dealing in wrought gold, unwrought gold (heraņņika sauvaņņika), sandal-wood, cloth and were called devada. There was an officer in charge of animal fodder (gavajjhabhatikārka), oyakāra-odda (diggers of soil), malakhāņaka (the foundation diggers), iddkāra (the brick layers), bālepatunda, suttavatta, architect, the relief-carver (rūvapakkhara) phalakäraka (engraver of sword blades) sīkaharaka, amaddahāraka are all terms connected with building industry. The weavers are of silk (kosajjavāyaka), shawl (diandakambalavāyaka) and kolika. In the class of doctors are physicians (vejja), healers of the body (kāyategichchhaga), surgeon (sallakatta), eye-surgeon (sālāki), wich doctor (bhatavijjika), physician for children (komārabhichcha), poison doctor (visatitthika). Then illusionist (māyākāraka), goripādhaka, pole dancers lankhaka), boxers (mutthika), ballad singers (lasaka), jesters (velambak), barber (gandaka) and criers (ghosaka) are mentioned. (160-161). In the twenty-ninth chapter certain details about ancient Indian cities are given. The cities are divided according to the four var ņas : i. e. Brāhmaṇa, Kshatriya, Vaisya and Sadra. The capital is rājadhānī, the suburb säkhānagara. The city was permanently or temporarily inhabited and it had heavy or scanty rainfall and was either inhabited by thieves (choranagara) or gentlemen. The city was either one's own or others. It was either long, round or square, was provided with the city-wall made of wood, or brick. It was oriented to the south or left, surrounded by a forest, garden, hill, etc. Emphasis is also laid on its climatic conditions and due stress is laid on its prosperity or adversity. (151-162). In the thirtieth chapter ornaments are described. The ornaments are of three kinds-(1) made of chank-shell, pearls, ivory, buffalo-horn, hair and bone ; (2) made of wood, flowers, fruits and leaves; and (3) made of gold, silver, copper, lead, iron, tin, brass, (ārakāda), pig iron (kāla-loha) ?, hyacintb, carnelian (lohitakka) coral, garnet (rattakkhāra maņi). In white class comes white crystal, vimalaka, setakkhāramaņi; in black class pig iron, antimony and black khāramaņi, in blue class, sapphire (nīlakkhāramaņi); in red class gold, silver, metals, carnelian and masarakalla. The metals were beaten, the khāramaņis were perhaps scalloped, precious coral and chank were rubbed (ghattha), and the pearls were smoothened (parimaddita). The ornaments for the head are ochülaka, ņandiviņaddhaka, apalokanika and sisopaka ; for the ears talapattaka, kannuppilaka. The eyes were decorated with collyrium, the brows with the lampblack, the temple with orpiment, hingula (cinnabar) and realgar (manaþśilā); the lips with lacdye. The neck ornaments are vaņņasutta, tipisāchaka (three goblins), vijjādharaka, asimālika (row of swords), hāra, addhahāra, puchchhalaka, ävalikā, manisomāņaka (stepped ornament), athamangalaka (a necklace of eight auspicious signs), pechukā, vāyumuttă, vuppasutta, padisarā-khāramani, kattbevattaka; for arms angaja; for hands hatthakadaga, kadage, ruchaga, suchika ; for fingers anguleyaka, muddeyaka, veņķaka ; for the waist kañchi-kalāpaka and mekhalā; for legs gandu-payaka, ņipura and pariheraka; for the feet khinkhiņika, khattiyudhammaka and pādamuddikā. (162-163.) In chapter thirty-one the textile materials are divided into three classes-(1) made of hair etc.; (2) made of silk, patijja (v.l. paunna-patrorņa) and wool. Wool was obtained from quadrupeds and silk and patrorņa from insects. The basic textile materials are linen (khoma), dukulla, chinese silk (chiņapatta) and cotton (savvakappāsika) Linen and dukulla and chiņapata are said to have been made from the fibre. The cotton cloth includes materials made from cotton pod, arka-cotton, goat's wool (pahmagatapakshmagata). The textiles made from metals are lohajālika (chain armour) suvannapata gold brocade) and tinsel printing (suvanna-khasita, var.-khachiya). Then the various conditions of a textile piece are re-counted. It is uncalendered (ahata), old (parijunna), very costly (paraggha), reasonably Page #64 -------------------------------------------------------------------------- ________________ 49 INTRODUCTION costly (juttaggha), fairly costly (samaggha), thick (thala), thin (aņuka), broad (diha), small (hrassa), bearing border (sakaladasada), plaited borders (chhinnadasa), used (vivādita), sewn (sivita), cut-piece (chhidda), wrapper (pāvāraka), fluffy blanket (kotava), woollen (unnika), lining (attharaka), short-haired (tanuloma), bridal trousseau (vadhayavattha), shroud (matakavattha), vilāta, one's own (saka), one's own or other's (ātavitaka), others (paraka), given away (nikkhitta), stolen (apahita), begged (yāchitaka), lost (natha), gained (laddha). Cloths were white, black, red, yellow, green, peacock-green (mayarakaggiva), elephant grey (karenayaka), two-coloured (vitta), gamboge, lotus red (payumarattaka). realgar shaded (manosilaka), deep black (mechaka). The dyes are said to be of the best, middle and as desired classes. Red is viratta or half red (addharatta); it was of the colour of jātīpašta. The turban is named as jālaka (net), pastika, vatthaņa (veshtana) and sīsekarana. Uttarijja was wrapped above the navel and antarijja below the navel. Pachchattharna was a carpet, vitānaka the ceiling canopy and parisaranaka a floor cover. (163-164). Chapter thirty-two gives a long list of food grains and their place in prognostications. (164-165). Chapter thirty-three is devoted to conveyances. Of the conveyances plying on the roads the following are mentioned : Sibikā, bhaddāsaņa, pallan kasika (litter), radha (chariot), sardamāņikā, gilli, jugga, golinga, sakada and sakaļi. Sibikā and bhaddāsaņa were of equal superior rank. The chariots were used in war and accompanied the caravans. One could stretch fully in pallaukasikā; it was long and covered. Sakada, sandamāņikā and gilli are placed in the same class; a waggon of middle size is sagadi. The chariot's and golinga's front part is raised (ullāyita), the back part lowered (anullāyita). (165-66). The names of boats are more interesting : They are ņāva, pota, kottimba, sālikā, tappaka, plava, pindikā (round boat), kāņdevelu, dati (water-skin). Nāva and pota had ample room while koțțimba, sālikā, sathghāda, plava and tappaka were middle sized boats. Kattho (kanda) and velu were small, so also tumba, kumbha and dati. It is interesting to note that the Periplus (44) while describing Barygaza (Broach) says-“Native fishermen in the King's service, stationed at the very entrance in well-manned large-boats called trappaga and cotymba go up the coast as far as Syrastrene". These boats could now be safely identified with the korțimba and tappaga of the Angavijja. Speaking about the boats plying on the Eastern coast of India the Periplus (60) abserves"and other very large vessels made of single logs bound together, called sangaru ; but those which make the voyage to Chryse and to the Ganges are called colandia, and are very large", The first were no doubt, the crafts made of hollowed logs with plank sides and outriggers such as are still used in South India and Ceylon; the larger types sangara, were probably made of two such canoes joined together by a deck platform admitting of a fair sized deck house. According to Dr. Taylor (JASB, Jan. 1847, pp. 1-78) the name jangar was in his time being used for these double canoes. Caldwell gives the form changadam in Malayalam, jangala in Tulu, and sangbadam in Sanskrit. Benfey derives it from Sanskrit sangara “trade'; Lassen, however, thinks the word of Malay origin (Schoff, The Periplus of the Erythrean Sea, p. 243). All doubt about its derivation is now set at rest by the mention of sanghäța, as a kind of craft by the Angavijjā. In the above list sälikā was probably provided with a cabin-house ; piņdikā was a round boat, kāņda was made of rushes, veļu from bamboo, tumba from gourd floats; dati is a float made of bloated skins; kumbha is a float made of pitchers. (166). Horses, elephants, xen, buffaloes, asses and sheep were also used as conveyances, 166, Jain Education Intemational Page #65 -------------------------------------------------------------------------- ________________ 50 ASGAVIJJA-PRAKĪRŅAKA Chapter thirty-four is devoted to samlapa or conversation. It deals with the conversations of the human, animal and heavenly world. It describes in detail the position of the talker, the place and time. (167-168). Chapter thirty-fifth deals with payavisuddhi. Payā is defined as the visit of relatives, welcome, toilet, kissing and embracing and other physical acts and how such arts prognosticated good or bad results. (169-170). Chapter thirty-six is devoted to dohala or pregnancy longing. The longing manifests itself in kissing and various other acts in the presence of relatives, desire for flowers, ornaments, conveyances, seats, utensils, etc., love for children, decoration, bathing, etc. The dohalas pertain to sound, shape, taste, smell and touch. The ravagata class of dohala is confined to men, animals, birds, insects, flowers, seas, rivers, tanks, forests, hills, earth, gods, cities, encampment, war, etc. The saddagata dobala is concerned with different kinds of noise made by men, animals, birds, ornaments, musical instruments, and gatherings. The gandhagata dohala pertains to different kinds of fragrance emanating from flowers, fruits, leaves, perfumes, incense, etc.. The rasagata pertains to food and drinks and phasagata pertains to contacts with furniture, conveyances, houses, clothes and ornaments. The dobalas are divided according to the seasons and the dates and times in which they occurred. (171-172). The thirty-seventh chapter is devoted to lakshanas or favourable signs. The signs are good or bad. They are divided into twelve classes (1) colour (vanna), (2) sound (sara), (3) movement (gati), place (sanṭhāna), (5) collective body (sanghayana), (6) length measure (mana), (7) weight measure (ummāņa), (8) power (satta), (9) shape (āņuka), (10) progress (pagati), (11) shadow (chhāyā) and (12) riches (sāra). In the first class come some colours, sandal wood, agallochum, conch-shell planets, clouds, lightning, lotus, fruits, eatables. In the second class are mentioned the different kinds of noise created by gold, cloud, drum, certain animals and birds, musical instruments, songs, small bells, etc.; the third class includes the movements of animals like lion, tiger, etc., birds such as peacock, etc.; the fourth class includes the group of animals and birds, etc.; the fifth class includes undivided emplacement; the sixth class requires requisite measurements; the seventh class includes the objects that have no proper measurements; the eighth concerns adventurers, soldiers, etc.; the ninth is concerned with gods, men and animals and birds; the tenth is concerned with the shadows of heavenly bodies, fire and lightning; the eleventh (pagati) deals with the human nature depending on mucus, kashaya, wind and bile, and the twelfth with the riches. Prognostications concerning each class are described. (173-174). In the thirty-eighth chapter are described the modes and other peculiarities of the body, and how results could be prognosticated from them. (174-175). In the thirty-ninth chrpter named Kanṇāvāsana or ear-ornaments is stated how prognostications could be made from it in different states of the body. (175-176). In the fortieth chapter, what constitutes food is described. Food is divided into three classes. The pāņajoņi is divided into sankhya such as milk, curdes, molasses, sugar and honey; in aggeya class come ghi, flesh, milk and fat, and in anaggeya class milk, curds, butter, etc. The materials for food are white, yellow, red, black and their tastes are classified. Foods were also obtained from root, bulbs, bark, young leaves, flowers, fruits. A number of cereals are described. Then follows a description of the tastes of food, such as sweet, sour, etc. In the animal food are mentioned the Page #66 -------------------------------------------------------------------------- ________________ INTRODUCTION 51 flesh of birds, animals, fish, etc. Dinners were thrown out at the festivals (ussava), after death (mataka bloyana), after two-day fust (saţtha). Slaves were fed. Dinners were also held at the sacred thread ceremony, devayāga, jāti yajña, after funeral rites, at the beginning or end of studies, pic-nic (abhinavabhoyaņa), etc. Dinner was taken at one's own place, at a friend's house, as a guest, at one's own will or forcibly etc. Among the drinks are mentioned sugarcane juice, juices of fruits and leaves and grains. Among the wines are mentioned yavā (beer), pasanna, ayasa. arittha (medicinal wine) and white wine (seta-sura), Yavāgu was made with milk, ghi, oil and also vegetables. Some vegetables are mentioned. Among the varieties of molasses and sugar are mentioned sakkara, machchandika, khajjakugula and ikkäsa. Powder or pastes of badara, wheat, rice and sesamun were used as food. Among the salts are mentioned samudda, sindhava, sovacchala, parisukhāra, jave-khāra etc. Among the sweetmeats are mentioned modaka, pendika, pappada, morendaka, sālākālika, ambatthika. Among the savouries are mentioned povalika, vokkitak ka, povalakka, papaada, sakkulikā, pūpa, phenaka, akkhapūpa, apadihata, pavitallaka, velatika (perhaps chilātika-chila), pattabhajjita, ullopika, siddhatthikā, bīyaka, ukkārikā, mandillikā, dihasakkulika, khāravațţikā, khodaka, divālika, dasirikā, bhisakantaka, matthataka. Most of the terms cannot be identified. Modaka is modern ladda, pendikā peļā, pappada may be pāpada or some kind of crisp cake; moreņdaka the modern tilladda; and ambatthika probably amţi, povālika and sakulikā are pūris, papa cake, phenaka phenī, pavitallaka is a cake-like paratha, pattabhajjaka, the well-known bhajia, bija ka cakes with seeds, uk karika like modern sohala, etc. (174-182). Chapter forty-one is devoted to the topic of sexual intercourse, kissing, and embracing. The topic of sexual intercourse is divided into three categories : Divva or love-making of the gods in which use is made of chhatra, bhingāra, beacon (laullopika) ?, bedspread (vāsakadaga), jakkhopāyana (presenting yales ha perfume) etc. In tiryakjoņi class come the copulation of birds and animals. The sexual intercourse of men is divided into two classes—known (vigata) and unknown (avigata). In human copulation clothes, ornaments, shoes, conveyances, garlands, mukuta, brushes, combs (phanalikhāvana), bathing, applying việeshaka, curling (okuntaņa), applying cinnabar, collyrium, perfumed powder, Perfumes, colours (vaņņaka), earwax-cleaner (kaņpasodhaņaka), collyrium rod, needles, incense, food of all kinds, ornaments, mouth perfumes (mahāvāsak) were used. After that varieties of sexual poses are described. (182-186). Chapter forty-two is devoted to dreams. The dreams are seen (dittha), unseen (aditha) and of trance variety (avatta dittha). They are auspicious or inauspicious. They are further classified as śruta or heard in which the rumbling of clouds, tinkling of ornaments and gold coins, singing and playing on musical instruments are included. In gandha class come various kinds of scent. Similarly dreams pertain to touch, sexual intercourse, rūdha, avarūdba, jangama, aquatic creatures, gods, men, birds and animals. Under the category 'gods in dream', come devas and devis. In human variety come the dead, the living and the unborn. It is followed by the names of the kins who appear in dreams. In the class of animal dreams come all birds and animals. They are divided in auspicious and inauspicious class. The dreams are also classified on the basis of rupa, rasa, gandha and sparsa. Apparently coins like suvannaka, ruppa and kābāvana had to do something with dreams (189). The prognostications of the dreams depended on the place, duration, and time. (186-191). The forty-third chapter deals with pavāsa or travel. The essential requisites of travelling are the mode of walking, use of shoes, umbrellas, conveyances, satta, knife (kattarika), kundi and pounder, The travellers passed tanks, rivers, mountains and different types of human habitations (gama, pagara, Page #67 -------------------------------------------------------------------------- ________________ ANGAVIJJĀ-PRAKTRŅAKA pațţaņa, sannivesa, and included itinerant actors, monks, messengers and runners (data-paridhāvaka). Short or long journey was undertaken. It is also said how different colours and rupa, rasa, gandha and sparśa prognosticated different results in travelling. (191-92). Chapter forty-fourth deals with the prognostications which determine the directions, the duration and the destination of the journey. (192-193). Chapter forty-fifth deals with the prognistications about homecoming. A well-fed person, his ears oiled, his body anointed (abbha ngana) and painted and decorated with lac dye, the forehead decorated with višeshaka and his clothes fumigated, wearing ornaments indicated a person returned from journey. The congregation of conveyances also indicated the arrival of a person from a long journey. Miik and its products, oil, molasses, sugar, fish, flesh, sprouts, leaves, jewels, and precious metals and stones and articles of luxury, etc. indicated the arrival of a traveller. (193-194). Chapter forty-sixth deals with the topic of entering the house. The prognostications take into account auspicious or inauspicious events For instance, seeing certain birds and animuls in the doorway brought good results. The sight of curds, garlands, fruits, flowers, etc. forebode prosperity. The sight of a dry rotten tree foretold failure. If standing to the right of a person something is presented to the left it foretold doom; if the pile of the wood is loose it foretold the same result. If the open door lingered onwards, the fortune earned with difficulty is lost. In this way the topic proceeds. Where children smeared with dirt toddle on the ground bad fortune results, but if they wear ornaments the result is otherwise. If the flowers and fruits growing in the courtyard suffer from frost loss occurs, but if they prosper good fortune results. Similar is the case if one weeps in the courtyard or is happy. Similarly wearing of dirty torn clothes foretold misfortune. The same happens in the case of the appearance of a broken pot or furniture in the courtyard. The appearance of well clad men and women foretold good fortune. The appearance of bitter fruits foretold the control of his wife by the householder. The sight of rolling fruits by girls and boys caused trouble. If the Sramaņas and Brahmans did not visit the house, it resulted in misfortune. Then prognostications from arañjara, depending on its strength or weakness are given. The breaking of Bahmatthala and conveyance foretöld doom. The offering of a rough seat to a Sramana with dirty or white covering or placing his seat in a dilapaditated house had their consequences. Prognosticatious were also made from certain types of food, hair, straw, curtains, formation of anjali etc. The absence and position of food in the kitchen, the chirping of certain birds, the emptiness of water pots, the appearance of vegetables, sweet fruits, etc. had their own place in the science of prognostication. (195-197). In the forty-seventh chapter military expedition is described. It required the presence of umbrella, bhringāra, fans, weapons and armour, and people engaged in war preparation, the war chariots and waggons being put in trim and moving in and out, shoes being put on. An expedition is divided into victorious (vijaya), for pleasure (sammodi) and of long duration (chira), it brought great success (mahā phala) ot was full of troubles or of hazards (pamādavati). It was undertaken for food and drinks, for gaining riches (dhaņalambhabahula), for more income (āyabahula), and for conquering a city, district or village. An expedition proceeded to kheda, forest country, garden country, low lands (ninnadesa) or for besieging a city, etc. Victory gave pleasure and defeat resulted in cleavage of opinion. Expeditions were also taken out to conquer merchants. Victorious expeditions resulted in the acquisition of beasts of burden and conveyances. Expedition was made up also of caravan parties or was taken out for war, encroachment or it was just a peaceful one. It was taken to all directions and in all seasons. 198-199). Jain Education Interational Page #68 -------------------------------------------------------------------------- ________________ INTRODUCTION Chapter forty-eighth deals with the topic of victory. It included victory over kings, ganas, cities, etc. Victorious expeditions were undertaken in spring when the trees were green, and flowers, fruits, furniture, cloths, ornaments, conveyances, etc. were auspicious to the occasion. (194-201). Chapter forty-ninth deals with prognostications about defeat. (201-202). Chapter fiftieth deals with the various defects of the body and diseases and the prognosti cations concerning them. (202-203). Chapter fifty-one is devoted to the propitiation of gods and goddesses. They are : Sura, Gand havva, Vasava, Jakkha, Pitara, Peta. Ādichcha, Assiņa, Aritha, Avvābādbā, Devadīta, Sārassata, Gaddatoya; Vahni, Achchharata, Varuņakāiya, Vesamaņukäiya, Jakkha, Aggikaiya, Soma, Chanda, Ādichcha, Gaha, Baldeva, Vāsudeva, Siva, Vessamaņa, Khanda, Visāba, Aggi, Māruya, Sagara, Nadi, Indaggi, Brahma, Inda, Kāma, Udaladala, Girī, Jama, Ratti, Divasa, Airāņi, Siri, Pudhavi, Ekaņāsā, Navamigā, Surädevi, Nägi, Suvannā, Divakumāra, Samuddakumāra, Aggikumāra, Vaukumāra, Thanita, Vijjukumära, Vemāņikadeve. The gods are said to be adhipati, sāmāņiya and abhiyogika, parisovavaņņa. Vessavaņa is said to be the patron god of the merchants and richmen; Varuņa the lord of the seas ; Indra as suzerain lord ; Siva as lord of cows, buffaloes and sheep ; Senāpati Kārtikeya is associated with the cock and peacock ; Khandha with a boy ; Visāha with sheep, ram, boy and sword; Aggi with flames, etc. Then there are goddesses of vegetation (vaņassati-kaņņā), of bills (pavvata-devatā), of the seas, rivers, wells, tanks, ditch (samudda-nadi-talāga-pallala-devayāto), of directions (disā), of intellect (buddbi), and of creepers (latā), of objects (vatthu), of city (nagaradevatā). It also refers to ārya-devatäs and mlechchadevatās. (204-206). Chapter fifty-second deals wiih the prognosticatious made from the rainbow, lightning, thunder, sun, moon, planets, stars, yuga, samvatsara, month, fortnight, ukkāpāta (falling comet), disā lāha, eventide, etc. Then follows a detailed description of the Nakshatras and the prognostications made with their help. (206-209). Fifty-third chapter deals with heavenly portents boding calamity (uppataņa). These portents come from the unusual behaviour of planets, day, night, earth, sky, comets, clouds, directions, rainfall of blood and flesh, lightning, rainfall, eventide. These all come under atmospheric disturbances. The terrestrial disturbances pertain to men, animals, birds, vegetation, rivers and hills, houses, furniture, utensils, etc. Also within the scope come disturbances in the city or district, breaking of certain archi. tectural member, falling of lightning on buildings, or Indradhvaja, absence or otherwise of the rainfall, portent in certain utensils, conveyances and forest, etc. (210-211). Chapter fifty-fourth deals with valuable and valueless objects. The valuable objects are said to be of four categories—dhaņasāra (riches), mittasāra (friendship), issariyasāra (kingship), and vjjāsāra (knowledge). The first pertains to the possession of land, field, garden, village, city. House with furniture etc. is zihasāra, Dhanasāra is further subdivided into maņussasārs and tirikkha jonigata-sāra. Under the latter category come elephants, cows, buffaloes, sheep, camels, donkeys, etc. Dhaņasāra is of twelve kinds (1) vitta sāra (income), (2) suvanna (gold), (3) ruppa (silver), (4) mani (precious stones), (5) muttā (pearls), (6) vattha (clothes),(7) abharana (ornaments), (7) sayaņāsaņa (beds and furniture), (8) bhāyana (utensils), (9) davvopakarana (means of making money), (10) abbhupahajja (11) dhanna (grain), (12) jāņa (conveyance). Mittasāra is divided into five classes-(1) sambandhi (relatives), (2) mittá (friend), (3) vayassa (confidant), (4) women (5) kammakāra-bhichcha (workmen and servants). Page #69 -------------------------------------------------------------------------- ________________ 54 ANGAVIJJA-PRAKIRŅAKA In issariyasāra come adhikarana (official), bāykattā (leadership), amachchatta (ministership), and rayatta (kingship). (212-13). Chapter fifty-fifth is devoted to treasures. At first the names, numbers and various units are given. It is said that treasures were hidden in many places such as the palace (pāsāya), story of a building (māla), central beam (pațhīvamsa), ālagga ?, city-gate (gopura), attālaga (towers), city-wall (pāgāra), trees, hills, temple (devatāyatana), house, well, garden, forest, fountain, field, King's highway, wall of a house, etc. The treasures were buried in the receptacles made of wood, metal and earth. (213-14). Chapter fifty-six deals with the classification of certain materials. They are pāņajoņi gata, mala and dhātu. The mala is further subdivided in malagata (roots), khandha (trunk), agga branch) and patta (leaves). Dhätujonigata is subdivided into manidhätugata (precious stone) and loha (metals). Under the first class are named pulaa, lohiyakkha. masaragalla. In the second class are · mentioned coins, kāhāvana and ņānaka. The kahavanas are said to be old (porāņa) and new (nuva). Then come māsaa, addhamāsäa ana käkaņi. (215-216). In fifty-seventh chapter the topic of Natha Kosaya is dealt with. It is divided into sajjīva (living) and ajjiva (non-living). The former dealt with men and animals. In the category of men cume ajja (noble), pessa (servant), varņas, elders, friends, relatives, etc. For father petara, ajjaya, āyariya, for uncle petijja, for teacher uvajjbāya. The following terms occur : bhātā, vayassa, bhaginī, samla (brother-in-law), pati, medhuņa, devara, patijeţtha, bhātu-vayassa, vayassa-vayassa, bhagiņi-pati, mātula-putta, mātusiya-putta, bhajja, sāli, mātussiya-dhitara, pitussiya-dhitara, pittiya-dbītara, jātara, nunandara, sahi, jari, bhujja, bhātujjā, sahi, sallī, sodari, mahäpituka dhitara, pittiyadhītara, mātuladhitara, jonibhagiņi, sodariya, bhagini, jāmāta, jämätuyabhāyā, ņhusā, bhāginejja, etc. It is followed by a description of prognostications from where one had gone. The ajīva class is divited into pāņajoni, mala and dhātu. In mula are enumerated a number of grains and sugar etc, and milk products and wines such as pasannā, ņiţthita, madhuraka, āsava, jagala, madhura-meraka, aritha, āsavāsava, ațhukālikā, surā, kusukundi and jayakālikā (22). In dhātu class come objects made of pearls, conch, horn, ivory, bone, hair, metals, etc. The list also includes textiles with a new name vālavīra. (217-221). Another section deals with the emplcement of objects in aranjara, uțţiyā, palla, kudda (wall), kijjara, ukhalikā (mortar), ghada (pitcher), pelikā, karanda, sayanāsaņa, māla (storey of a house), vātapāņa (window), chamma, kosa (leather bag), bila (hole), nali (drain), thambha (column), antaria (corner), pessantariyā, kotthāgāra, bhattaghara (kitchen), vāsaghara (living room), arassaghara (glass house), padikamma ghara (house for ceremonies), asokavaniyāgata, paņāligata, udakachāragata, vachchadekagata (Lavatory), aritthagahanagata, chittagihagata (picture gallery), sirighara, aggiho ttagaba, mhanaghara. bath room), pussaghara, dasighara, vesanagaha. There are recounted certain architectural parts and rivers, mountains, etc. Thubha and eluya (i.e. eduka) are mentioned. (222). The fifty-eighth chapter is devoted to reflections (chintita). Reflections come by steadfast heart and clamness of body and spirit. Reflection is divided into reflection on worldy gods, 'reflection on non-worldly gods and both. Reflection on gods (deva chinta) constitutes the requisites of worship The gods mentioned are Suvaņņa, Vessamaņa, Veņhu (Vishnu), Siva, Kumāra Chanda, Visāha, Bambhā, Baladeva-Vasudeva, Pajjuna, etc. In the list of goddesses appear Alanā, Ajja, Airāni, Māuyā (Mutrikā), Saunī, Ekāņaņsā, etc. It is said that different beings should be invoked in different conditions of mind. Jain Education Intemational Page #70 -------------------------------------------------------------------------- ________________ INTRODUCTION 55 In reflection regarding human beings a list of kinship is given. Simlarly, long lists of birds, quadrupeds, reptiles, aquatic animals, insects, various constituents of the human body, flowers, fruits, creepers, grains, oils, etc. are mentioned. Among articles of perfume appear guggula (bde llium) sajjalasa (resin of Vatica Robusta), chandanarasa (oil of sandal wood), telavaņņika (olebanum), kāleyaka, sahakāra-rasa (mango oil), mātulinga-rasa (lemon oil), karamanda-rasa, sālaphala-rasa (oil of Sāla fruit). (232). Further lists of cloths, utensils, ornaments, metals, precious stones, colours different kinds of earth are given. For white sudha, sedikā, palepaka (plaster), nelakata (bluish white), and kadasakkara (grit); for red geruga (red ochre), hingulaka (cinnabar), pajjaņi, and vannamattikā (red earth), for yellow haritāla (orpiment) and maņosila, for blue nilaka dhātu (ultramarine ?), and sassakachuņņa (green malachite powder); for black anjana (collyrium) and kanhammattikā (black earth). It is followed with a list of different topographical features of the land. (223-234). Chapter fifty-nine on Time (Kāla), is divided into twenty-seven Sections (padalas). In the first Section divisions of time are mentioned. In the second Section the gunas and their relationship with time are enumerated. In the third Section utpātā vidhis are described ; in the fourth Section are described small units, grains, etc. and their relationship with muhurta. In Sections fifth to seventh the relationship of animate and inanimate objects with time is defined. In this way the sections roll on and their meaning is rather obscure and difficult to interpret. (235-262). Parvabhava devabhava, maņussabhava, tirikkhajoņika and Chapter sixtieth deals with ņerayikabhava, etc. (263-269). The above summary of the chapters gives rather an inadequate idea of the contents of the Angavijjā. The difficulties of interpretation are manifold. The language is full of technical terms and until their import is fully understood it is difficult to interpret the text. The author adopts in it a terse style which more often becomes a headache. The absence of any commentary and the lack of proper Prakrit dictionaries add further to our difficulties. This obscurity could only be removed if in future more literature on the subject becomes available. But inspite of all its shortcomings the text is a treasure-house for the cultural history of the early centuries of the Christian era. It does not confine itself to prognostications only, but gives long lists of objects of daily use which are important for understanding certain features of Indian life that appear nowhere else in literature. It is hoped that some scholar in future will take up a serious study of the Angavijja and apply critical testimonia to the understanding of its rich cultural glossary. MOTI CHANDRA. Prince of Wales Museum, Bombay. Jain Education Intemational Page #71 -------------------------------------------------------------------------- ________________ Jain Education Intemational Page #72 -------------------------------------------------------------------------- ________________ अंगविजा जैन साहित्य में अंगविज्जा नामक एक प्राचीन ग्रन्थ है। यह कुषाण-गुप्त युग के संधि-काल का ज्ञात होता है, किन्तु अभी तक कहीं प्रकाशित नहीं हुआ। प्राकृत टैक्स्ट सोसाइटी नई दिल्ली की ओर से अब यह मूल्यवान् संग्रह ग्रन्थ प्रकाशित हो रहा है, जिसका सम्पादन मुनि श्री पुण्यविजय जी ने किया है। अंगविद्या प्राचीनकाल की एक लोकप्रचलित विद्या था। शरीर के लक्षणों से अथवा अन्य प्रकार के निमित्त वा चिह्नों से किसी के लिए शुभाशुभ फल का कथन इस विद्या का विषय था। पाणिनि ने ऋगयनादि गण (४. ३. ७३ ) में अंगविद्या, उत्पात, संवत्सर, मुहूर्त, निमित्त आदि विषयों पर लिखे जानेवाले व्याख्यान ग्रन्थों का उल्लेख किया है। ब्रह्मजाल सुत्त (दीघनिकाय) में निमित्त, उप्पाद और अंगविज्जा के अध्ययन को भिक्षुओं के लिए वर्जित माना है। किन्तु यह अंगविद्या क्या थी, इसको बताने वाला एक मात्र प्राचीन ग्रन्थ यही जैन साहित्य में 'अंगविज्जा' नाम से बच गया है, जिसकी गणना आगम साहित्य के प्रकीर्णक ग्रन्थों में की जाती है। इसमें कहा है कि दृष्टिवाद नामक बारहवें अंग में अर्हत् वर्धमान महावीर ने निमित्त ज्ञान बताने वाले इस विषय का उपदेश किया था। अंग, स्वर, लक्षण, व्यंजन, स्वप्न, छींक, भौम, अंतरिक्ष, इस प्रकार निमित्त कथन के ये आठ आधार माने जाते थे। इन महानिमित्तों से अतीत और अनागत के भाव जानने का प्रयत्न किया जाता था। इनमें भी अंगविद्या सब निमित्तों में श्रेष्ठ समझी जातो थी। जैसे सूर्य सब रूपों को साफ दिखा देता है, ऐसे ही अंग से अन्य सब निमित्तों के बारे में बताया जा सकता है। यहाँ इस ग्रन्थ के अंगज्ञान के विषय में लिखने का उद्दश्य नहीं है, वरन् इसमें जो ऐतिहासिक और सांस्कृतिक महत्त्व की शब्दावली है उसकी कुछ सूचियों की ओर ध्यान दिलाना उद्दिष्ट है। इस ग्रन्थ में तत्कालीन जीवन के अनेक क्षेत्रों से सम्बन्धित लम्बी-लम्बी शब्द-सूचियां उपलब्ध होती हैं। ये सूचियां बौद्ध ग्रन्थ महाव्युत्पत्ति की सूचियों के समान अति महत्त्वपूर्ण हैं। इन दोनों ग्रन्थों का तुलनात्मक दृष्टि से सांस्कृतिक अध्ययन भी आवश्यक है। ग्रन्थ में कुल साठ अध्याय हैं। कहीं-कहीं लम्बे अध्यायों में पटल नामक अवान्तर विभाग हैं, जैसे आठवें अध्याय में विविध विषय संबधी तीस पटल और नौवें अध्याय में १८६८ कारिकाएं जिनमें २७० विविध विषयों का निरूपण है। आरम्भ के आध्यायों में अंगविद्या की उत्पत्ति, स्वरूप, शिष्य के गुण-दोष, अंगविद्या का माहात्म्य, आदि प्रास्ताविक विषयों का विवेचन है। पहले अध्याय में अरिहंत, सिद्ध, आचार्य, उपाध्याय, साधु-इन्हें नमस्कार किया गया है। इस विद्या का उपदेश महापुरुष ने किया था और ये भगवान् महावीर ही ज्ञात होते हैं। निमित्तों के आठ प्रकार हैं-अंग, स्वर, लक्षण, व्यञ्जन अर्थात् तिल आदि चिह्न, स्वप्न, छिन्न, भौम (पृथिवी सम्बन्धी निमित्त) और अन्तरिक्ष । इन निमित्तों में अंग का विशेष महत्त्व है। यह विद्या बारहवें अंग दिट्ठिवाय के अन्तर्गत मानी जाती थी, जिसका भद्रबाहु के शिष्य स्थूलभद्र के समय से लोप हो गया था। उसके बाद ग्रन्थ के साठ अध्यायों के नामों की सूची दी गई है। दूसरे अध्याय में जिन भगवान् की स्तुति है। अध्याय तीसरे से पांचवें तक में शिष्य के चुनाव और शिक्षण के नियम बताये गये हैं। ब्रह्मचर्य पूर्वक गुरुकुल में वास करनेवाले श्रद्धालु शिष्य को ही इस शास्त्र का उपदेश Page #73 -------------------------------------------------------------------------- ________________ ५८ अंगविल्यापणयं करना चाहिए। चौथे अध्याय में अंगविद्या की प्रशंसा की गई है। लेखक के अनुसार अंगविद्या के द्वारा जय-पराजय, आरोग्य, लाभ-अलाभ, सुख-दुःख, जीवन-मरण, सुभिक्ष-दुर्भिक्ष, अनावृष्टि - सुष्वृष्टि, धनहानि, काल-परिमाण आदि बातों का ज्ञान हो सकता है। आठवां भूमि कर्म नामक अध्याय २० पटलों में विभक्त है और उनमें महत्व की सामग्री है। आसनों का उल्लेख करते हुए उनके कई प्रकार बताये गये हैं, जैसे सस्ते ( समग्ध), मंहगे ( महग्घ ), और औसत मूल्य के ( तुग्ध), टिकाऊ रूप से एक स्थान में जमाए हुए एकट्ठान), इच्छानुसार कहीं भी रखे जाने वाले (चलित), दुर्बल और बली अर्थात् सुकुमार बने हुए या बहुत भारी या संगीन । आसनों के भेद गिनाते हुए कहा है पर्यक, फलक, काष्ठ, पीढ़िका या पिढ़िया, आसन्दक या कुर्सी, फलकी, भिसी या वृसी अर्थात् चटाई, चिं या पत्र विशेष का बना हुआ आसन, मंचक या माँचा, मसूरक अर्थात् कपड़े या चमड़े का चपटा गोल आसन, भद्रासन अर्थात् पायेदार चौकी जिसमें पीठ भी लगी होती थी, पीडग या पीड़ा, काष्ठ खोड़ या लकड़ो का बना हुआ बड़ा पेटीनुमा आसन इसके अतिरिक्त पुष्प, फळ, बीज, शाखा, भूमि, गुण, लोहा, हाथीदांत से बने आसनों का भी उल्लेख है। उप का अर्थ संभवतः पद्मासन था। एक विशेष प्रकार के आसन को नहडिका लिखा है, जिसका अभिप्राय गेंडे, हाथी आदि के नन को हड्डियों से बनाया जाने वाला आसन था ( पृष्ठ १५ ) । पृष्ठ १७ पर पुनः आसनों की एक सूची है, जिसमें आस्तरक या चादर, प्रवेणी या बिछावन और कम्बल के उल्लेख के अतिरिक्त खट्बा, फलकी, डिप्फर (अर्थ अज्ञात), खेड खंड ( संभवतः कीड़ा या खेल तमाशे के समय काम में आने वाला आसन ), समंथणी (अर्थ अज्ञात) आदि का उल्लेख है । कुषाणकालीन मूर्तियों में जो मथुरा से प्राप्त हुई हैं, यक्ष, कुबेर, या साधु आदि अपनी टांग या पेट के चारों ओर वस्त्र बांध कर बैठे हुए दिखाए जाते हैं। उसे उस समय की भाषा में पल्हत्थिया ( पलौथी ) कहते थे । ये दो प्रकार की होती थीं, समग्र पल्हत्थिया या पूरी पलथी और अर्ध पलत्थिया या आधी पलथी । आधी पलथी दक्षिण और अर्थात् दाहिना पैर या बाँया पैर मोड़ने से दो प्रकार की होती थी । मथुरा संग्रहालय में सुरक्षित सी ३ संख्यक कुबेर की विशिष्ट मूर्ति नाम अर्ध पल्दत्थिया आसन में बैठी हुई है। पलधी लगाने के लिए साटक, बाहुपट्ट, चर्मपट्ट वल्कलपट्ट सूत्र, रज्जु आदि से बंधन बांधा जाता था। मध्यकालीन काययन्धन या पटकों की भाँति ये पात्थिकापट्ट रंगीन, चित्रित, अथवा सुवर्ण-रत्न-मणि- मुक्ता खचित भी बनाये जाते थे ( पृ० १९ ) । केवल बाहुओं को टांगों के चारों ओर लपेट कर भी बाहु- पल्लथिका नामक आसन लगाया जाता था । नयवें पटल में अपस्थय या अपाअय का वर्णन है। इस शब्द का अर्थ आश्रय या आधार स्वरूपं वस्तुओं से है। शय्या, आसन, यान, कुछ, द्वार, खंभ, वृक्ष आदि अपाश्रयों का वर्णन किया गया है। इसी प्रकरण में कई आसनों के नाम हैं, जैसे आसंदक, भद्रपोठ, डिप्फर, फड़की, वृसी, काछमय पीठा, तृणपीडा, मिट्टी का पोढा, छगणपीढग ( गोबर से लिपा-पुता पीढ़ा ) । कहा है कि शयन, आसन, पल्लंक, मंच, मासालक ( मसारक ), मंचिका, खट्वा, सेज-ये शयन सम्बन्धो अपाश्रय हैं। ऐसे ही सीया, आसंदणा, जाणक, घोडि, गलका (गुंडा गाड़ी के लिए राजस्थानी में प्रचलित शब्द गल्ली), सम्गड़, सगड़ी नामक यान सम्बन्धी अपाश्रय हैं । किडिका ( खिड़की ), दारुकपाट ( दरवाजा ), ह्रस्वावरण ( छोटा पल्ला ), लिपी हुई भींत, बिना लिपी हुई भींत, वस्त्र की भींत या पर्दा (चेटिम कुड), फलकमय कुछ (लकड़ी के तख्तों से बनी हुई भींत), अथवा जिसके केवल पार्श्व में तखते लगे हाँ और अन्दर गारे आदि का काम हो ( फलकपासित क्रुद्ध) ये भींत सम्बन्धी अपाश्रय हैं। पत्थर का खम्भा ( पाहाण खंभ ), धन्नी (गृहस्य धारिणी धरणी ), प्लक्ष का खंभ (पिलक्खक थंभ ), नाव का गुनरखा ( णावाखंभ), छाया खंभ, झाड़फानूस (दीवरुक्ख या दीपवृक्ष ), यष्टि (लट्ठी ), उदकयष्टि ( दग लट्ठी ) - ये स्तम्भ सम्बन्धी अपाश्रय हैं । पिटार (पढल), कोथली (कोत्थकापल), मंजूषा, काष्ठभाजन—ये भाजन सम्बन्धी अपाश्रय हैं ( पृ० २७ ) | Page #74 -------------------------------------------------------------------------- ________________ भूमिका इसी प्रकरण में कई प्रकार की कुड्या या दीवारों का उल्लेख आया है। जैसे, रगड़कर चिकनी दीवार (मट्ठ', चित्रयुक्त भित्ति (चित्त), चटाई से ( कडित ), या फूस से बनी हुई दोवार ( तणकुड ), या सरकंडे आदि की तीलिओं से बनी हुई दीवार, कणगपासित (जिसके पर्श्वभाग में कणग या तीलियाँ लगी हुई हों)। किन्तु इस प्रकार की भीतें अच्छी नहीं समझी जाती थीं। मृष्ट, शुद्ध और दृढ़ दीवारों को प्रशस्त माना जाता था। घृत तेल रखने की बड़ी गोल (केला=कयला=अलिञ्जर), मणि, मुक्ता, हिरण्य मंजूषा, वस्त्रमंजूषा, दधि, दुग्ध, गुडलवण आदि रखने के अनेक पात्र-ये सब नाना प्रकार के अपाश्रयों के भेद कहे गये हैं (पृ. ३०) । स्थित नामक दसवें पटल में अट्ठाईस प्रकार से खड़े रहने के भेद कहे गये हैं। फिर आसन, शयन, यान, वस्त्र, आभूषण, पुष्प, फल, मूल, चतुष्पद, मनुष्य, उदक, कर्दम, प्रासादतल, भूमि, वृक्ष आदि के सान्निध्य में खड़े होकर प्रश्न करने के फलाफल का निर्देश किया गया है (पृ० ३१-३३)। ग्यारहवें पटल में नेत्रों की भिन्न भिन्न स्थिति और उनके फलाफल का विचार है ( पृ० ३४) । बारहवें पटल में चौदह प्रकार के हसित या हँसने का निर्देश करते हुए उनके फल का कथन है (पृ० ३५-३६ )। तेरहवें पटल में विस्तार से पूछनेवाले या प्रश्नकर्ता की शरीर-स्थिति और उससे संबंधित शुभाशुभ फल का विचार किया गया है (पृ० ३६-३७)। चौदहवें पटल में वंदन करने की विधि को आधार मानकर इसी प्रकार का विचार है (पृ० ३७–४०)। प्रश्नकर्ता व्यक्ति जिस प्रकार का संलाप करे उसे भी फलाफल का आधार बनाया जा सकता हैइस बात का पन्द्रहवें पटल में निर्देश है (पृ०४०-४१)। इस प्रकार के बीस संलाप कहे गये हैं जो अर्थ, धर्म, काम, मोक्ष इन चार भागों में बाँटे जा सकते हैं। पुष्प, फल, गन्ध, माल्य आदि मांगलिक वस्तुओं के संबंध की चर्चा अर्थसिद्धि की सूचक है। ऐसी ही अनेक प्रकार की कथा या बातचीत के फल का निर्देश किया गया है। सोलहवें पटल में आगत अर्थात् आगमन के प्रकारों से शुभ-अशुभ फल सूचित किये गये हैं (पृ० ४१-४२) । सत्रहवें पटल से तीसवें पटल तक रोने-धोने, लेटने, आने-जाने, जंभाई लेने, बोलने आदि से फलाफल का कथन है (पृ०४३-५६)। किन्तु सांस्कृतिक दृष्टि से इस अंश का विशेष महत्त्व नहीं है। नौवें अध्याय की संज्ञा अंगमणी है। इसमें २७० विषयों का निरूपण है। पहले द्वार में शरीर सम्बन्धी ७५ अंगों के नाम और उनके शुभाशुभ फल का कथन है। विभिन्न प्रकार के मनुष्य, देवयोनि, नक्षत्र, चतुष्पद, पक्षी, मत्स्य, वृक्ष, गुल्म, पुष्प, फल, वस्त्र, भूषण, भोजन, शयनासन, भाण्डोपकरण, धातु, मणि एवं सिक्कों के नामों की सूचियाँ हैं। वस्त्रों में पटशाटक, क्षौम, दुकूल, चीनांशुक, चीनपट्ट, प्रावार, शाटक, श्वेत शाट, कौशेय और नाना प्रकार के कम्बलों का उल्लेख है। पहनने के वस्त्रों में इनका उल्लेख है-उत्तरीय, उष्णीष, कंचुक, वारबाण (एक प्रकार का कंचुक), सन्नाह पट्ट (कोई विशेष प्रकार का कवच), विताणक और पच्छत ( संभवतः पिछौरी जो पीठ पर डाल कर सामने की ओर छातीपर गठिया दी जाती थी, जैसा मथुरा की कुछ मूर्तियों में देखा जाता है), मल्लसाडक (पहलवानों का लंगोट)(पृ० ६४)। आभूषणों के नामों की सूची अधिक रोचक है (पृ० ६४-६५)। किरीट और मुकुट सिर पर पहनने के लिए विशेष रूप से काम में आते थे। सिंहभंडक वह सुन्दर आभूषण था जिसमें सिंह के मुख Jain Education Interational Education Intemational Page #75 -------------------------------------------------------------------------- ________________ अंगविजापइण्णयं की आकृति बनी रहती थी और उस मुख में से मोतियों के झुग्गे लटकते हुए दिखाए जाते थे। मथुरा की मूर्तियों में ये स्पष्ट मिलते हैं। गरुडक और मगरक ये दो नाम मथुराकला में पहचाने जा सकते हैं। मथुरा के कुछ मुकुटों में गरुड़ की आकृति वाला आभूषण पाया जाता है। मगरक वही है जिसे बाणभट्ट और दूसरे लेखकों ने मकरिका या सोमंत-मकरिका कहा है। दो मकरमुखों की आकृतियों को मिलाकर यह आभूषण बनाया जाता था और दोनों के मुख से मुक्ताजाल लटकते हुए दिखाए जाते थे। इसी प्रकार बैल की आकृति वाला वृषभक, हाथी की आकृति वाला हत्थिक, और चक्रवाक मिथुन की आकृति से युक्त चक्रकमिथुनक (चक्ककमिहुणग) नामक आभूषण होता था। हाथ के कड़े और पैरों के खड़वे, णिडालमासक (माथे की गोल टिकुली), तिलक, मुह फलक (मुख फलक ), विशेषक, कुण्डल, तालपत्र, कर्णापीड, कर्णफूल, कान की कील और कर्ण लोढक नामक आभूषण ठेठ कुषाणकाल में व्यवहार में आते थे। इनमें से कर्णलोढक बिलकुल वही आभूषण है जिसे अंग्रेजी में वोल्यूट (Volute) कहते हैं और जो मथुरा की कुषाणकालीन स्त्रीमूतियों में तुरन्त पहचाना जा सकता है। यह आभूषण फिर गुप्त काल में देखने में नहीं आता। केयूर, तलव, आमेढ़क, पारिहार्य (विशेष प्रकार का कड़ा), वलय, हस्तकलापक, कंकण ये भा हाथ के आभूषण थे। हस्तकलापक में बहुत सी पतली चूड़ियों को किसी तार से एक में बाँध कर पहना जाता था, जैसा मथुरा शिल्प में देखा जाता है। गले के आभूषणों में हार, अर्धहार, फलहार, वैकक्षक, अवेयक का उल्लेख है। सूत्रक और स्वर्णसूत्र, स्वस्तिक और श्रीवत्सनामक आभूषण भी पहने जाते थे। किन्तु इन सब में महत्त्वपूर्ण और रोचक अष्टमंगल नाम का आभूषण है। बाण ने इसे ही अष्टमंगलकमाला कहा है, और महाव्युत्पत्ति की आभूषणसूची में भी इसका नाम आया है। इस प्रकार की माला में अष्टमांगलिक चिह्नों की आकृतियाँ रत्नजटित स्वर्ण की बनाकर पहनी जाती थी और उसे विशेष रूप से संकट से रक्षा करने वाला माना जाता था। सांची के तोरण पर भो मांगलिक चिह्नों से बने हुए कठुले उत्कीर्ण मिले हैं। मथुरा के आयागपटों पर जो अष्टमांगलिक चिह्न उत्कीर्ण हैं वे ही इन मालाओं में बनाए जाते थे। श्रोणि सूत्र, रत्नकलापक, ये कटिभाग के आभूषण थे। गंडूपक और खत्तियधम्मक पैरों के गहने थे। खत्तियधम्मक वर्तमान काल का गुजरी नामक आभूषण, ज्ञात होता है जो एक तरह का मोटा भारी पैरों से सटा हुआ कड़े के आकार का गहना है। पाएढ़क (पादवेष्टक ), पैरों के खडवे, पादकलापक (लच्छे), पादमासक (सुतिया कड़ी जिसमें एक गोल टिकुली हो) और पादजाल (पायल), ये पैरों के आभूषण थे। मोतियों के जाले आभूषणों के साथ मिलाकर पहने जाते थे जिनमें बाहुजालक, उरुजालक और सरजालक (कटिभाग में पहनने का आभूषण, जिसे गुजराती में सेर कहते हैं) का विशेष उल्लेख है। बर्तनों (पृ० ६५ ) में थाल, तश्तरी (तट्टक), कुंडा (श्रीकुंड ) का उल्लेख है। एक विशेष प्रकार का बर्तन पणसक होता था जो कटहल की आकृति का बनाया जाता था। इस प्रकार के एक समूचे बर्तन का बहुत ही सुन्दर नमूना अहिच्छत्रा की खुदाई में मिला है। हस्तिनापुर और राजघाट की खुदाई में भी पणसक नामक पात्र के कुछ टुकड़े पाये गये हैं। यह पात्र दो प्रकार का बनाया जाता था। एक बाहर की ओर कई पत्तियों से ढका हुआ और दूसरा बिना पत्तियों के हूबहू कटहल के फल के आकार का और लगभग उतना ही बड़ा। अर्धकपित्थ वह प्याला होना चाहिए जो आकृति में अति सुन्दर बनाया जाता था और आधे कटे हुए कैथ के जैसा होता था। ऐसे प्याले भी अहिच्छत्रा को खुदाई में मिले हैं। सुपतिढक या सुप्रतिष्ठित वह कटोरा या चषक होता था जिसके नीचे पेंदी लगी रहती थी और जिसे आजकल की भाषा में गोडेदार कहा जाता है। पुष्करपत्रक, मुंडक, श्रीकंसक, जंबूफलक, मल्लक, मूलक, करोटक, वर्धमानक ये अन्य बर्तनों के नाम थे। खोरा, खोरिया, बाटकी ( वट्टक नामक छोटी कटोरियां ) भी काम में आती थीं। शयनासनों का उल्लेख ऊपर आ चुका है। उनमें मसूरक उस तकिये को कहते थे जो गोल चपटा गाल के नीचे रखने के काम आता था, जिसे आजकल गलसूई कहा जाता है। Page #76 -------------------------------------------------------------------------- ________________ भूमिका ६१ मिट्टो के ( पृ० ६५ ) पात्रों में अलिंजर ( बहुत बड़ा लंबोतरा घड़ा ), अलिन्द, कुंडग ( कुण्डा नामक बड़ा घड़ा), माणक ( ज्येष्ठ माट नाम का घड़ा ) और छोटे पात्रों में वारक, कलश, मल्लक, पिठरक आदि का उल्लेख है। इसी प्रकरण में धन का विवरण देते हुए कुछ सिक्कों के नाम आये हैं, जैसे स्वर्णमासक, रजतमासक, दोनारमासक, णाणमासक, काहापण, क्षेत्रपक, पुराण और सतेरक । इनमें से दीनार कुषाण कालीन प्रसिद्ध सोने का सिका था जो गुप्तकाल में भी चालू था। संभवतः कुषाण सम्राटों का चलाया हुआ मोटा गोल बड़ी आकृति का तांबे का पैसा था जिसके लाखों नमूने आज भी पाये गये हैं। कुछ लोगों का अनुमान है कि ननादेवी की आकृति सिक्कों पर कुषाणकाल में बनाई जाने लगी थी और इसीलिए चालू सिक्कों को नाणक कहा जाता था । पुराण शब्द महत्त्वपूर्ण है जो कुषाणकाल में चाँदी की पुरानी आहत मुद्राओं (अंग्रेजी पंचमार्कड ) के लिए प्रयुक्त होने लगा था, क्योंकि नये ढाले गये सिकों की अपेक्षा वे उस समय पुराने समझे जाने लगे थे यद्यपि उनका पुण्यशाला लेख में ११०० पुराण सिकों के दान का उल्लेख आया है । समय लोक में प्रचलित थी जो उज्जैनी के शकवंशी महाक्षत्रपों शती से चौथी शती तक जिनको बहुत लम्बी श्रृंखला पायी गई है। सतेरक यूनानी स्टेटर सिक्के का भारतीय नाम है। सतेरक का चलन वे रोक-टोक जारी था। हुविष्क के खतपक संज्ञा चाँदी के उन सिक्कों के लिए उस द्वारा चालू किये गये थे और लगभग पहली इन्हें ही आरम्भ में रुद्रदामक भी कहा जाता था । उल्लेख मध्यएशिया के लेखों में तथा वसुबन्धु के अभिधर्म कोश में भी आया है । पृष्ठ ७२ पर सुवर्ण-काकिणी, मासक काकिणी, सुवर्णगुञ्जा और दीनार का उल्लेख हुआ है । पृ० १८९ पर सुवर्ण और कार्यापण के नाम हैं। पृ० २१५ – २१६ पर कार्षापण और जाण, मासक, अद्धमासक, काकली और अनुभाग का उल्लेख है। साथ सुवर्ण-मापक और सुवर्ण-काकिणी का नाम विशेष रूप से लिया गया है (०२१६ | सुवर्ण के दूसरे द्वार में पृ० ६६७२ पिचहत्तर श्री नामों की सूचियाँ हैं जिनमें मनुष्य, देवयोनि, चतुष्पद, पक्षी, जलचर, थलचर, वृक्ष, पुष्प, फल, भोजन, वस्त्र, आभूषण, शयनासन, यान, भाजन, भाण्डोपकरण और आयुधों के नाम हैं । स्त्रीजातीय मनुष्य नामों में निम्नलिखित उल्लेखनीय हैं-अमची, वल्लभी, प्रतिहारी, भोगिनी, तलवरी, रहिनी (राष्ट्रिक नामक उच्च अधिकारी की पत्नी), सार्थवाही ( सार्थवाहक नामक व्यापारी को पत्नी ), इभी ( इभ्य नामक श्रेष्ठी की पत्नी ); देश के अनुसार लाटी, किराती, बब्बरी ( बर्बर देश की ), जोणिका ( यवन देश की ), शबरी, पुलिन्दी, आन्ध्री, दिमिलि ( द्रमिल या द्राविड़ देश की स्त्री ) ( पृ० ६८ ) । देवयोनि ( पृ० ६९ ) के अन्तर्गत कुछ देवियों के नाम महत्त्वपूर्ण हैं, जैसे इन्द्रमहिषी, असुरमहिषी, अरिका भगवती किन्तु इस सूची में कुछ विदेश की देवियों के नाम भी आ गये हैं, उनमें अपला, अगादिता, अइराणी, साहि-मालिणी उल्लेखनीय हैं। अपढ़ा यूनानी देवी पलास अथीनी और अणादिता ईरान की अनाहिता ज्ञात होती हैं। सालि मालिनी की पहचान चन्द्रमा की यूनानी देवी सेलिनी से संभवतः की जा सकती है। तिधिणी या तिधरणी संज्ञा स्पष्ट नहीं है। हो सकता है यह रोम की देवी डायना का भारतीय रूप हो । अइराणी नाम पृ० २०५ और २२३ पर भी आया है। इसकी पहचान निश्चित नहीं । किन्तु प्राचीन देवियों की सूची में अमोदिती का नाम इसके निकटतम है। यदि अइराणित्ति का पाठ अहरादित्ती रहा हो तो यह पहचान ठीक हो सकती है। रंभत्ति मिस्सकेसित्ति का पाठ भी कुछ बदला हुआ जान पड़ता है क्योंकि मिश्रकेशी का नाम पहले आ चुका है। मोतीचन्द्र जी को प्राप्त एक प्रति में रम्मं तिमिस्सफेसिति पाठ मिला था। इनमें तिमिस्सकेसी Page #77 -------------------------------------------------------------------------- ________________ ६२ अंगविज्जापइण्णयं अरतेमिस नामक यूनानी देवी जान पड़ती है और रब्भ की पहचान इस्तर से संभव है जो प्राचीन जगत् में अत्यन्त विख्यात थी और जिसे रायी, रीया भी कहा जाता था । स्त्रीजातीय वस्त्रों के नामों में ये शब्द उल्लेखनीय हैं-पत्रोर्ण, प्रवेणी सोमित्तिक ( अर्थशास्त्र की सौमित्रिका जिसकी पहचान श्री मोतीचन्द जी ने पेरिप्लस के सगमोतोजिन से की है), अर्धकौशेयिका ( जिसमें आधा सूत और आधा रेशम हो ), कौशेयिका ( पूरे रेशमी धागेवाला), पिकानादित ( यह संभवतः बहुत महीन अंशुक था जिसे स्त्रियां पिकनामक केशपाश सिर पर बनाते समय बालों के साथ गूंथती थीं ; पिक नामक केशपाशका उल्लेख अश्वघोष के सौन्दरनंद ७/७ में शुक्लांशुकाट्टाल नाम से एवं पद्मप्राभृतक नामक भाग में कोकिल केशपाश नाम से आया है. और उसका रूप मथुरा वेदिकास्तंभ संख्या जे० ५५ के अशोक दोहद दृश्य में अंकित हुआ है), वाउक या वायुक ( बाफ्त हवा ), वेलविका ( बेलदार या बेलभांत से युक्त वस्त्र ) माहिसिक (महिष जनपद या हैदराबाद के बुने हुए वस्त्र), इल्लि (कोमल या कृष्ण वर्ण के वस्त्र ), जामिलिक ( बौद्ध संस्कृत में इसे ही यमली कहा गया है, दिव्यावदान २७६।११ ; पादताडितकं नामक भाग के श्लोक ५३ में भी इसका उल्लेख हुआ है, जिससे ज्ञात होता है कि यह एक प्रकार का का बंधन या पटका था जिसमें दो भिन्न रंग के वस्त्रों को एक साथ बटकर कटि में बाँधा जाता था - समयुगलनिबद्धमध्यदेशः) । विशेषतः ये वस्त्र चिकने मोटे अच्छे बुने हुए सम्ते या मंहगे होते थे ( पृ० ७१ ) । स्त्रीजातीय आभूषणों में ये नाम हैं- शिरीषमालिका, नलीयमालिका (नलकी के आकार के मनकों की माला ) मकरिका दो मगर मुखों को मिलाकर बनाया हुआ मस्तक का आभूषण), ओराणी (अवारिका या धनिए के आकार के दानों की माला), पुष्पितिका (पुष्पाकृति गहना), मकण्णी ( संभवतः लिपटकर बैठे हुए दो बंदरों के अलंकरण वाला आभूषण ), लकड़ ( कान में पहनने के चन्दन आदि काष्ठ के बुन्दे, वालिका ( कर्णवल्लिका), कर्णिका, कुण्डमालिका ( कुंडल ), सिद्धार्थिका ( वह आभूषण जिसपर सरसों के दाने जैसे वे उठाये गये हों, अंगुलि मुद्रिका, अक्षमालिका ( रुद्राक्ष की आकृति के दानों की माला ), पयुका ( पदिक की आकृति से युक्त माला ), णितरिंगी ( संभवतः लहरियेदार माला ), कंटकमाला (नुकीले दानों की माला ), घनपिच्छलिका ( मोर-पिच्छी की आकृति के दानों से घनी गूथी हुई माला ), विकालिका ( विकालिका या घटिका जैसे दानों की माला ), एकावलिका ( मोतियों की इकलड़ी माला जिसका कालिदास और बाण में उल्लेख आया है), पिप्पलमालिका ( पीपली के आकार के दानों की माला जिसे मटरमाला भी कहते हैं), हारावली ( एक में गूथे हुए कई हार ), मुक्तावली ( मोतियों की विशेष माला जिसके बीच में नीलम की गुरिया पड़ी रहती थी ) । कमर के आभूषणों में काँची, रशना, मेखला, जंबूका ( जामुन की आकृति के बड़े दानों की करधनी जैसी मथुरा कला में मिलती है, कंटिका (कंटोली जैसे दानों वाली), संपडिका ( कमर में कसी या मिली हुई करधनी ) के नाम हैं । पैर के गहनों में पादमुद्रिका ( पामुद्दिका), पादसूचिका, पादघट्टिका, किंकिणिका ( छोटे घूँघरूवाला आभूषण ) और वर्क्टिका ( पैरों का ऐसा आभूषण जिसमें दीमक की आकृति के बिना बजने वाले घूँघुरू के गुच्छे लगे रहते हैं, जिन्हें बाजरे के घूँघरू भी कहते हैं ) ( पृ० ७१ ) । शयनासन और यानों में प्रायः पहले के ही नाम आये हैं। बर्तनों के नामों में ये विशेष हैं-करोडी ( करोटिका-कटोरी ), कांस्यपात्री, पालिका (पालि), सरिका, भौंगारिका, कंचणिका, कवचिका । बड़े बर्तनों (भाण्डोपकरण) के ये नाम उल्लेखनीय हैं - आलिन्दक (बड़ा पात्र), पात्री ( तश्तरी), ओखली (थाली), कालंची, करकी, (टोंटीदार करवा., कुठारीका ( कोष्ठागारका कोई पात्र ) थाली, मंडी ( माँड पसाने का बर्तन ), घड़िया, दव्वी (डोई ), केला ( बड़ा For Private Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ भूमिका घड़ा), अष्ट्रिका (गगरी), माणिका ( माणक नामक घड़े का छोटा रूप ), णिसका (मिट्टी का सिलौटा ), आयमणी (आचमनी या चमची), चुल्ली, फुमणाली (फॅकनी), समंछणी (पकड़ने की संडसी), मंजूषिका (छोटी मंजूषा), मुद्रिका (ऐसा बर्तन जिसमें खान-पान की वस्तु मोहर लगाकर भेजी जॉय ), शलाकाञ्जनी (आंजने की सलाई ), पेल्लिका ( रस गारने का कोई पात्र ), धूतुल्लिका (कोई ऐसा पात्र जिसमें धूता या पुतली बनी हो), पिछोला ( मुँह से बजाने का छोटा बाजा ), फणिका ( कंघी ), द्रोणो, पटलिका, वत्थरिका, कवल्ली (गुड़ बनाने का बड़ा कड़ाह ) आदि (पृ०७२)। . । तीसरे द्वार में नपुंसक जाति के अंगों का परिगणन है। चौथे द्वार में दाहिनी ओर के १७ अंगों के नाम हैं। पाँचवें द्वार में १७ बाईं ओर के अङ्ग, छठे द्वार में १७ मध्यवर्ती अंग, सातवें द्वार में २८ दृढांग, आठवें द्वार में २८ चल अंग और उनके शुभाशुभ फलों का कथन है। नवें द्वार से लेकर २७० ३ द्वार तक शरीर के भिन्न-भिन्न अंग और उनके नाना प्रकार के फलों का बहुत ही जटिल वर्णन है। इन थकादेने वालो सूचियों से पार पाना इस विषय के विद्वानों के लिए भी दूभर काम रहा होगा (पृ०७१-१२९)। दसवें अध्याय में प्रश्नकर्ता के आगमन और उसके रंग-ढंग, आसन आदि से फलाफल का विचार (पृ० १३०-१३५)। है पुच्छित नामक ग्यारहवें अध्याय में प्रश्नकर्ता की स्थिति एवं जिस स्थान में प्रश्न किया जाय, उसके आधार पर फलाफल का कथन है। सांस्कृतिक दृष्टि से यह अध्याय महत्त्वपूर्ण है, क्योंकि इसमें तत्कालीन स्थापत्य संबंधी अनेक शब्दों का संग्रह आ गया है। जैसे कोट्ठक ( कोष्ठक या कोठा), अंगण ( आंगन या अजिर ) अरंजरमूल ( जल गृह ), गर्भ गृह (आभ्यंतर गृह या अन्तःपुर ) भत्तगिह ( भोजन शाला ), वच्चगिह ( वर्च कुटी या मार्जनगृह ), णकूड ( संभवतः नगकूट या क्रीडापर्वत), उदकगृह, अग्निगृह, भूमिगृह ( भोहरा ), विमान, चत्वर, संधि (दो घरों की भीतों के बीच का प्रच्छन्न स्थान), समर (स्मर गृह या कामदेव गृह), कडिक तोरण (चटाई या फंस से बनाया हुआ अस्थायी तोरण), प्राकार, चरिका (प्राकार के पीछे नगर की ओर की सड़क), वेती (संभवतः वेदिका ), गयवारी (गजशाला ), संकम ( संक्रम या परिखा के ऊपर बनाया हुआ पुल), शयन (शयनागार), वलभी (मंडपिका ), रासी ( कूडी), पंसु (धूल ), णिद्धमण ( पानी का निकास मार्ग, मोरी), णिकूड (निष्कुट या गृहोद्यान ), फलिखा ( परिखा), पावीर (संभवतः मूल पाठ पाचीर =प्राचीर ), पेढिका (पेढ़ी या गद्दी ), मोहण गिह ( मदन गृह, स्मरशाला), ओसर (अपसरक-कमरे के सामने का दालान, गुजराती ओसरी, हिन्दी ओसारा), संकड़ ( निश्छिद्र अल्प अवकाश वाला स्थान ), ओसधि गिह, अभ्यन्तर परिचरण (पाठान्तर परिवरण-भीतरी परिवेष्टनपरकोटा), बाहिरी द्वारशाला, गृहद्वार बाहा (गृहद्वार का पार्श्वभाग), उवट्ठाण जालगिह (वह उपस्थानशाला जहाँ गवाक्ष जाल बने हों; यह प्रायः महल के ऊपरी भाग में बनी होती थी ), अच्छणक (आसन गृह या विश्राम स्थान ), शिल्पगृह, कर्मगृह, रजतगृह (चांदी से मांडा हुआ विशिष्ट गृह), ओधिगिह ( पाठान्तर उवगिह = उपगृह ), उप्पलगृह (कमलगृह), हिमगृह, आदंस ( आदर्शगृह, शीशमहल ), तलगिह (भूमिगृह ), आगमगिह (संभवतः आस्थायिका या आस्थानशाला), चतुकगिह (चौक), रच्छागिह (रिक्षागृह), दन्तगिह (हाथी दांत से मंडित कमरा ), कंसगिह ( कांसे से मंडित कमरा ), पडिकम्मगिह (प्रतिकर्म या धार्मिक कृत्य करने का कमरा), कंकसाला ( कंक= विशेष प्रकार का लोहा, उससे बना हुआ कमरा) आतपगिह, पणिय गिह (पण्य गृह ), आसण गिह (आस्थानशाला ), भोजन गृह, रसोती गिह ( रसवती गृह, रसोई) हयगृह, रथगृह, गजगृह, पुष्पगृह, द्य तगृह, पातवगिह (पादप गृह ). Jain Education Intemational Page #79 -------------------------------------------------------------------------- ________________ अंगविजापइण्णयं खलिण गिह ( वह कमरा जहाँ घोड़े का साज सामान रखा जाता है), बंधनगिह ( कारागार) जाणगिह (यानगृह) (पृ० १३६)। इस सूची के हिमगृह का विस्तृत वर्णन कादम्बरी में आया है। कुछ दूर बाद स्थापत्य संबंधी शब्दों की एक लम्बी सूची पुनः आती है जिसमें बहुत से नाम तो ये ही हैं और कुछ नये हैं, जैसे भग गिह (लिपा पुता घर, देशी भग्ग शब्द =लिपा पुता, देशी नाम माला ६।९९) सिंघाडग (श्रृंगाटक सार्वजनिक चतुष्पथ), रायपथ (राजपथ ), द्वार, क्षेत्र, अट्टालक, उदकपथ, वय (ब्रज), वप्प (वर), फलिहा (परिघ या अर्गला), पउली (प्रतोली, नगर द्वार ) अस्स मोहणक ( अश्वशाला), मंचिका (प्राकारके साथ बने हुए ऊँचे बैठने के स्थान), सोपान, खम्भ, अभ्यंतर द्वार, बाहरी द्वार, द्वारशाला, चतुरस्सक ( चतुष्क ), महाणस गिह, जलगिह, रयणगिह ( रत्नगृह, जिसे पहले रयत गिह या रजत गृह कहा है वही संभवतः रत्न गृह था ), भांडगृह, ओसहि गिह ( ओषधिगृह ), चित्तगिह (चित्र गृह ), लतागिह, दगकोढक ( उदक कोष्ठक ), कोसगिह ( कोषगृह ), पाणगिह (पानगृह ), वत्थगिह ( वस्त्रगृह, तोशाखाना ) जूतसाला ( द्यूतशाला ), पाणवगिह (पण्य या व्यवहारशाला), लेवण ( आलेपन या सुगंध शाला ), उज्जाणगिह ( उद्यान शाला ), आएसणगिह (आदेशन गृह ), मंडव ( मंडप), वेसगिह ( वेशगृह शृंगार स्थान ), कोट्ठागार ( कोठार ), पवा (प्रपाशाला ), सेतुकम्म सेतुकर्म , जणक (संभवतः जाणक-यानक ), ण्हाणगिह (स्नानगृह ), आतुरगिह, संसरणगिह (स्मृति गृह ), सुंकशाला (शुल्कशाला ), करणशाला ( अधिष्ठान या सरकारी दफ्तर ), परोहड ( घर का पिछवाड़ा)। अन्त में कहा है कि और भी अनेक प्रकार के गृह या स्थान मनुष्यों के भेद से भिन्न-भिन्न होते हैं, जिनका परिचय लोक से प्राप्त किया जा सकता है (पृ० १३७-१३८ )। बारहवें अध्याय में अनेक प्रकार की योनियों का वर्णन है। धर्मयोनि का संबंध धार्मिक जीवन और तत्संबंधी आचार-विचारों से है। अर्थयोनि का संबंध अनेक प्रकार के धनागम और अर्थोपार्जन में प्रवृत्त स्त्री-पुरुषों के जीवन से है। कामयोनि का संबन्ध स्त्री-पुरुषों के अनेक प्रकार के कामोपचारों से एवं गन्धमाल्य, स्नानानुलेपन, आभरण आदि की प्रवृत्तियों ओर भोगों से है। सत्त्वों के पारस्परिक संगम और मिथुन भाव को संगमयोनि समझना चाहिए। इसके प्रतिकूल विप्रयोगयोनि वह है जिसमें दोनों प्रेमी अलग-अलग रहते हैं। मित्रों के मिलन और आनंदमय जीवन को मित्रयोनि समझना चाहिए। जहाँ आपस में अमैत्री, कलह आदि हों और दो व्यक्ति अहि-नकुलं भाव से रहें वह विवादयोनि है। जहाँ ग्राम, नगर, निगम, जनपद, पत्तन, निवेश, स्कन्धावार, अटवी, पर्वत आदि प्रदेशों में मनुष्य दूत, सन्धिपाल या प्रवासी के रूप में आते-जाते हों, उस प्रसंग को प्रावासिक योनि मानना चाहिए। ये ही लोग जब ठहरे हुए हों तो उसे पत्थ या गृहयोनि समझना चाहिए। तेरहवें अध्याय में नाना प्रकार की योनियों के आधार पर शुभाशुभ फल का कथन है। सजीव, निर्जीव और सजीव-निर्जीव तीन प्रकार की योनि हैं और तीन ही प्रकार के लक्षण हैं, अर्थात् उदात्त, दीन और दोनोदात्त । (पृ० १४०-१४४) चौदहवें अध्याय में यह विचार किया गया है कि यदि प्रश्नकर्त्ता लाभ के सम्बन्ध में प्रश्न करे तो कैसा उत्तर देना चाहिए। लाभ सम्बन्धी प्रश्न सात प्रकार के हो सकते हैं-धनलाभ, प्रियजनसमागम, सन्तान या पुत्रप्राप्ति, आरोग्य, जीवित या आयुष्य, शिल्पकर्म, वृष्टि और विजय । इनका विवेचन चौदहवें से लेकर २१वें अध्याय तक किया गया है। वृष्टि द्वार नामक बीसवें अध्याय में जल सम्बन्धी वस्तुओं का नाम लेते हुए कोटिम्ब नामक विशेष प्रकार की नाव का उल्लेख आया है, जिसका परिगणन पृष्ठ १६६ पर नावों की सूची में पुनः किया गया है। धनलाभ के सम्बन्ध में फलकथन उत्तम वस्त्र, आभरण, मणि-मुक्ता, कंचन-प्रवाल, भाजन-शयन, भक्ष्य . Page #80 -------------------------------------------------------------------------- ________________ भूमिका भोजन आदि मूल्यवान् वस्तुओं के आधार पर ओर प्रभत्तों द्वारा उनके विषय में दर्शन वा भाषण के आधार पर किया जाता था ( पृ० १४४ ) । पन्द्रहवें अध्याय में हंस, कुररी, चक्रवाक, कारण्डवं कादम्ब आदि पक्षियों को कामसम्बन्धी चेष्टाओं अथवा चतुष्पथ, उद्यान, सागर, नदी, पत्तन आदि की वार्ताओं के आधार पर समागम के विषय में किया गया है। इसमें संमोद, संप्रीति, मित्रसंगम या विवाह आदि फलों का उल्लेख किया जाता था । सोलहवें अध्याय में सन्तान के सम्बन्ध में प्रश्न का उत्तर कहा गया हैं, जो बच्चों के खिलौनों या तत्सदृश वस्तुओं के आधार पर कहा जाता था । सत्रहवें अध्याय में आरोग्य सम्बन्धी प्रश्न का उत्तर पुष्प, फल, आभूषण आदि के आधार पर अथवा हास्य, गीत आदि भावों के आधार पर करने का निर्देश है। अठारहवें अध्याय में जीवन और मरण सम्बन्धी सनकथन का वर्णन है । कर्मद्वार नामक उन्नीसवें अध्याय में राजोपजीवी शिल्पी एवं उनके उपकरणों के सम्बन्ध में प्रकथन का उल्लेख है । वृष्टिद्वार नामक बीसवें अध्याय में उत्तम वृष्टि और सस्यसम्पत्ति के विषय में फलकथन का निर्देश है, जो नावा, कोटिम्ब, आलुआ नाम्रक नौका, पद्म उत्पल, पुष्प, फल, कन्दमूल, तैल, घृत, दुग्ध, मधुपान, वृष्टि, स्तमित, मेघगर्जित, विद्युत् आदि के आधार पर किया जाता था। विजयद्वार नामक इक्कीसवें अध्याय में जय-पराजय सम्बन्धी कथन है। तालवृन्त, भृङ्गार, वैजयन्ती, जय-विजय, पुस्समाणच, शिविका, रथ, मूल्यवान् बल, माल्य, आभरण आदि के आवार पर यह फलकथन किया जाता था । उसमें पुरसमाणव (पुण्यमायय) शब्द का उल्लेख महाभाष्य १२२३ में आया है (महीपालयचः श्रुत्वा मुषः पुष्यमाणाः) आगे पृष्ठ १६० पर भी सूत मागध के बाद पुष्यमाणव का उल्लेख हुश है, जिससे सूचित होता है कि ये राजा के बन्दी माग जैसे पार्श्वचर होने थे। इसी सूची में जब विजय विशेष रूप से ध्यान देने योग्य है । वराहमिहिर की बृहत्संहिता के अनुसार ( अ० ४३, श्लोक ३९-४०) राज्य में सात प्रकार की ध्वजाएं शक्र-कुमारी कहलाती थीं। उनमें सब से बड़ी शक्रजनित्री या इन्द्रमाला, उससे छोटी दो वसुन्धरा, उनसे छोटी दो जया विजया और उनसे छोदी दो नन्दा- उपनन्दा कहलाती थीं ( पृ० १४६ ) । बाइसवाँ प्रशस्त नामक अध्याय है। इसमें उन उत्तम फलों की सूची हैं जिनका शुभ कथन किया जाता था। उनमें से कुछ विषय इस प्रकार थे— क्रय-विक्रय में लाभ, कर्म द्वारा प्राप्त लाभ, कीर्ति, वन्दना, मान, पूजा, उत्कृष्ट और कनिष्ठ शब्दों का श्रवण, सुन्दर केशविन्यास और मौलिबन्धन, केशाभिवर्धन, विवाह, विद्या, इक्षु, सस्य फल आदि का लाभ, खेती में सुभिक्ष, बन्धुजन-समागम, गेयं काव्य, पादबन्ध ( = श्लोकरचना ), पाठ्य काव्य, गौ आदि पशु एवं नर-नारी और स्वजनों की रक्षा, मन्धमाल्य, भाजन-भूषण आदि का संजोना यान, आसन, शयन, कमलवन, भ्रमर, बिग, हम आदि का समागम, घाव, वध, बन्ध एवं हास्य परिमोदन आदि की प्राप्ति, ग्रीष्म, वर्षा, हेमन्त, वसन्त, शरद आदि ऋतुओं की प्राप्ति, घोड़े, नूकर च्यादि का पकड़ना, घंटिक ( राजप्रासाद में घंटा वादन करने वाले ), कि (चाहि घोषणा करने वाला बंदीविशेष, अमरकोष २२८९६), सत्धिक (स्वस्ति वाचन करने वाला), वैतालिक ( प्रातःकाल स्तुतिपाठ द्वारा जागरण कराने वाला), मंगलवाचन, मूल्यवान रत्न आदि का ग्रहण, गन्ध, माल्य, Page #81 -------------------------------------------------------------------------- ________________ ६६ अंगविजापइण्णयं आभरण, चिरप्रवास से सफलयात्रा या सिद्धयात्रा के साथ लौटने पर स्वजन संबंधियों से समागम, भूताधिपत्य, पुण्य उत्पत्ति, चैत्य पूजा के महोत्सव ( महामहिक) में तूर्य शब्दों का श्रवण, चोरी हुए, भ्रष्ट या नष्ट धन की पुनः प्राप्ति, अष्टमांगलिक चिह्नों (चिंधट्ठय) को सुवर्ण में बनाकर उनका उच्छित करना, छत्र, उपानह, श्रृंगार का संप्रदान, रक्षा और सम्पत्ति की प्राप्ति, इच्छानुकूल आनन्द प्राप्त होना, किसी विशेष शिल्प के कारण संपूजन और अभिवन्दन, स्वच्छ जल की उत्पत्ति और दर्शन, मन में उत्तम विचार की उत्पत्ति, जलपात्र या जलाशय का पूर्ण होना, जातकर्म आदि संस्कारों में प्रशस्त अग्नि का प्रज्वलित करना, आयुष्य, धन, अन्न, कनक, रत्न, भाजन, भूषण, परिधान, भवन आदि सुखकारी संपदा की प्राप्ति, आर्जव युक्त साधुओं का पूजन, ज्येष्ठ और अनुज्येष्ठ की नियुक्ति, ज्योति, अग्नि, विद्युत् , वज्र, मणि, रत्न आदि से तृप्ति, जन्म आदि अवसरों पर होने वाले मंडन या शोभा, आर्यजनों का संमान और पूजा, ध्यान की आराधना, पुरानी वस्तुओं का नवीकरण, अध्यात्म-गति विषयक दर्शन, किसी आढ्य पुरुष का याग, आभूषणों का झंकृत शब्द इत्यादि अनेक प्रकार के प्रशस्त या उत्तम भाव लोक में है। जहाँ मन की रुचि हो, जो इन्द्रियों को इष्ट जान पड़े, एवं लोक जिसकी पूजा करता हो, उसे ही प्रशस्त जानना चाहिए (पृष्ठ १४६-१४८)। तेइसवें अध्याय में अप्रशस्त वस्तुओं का उल्लेख है जिसमें रुदन, क्रोध, बुभुक्षा आदि नाना प्रकार के हीन और विनाशकारी भावों की सूची है (पृ. १४८)। चौबीसवें अध्याय की संज्ञा जातिविजय है। आर्य और म्लेच्छ दो प्रकार के मनुष्य हैं। आर्य के अन्तर्गत ब्राह्मण, क्षत्रिय और वैश्यों की गणना है। म्लेच्छवर्ग को गिनती शूद्रों में है। यह कथन पतंजलि के उस कथन से मिलता है जहाँ महाभाष्य में उन्होंने शक-यवनों का परिगणन शूद्रों में किया है। ज्ञात होता है कि भारतीय इतिहास के उस युग का यह सामाजिक तथ्य था जिसका उल्लेख अंगविज्जा के लेखक ने भी किया है। इन जातियों में कुछ महाकाय ( लम्बे शरीर वाले), कुछ मज्झिमकाय (मझले कद के) और कुछ छोटे कद के होते थे। कुछ लोग व्यवहारोपजीवी, कुछ शस्त्रोपजीवी और कुछ क्षेत्रोपजीवी या कृषि से जीविका करते थे। उनके रहने के स्थान नगर, अरण्य, द्वीप, पर्वत, उद्यान (निक्खुड-निष्कुट) आदि थे। पुरथिमदेसीय, दक्खिणदेसीय, पच्छिमदेसीय, उत्तरदेसोय-इस प्रकार से चार दिशाओं में रहने वाले जन कहे गए हैं। एक दूसरा विभाग आर्य-देश और अनार्य-देश निवासियों का था (पृष्ठ १४९)। पञ्चीसवाँ अध्याय गोत्र नामक है। गोत्र दो प्रकार के थे। पहले गृहपतिक गोत्र और दूसरे द्विजातीय । इस वर्गीकरण में गृहपति शब्द का अर्थ ध्यान देने योग्य है। गृहपति उस वर्ग की संज्ञा थी जो बौद्ध और जैन धर्म के अनुयायी थे। उन धर्मों में अनगारिक या गृहहीन व्यक्ति तो श्रमण या मुंडक होते थे, और गृही या अगारिक सामान्य रूप से गृहपतिक कहलाते थे। उनमें ब्राह्मण, क्षत्रिय, वैश्य का भेद उन धर्मों को मनःपूत न था। किन्तु ब्राह्मण धर्मानुयायी गृहस्थ द्विजाति कहलाते थे। गृहपतियों के गोत्रों में माढ़, गोल, हारित, चंडक, सकित (कसित), वासुल, वच्छ, कोच्छ, कासिक, कुंड ये नाम हैं (पृ० १४९)। . ब्राह्मण गोत्र चार प्रकार के कहे गये हैं-(१) सगोत्र ( ऋषि गोत्र )(२) सकविगत गोत्र (इसका तात्पर्य लौकिक गोत्रों से ज्ञात होता है, जो ऋषि गोत्रों से अतिरिक्त थे।) (३) बंभचारिक गोत्र ( उन नैष्ठिक ब्रह्मचारियों के गोत्र जिन्हों ने ऊर्ध्वरेता होने के कारण गृहस्थ धर्म धारण नहीं किया और शान्तनव भीष्म के समान जिन्हें अन्य सब लोगों ने अपना मान लिया था), (४) एवं प्रवर गोत्र । इसी प्रसंग में कुछ गोत्रों के नाम भी दिये गये हैं, जैसे-मंडव (मांडव्य), सेट्टिण, वासेठ्ठ, सांडिल्ल (शांडिल्य ), कुम्भ, माहकी, कस्सव. (काश्यप), गोतम, अग्गिरस, भगव (भार्गव), भागवत, सहया, ओयम, हारित, लोकक्खी (लौगाक्षि), पचक्खी, चारायण, पारावण, अग्गिवेस्स Jain Education Intemational Page #82 -------------------------------------------------------------------------- ________________ भूमिका (अग्निवेश), मोग्गल्ल (मौद्गल्य), अट्ठिसेण, (आर्टिषेण ), पूरिमंस, गद्दभ, वराह, डोहल ( काहल ), कंडूसी, भागवाती (भागवित्ति), काकुरुडी, कण्ण (कर्ण), मझंदीण (माध्यन्दिन), वरक, मूलगोत्र, संख्यागोत्र, कढ (कठ), कलव (कलाप) वालंब (व्यालम्ब), सेतस्सतर (श्वेताश्वतर), तेत्तिरोक (तैत्तिरीय), मज्झरस, बज्मस (संभवतः बाध्व), छन्दोग (छान्दोग्य), मुञ्जायण (मौञ्जायन), कत्थलायण, गहिक, णेरित, बंभच्च, काप्पायण, कप्प, अप्पसत्थभ, सालंकायण, यणाण, आमोसल, साकिज, उपवति, डोभ, थंभायण, जीवंतायण, दढक, धणजाय, संखेण, लोहिय, अंतभाग, पियोभाग, संडिल्ल, पव्वयव, आपुरायण, वावदारी, वग्धपद ( व्याघ्रपाद ), पिल (पैल ), देवहच, वारिणील, सुघर । इस सूची में स्पष्ट ही प्राचीन ऋषि गोत्रों के साथ साथ बहुत से नये नाम भी हैं जो पाणिनीय परिभाषाके अनुसार गोत्रावयव या लौकिक गोत्र कहे जायेंगे। इस तरह के बांक या अल्ल समाज में हमेशा बनते रहते हैं और उस समय के जो मुख्य अवटंक रहे होंगे उनमें से कुछ के नाम यहाँ आ गए हैं। इसके अतिरिक्त कुछ विद्वानों और शास्त्रों के नाम भी आये हैं जैसे वैयाकरण, मीमांसक, छन्दोग, पण्णायिक (प्रज्ञावादी दार्शनिक), ज्योतिष, इतिहास, श्रुतवेद (ऋग्वेद), सामवेद, यजुर्वेद, एकवेद, द्विवेद, त्रिवेद, सव्ववेद ( संभवतः चतुर्वेदी), छलंगवी (षडंगवित ), सेणिक णिरागति, वेदपुष्ट, श्रोत्रिय, अज्झायी ( स्वाध्यायी), आचार्य, जावक, णगत्ति, वामपार (पृ० १५०)। छब्बीसवां अध्याय नामों के विषय में है। नाम स्वरादि या व्यंजनादि, अथवा ऊष्मान्त, व्यंजनान्त या स्वरान्त होते थे। कुछ नाम समाक्षर और कुछ विषमाक्षर, कुछ जीवसंसृष्ट और कुछ अजीवसंसष्ट थे। स्त्रीनाम, पुंनाम, नपुंसक यह विभाग भी नामों का है। अतीत वर्तमान और अनागत काल के नाम यह भी एक वर्गीकरण है। एक भाषा, दो भाषा या बहुत भाषाओं के शब्दों को मिला कर बने हुए नाम भी हो सकते हैं। और भी नामों के अनेक भेद संभव हैं। जैसे नक्षत्र, ग्रह, तारे, चन्द्र, सूर्य, वीथि या मंडल, दिशा, गगन, उल्का, परिवेश, कूप, उदपान, नदी, सागर, पुष्करिणी, नाग, वरुण, समुद्र, पट्टन, वारिचर, वृक्ष, अन्नपान, पुष्प, फल, देवता, नगर, धातु, सुर, असुर, मनुष्य, चतुष्पद, पक्षो, कीट, कृमि, इत्यादि प्रथिवी पर जितने भी पदार्थ हैं उन सबके नामों के अनुसार मनुष्यों के नाम पाये जाते हैं। वस्त्र, भूषण, यान, आसन, शयन, पान, भोजन, आवरण, प्रहरण, इनके अनुसार भी नाम रखे जाते हैं। नरकवासी लोक, तिर्यक योनि में उत्पन्न, मनुष्य, देव, असुर, पिशाच, यक्ष, राक्षस, किन्नर, किंपुरुष, गन्धर्व, नाग, सुपर्ण इत्यादि जो देव योनियाँ हैं उनके अनुसार भी मनुष्यों के नाम रखे जाते हैं। एक, तीन, पाँच, सात, नौ, ग्यारह अक्षरों के नाम होते हैं, जो विषमाक्षर कहलाते हैं। अथवा दो, चार, आठ, दस, बारह अक्षरों के नाम समाक्षर कहलाते हैं। संकर्षण, मदन, शिव, वैष्णव, वरुण, यम, चन्द्र, आदित्य, अग्नि, मरुत्संज्ञक देवों के अनुसार भी मनुष्य नाम होते हैं। मनुष्य नाम पाँच प्रकार के कहे गये हैं-(१) गोत्रनाम, इनके अन्तर्गत गृहपति और द्विजाति गोत्र दो कोटियाँ थीं जिनका उल्लेख ऊपर हो चुका है। (२) अपनाम या अधनाम-जैसे उज्झितक, छडितक। इनके अन्तर्गत वे नाम हैं जो हीन या अप्रशस्त अर्थ के सूचक होते हैं। प्रायः जिनके बच्चे जीवित नहीं रहते वे माता-पिता अपने बच्चों के ऐसे नाम रखते हैं। (३) कर्मनाम । (४) शरीर नाम जो प्रशस्त और अप्रशस्त होते हैं, अर्थात् शरीर के अच्छे बुरे लक्षणों के अनुसार रखे जाते हैं; जैसे सण्ड, विकड, खरड, खल्वाट आदि । दोषयुक्त नामों की सूची में खंडसीस, काण, पिल्लक, कुब्ज, वामणक, खंज आदि नाम भी हैं। यह स्पष्ट रूप से कहा गया है कि प्राकृत भाषा में भी नाम रखे जाते हैं। उसमें प्रशस्त नाम वे हैं जो वर्ण गुण या शरीर गुण के अनुसार होंजैसे अवदातक और उसे ही प्राकृत भाषा में सेड या सेडिल, ऐसे ही श्याम को प्राकृत भाषा में सामल या सामक और कृष्ण को कालक या कालिक कहा जायगा। ऐसे ही शरीर गुणों के अनुसार सुमुख, सुंदसण, सुरूप, सुजान, सुगत आदि नाम होते हैं। (५) करण नाम वे हैं जो अक्षर संस्कार के विचार से रखे जाते हैं। इनमें Page #83 -------------------------------------------------------------------------- ________________ अंगविजापइण्णायं एक अक्षर, द्वि अक्षर, त्रि अक्षर आदि कई तरह के नाम हैं। दो अक्षरों वाले नाम दो प्रकार के होते हैं-जिनके दोनों अक्षर गुरु हों, जिनका पहला अक्षर लघु और बाद का अक्षर गुरु हो । इनके उदाहरणों में वे ही नाम हैं जो कुषाण काल के शिलालेखों में मिलते हैं जैसे तात, दत्त, दिण्ण, देव, मित्त, गुत्त, भूत, पाल, पालि, सम्म, यास, रात, घोस विद्धि, नंदि, नंद, मान । और भी, उत्तर, पालित, रक्खिय, नंदन, नंदिक, नंदक, ये नाम भी उस युग के नामों की याद दिलाते हैं जिन्हें हम कुषाण और पूर्वगुप्त काल के शिलालेखों में देखते हैं। - इसके बाद वर्णमाला के प्रत्येक अक्षर को लेकर विस्तृत ऊहापोह की गई है कि नामों में उनका प्रयोग किस-किस प्रकार किया जा सकता है। इस अध्याय के अन्त में मनुष्य नामों की कई सूचियाँ दी गई हैं जिनमें अधिकांश नाम कुषाणकालीन संस्कृति के प्रतिनिधि हैं। उस समय नक्षत्र देवताओं के नाम से एवं नक्षत्रों के नाम से मनुष्य नाम रखने की प्रथा थी। नक्षत्र देवताओं के उदाहरणों में चंद (चन्द्र) रुद्द (रुद्र ), सप्प ( सप), अज्ज (अर्यमा ), तट्ठा (त्वष्टा ), वायु, मित्त (मित्र ), इन्द ( इन्द्र), तोय, विस्से ( विश्वदेव ), ऋजा, बंभा (ब्रह्मा ), विण्हु ( विष्णु), पुस्सा (पुष्य ) हैं। यह ध्यान देने योग्य है कि उस समय प्राकृत भाषा के माध्यम से नामों का जो रूप लोक में चालू था, उसे ज्यों का त्यों सूची में ला दिया है। जैसे, अर्यमा के लिये अज्जो और विश्वदेव के लिये विस्से । नक्षत्र नामों में अद्दा, पूसो, हत्थो, चित्ता, साती, जेट्ठा, मूला, मघा ये रूप हैं। दाशाह या वृष्णियों के नाम भी मनुष्य नामों में चालू थे जैसे, कण्ह, राम, संब, पज्जुण्ण ( प्रद्युम्न ), भाणु,। नामों के अन्त में जुड़नेवाले उत्तर पदों की सूची विशेष रूप से काम की है क्योंकि शुंग और कुषाण काल के लेखों में अधिकांश उसका प्रयोग देखा जाता है ; जैसे त्रात, दत्त, देव, मित्त, गुत्त, पाल, पालित, सम्म (शर्मन् ), सेण ( सेन ), रात ( जैसे वसुरात ), घोस, भाग। नामों के चार भेद कहे हैं :-प्रथम अक्षर लघु, अन्तिम अक्षर गुरु, सर्वगुरु एवं अन्तिम अक्षर लघु । इनके उदाहरण ये हैं- अभिजि (अभिजित् ।, सवण (श्रवण ), भरणी, अदिती, सविता, णिरिती (निति), वरुण। और भी कत्तिका, रोहिणी, आसिका, मूसिका, वाणिज । मगधा, मधुरा, प्रातिका, फग्गुणी, रेवती, अस्सयो (अश्वयुक), अज्जमा (अर्यमन ), अश्विनौ, विसाहा, आसाढा, धणिट्ठा, ईदगिरि। सर्वगुरु नामों की सूची में रोहतात, पुस्सत्रात, फग्गुबात, हत्थत्रात, अस्सत्रात। उपान्त्य लघुनामों में रिघसिल (पाठा रिषितिल) श्रवणिल, पृथिविलइन नामों में स्पष्ट ही उत्तरपद का लोप करने के बाद इल प्रत्यय जोड़ा गया है जिसका विधान अष्टाध्यायी में आया है घनिलचौ ५।३ । ७९)। इल वाले नाम साँची के लेखों में बहुत मिलते हैं-अगिल (अग्निदत्त ), सातिल ( स्वातिदत्त ), नागिल ( नागदत्त ), यखिल ( यक्षदत्त ), बुधिल (बुद्धदत्त)। ससित्रात, पितृत्रात, भवत्रात, वसुत्रात अजुत्रात, यमत्रात-ये प्रथम लघु अक्षरवाले नाम थे। शिवदत्त, पितृदत्त, भवदत्त, वसुदत्त, अजुदत्त, यमदत्त, उपान्त्यगुरु नामों के उदाहरण हैं। अंगविज्जा के नामों का गुच्छा इस विषय की मूल्यवान सामग्री प्रस्तुत करता है। आगे चलकर गुप्त काल में जब शुद्ध संस्कृत भाषा का पुनः प्रचार हुआ तब मनुष्य नाम भी एकदम संस्कृत के साँचे में ढल गये, जैसे सत्यमित्र, ध्रतिशर्मा आदि। अंगविज्जा में उनकी बानगी नहीं मिलती पृ० १५८)। सत्ताइसवें अध्याय का नाम ठाणज्झाय है। इसमें ठाण अर्थात् स्थान या सरकारी अधिकारियों के पदों की सूची है। राज्याधिकारियों की यह सूची इस प्रकार है-राजा, अमच्च, नायक, आसनस्थ ( संभवतः । व्यवहारासन का अधिकारी), भांडागारिक, अभ्यागारिक (संभवतः अन्तःपुर का अधिकारी जिसे दौवारिक या गृहचिन्तक भी कहते थे), महाणसिक (प्रधान रसोइया), गजाध्यक्ष, मज्जघरिय (मद्यगृहक), पाणियधरिय , Jain Education Intemational Jain Education Intermational Page #84 -------------------------------------------------------------------------- ________________ (जिसे बाण ने जलकर्मान्तिक लिखा है), णावाधियक्ख (नावाध्यक्ष ), सुवर्णाध्यक्ष, हथिअधिगत, 'अस्सअधिगत, योग्गायरिय (योग्याचार्य अर्थात् योग्या या शस्त्राभ्यास करानेवाला ), गोवयक्ख (गवाध्यक्ष ), पडिहार (प्रतिहार), गणिक खंस (गणिकाओं या वेश का अधिकारी), बलगणक (सेना में आर्थिक हिसाब रखनेवाला) वरिसधर (वर्षधर या अन्तःपुर में कार्य करनेवाला ), बत्थुपारिसद (वास्तुपार्षद), आरामपाल ( उद्यानपाल ), पच्चंतपाल (प्रत्यंत या सीमाप्रदेश का अधिकारी ), दूत, सन्धिपाल ( सान्धिविग्रहिक ), सीसारक्ख (राजा का सबसे निकट का अंगरक्षक), पतिआरक्ख (राजा का आरक्षक ), सुंकसालिअ (शौल्कशालिक या चुंगीघर का अधिकारी), रज्जक, पधवावत (पथव्यापृत), आडविक (आटविक), णगराधियक्ख ( नगराध्यक्ष), सुसाणवावट (श्मशान व्यापृत) -सूणावावत, चारकपाल (गुप्तचर अधिकारी) फलाधियक्ख, पुप्फाधियक्ख, पुरोहित, आयुधाकारिक, सेणापति, कोट्ठाकारिक ( कोष्ठागारिक ) (पृ० १५९) । __ अट्ठाईसवें अध्याय में उस समय के पेशेवर लोगों की लम्बी सूची आई है। आरंभ में पाँच प्रकार के कर्म या पेशे कहे हैं जैसे रायपुरिस ( राजपुरुष), ववहार (व्यापार वाणिज्य), कसि गोरक्ख (कृषि और गोरक्षा) कारुकम्म ( अपने हाथ से उद्योग धन्धे करने वाले शिल्पी और पेशेवर लोग ), भतिकम्म (मजदूरी पेशा । राजपुरुषों के ये नाम हैं- रायामञ्च (राजामात्य), अस्सवारिक (अश्वाध्यक्ष जैसा उच्च अधिकारी), आसवारिय (घुड़सवार जैसा सामान्य अधिकारी जिसे पउमचरिय ६८७ में असवार कहा गया है), णायक, अब्भंतरावचर, अब्भाकारिय (अभ्यागारिक), भाण्डागारिय, सीसारक्ख, पडिहारक, सूत, महाणसिक, मज्जघरिय, पाणीयघरिय, हत्थाधियक्ख (हस्त्यध्यक्ष), महामत्त (महामात्र ), हत्थिमेंठ, अस्साधियक्ख, अस्सारोध, अस्सबन्धक, छागलिक, गोपाल, महिसीपाल, उट्टपाल, मगजुद्धग ( मृगलुब्धक ), ओरब्भिक ( औरभ्रिक ), अहिनिप ( संभवतः अहितुंडिक या गारुडिक ) । राजपुरुषों में विशेष रूप से इनका परिगगन है-अस्सातियक्ख, हत्थाधियक्ख, हत्थारोह ( हस्त्यारोह ), हत्थिमहामत्तो, गोसंखी (जिसे पाणिनि और महाभारत में गोसंख्य कहा गया है), गजाधिति, भाण्डागारिक, कोषरक्षक, सव्वाधिकत ( सर्वाधिकृत ), लेखक (सर्वलिपिओं का ज्ञाता ) गणक, पुरोहित, संवच्छर ( सांवत्सरिक ), दाराधिगत ( द्वारपाल, दौवारिक ), बलगगक, सेनापति, अब्भागारिक, गणिकाखंसक, वरिसधर, वत्थाधिगत ( वस्त्राधिकृत, तोशाखाने का अध्यक्ष ), जगरगुत्तिय, (नगरगुप्तिक, नगरगुप्ति या पुररक्षा का अधिकारी), दूत, जइणक ( जविनक या जंघाकर जो सौ सौ योजन तक संदेश पहुँचाते या पत्रवाहक का काम करते थे ), पेसण कारक, पतिहारक, तरपअट्ट ( तरप्रवृत्त), णावाधिगत, तित्थपाल, पाणियपरिय, ण्हाणघरिय, सुराघरिय, कट्ठाधिकत (काष्ठाधिकृत) तणाधिकत ( तृणाधिकृत ), बीजपाल, ओपसेजिक (औपशय्यिक-शय्यापाल, राजा की शय्या का रक्षक), सीसारक्ख ( मुख्य अंगरक्षक ), आरामाधिगत नगररक्ख, अब्भागारिय, असोकवणिकापाल, वाणाधिगत, आभरणाधिगत । राज्य के अधिकारियों की इस सूचि के कितने ही नाम पहले भी आ चुके हैं। कुछ नये भी हैं। प्राचीन भारतीय शासन की दृष्टि से यह सामग्री अत्यन्त उपयोगी कही जा सकती है। प्रायः ये ही अधिकारी राजमहलों में और शासन में बहुत बाद तक बने रहे। इसके बाद सामान्य पेशों की एक बड़ी सूची दी गई है। जैसे ववहारि ( व्यवहारी, उदकवकि (नाव या जहाज बनाने वाला ), मच्छबन्ध, नाविक, बाहुविक (डाँड चलाने वाले ), सुवण्णकार, अलित्तकार (आलता बनाने. वाला ), रत्तरजक ( लाल रंग की रंगाई का विशेषज्ञ), देवड ( देवपटबिक्रेता.), उण्णवाणिय, सुत्तवाणिय,. जतुकार, चित्तकार, (चित्रकार), चित्तवाजी (चित्रवाद्य जानने वाला ), तट्ठकार ( ठठेरा), सुद्धरजक, लोहकार, सीतपेट्टक ( संभवतः दूध दही के भांडों को बरफ में लपेट कर रखने वाला.), कुंभकार, मणिकार संखकार, कंसकार, Jain Education Intemational Page #85 -------------------------------------------------------------------------- ________________ ७० अंगविजापइण्णयं पट्टकार (रेशमी वस्त्र बनाने वाला ) दुस्सिक (दृष्य नामक वस्त्र बनानेवाले ), रजक, कोसेज (कौशेय या रेशमी वस्त्र बुनने वाला ), वाग ( वल्कल बनाने वाला) ओरब्भिक, महिसघातक, उस्सणिकामत्त (उख पेरने वाले ), छत्तकारक, वत्थोपजीवी, फलवाणिय, मूलवाणिय, धान्यवाणिय, ओदनिक, मंसवाणिज्ज, कम्मासवाणिज्न ( कम्मास या घुघरी बेचने वाला), तप्पणवाणिज (जौ आदि के सत्तू बेचने वाला ), लोणवाणिज्ज, आपूपिक (हलवाई ), खजकारक (खाजा बनाने वाला; इससे सूचित होता है कि खाजा नामक मिठाई कुषाण काल में भी बनने लगी थी), पण्णिक (हरी साग-सब्जी बेचनेवाला), फलवाणियक, सिंगरेवाणिया (सिंगबेर या अदरक बेचने वाला)। इसके अनन्तर राजपुरुष और पेशेवर लोगों की मिली-जुली सूची दी गई है, जिनमें से नये नाम ये हैं-छत्तधारक, पसाधक (प्रसाधक, प्रसाधन कर्म करने वाला ), हत्थिखंस (एक प्रति के अनुसार हथिसंख), .. अस्सखंस (एक प्रति के अनुसार अस्ससंख; संभवतः यही मूलरूप था जो उच्चारण में वर्णविपर्यय से खंस बन गया ), अग्गि उपजीवी ( आहिताग्नि), कुसीलक, रंगावचर (रंगमंच पर अभिनय करने वाला ), गंधिक, मालाकार, चुणिकार (स्नान-चूर्ण बनाने वाला जिसे चुण्णवाणिय भी कहते थे), सूत मागध, पुस्समाणव, पुरोहित, धम्मट्ठ (धर्मस्थ ), महामंत (महामात्र), गणक, गंधिक-गायक, दपकार, बहुस्सुय (बहुश्रुत )। इस सूची के पुस्समाणव का उल्लेख पृष्ठ १४६ पर भी आ चुका है, और यह वही है जिसका पतंजलि ने 'महीपालवचः श्रुत्वा जुधुषुः पुष्यमाणवाः' इस श्लोकाध में उल्लेख किया है। ये पुष्यमाणव एक प्रकार के बन्दी जन या भाट ज्ञात होते हैं जो राजा की प्रशंसा में कुछ श्लोक पाठ करते या सार्वजनिक रूप से कुछ घोषणा करते थे। यहाँ 'महीपालवचः श्रुत्वा' यह उक्ति संभवतः पुष्यमित्र शुंग के लिए है। जब उसने सेना-प्रदर्शन के व्याज से उपस्थित अपने स्वामी अंतिम मौर्य राजा बृहद्रथ को मार डाला, तब उसके पक्षपाती पुष्यमाणवों ने सार्वजनिक रूप से उसके राजा बन जाने की घोषणा की। पतंजलि ने यह वाक्य किसी काव्य से उद्धृत किया जान पड़ता है; अथवा यह उसके समय में स्फुट उक्ति ही बन गई हो। पुष्यमाणव शब्द द्वयर्थक जान पड़ता है। उसका दूसरा अर्थ पुष्य अर्थात् पुष्यमित्र के माणव था ब्राह्मण सैनिकों से था (पृष्ठ १६०)। दपकार का अर्थ स्पष्ट नहीं है। संभवतः दर्पकार का आशय अपने बल का घमंड करने वाले विशेष बलशाली व्यक्तियों से था जिन्हें वंठ कहते थे और जो अपने भारी शरीर बल से शेर-हाथियों से लड़ाए जाते थे। गन्धिक-गायक भी नया शब्द है। उसका आशय संभवतः उस तरह के गवैयों से था जिनमें गान विद्या के ज्ञान की सगन्धता या कौशल अभिमान रहता था। सूची को आगे बढ़ाते हुए मणिकार, स्वर्णकार, कोट्टाक ( बढई; यह शब्द आचारांग २।१।२ में भी आया है, तुलना-संस्कृत कोटक, मानियर विलियम्स), वट्टकी (संभवतः कटोरे बनाने वाला , वत्थुपाढक ( वास्तु पाठक, वास्तुशास्त्र का अभ्यासी), वत्थुवापतिक ( वास्तुव्यापृतक-वास्तुकर्म करनेवाला) मंतिक (मान्त्रिक), भंडवापत (भाण्ड व्यापृत, पण्य या क्रय-विक्रय में लगा हुआ)। तित्थवापत (घाट वगैरह बनाने वाला), आरामवावट (बाग बगीचे का काम करने वाला), रथकार, दारुक, महाणसिक, सूत, ओदनिक, सामेलक्ख (संभवतः संभली या कुट्टनिओं की देख-रेख करने वाला विद्). गणिकाखंस, हत्थारोह, अस्सारोह, दूत, प्रेष्य, बंदनागरिय, चोरलोपहार (चोर एवं चोरी का माल पकड़ने वाला ), मूलकक्खाणक, मूलिक, मूलकम्म, सब्वसत्थक (सब शस्त्रों का व्यवहार करनेवाला, संभवतः अयःशूल उपायों से वर्तने वाले जिन्हें आयःशूलिक कहा जाता था)। Jain Education Intemational Page #86 -------------------------------------------------------------------------- ________________ . भूमिका - सारवान व्यक्तियों में हेरण्णिक, सुवणिक, चन्दन के व्यापारो, दुस्सिक, संजुकारक (संजु अर्थात् संज्ञा द्वारा भाव ताव या मोल-तोल करनेवाले जौहरी, जो कपड़े के नीचे हाथ रखकर रत्नोंका दाम पक्का करते थे , देवड ( देवपट अर्थात् देवदूष्य बेचनेवाले सारवान व्यापारी ), गोवज्झमतिकारक (=गोवाभृतिकारक, बैलगाड़ी से भृति कमाने वाला, वज्झ=सं० वह्य), ओयकार (ओकसकार-घर बनाने वाला ), ओड ( खनन करनेवाली जाति)। गृहनिर्माण संबंधी कार्य करनेवालों में ये नाम भी हैं-मूलखाणक (नींव खोदनेवाले ), कुंभकारिक (कुम्हार जो मिट्टी के खपरे आदि भी बनाते हैं ), इड्डकार (संभवतः इष्टका, ईंटे पाथने वाले ) बालेपतुंद (पाठान्तर-छावेपवुद अर्थात् छोपने वाले, पलस्तर करने वाले ), सुत्तवत्त (रस्सी बटने वाले ; वत्ता=सूत्रवेष्टन यंत्र, पाइयसहमहण्णवो), कंसकारक (कसेरे जो मकान में जड़ने के लिए पीतल-ताबें का सामान बनाते थे), चित्तकारक (चितेरे जो चित्र लिखते थे), रूवपक्स्नर (रूपमूर्ति का उपस्कार करने वाले), फलकारक ( संभवतः लकड़ी के तख्तों का काम करने वाला ), सीकाहारक और मड्डहारक इनका तात्पर्य बालू और मिट्टी ढोनेवालों से था; सीक =सिकता, मडु मृत्तिका। कोसज्जवायक (रेशमी वस्त्र बुनने वाले), दिअंडकंबलवायका (विशेषनाप के कम्बल बुनने वाले); कोलिका ( वस्त्र बुनने वाले ), वेज (वैद्य), कायतेगिच्छका (काय-चिकित्सक ), सल्लकत्त (शल्यचिकित्सक), सालाकी (शालाक्य कर्म, अर्थात् अक्षि, नासिका आदि की शल्य चिकित्सा करने वाले), भूतविजिक (भूतविद्या या ग्रहचिकित्सा करने वाले) कोमारभिच्च (कुमार या बालचिकित्सा करने वाले), विसतिस्थिक (विषवैद्य या गारुडिक), वैद्य, चर्मकार, एहाविय-स्नापक, ओरब्भिक ( औरभ्रिक गडरिये ), गोहातक (गोघातक या सूना कर्म करने वाले), चोरघात (दंडपाशिक, पुलिस अधिकारी), मायाकारक (जादूगर), गौरीपाढक (गौरीपाठक, संभवतः गौरीव्रत या गौरीपूजा के अवसर पर पाठ करने वाले ), लंखक ( बांस के ऊपर नाचने वाले ), मुट्ठिक ( मौष्टिक, पहलवान ), लासक (रासक, रास गाने वाले ), वेलंबक (विडंबक, विदूषक ), गंडक (गंडि या घंटा बजाकर उद्घोषणा करने वाले ), घोषक (घोषणा करने वाले )-इतने प्रकार के शिल्पिों का उल्लेख कर्म-योनिनामक प्रकरण में आया है (पृ० १६०-१)। उन्तीसवें अध्याय का नाम नगर विजय है। इस प्रकरण में प्राचीन भारतीय नगरों के विषय में कुछ सूचनाएँ दी गई हैं। प्रधान नगर राजधानी कहलाता था। उसीसे सटा हुआ शाखानगर होता था। स्थायी नगर 'चिरनिविष्ट और अस्थायी रूप से बसे हुए अचिरनिविष्ट कहलाते थे। जल और वर्षा की दृष्टि से बहूदक या बहुवृष्टिक एवं अल्पोदक या अल्पवृष्टिक भेद थे। कुछ बस्तियों को चोरवास कहा गया है (जैसे सौराष्ट्र के समुद्र तट पर बसे वेरावल के पास अभी भी चोरवाड़ नामक नगर है)। भले मनुष्यों की बस्ती आर्यवास थी। और भी कई दृष्टियों से नगरों के भेद किये जाते थे-जैसे परिमंडल और चतुरस्र, काष्ठप्राकार वाले नगर (जैसा प्राचीन पाटलिपुत्र था) और इंट के प्राकार वाले नगर (इट्टिकापाकार), दक्षिणमुखी और वाममुखी नगर, पविट्ठ नगर (घनी बस्ती वाले), विस्तीर्ण नगर (फैलकर बसे हुए), गहणनिविट्ठ (जंगली प्रदेश में बसे हुए), उससे विपरीत आरामबहुल नगर (बाग-बगीचोंवाले ; अं० पार्क सिटी), ऊँचे पर बसे हुए उद्धनिविट्ठ, नीची भूमिमें बसे हुए, निव्विगंदि (सम्भवतः विशेष गन्ध वाले), या पाणुप्पविट्ठ (चांडालादि जातियों के वासस्थान; पाण=श्वपच चांडाल, देशीनाममाला ६३३८)। प्रसन्न या अतीक्ष्ण दंड और अप्रसन्न या बहुविग्रह, अल्प परिक्लेश और बहुपरिक्लेश नगर भी कहे गये हैं। पूर्व, पश्चिम, दक्षिण, उत्तर दिशाओं की दृष्टि से, अथवा ब्राह्मण, क्षत्रिय, वैश्य, शूद्र वर्षों की दृष्टि से भी नगरों का विभाग होता था। बहुअन्नपान, अल्पअन्नपान, बहुवतक (बहुवात या प्रचंड वायु के उपद्रव वाले), बहुउण्ह ( अधिक उष्ण ), आलीपणकबहुल (बहु आदीपन या अग्नि वाले), बहूदक बहुवृष्टिक, बहूदकवाहन नगर भी कहे गये हैं (पृ० १६१-१६२)। Jain Education Intemational Jain Education Intermational Page #87 -------------------------------------------------------------------------- ________________ अंगविणयं तीसवाँ अध्याय आभूषणों के विषय में है पृ० ६४, ७१ और ११६ पर भी आभूषणों का वर्णन आ चुका है। आभूषण तीन प्रकार के होते हैं । (१) प्राणियों के शरीर के किसी भाग से बने हुए ( पाणजोणिय ), जैसे शंख मुक्ता, हाथी दाँत, जङ्गली भैंसे के सींग आदि, बाल, अस्थि के बने हुए; (२) मूलजोणिमय अर्थात् काष्ठ, पुष्प, फल, पत्र आदि के बने हुए; (३) धातुयोनिगत जैसे- सुवर्ण, रूपा, ताँबा, लोहा, त्रपु (राँगा, काल लोह, आरकुड ( फूल, काँसा ), सर्वमणि, गोमेद, लोहिताक्ष, प्रवाल, रक्तक्षार मणि ( तामड़ा ), लोहितक आदि के बने हुए। आभूषणों में चांदी, शंख, मुक्ता, स्फटिक, विमलक, सेतक्षार मणि के नाम हैं। काले पदार्थों में सीसा, काललोह, अंजन और कालार मणि; नीले पदार्थों में सस्सक ( मरकत ) और नीलखार मणि; आग्नेय पदार्थों में सुवर्ण, रूपा, सर्व लोह, लोहिताक्ष, मसारकल्ल, क्षारमणि । धातुओं को पीटकर, क्षारमणि को उत्कीर्ण करके, और रत्नों को तराशकर . तथा चीरकोर कर बनाते हैं। मोतिओं को रगड़ कर चमकाया जाता / इसके बाद शरीर के भिन्न-भिन्न अवयवों के गहनों की सूचियाँ हैं। जैसे सिर के लिये ओचूलक ( अवचूलक या चोटी में गूंथने का आभूषण, चोटीचक्क ), दिविणद्धक ( कोई मांगलिक आभूषण, सम्भवतः मछलियों की बनी हुई सुनहली पट्टी जो बालों में बाई ओर सिर के बीच से गुद्दी तक खोंसकर पहनी जाती थी जैसे मथुरा की कुषाण कला में स्त्री मस्तक पर मिली है), अपलोकणिका ( यह मस्तक पर गवाचजाल या झरोखे जैसा आभूषण था जो कुषाण और गुप्तकालीन किरीटों में मिलता है), सीसोपक ( सिर का बोर ); कानों में तालपत्र, आबद्धक,. पलिकामदुघनक (दुघण या मुंगरी की आकृति से मिलता हुआ कान का आभूषण ), कुंडल, जणक, ओकासक (अवकाशक कान में छेद बड़ा करने के लिये लोड़े या डमरू के आकार का ), कण्णेपुरक, कण्णुप्पीलक ( कान के छेद में. पहनने का आभूषण ) इन आभूषणों का उल्लेख है । आँखों के लिए अंजन, भौहों के लिए मसी, गालों के लिये हरताल, हिंगुल और मैनसिल, एवं ओठो के लिए भलक्तक राग का वर्णन है। गले के लिए आभूषणों की सूची में कुछ महत्त्वपूर्ण नाम हैं; जैसे सुवण्णसुत्तक (= सुवर्णसूत्र, तिपिसाचक (त्रिपिशाचक, अर्थात् ऐसा आभूषण जिसके टिकरे मैं तीन पिशाच या यक्ष जैसी आकृतियाँ बनी हों), विज्जाधारक ( विद्याधरों की आकृतियों से युक्त टिकरा ), असीमालिका ( ऐसी माला जिसकी खुशियां या दाने खड्ड की आकृतिवाले हों ), पुच्छलक ( संभवतः वह हार जिसे गोपुच्छ या गोरवन कहा जाता है, देखिये अमरकोष - क्षारस्वामी), आवलिका (संभवतः इसे एकावली भी कहते थे ), सोमा ( बिमानाकृति मनकों का बना हुआ ग्रैवेयक । सोमाणक पारिभाषिक शब्द था । लोकपुरुष के ग्रीवा भाग में तीन-तीन विमानों की तीन पंक्तियाँ होती हैं जिनमें से एक विमान सोमणस कहलाता है), अट्टमंगलक (अष्ट मांगलिक चिह्नों की आकृति के टिकरों की बनी हुई माला जिसका उल्लेख हर्षचरित एवं महाष्युत्पत्ति में आया है। इस प्रकार की साला संकट से रक्षा के लिए विशेष प्रभावशाली मानी जाती थी), पेचुका ( पाठान्तर पेसुका, संभवतः वह कंठाभूषण जो पेशियों या टिकरों का बना हुआ हो ), वायुमुत्ता ( विशेष प्रकार के मोतियों की माला ), वुप्प सुत्त ( संभवतः ऐसा सूत्र जिसमें शेखर हो; वुप्प = शेखर), कट्ठेवट्टक ( अज्ञात ) । भुजाओं में अंगद और तुडिय ( = टड्डे) | हाथों में हस्तकटक, कटक, रुचक (निष्क), सूची, अंगुलियों में अंगुलेयक, मुद्देयक, वेंटक, (गुजराती वींटी=अंगूठी ) । कटी में कांचीकलाप, मेखला और जंघा में गंडूपदक ( गेंडोए की भांति का पैर का आभूषण ), नूपुर, परिहेरक ( = पारिहार्यक्क - पैरों के कड़े) और पैरों में खिखिखिक ( किंकिणी-घूंघरू ), खत्तियधम्मक ( संभवतः ब्रह आभूषण विशेष जिसे आजकल गूजरी कहते हैं ), पादमुद्रिका, पादोपक । इस प्रकार अंगविज्जा में आभूषणों की सामग्री बहुत से नये नामों से हमारा परिचय कराती है और सांस्कृतिक दृष्टि से महत्त्व की है ( पृ० १६२-३ ) । वत्थजोणी नामक एकत्तीसवें अध्याय में वस्त्रों का वर्णन है । प्राणियों से प्राप्त सामग्री के अनुसार वस्त्र For Private Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ भूमिका तोन प्रकार के होते हैं-कौशेय या रेशमी, पतुज, पाठान्तर पउण्ण = पत्रोर्ण और आविक। श्राविक को चतुष्पदं पशुओं से प्राप्त अर्थात् अविके बालों का बना हुआ कहा गया है, और कौशेय या पत्रोर्ण को कीड़ों से प्राप्त सामग्री के आधार पर बना हुआ बताया गया है। इसके अतिरिक्त क्षौम, दुकूल, चीनपट्ट, कार्पासिक ये भो वस्त्रों के भेद थे। धातुओं से बने वस्त्रों में लोहजालिका-लोहे की कड़ियों से बना हुआ कवच जिसे अंगरी कहा जाता है, सुवर्णपट्ट-सुनहले तारों से बना हुआ वस्त्र, सुवर्णखसित-सुनहले तारों से खचित या जरीके काम का वस्त्र। और भी वस्त्रों के कई भेद कहे गये हैं जैसे परग्ध-बहुत मूल्य का, जुत्तग्घ-बीच के मूल्य का, समग्घ-सस्ते मूल्य का, स्थूल, अणुक या महीन, दीर्घ, ह्रस्व, प्रावारक-ओढ़ने का दुशाला जैसे वस्त्र, कोतव-रोएंदार कम्बल जिसे कोचव भी कहते थे और जो संभवतः कूचा या मध्य एशिया से आता था, उणिक (ऊनी , अत्थरक-आस्तरक या बिछाने का वस्त्र, महोन रोंएदार (तणुलोम ), हस्सलोम, वधूवस्त्र, मृतक वस्त्र, श्रातवितक (अपने और पराये काम में आनेवाला), परक ( पराया , निक्खित्त ( फेंका हुआ , अपहित चुराया हुआ ), याचित ( माँगा हुआ ) इत्यादि । रंगों की दृष्टि से श्वेत, कालक, रक्त, पीत, सेवालक (सेवाल के रंग का हरा), मयूरग्रीव (नीला), करेणूयक , श्वेत-कृष्ण), पयुमरत्त, (पद्मरक्त अर्थात् श्वेतरक्त), मैनसिल के रंग का ( रक्तपीत्त ), मेचक ( ताम्रकृष्ण ) एवं उत्तम मध्यम रंगोंवाले अनेक प्रकार के वस्त्र होते थे। जातिपट्ट नामक वस्त्र भो होता था। मुख के ऊपर जाली (मुहोपकरणे उद्धंभागेसु य जालकं ) भो डालते थे। उत्तरीय और अन्तरीय वस्त्र शरीर के ऊर्ध्व और अधर . भाग में पहने जाते थे। बिछाने की दरी पच्चत्थरण और वितान या चंदोवा विताणक कहलाता था (पृ० १६३-४)। ३२ वें अध्याय की संज्ञा धण्णजोणी (धान्ययोनि ) है। इस प्रकरण में शालि, व्रीहि, कोदों, रालक ( धान्य विशेष, एक प्रकार की कंगु ), तिल, मूंग, उड़द, चने, कुल्थी, गेहूँ आदि धान्यों के नाम गिनाये हैं। और स्निध रूक्ष, श्वेत, रक्त, मधुर, आम्ल, कषाय आदि दृष्टिओं से धान्यों का वर्गीकरण किया है (पृ०१६४-५)। । ३३ वें जाणजोणी ( यानयोनि ) नामक अध्याय में नाना प्रकार के यानों का उल्लेख है। जैसे शिबिका, भद्दासन, पल्लंकसिका (पालकी), रथ, संदमाणिका ( स्यन्दमानिका एक तरह की पालकी), गिल्ली (डोली), जुग्ग (विशेष प्रकार की शिबिका जो गोल्ल या आन्ध्र देश में होती थी), गोलिंग, शकट, शकटी इनके नाम आए हैं। किन्तु जलीय वाहनों को सूची अधिक महत्त्वपूर्ण है। उनके नाम ये हैं नाव, पोत, कोट्टिम्ब, सालिक, तप्पक, प्लव, पिण्डिका, कंडे, वेलु, तुम्ब, कुम्भ, दति (इति)। इनमें नाव और पोत महावकाश अर्थात् बड़े परिमाणवाले जहाज थे जिनमें बहुत आदमियों के लिये अवकाश होता था। कोटुिंब, सालिक, संघाड, प्लव और तप्पक मझले आकार की नावें थीं। उससे छोटे कट्ठ ( कंड) और वेलू होते थे। और उनसे भी छोटे तुम्ब, कुम्भ और दति कहलाते थे। जैसा श्री मोतीचन्दजी ने अंग्रेजी भूमिका में लिखा है पेरिप्लस के अनुसार भरुकच्छ के बन्दरगाह में त्रप्पग और कोटिम्ब नामक बड़े जहाज सौराष्ट्र तक की यात्रा करते थे। यही अंगविज्जा के कोटिंब और तप्पग हैं। पूर्वी समुद्र तट के जलयानों का उल्लेख करते हुए पेरिप्लस ने संगर नामक जहाजों का नामोल्लेख किया है जो कि बड़े-बड़े लट्ठों को जोड़कर बनाये जाते थे। येही अंगविजा के संघाड (सं० संघाट ) हैं। वेलू बाँसों का बजरा होना चाहिए। कांड और प्लव भी लकड़ी या लट्ठों को जोड़कर बनाये हुए बजरे थे। तुम्बी और कुम्भ की सहायता से भी नदी पार करते थे। इनमें दति या दृति का उल्लेख रोचक है। इसे ही अष्टाध्यायी में भला कहा गया है। भेड़-बकरी या गाय-भैंस की हवा से फुलाई हुई खालों को भला कहा जाता था और इस कारण भत्रा या दृति उस बजड़े या तमेड़ के लिये भी प्रयुक्त होने लगा जो इस प्रकार की खालों को एक दूसरे में बाँधकर बनाये जाते थे। इन फुलाई हुई खालों के ऊपर बाँस बाँधकर या Jain Education Intemational Page #89 -------------------------------------------------------------------------- ________________ ૪ अंगविनापणयं मछुओं का जाल फैलाकर यात्री उन्हीं पर बैठकर लगभग आठ मील की घंटे की रफ्तार से मजे में यात्रा कर लेते हैं। इस प्रकार के बजरे बहुत ही सुविधाजनक रहते हैं ठिकाने पर पहुँचकर मल्लाह खालों को पटकाकर कन्वे पर डाल लेता है और पैदल चलकर नदी के ऊपरी किनारे पर लौट आता है। भारत, ईरान, अफगानिस्तान और तिब्बत की नदियों में भस्त्रा या दृति का प्रयोग पाणिनि और दारा के समय से चला आया है। ईरान में इन्हें मश्का कहते थे । शालिका संभवतः उस प्रकार की नाव थी जिसमें शाला या बैठने उठने के लिये मंदिर ( केबिन ) पाटातान के ऊपर बना हो | पिंडिका वह गोल नाव थी जो बेतों की टोकरी को चमड़े से मढ़कर बनाई जाती थी ( पृ० १६५ - ६ । । ३४ वें संलाप नामक अध्याय में बातचीत का अंगविज्जा की दृष्टि से विचार किया है जिसमें स्थान समय एवं बातचीत करनेवाले की दृष्टि से फलाफल का विचार है । ३५ वें अध्याय का नाम पयाविसुद्धि (प्रजाविशुद्धि ) है । इसमें प्रजा या संतान के सम्बन्ध में शुभाशुभ का विचार किया गया है। छोटे बच्चे के लिये बच्छक और पुत्तक की तरह पिल्लक शब्द भी प्रयुक्त होने लगा था जो कि दक्षिणी भाषाओं से लिया हुआ शब्द ज्ञात होता ३६ वें अध्याय में दोहल ( दोहद के विषय में विचार किया गया है । दोहद अनेक प्रकार का हो सकता है । विशेष रूप से उसके पाँच भेद किये गये हैं- शब्दगत, गन्धगत, रूपगत, रसगत, स्पर्शगत । रूपगत दोहद के कई भेद हैं, जैसे पुष्प, नदी, समुद्र, तडाग, वापी, पुष्करिणी, अरण्य, भूमि, नगर, स्कन्धावार, युद्ध, क्रीडा, मनुष्य, चतुष्पाद, पक्षी आदि के देखने की इच्छा होती तो उसे रूपगत दोहद कहेंगे । गन्धगत दोहद के अन्तर्गत स्नान, अनुलेपन, अधिवास, स्नान चूर्ण, धूप, माल्य, पुष्प, फल आदि के दर्शन या प्राप्ति की इच्छा समझनी चाहिए। रसगत दोहद में पान, भोजन, खाद्य, लेह्य; और स्पर्शगत दोहद में आसन, शयन, वाहन, वस्त्र आभरण आदि का दर्शन और प्राप्ति समझी जाती थी । ३७ वें अध्याय की संज्ञा उक्षण अध्याय है। उक्षण बारह प्रकार के कहे गये हैं-वर्ण, स्वर, गति, संस्थान, संघयण (निर्माण), मान या लंबाई, उम्माण ( तोल ), सत्त्व, आणुक ( मुखाकृति), पगति ( प्रकृति ), छाया, सार—इन बारहों भेदों की व्याख्या की गई है, जैसे वर्ण के अन्तर्गत ये नाम हैं-अंजन, हरिवाल, मैनसिल, हिंगुल, चाँदी, सोना, मूँगा, शंख, मणि, दौरा, शुक्ति ( मोतो ), अगुरु, चन्दन, शयनासन, यान, चन्द्र, सूर्य, नक्षत्र, ग्रह, तारा, उल्का, विद्युत्, मेघ, अग्नि, जल, कमल, पुष्प फल, प्रवाल, पत्र, मंड, तेल, सुरा, प्रसन्ना, पद्म, उत्पल, पुंडरीक, चम्पक, माल्याभरण आदि । फिर इनमें से प्रत्येक लक्षण का भी शुभाशुभ फल कहा गया है ( पृ० १७३-४ ) । ३८ वें अध्याय में शरीर के व्यंजन या तिल, मसा जैसे चिन्हों के आधार पर शुभाशुभ का कथन है । ३९ वें अध्याय की संज्ञा कण्णावासण है। इसमें कन्या के विवाह एवं उसके जन्म के फलाफल एवं कर्मगति का विचार है कि वह अच्छी होगी या दुष्ट होगी ( पृ० १७५-६ ) । भोजन नामक चालीसवें अध्याय में आहार के सम्बन्ध में विस्तृत विचार किया गया है। आहार तीन प्रकार का होता है - प्राणयोनि, मूळवोनि, धातुयोनि । प्राणयोनि के अन्तर्गत दूध, दही, मक्खन, तक्र, घृत, मधु आदि हैं। उसके भी संस्कृत : असंस्कृत, आग्नेय, अनाग्नेय भेद किये गये हैं । कंद, मूल, फल, फूल, पत्र आदि से भी आहार उपलब्ध होता है। कितने ही धान्यों के नाम गिनाये गये हैं । उत्सवों के समय भोज किये जाते थे । उपनयन, यज्ञ, मृतक, अध्ययन के आदि अन्त एवं गोष्ठी आदि - Page #90 -------------------------------------------------------------------------- ________________ भूमिका ७५ के समय भोजों का प्रवन्ध होता था। भोजन अपने स्थान पर या मित्र आदि के स्थान पर किया जाता था । इक्षुरस, फलरस, धान्यरस आदि पानों का उल्लेख है । यवा, प्रसन्ना, अरिष्ट, श्वेतसुरा ये मद्य थे । यवागू दूध, घृत, तेल आदि से बनाई जाती थी। गुड़ और शकर के भेदों में शर्करा, मच्छंडिका, खज्जगगुल ( खायक गुड़) और इकास का उल्लेख है। समुद्र, सैन्धव, सौवर्चड, पांसुखार, यवाखार आदि नमक के भेद किये गये हैं। मिठाइयों में मोदक, पिंडिक, पप्पड, मोरेंडक, सालाकालिक, अम्बट्ठिक, पोवलिक, वोक्कितक्क, पोवलक, पप्पड, सक्कुलिका, पूष, फेणक, अक्खपूप, अपडित, पवितल्लक ( पोतलग), वेलातिक, पत्तभज्जित, सिद्धत्थिका, बीयक, उक्कारिका, मंदिल्लिका, दीह सक्कुलिका, खारबट्टिका, खोडक, दीवालिक (दीवले) दसीरिका, मिसकण्टक, महन्थतक, आदि तरह-तरह की मिठाइयाँ और खाद्यपदार्थ होते थे। अम्बट्टिक ( श्रमचुर या आम से बनी हुई मिठाई हो सकती है. जिसे अवधी में गुलम्बा कहते हैं ) । पोवालिक पौली नाम की मीठी रोटो और मुरण्डक छेने का बना हुआ मुरंदा या तिलके लड्डू होने चाहिएँ फेशक फैगी के रूप में आज भी प्रसिद्ध है। ४१ वाँ वरियगंडिका अध्याय है । इसमें मूर्तियों के प्रकार, आभरण और अनेक प्रकार की रत-सुरत की क्रीडाओं के नामों का संग्रह है। सुरत कीडाओं के तीन प्रकार कहे गये हैं-दिव्य तिर्यक् योनि और मानुषी । दिव्य क्रीडाओं में छत्र, शृंगार, जक्खोपयाण (संभवतः वत्तकदम नामक सुगंध की भेंट का प्रयोग होता है। मानुषी क्रीडा में, वस्त्र, आभूषण, यान, उपानह, माल्य, मुकुट, कंपी, स्नान, विशेषक, गन्ध, अनुलेपन, चूर्ण, भोजन, मुखवासक आदि का प्रयोग किया जाता है ( पृ० १८२६)। ४२ वें अध्याय ( स्वप्नाध्याय ) में दिट्ठ, अदिट्ठ और अवतदिट्ठ नामक स्वप्नों का वर्णन है। ये शुभ और अशुभ प्रकार के होते हैं। स्वप्नों के और भी भेद किये गये हैं- जैसे श्रुत जिसमें मेघ गर्जन, आभूषणों का या सुवर्ण मुद्राओं का शब्द या गीत आदि सुनाई पड़ते हैं। गंधस्वप्नों में सुगन्धित पदार्थ का अनुभव होता है। ऐसे दी कुछ स्वप्नों में स्पर्शसुख, सुरत, जलचर, देव, पशु, पक्षी आदि का अनुभव होता है। अनेक सगे सम्बन्धी भी स्वप्नों में दिखाई पड़ते हैं जो कि मानुषी स्वप्न कहलाते हैं । स्वप्नों में देव और देवियाँ भी दिखाई पड़ती हैं ( पृ० १८६ - १९१) । ४३ वें अध्याय में प्रवास या यात्रा का विचार है । यात्रा में उपानह, छत्र, सप्पण (सन्तु), कत्तरिया (छुरी ), कुडिका, ओखली आवश्यक हैं। यात्री मार्ग में प्रपा नदी, पर्वत, तडाग, ग्राम, नगर, जनपद, पट्टन, सन्निवेश आदि में होता हुआ जाता था । विविध रूप रस गन्ध स्पर्श के आधार पर यात्रा का शुभाशुभ कहा जाता था । उससे लाभ, अलाभ, जीवन, मरण, सुख दुःख, सुकाल, दुष्काळ, भय, अभय आदि फल उपलब्ध होते हैं ० १९१-१९२ ॥ ४४ वें अध्याय में प्रवास के उचित समय, दिशा, अवधि और गन्तव्य स्थान आदि के सम्बन्ध में विचार है ० १९२ – ९३ । । ४५ वें प्रवेशाध्याय नामक प्रकरण में प्रवासी यात्री के घर लौटने का विचार है। मुक्त, पीत, खड़त लीड कर्णवेल, अभ्यंग, हरिताल, हिंगुल, मैनसिल अंजन समाभणक (= विलेपन), अलत्तक, कलंजक, वण्णक, चुण्णक, अंगराग, उस्सिंघण ( सुगन्धि सूंघना ), मक्खण ( म्रक्षण-मालिश ), अब्भंगण, उच्छंदण (संभवतः आच्छादन), सण ( उद्वर्तन- उबटन), पयंस (प्रघर्षण द्वारा तैयार सामग्री), माल्य, सुरभिजोगसंविधायक (विविध गन्ध युति, आभरण और विविध भूषणों की संजोयणा ( अर्थात् सँजोना) एवं अलङ्कारों का मण्डन- इनके आधार पर प्रवासी के आगमन की आशा होती थी। इसी प्रकार शिविका, रथ, यान, जुग्ग, कट्टमुद्द, गिनी, संदण (स्पंदन ) सकट Page #91 -------------------------------------------------------------------------- ________________ अंगविजापइण्णयं (शकट ), शकटी और विविध वाहन, य, गज, बलोवर्द, करम, अश्वतर, खर, अजा, एडक, नर, मरुत हरित, वृक्ष, प्रासाद, विमान, शयन आदि पर अधिरोहण, ध्वजा, तोरण, गोपुर, अट्टालक, पताका समारोहण, उच्छ्रयण के आधार पर भी विचार किया जाता था। दूध, दधि, घी, नवनीत, तेल, गुड़, लवण, मधु आदि दिखाई दें तो आगमन होने की आशा थी। ऐसे ही पृथिवी, उदक, अग्नि, वायु, पुष्प, धान्य, रत्न आदि से भी आगमन सूचित होता था। अंकुर, प्ररोह, पत्र, किसलय, प्रवाल, तृण, काष्ठ एवं ओखली, पिठर, दविउलंक ( सम्भवतः द्रव का उदंचन ) रस, दर्वी, छत्र, उपानह, पाउगा (पादुका ), उब्भुभंड (ऊर्ध्व भाँड सम्भवतः कमण्डलु , उभिखण। अज्ञात ) फणख ( कंघा ), पसाणग (=प्रसाधनक), कुव्वट्ठ (सम्भवतः कुप्यपट्ट, लंगोट), वणपेलिका ( =वर्णपेटिका-शृङ्गारदानी), विवट्टणय-अंजणी (सुरमेदानी और सलाई ), आईसग (दर्पण), सरगपतिभोयण (मद्य-आहार), वाधुजोपकरण (वाधुक्य =विवाह ; विवाह की सामग्री), माल्य-इन पदार्थों के आधार पर आगमन की सम्भावना सूचित होती थी। फिर इसी प्रसंग में यह बताया गया है कि कौन-सा लक्षण होने पर किस वस्तु का प्रवेश या आगमन होता है। जैसे, चतुरस्र चित्र सारवंत वस्तु दिखाई पड़े तो कार्षापण; रक्त, पीत सारवान वस्तु के दर्शन से सुवर्ण; श्वेत सारवंत से चाँदी, शुक्ल शीतल से मुक्ता; घन सारवंत और प्रभायुक्त वस्तु से मणि का आगमन सूचित होता है। ऐसे ही नाना भाँति की स्त्रियों के आगमन के निमित्त बताये गये हैं-(पृ० १९३-४)। ४६वें पवेसण अध्याय में गृहप्रवेश सम्बन्धी शुभाशुभ का विचार किया गया है। अंगचिन्तक को उचित है कि घर में प्रवेश करते समय जो शुभ-अशुभ वस्तु दिखाई पड़ें उनके आधार पर फल का कथन करे। जैसेबलीवर्द, अश्व, अष्ट्र, गर्दभ, शुक, मदनशलाका या मैना, कपि, मोर ये द्वारकोष्ठक या अलिन्द में दिखाई पड़ें तो शुभ समझ कर घर में प्रवेश करना चाहिए । ब्रह्मस्थल (सम्भवतः देवस्थान-पूजास्थान) में, अरंजर या जहाँ जल का बड़ा पात्र रखा जाता हो, उठवर (धर्मस्थान या जहाँ धूल या भट्ठी हो), उपस्थान शाला में बैठने पर, उलूखलशाला में या कपाट या द्वार के कोने में, आसन दिये जाने पर और अंजलिकर्म द्वारा स्वागत किये जाने पर और ऊपर महानस या रसोई घर में, या मकान के णिक्कुड अर्थात् उद्यान प्रदेश में यदि अङ्गविद्याचार्य वस्तुओं को अस्त-व्यस्त या टूटी-फूटी या गिरी-पड़ी देखे तो बाहर से सम्बन्ध रखनेवाली वस्तुओं की हानि बतानी चाहिए। रसोई घर में कंबा (करछुल या दर्वी) को गिरी पड़ी देखे और मल्लक या मिट्टी के शराव आदि को फैले हुए (ओसरित=आकीर्ण) देखें तो कुलभङ्ग का फल कहना चाहिए, अथवा अपने दास कर्मकरों से कष्ट या अर्थों की अप्राप्ति कहनी चाहिए। दधि, मङ्गल, पुष्प, फल, अक्षत, तंडुल आदि से वृद्वि का फल बताना चाहिए। तुष, पंसु, अङ्गार, भग्न वृक्ष से हानि और कुलभंग सूचित होता है। लकड़ी का रोगन उखड़ गया हो और संधि या जोड़ यदि ढीले हों तो कुटुम्ब की हानि और अर्थ की अस्थिरता समझनी चाहिए। यदि द्वार की सन्धि शिथिल हो और उसकी देहली-सिरदल (उत्तरुंबर= उतरंगा; गुजराती में देहली या नीचे की लकड़ी को अभी तक उम्बर कहते हैं) भग्न हो तो इष्ट वस्तु को हानि होगी। यदि द्वारकपाट खुला हुआ हो तो दुःख से अर्जित धन चला जाता है। द्वार के नीचे की देहली और ऊपर का उत्तरंगा (अधरुत्तरुम्मिर ) टूटे या निकले हुए हों तो घर में क्लेश होगा। तिल, वेल्लव । वेलु या बांस ) और वाक (छाल) ये कोठे में रक्खे हुए जब खराब हो जाँय या कोड़े दिखाई पड़े तो व्याधि समझनी चाहिए। कोठे में बांधा हुआ एलक-भेड़ा, अश्व, पक्षी, यदि कुछ विपरीत निमित्त प्रकट करें तो उससे भी हानि सूचित होती है। यदि घर के भीतर बालक धरती में लोटते हुए, मूत्र, पुरीष ये सब दिखाई पड़े तो हानि, और इसके विपरीत यदि वे अलंकृत दिखाई पड़े तो वृद्धि जाननी चाहिए। आंगन में लगे हुए पुष्प और फलों को आंगन के भीतर लाया जाता देखा जाय तो वृद्धि सूचित होती है। ऐसे ही आंगन में भाजन या बर्तनों को अखंड और परिपूर्ण देखा जाय तो आय-लाभ सिद्ध होता है। आंगन के आधार पर कई प्रकार के Jain Education Interational Page #92 -------------------------------------------------------------------------- ________________ ....भूमिका फलों का निर्देश किया गया है। आंगन में यदि पोती ( वस्त्र) और गंतक (एक प्रकार का वस्त्र, पाइयसहमहण्णवो ) बिखरे हुए दिखलाई पड़े और आसंदक ( बैठने की चौकी) आदि भग्न हों तो हानि और रोग सूचित होता है। यदि आंगन में अलंकृत और हृष्ट नर-नारी दिखाई दें तो संप्रीति और लाभ, यदि क्रुद्ध दिखाई दें तो हानि सूचित होती है। यदि भरा हुआ अरंजर (जल का बड़ा घड़ा) अकारण टूट जाय, अथवा कौवे या कुत्ते उसे भ्रष्ट कर दें तो गृहस्वामी का नाश सूचित होता है। इसी प्रकार अलिंजर अर्थात् जल का घड़ा और उसकी घटमंचिका (पेढिया) के नये पुरानेपन से भी विभिन्न विचार किया जाता है। श्रमण को प्रदत्त आसन और सिद्ध अन्न से भी निमित्त सूचित होते हैं। ओदन में कीट केश तृण आदि से भी अशुभ सूचित होता है। श्रमण के घर आने पर उससे जिस भाव और मुँह से कुशल प्रश्न (जवणोय) पूछा जाय उसके आधार पर वह सुख-दुःख का कथन करे। जैसे पराङ्मुख हो कर पूछने से हानि और अभिमुख हो कर पूछने से लाभ मिलेगा। रिक्तभाजन, उदकपूर्ण भांड, फल आदि जो-जो वस्तुएँ घर में दिखाई पड़ें बे सब अंगविद् के लिए इष्ट और अनिष्ट फल की सूचक होती हैं (पृ० १९५-७ )। ४७ वाँ यात्राध्याय है। इसमें राजाओं की सैनिक यात्रा के फलाफल का विचार किया गया है। उस सम्बन्ध में छत्र, भृङ्गार, व्यजन तालवृन्त, शस्त्र प्रहरण आयुध, आवरण वर्म कवच-इनके आधार पर यात्रा होगी या नहीं यह फलादेश बताया जा सकता है। यात्रा कई प्रकार की हो सकती है-विजयशालिनी (विजइका), आनन्ददायिनी (संमोदी ), निरर्थक, चिरकाल के लिये, थोड़े समय के लिए, महाफलवाली, बहुत क्लेशवाली, बहुत उत्सववती प्रभूत अन्नपानवाली, बहुत खाद्यपेय से युक्त, धन लाभवती, आयबहुला, जनपद लाभवालो, नगर लाभवाली, ग्राम, खेड लाभवती, अरण्यगमन भूयिष्ठा, आराम, निम्नदेश आदि स्थानों में गमन युक्त इत्यादि । यात्रा के समय प्रसन्नता के भाव से विजय और अप्रसन्नता के भाव से पराजय या विवाद ( झगड़ा) सूचित होता है। यात्रा के समय नया भाव दिखाई पड़े तो अपूर्व जय की प्राप्ति होगी। ऐसे ही वाहन-लाभ, अर्थलाभ आदि के विषय में भी यात्राफल का कथन करना चाहिये। किस दिशा में और किस ऋतु में किस निमित्त से यात्रा सम्भव होगी यह भी अंगविज्जा का विषय है (पृ० १९७-१९९)। ४८ वें जय नामक अध्याय में जय का विचार किया गया है। राजा, राजकुल, गण, नगर, निगम, पट्टण, खेड, आकर, ग्राम, संनिवेश-इनके संबंध में कुछ उत्तम चर्चा हो तो जय समझनी चाहिए। ऐसे ही ऋतुकाल में अनुकूल वृक्ष, गुल्म, लता, वल्ली, पुष्प, फल, पत्र, प्रवाल, प्ररोह आदि जय सूचित करते हैं। वस्त्र, आभरण, भाजन, शयनासन, यान, वाहन, परिच्छद आदि भी जय के सूचक हैं । छत्र, भृङ्गार, ध्वज, पंखा, शिबिका, रथ, प्रासाद, अशन, पान, ग्राम, नगर, खेड, पट्टण, अन्तःपुर, गृह, क्षेत्र सन्निवेश, आपण, आराम, तड़ाग, सर्वसेतु आदि के संबंध में उस शब्द या रूप का प्रादुर्भाव हो तो जानना चाहिए कि विजय होगी। इन्हीं के संबंध में यदि विपरीत भाव अथवा हीन दीन शब्द रूप की प्रतीति हो तो पराजय सूचित होती है। विजय के भी कितने ही भेद कहे गये हैं। जैसे अपने पराक्रम से, पराये पराक्रम से, विना पुरुषार्थ के सरलता से विजय, राज्य की विजय, राजधानी या नगर की विजय, शत्रु के देश की विजय, आय बहुल विजय, महाविजय, जोणिबहुलविजय (जिसमें धन का लाभ न हो किन्तु प्राणियों का लाभ हो), शस्त्रनिपात द्वारा विजय, प्राणातिपातबहुल विजय, अहिंसा द्वारा मुदित विजय आदि (पृ० १९९-२००)। ४९ वें अध्याय में इसी प्रकार के विपरीत चिह्नों से पराजय का विचार किया है (पृ० २०१-२)। ५० वें उबहुत ( उपद्रव ) नामक अध्याय में शरीर के विविध दोष और रोग आदि का विचार किया गया है। इसमें भी फल कथन का आधार वे ही वस्तु हैं जिनका यात्रा और जय के संबंध में परिगणन किया Jain Education Intemational Por Private & Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ अंगविजापइण्णय गया है। हाँ शारीरिक दोषों और रोगों की अच्छी सूची इस प्रकरण में पायी जाती है। जैसे काण, अन्ध, कुट (टोटा), गंडीपाद ( हत्थीपगा, फील पाव), खंजा, कुणीक (टेढ़े हाथ वाला ), आतुर, पलित, खरड़ ( सिर में रुक्षता या मैल की पपड़ीवाला, गुजराती खोडो), तिलकालक, विपण्ण (विवर्णता), चम्मक्खोल (मस्सा), किडिग (सीप या श्वेत दाग, संस्कृत-किटिभ), दह (दष्ट-देश), किलास ( कुष्ठ ), कट्ठ (संभवतः कुट्ठ या कुष्ठ ), सिन्म (सिम्ह या श्लेष्म ) कुणिणह (कुनख-या टेढ़े मेढ़े नख ), खत (क्षत), अरूव ( अरूप ) कामल ( कामला) णच्छक (अप्रशस्त), पिलक (पिल्ल नामक मुख रोग ), चम्मक्खील, गलुक ( गलगंड ), गंड ( गूलर के आकार की फुडिया ), कोढ, कोट्टित ( अस्थिभंग), वातंड (वात के कारण अण्डवृद्धि ), अम्हरि ( अश्मरी पथरी), अरिस ( अर्श), भगंदर, कुच्छि-रोग ( अतिसार, जलोदर आदि ), वात गुम्म (वात गुल्म ), शूल, छड्डि (छर्दिवमन ) हिक्क ( हिचकी ), कंठे अवयि (कंठ का अपची नामक रोग=कंठमाला ), गलग (पेंघा या गिल्हड ), कट्ठसालुक ( कंठशालूक ), शालूक कण्ठ की जड़, अंग्रेजी ( टोन्सिलाईटिस), पट्ठिरोग (पृष्ठिरोग), खण्डोट्ठ (खण्डौष्ठ कटा हुआ ओष्ठ ), गुरुल करल (बड़े और कराल या टेढ़े-मेढ़े दांत), खंडदंत (टूटे हुए दांत ), सामदंत (श्याम-दंत, दाँतों का कालापन), ग्रीवा रोग, हत्थछेन्ज (हस्त च्छेद ), अंगुलि छेज, पाद छेज, शीर्ष ब्याधि, वातिक, पेत्तिक, श्लेष्मिक, सान्निपातिक आदि । ५१ वें अध्याय का नाम देवताविजय है। इसमें अनेक देवी-देवताओं के नाम हैं जिनकी पूजा उपासना उस युग में होती थी। जैसे यक्ष, गन्धर्व, पितर, प्रेत, वसु, आदित्य, अश्विनौ, नक्षत्र, ग्रह, तारा, बलदेव, वासुदेव, शिव, वेस्समण ( वैश्रवण), खंद (स्कंद), (विसाह (विशाख ), सागर, नदी, इन्द्र, अग्नि, ब्रह्मा, उपेन्द्र, यम, वरुण, सोम, रात्रि, दिवस, सिरी (श्री), अइरा (अचिरा=इन्द्राणी) ( देखिये पृ०६९), पुढवी (पृथिवी ), एकणासा (संभवतः एकामंशा), नवभिगा ( नवमिका ), सुरादेवी, नागी, सुवर्ण, द्वीपकुमार, समुद्रकुमार, दिशाकुमार, अग्निकुमार, वायुकुमार, स्तनितकुमार, विद्युत्कुमार (द्वीपकुमार से लेकर ये भवनपति देवों के नाम हैं)। लता देवता, वत्थु देवता, नगर देवता, श्मशान देवता, वञ्चदेवता (वर्चदेवता ), उकरुडिक देवता (कूड़ा-कचरा फेंकने के स्थान के देवता )। देवताओं की उत्तम, मध्यम, अवर ये तीन कोटियाँ कही गई हैं; अथवा आय और मिलक्खु या म्लेच्छ देवता । म्लेच्छ देवता हीन हैं (पृ० २०४-६)। ५२ वें अध्याय का नाम णक्खत्तविजय अध्याय है। इसमें इन्द्र-धनुष, विद्युत् स्तनित, चंद्र, ग्रह, नक्षत्र, तारा, उदय अस्त, अमावास्या, पूर्णमासी, मंडल, वीथी, युग, संवत्सर, ऋतु, मास, पक्ष, क्षण, लव, मुहूर्त, उल्कापात, दिशा दाह आदि के निमित्तों से फलकथन का वर्णन किया गया है। २७ नक्षत्र और उनसे होनेवाले शुभाशुभ फल का भी विस्तार से उल्लेख है (पृ० २०६-९)। ५३ वें अध्याय की संज्ञा उप्पात अध्याय है। पाणिनि के ऋगयनादि गण (४।३।७३ ) में अंगविद्या, उत्पात, संवत्सर मुहूर्त और निमित्त का उल्लेख आया है, जो उस युग में अध्ययन के फुटकर विषय थे। ग्रह, नक्षत्र, चन्द्र, आदित्य, धूमकेतु, राहु के अप्राकृतिक लक्षणों को उत्पात मानकर उनके आधार पर शुभाशुभ फल का कथन किया जाता था। इनके कारण जिन-जिन वस्तुओं पर विपरीत फल देखा जाता था उनका भी उल्लेख किया गया हैजैसे प्रासाद, गोपुर, इन्द्रध्वज, तोरण, कोष्ठागार, आयुधागार, आयतन, चैत्य, यान, भाजन, वस्त्र, परिच्छद, पर्यक, अरंजर, आभरण, शस्त्र, नगर, अंतःपुर, जनपद अरण्य, आराम, इन सब पर उत्पात लक्षणों का प्रभाव बताया जाता था (पृ० २१०-२११)। . अध्याय ५४ वें में सार-असार वस्तुओं का कथन है। सार वस्तुएँ चार प्रकार की हैं-धनसार, मित्रसार, ऐश्वर्यसार और विद्यासार। इनमें भी उत्तम मध्यम और अवर ये तीन कोटियां मानी गई थीं। धनसार के अन्तर्गत भूमि, Page #94 -------------------------------------------------------------------------- ________________ ... .भूमिका. क्षेत्र, आराम, प्राम, नगर आदि के स्वामित्व की गणना की जाती थी। शयनासन पान भोजन वस्त्र भरण की स्मृद्धि को सार कहते थे। धनसार का एक भेद प्राणसार भी है। यह दो प्रकार का है--मनुष्यसार या मनुष्य समृद्धि और तिर्यक्योनिसार अर्थात् पशु आदि की समृद्धि । जैसे-हाथी, घोड़े, गौ, महिष, अजा, एडक, खर उष्ट्र आदि का बहुस्वामित्व । धनसार के और भी दो भेद हैं-अजीव और सजीव । अजीव के १२ भेद हैं-वित्तसार, स्वर्णसार रूप्यसार, मणिसार, मुक्तासार, वस्त्रसार, आभरणसार, शयनासन सार, भाजन सार, द्रव्योपकरणसार (नगदी), अब्भुपहज सार ( अभ्यवहार-खान-पान की सामग्री ), और धान्य सार । बहुत प्रकार की सवारी की संपत्ति यानसार कहलाती थी। मित्रसार या मित्र समृद्धि पांच प्रकार को होती थी-संबंधी, मित्र, वयस्क, स्त्री, एवं भृत्य की। बाहर और भीतर के व्यवहारों में जिसके साथ साम या सख्यभाव हो वह मित्र, और जिसके साथ सामान्य मित्रभाव हो वह वयस्य कहा जाता है। ऐश्वर्य सार के कई भेद हैं-जैसे, नायकत्व, अमात्यत्व, राजत्व, सेनापतित्व आदि । विद्यासार का तात्पर्य सब प्रकार के बुद्धि कौशल, सर्वविद्या, एवं सर्वशास्त्रों में कौशल या दक्षता से है (पृ० २११-२१३)। ५५ वें अध्याय में निधान या गड़ी हुई धनराशि का वर्णन है। निधान संख्या या राशि को दृष्टि से कई प्रकार का हो सकता है-जैसे शतप्रमाण, सहस्रप्रमाण, शतसहस्रप्रमाण, कोटिप्रमाण अथवा इससे भी अधिक अपरमित प्रमाण । एक, तीन, पांच, सात, नौ, दस, तीस, पचास, सत्तर, नब्बे, शत आदि भी निधान का प्रमाण हो सकता था। किस स्थान में निधान की प्राप्ति होगी इस विषय में भी अंगवित् को बताना पड़ता था। जैसे प्रासाद में, माल या ऊँचे खंड में, पृष्ठ वंश या बँडेरी में, आलग्ग (आलग्न अर्थात् प्रासाद आदि से मिले हुए विशेष स्थान खिड़की आले आदि), प्राकार, गोपुर, अट्टालक, वृक्ष, पर्वत, निर्गमपथ, देवतायतन, कृप, कूपिका, अरण्य, आराम, जनपद, क्षेत्र, गर्त, रथ्या, निवेशन, राजमार्ग, क्षुद्ररथ्या, निक्कुड (गृहोद्यान), रथ्या (मार्ग), आलग्ग (आलमारी या आला), कुड्या, णिव्व ( =नीक्र, छज्जा), प्रणाली, कूपी (कुइया), वर्चकुटी, गर्भगृह, आंगन, मकान का पिछवाड़ा (पच्छावत्थु) आदि में। निधान बताते समय इसका भी संकेत किया जाता था कि गड़ा हुआ धन किस प्रकार के पात्र में मिलेगा; जैसे, लोही (लोहे का बना हुआ गहरा डोलनुमा पात्र,), कड़ाह, अरंजर, कुड, ओखली, वार, लोहीवार ( लोहे का चौड़े मुँह का बर्तन)। इनमें से लोहा, कड़ाह और उष्ट्रिक (उष्ट्रिका नामक भाजन विशेष बहुत बड़े निधान के लिए काम में लाये जाते थे। कुंड, ओखली, वार और लोहवार मध्यम आकृति के पात्र होते थे। छोटों में आचमनी, स्वस्ति आचमनी, चरुक ओर ककुटुंडि (छोटो कुलंडिका या कुल्हड़ी; कुल्हड़िया घटिका, पाइयसहमहण्णवो)। अंगवित् को यह भी संकेत देना पड़ता था कि निधान भाजन में रखा हुआ मिलेगा या सीधे भूमि में गड़ा हुआ, अथवा वह प्राप्य है या अप्राप्य-पृ० २१३-२१४।। ... अध्याय ५६ की संज्ञा णिधि सुत्त या निधिसूत्र है। पहले अध्याय में निधान के परिमाण, प्राप्तिस्थान और भाजन का उल्लेख किया गया है। इस अध्याय में निधान द्रव्य के भेदों की सूची है। वह तीन प्रकार का Jain Education Intemational For Private & Personal use only Page #95 -------------------------------------------------------------------------- ________________ अंगविजापइण्णयं हो सकता है-प्राणयोनिगत, मूलयोनिगत और धातुयोनिगत । प्राणयोनि संबंधित उपलब्धि मोती, शंख, गवल (=सींग), बाल, दन्त, अस्थि आदि से बने हुए पात्रों के रूप में संभव है। मूलयोनि चार प्रकार की कही गई है मूलगत, स्कन्धगत, पत्रगत, फलगत । धातुयोनि का संबंध सब प्रकार के धातु, रत्न, मणि आदि से है; जैसे लोहिताक्ष, पुलक, गोमेद, मसारगल्ल, खारमणि-इनकी गणना मणियों में होती है। घिस कर अथवा चीर कर और कोर करके बनाई हुई गुरियाँ और मणके मणि, शंख और प्रवाल से बनाये जाते थे। वे विद्ध और अविद्ध दो प्रकार के होते थे। उनमें से कुछ आभूषणों के काम में आते थे। गुरिया या मनके बनाने के लिये खड़ पत्थर भिन्न-भिन्न आकृति या परिमाण के लिये जाते थे। जैसे अंजण ( रंगीन शिला), पाषाण, शर्करा, लेटठुक (डला ) ढल्लिया (डली ), मच्छक ( पहलदार छोटे पत्थर ), फल्ल (रवेदार संग या मनके )-इन्हें पहले चीर कर छोटे परिमाण का बनाते थे। फिर चिरे हुए टुकड़े को कोर कर ( कोडिते ) उस शकल का बनाया जाता था, जिस शकल की गुरिया बनानी होती थी। कोरने के बाद उस गुरिया को खोडित अर्थात् घिस कर चिकना किया जाता था। कडे संग या मणियों के अतिरिक्त हाथी दांत और जंगली पशुओं के नख भी (दंतणहे) काम में लाये जाते थे। इन दोनों के कारीगरों को दंतलेखक और नख लेखक कहा जाता था। बड़े टुकड़ों को चीरने या तराशने में जो छोटे टुकड़े या रेजे बचते थे उन्हें चुण्ण कहा जाता था जिन्हें आज कल चुन्नी कहते हैं। इन सबकी गणना धन में की जाती थी। . इसके अतिरिक्त कुछ प्रचलित मुद्राओं के नाम भी हैं, जो उस युग का वास्तविक द्रव्य धन था; जैसे काहावण ( कार्षापण ) और णाणक । काहावण या कार्षापण कई प्रकार के बताये गये हैं। जो पुराने समय से चले आते हुए मौर्य या शुंग काल के चांदी के कार्षापण थे उन्हें इस युग में पुराण कहने लगे थे, जैसा कि अंगविज्जा के महत्त्वपूर्ण उल्लेख से (आदिमूलेसु पुराणे बूया ) और कुषाणकालीन पुण्यशाला स्तम्भ लेख से ज्ञात होता है (जिसमें ११०० पुराण मुद्राओं का उल्लेख है)। पृ० ६६ पर भी पुराण नामक कार्षापण का उल्लेख है। पुरानी कार्षापण मुद्राओं के अतिरिक्त नये कार्षापण भी ढाले जाने लगे थे। वे कई प्रकार के थे, जैसे उत्तम काहावण, मज्झिम काहावण, जहण्ण ( जघन्य ) काहावण । अंगविज्जा के लेखक ने इन तीन प्रकार के कार्षापणों का और विवरण नहीं दिया। किन्तु ज्ञात होता है कि वे क्रमशः सोने, चाँदो और तांबे के सिक्के रहे होंगे, जो उस समय कार्षापण कहलाते थे। सोने के कार्षापण अभी तक प्राप्त नहीं हुए किन्तु पाणिनि सूत्र ४. ३. १५३ (जातरूपेभ्यः परिमाणे ) पर हाटकं कार्षापणं यह उदाहरण काशिका में आया है। सूत्र ५. २. १२० (रूपादाहत प्रशंसयोर्यप्) के उदाहरणों में रूप्य दीनार, रूप्य केदार और रूप्य कार्षापण इन तीन सिक्कों के नाम काशिका में आये हैं। ये तीनों सोने के सिक्के ज्ञात होते हैं। अंगविज्जा के लेखक'ने मोटे तौर पर सिक्कों के पहले दो विभाग किए-काहावण और णाणक । इनमें से णाणक तो केवल तांबे के सिक्के थे। और उनकी पहचान कुषाण कालीन उन मोटे पैसों से की जा सकती है जो लाखोंकी संख्या में वेमतक्षम, कनिष्क, हुविष्क, वासुदेव आदि सम्राटों ने ढलवाये थे। णाणक का उल्लेख मृच्छकटिक में भी आया है, जहाँ टीकाकार ने उसका पर्याय शिवाङ्क टंक लिखा है। यह नाम भी सूचित करता है कि णाणक कुषाण कालीन मोटे पैसे ही थे, क्योंकि उनमें से अधिकांश पर नन्दोवृष के सहारे खड़े हुए नन्दिकेश्वर शिव की मूर्ति पाई जाती है। णाणक के अन्तर्गत तांबे के और भी छोटे सिक्के उस युग में चालू थे जिन्हें अंगविज्जा में मासक, अर्धमासक, काकणिाऔर अट्ठा कहा गया है। ये चारों सिक्के पुराने समय के तांबे के कार्षापण से संबंधित थे जिसकी तौल सोलह मासे या अस्सी रत्ती के बराबर होती थी। उसी तौल माप के अनुसार मासक सिक्का पांच रत्ती का, अर्धमासक ढाई रत्ती का, काकणि सवा रत्ती की और अट्ठा या अर्धकाकणि उससे भी श्राधी तौल की होती थी। इन्हीं चारों में अर्धकाकणि पञ्चवर (प्रत्यवर) या सबसे छोटा सिक्का था। कार्षापण सिक्कों को उत्तम, मध्यम और जघन्य Page #96 -------------------------------------------------------------------------- ________________ भूमिका ८१ इन तीन भेदों में बाँटा गया है। इसकी संगति यह ज्ञात होती कि उस युग में सोने, चाँदी और तांबे के तीन प्रकार के नये कार्षापण सिक्के चालू हुए थे। इनमें से हाटक कार्षापण का उल्लेख काशिका के आधार पर कह चुके हैं। वे सिक्के वास्तविक थे या केवल गणित अर्थात् हिसाब किताब के लिये प्रयोजनीय थे इसका निश्चय करना संदिग्ध है, क्योंकि सुवर्ण कार्षापण अभी तक प्राप्त नहीं हुए। चाँदी के कार्षापण भी दो प्रकार के थे। एक नये और दूसरे मौर्य शुंगकाल के बत्तीस रत्ती वाले पुराण कार्षापण । चांदी के नये कार्षापण कौन से थे इसका निश्चय करना भी कठिन है। संभवतः यूनानी या शक-यवन राजाओं के ढलवाये हुए चांदी के सिक्के नये कार्षापण कहे जाते थे। सिक्कों के विषय में अंगविज्जा की सामग्री अपना विशेष महत्त्व रखती है । पहले की सूची में ( पृ० ६६ ) खतपक और सतेरक इन दो विशिष्ट मुद्राओं के नाम आ भी चुके हैं । मासक सिक्के भी चार प्रकार के कहे गये हैं- सुवर्ण मासक, रजत मासक, दीनार मासक और चौथा केवल मासक जो तांबे का था और जिसका संबंध खाणक नामक नये तांबे के सिक्के से था। दीनार मासक की पहचान भी कुछ निश्चय से की जा 'सकती है, अर्थात् कुषाण युग में जो दोनार नामक सोने का सिक्का चालू किया गया था और जो गुप्त युग तक चालू रहा, उसी के तौल-मान से संबंधित छोटा सोने का सिक्का दीनार मासक कहा जाता रहा होगा । ऐसे सिक्के उस युग में चालू थे यह अंगविज्जा के प्रमाण से सूचित होता है । वास्तविक सिक्कों के जो नमूने मिले हैं उनमें सोने के पूरी तौल के सिक्कों के अष्टमांश भाग तक के छोटे सिक्के कुषाण राजाओं की मुद्राओं में पाये गये हैं ( पंजाब संग्रहालय सूची संख्या ३४, ६७, १२३, १३५, २१२, २३७ ), किन्तु संभावना यह है कि षोडशांश तौल के सिक्के भी बनते थे ! रजतमासक से तात्पर्य चांदी के रौप्यमासक से ही था । सुवर्ण मासक यह मुद्रा ज्ञात होती है जो अस्सी रत्तो के सुवर्ण कार्षापण के अनुपात से पांच रत्ती तौल की बनाई जाती थी । इसके बाद कार्षापण और णाणक इन दोनों के निधान की संख्या का कथन एक से लेकर हजार तक किन लक्षणों के आधार पर किया जाना चाहिए यह भी बताया गया है। यदि प्रश्नकर्त्ता यह जानना चाहे कि गड़ा हुआ धन किसमें बँधा हुआ मिलेगा तो भिन्न-भिन्न अंगों के लक्षणों से उत्तर देना चाहिए - थैली में ( थविका ), चमड़े की थैली में ( चम्मकोस ), कपड़े की पोटली में ( पोट्टलिकागत ) अथवा अट्टियगत ( अंटी की तरह वस्त्र में लपेटकर ) सुत्तबद्ध, चक्कबद्ध, हेत्तिबद्ध - पिछले तीन शब्द विभिन्न बन्धनों के प्रकार थे जिनका भेद अभी स्पष्ट नहीं है । कितना सुवर्ण मिलने की संभावना है इसके उत्तर में पाँच प्रकार की सोने की तौल कही गई है, अर्थात् एक सुवर्णभर, अष्ट भाग सुबर्ण, सुवर्णमासक ( सुवर्ण का सोलहवाँ भाग ), सुवर्ण काकिणि ( सुवर्ण का बत्तीसवाँ भाग ) और पल ( चार कर्ष के बराबर ) | ५७ अध्याय का नाम णट्ठकोसय अध्याय है जिसमें कोश के नष्ट होने के संबंध में विचार किया गया है । नष्ट के तीन भेद हैं-नष्ट, प्रमृष्ट, ( जबरदस्ती छीन लिया गया ) और हारित ( जो चोरी हुआ हो ) । पुनः नष्ट के दो भेद किये गये हैं- सजीव और अजीव सजीव नष्ट दो प्रकार के हैं- मनुष्य योनिगत और तिर्यक् योनिगत । तिर्यक योनि के भो तोन भेद हैं-पक्षी, चतुष्पद और सरिसर्प । सरिसर्पों में दब्बीकर, मंडल और राजिल ( राइण ) नामक सर्पों का उल्लेख किया गया है। मनुष्य वर्ग में प्रेष्य, आर्य, ब्राह्मण, क्षत्रिय, वैश्य, शूद्र आदि का उल्लेख है । इनमें भी छोटे-बड़े अनेक भेद होते थे। संबंध की दृष्टि से भ्राता, वयस्य, भगिनी, श्याल, पवि, देवर, ज्येष्ठ, मातुल पुत्र, भगिनीपति, भ्रातृव्य, भ्रातृश्वसा, पितृश्वसा आदि के नाम हैं। अजीव पदार्थों की सूची में प्राण योनि के अन्तर्गत दूध, दही, तक्र, कूचिय ( कूर्चिक = रबड़ी), आमधित ( = आमथित मट्ठा या दूध में मथी हुई कोई वस्तु ), गुड़दधि, रसालादधि, मंधु (सं० मंथ ), परमण्ण ( परमान्म, खीर), दधिताव ( छोंकी हुई दही या कढी), For Private Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ १२ अंगविजापइण्णयं तकोदण ( तक्रौदन), अतिकूरक (विशेष प्रकार का भात, पुलाव ) इत्यादि। मूलयोनिगत आहार की सूची में शालि, व्रीहि, कोद्रव, कंगू , रालक (एक प्रकार की कंगनी), वरक, जौ, गेहूँ, मास, मूंग, अलसंदक (धान्य विशेष ), चना, णिप्फावा (गुज० वाल, सेम का बीज ), कुलत्था (कुलथी), चणविका (=चणकिका चने से मिलता हुआ अन्न, प्राकृत चणइया, ठाणांग सूत्र ५,३), मसूर, तिल, अलसी, कुसुम्भ, सावां । ' इस प्रकरण में कुछ प्राचीन मद्यों के नाम भी गिनाये हैं। जैसे पसण्णा (सं० प्रसन्ना नामक चावल से बना मद्य, काशिका ५.४.१४, संभवतः श्वेत सुरा या अवदातिका), णिहिता ( =निष्ठिता, मद्यविशेष मंहगी शराब, संभवतः द्राक्षा से बनी हुई), मधुकर ( महुवे की शराब ) आसव, जंगल ( ईख की मदिरा ), मधुरमेरक (मधुरसेरक पाठान्तर अशुद्ध है। वस्तुतः यह वही है जिसे संस्कृत में मधुमैरेय कहा गया है, काशिका ६.२.७० ), अरिद्व, अट्ठकालिक ( इसका शुद्ध पाठ अरिद्वकालिका था जैसा कुछ प्रतियों में है, कालिका एक प्रकार की सुरा होती है, काशिका ५.४.३, अर्थशास्त्र २२५ , आसवासव ( पुराना आसव), सुरा, कुसुकुंडी ( एक प्रकार की श्वेत मधुर सुरा), जयकालिका। धातु के बने आभरणों में सुवर्ण, रुप्प, तांबा, हारकूट, पु (रांगा) सीसा, काललोह, वट्टलोह, सेल, मत्तिका का उल्लेख है। धातुनिर्मित वस्त्रों में सुवर्णपट्ट (किमखाब ) सुवर्णखचित (जरी का काम ) और लौहजालिका (पृ० २२१)-ये हैं। इसी प्रसंग में तीन सूचियाँ रोचक हैं-घर, नगर, और नगर के बाहर के भाग के विभिन्न स्थानों की। घर के भीतर अरंजर, अष्ट्रिका, पल्ल (सं० पल्य, धान्य भरने का बड़ा कोठा ), कुड्य, किज्जर, ओखली, घट, खड्डभाजन (खोदकर गड़ा हुआ पात्र ), पेलिता ( पेलिका संभवतः पेटिका , माल (घर का ऊपरी तल), वातपाणं ( गवाक्ष ), चर्मकोष ( चमड़े का थैला ), बिल, नाली, थंभ, अंतरिया ( अंत के कोने में बनी हुई कोठी या भंडरिया ), पस्संतरिया (पार्श्वभाग में बनी हुई भंडरिया), कोट्ठागार, भत्तघर, वासघर, अरस्स (आदर्श भवन या सीसमल), पडिकम्मघर (शृंगारगृह ) असोयवणिया (अशोकवनिका नामक गृहोद्यान), आवुपध, पणाली, उदकचार, वच्चाडक ( वर्चस्थान ), अरिट्ठगहण ( कोपगृह जैसा स्थान ), चित्तगिह (चित्रगृह ), सिरिगिह ( श्री गृह ), अग्निहोत्रगृह, स्नानगृह, पुस्सघर, दासीघर, वेसण । नगर के विभिन्न भागों की सूची इस प्रकार है-अन्तःपुर या राजप्रासाद, भूमंतर (भूम्यंतर संभवतः भूमिगृह ), सिंघाडक (शृङ्गाटक ), चउक्क (चौक ), राजपथ, महारथ्या, उस्साहिया ( अज्ञात, संभवतः परकोटे के पीछे की ऊँचो सड़क ), प्रासाद, गोपुर, अट्टालक, पकंठा (प्रकंठी नामक बुर्ज), तोरण, द्वार, पर्वत, वासुरुल ( अज्ञात ), थूभ ( स्तूप), एलुय (एडुक), प्रणाली, प्रवात (प्रपात, गड्ढा ), वप्प, तडाग, दहफलिहा (ह्रदपरिखा), वय (ब्रजगोकुल अथवा मार्ग या रास्ता)। ____ नगरबाह्य स्थानों की सूची इस प्रकार है-ध्वज, तोरण, देवागार, वुक्ख (वृक्ष), पर्वत, माल, थंभ, एलुग (द्वार की लकड़ी), पाली ( तलाव का बांध ), तडाग, चउक, वप्र, आराम, श्मशान, वच्चभूगि मंडलभूमि, प्रपा, नदी-तडाग, देवायतन, दड्डवण ( दग्धवन ), उट्ठियपट्टग (ऊँचा स्थान ), जण्णवाड ( यज्ञपाटक), संगाम भूमि ( संग्राम भूमि)। .. ५पा चिन्तित अध्याय है। जैनधर्म में जीव-अजीव के विचार का विषय बहुत विस्तार से आता है। यहाँ धार्मिक दृष्टिकोण से उस सम्बन्ध में विचार न करके केवल कुछ 'सूचिओं की ओर ध्यान दिलाना इष्ट है। जीव, अजीव-इसमें जीव दो प्रकार का है-एक संसारी और दूसरा सिद्ध। संसारी जीव के सम्बन्ध में याचन विवृद्धि, ducation Interational Page #98 -------------------------------------------------------------------------- ________________ 7 भूमिका ८३ भोग, चेष्टा, आचार-विचार, चूड़ाकर्म (चोल), उपनयन, तिथि ( पर्व विशेष ), उत्सव, समाज, यज्ञ आदि विशेष आयोजनों का उल्लेख है। संसार चार प्रकार के होते हैं - दिव्य, मानुष्य, तिर्यंच, नारकी । देवताओं की सूची में निम्नलिखित नाम उल्लेखनीय हैं- वैश्रवण, विष्णु, रुद्र, शिव कुमार, स्कन्द, विशाख ( इन तीन नामों का पृथक् उल्लेख कुषाण काल की मुद्राओं पर भी पाया जाता है), ब्रह्मा, बलदेव, वासुदेव, प्रद्युम्न, पर्वत, नाग, सुपर्ण, नदी, अणा ( एक मातृदेवी ), अज्जा, अइराणी ( पृ० ६९, २०४ पर भी यह नाम आ चुका है ), माउया (मातृका, सउणी, ( शकुनी, सम्भवतः सुपर्णी देवी), एकाणंसा ( एकानंसा नामक देवी जो कृष्ण और बलराम की बहिन मानी जाती है सिरी (श्री — लक्ष्मी ), बुद्धि, मेधा, कित्ती : कीति), सरस्वती, नाग, नागी, राक्षस-राक्षसी, असुरअसुरकन्या, गन्धर्व-गन्धर्वी, किंपुरुष-किंपुरुषकन्या, जक्ख-जक्खी, अप्सरा, गिरिकुमारी, समुद्र - समुद्रकुमारी, द्वीपकुमारद्वीपकुमारी, चन्द्र, आदित्य, ग्रह, नक्षत्र, तारागण, वातकन्या, यम, वरुण, सोम, इन्द्र, पृथ्वी, दिशाकुमारी, पुरदेवता, वास्तुदेवता, वर्चदेवता ( दुर्गन्धि स्थान के अधिष्ठातृ देवता ), सुसारण देवता ( श्मशान देवता ), पितृदेवता, चारण, विद्याधरी, विज्जादेवता, महर्षि आदि । इस सूची में कई बातें ध्यान देने योग्य हैं । एक तो देवताओं की यह सूची जैनधर्म की मान्यताओं की सीमा में संकुचित न रहकर लोक से संगृहीत की गई थी । अतएव इसमें उन अनेक देव-देवियों के नाम आ गये हैं जिनकी पूजा-परम्परा लोक में प्रचलित थी। इसमें एक ओर तो प्रायः वे सब नाम आ गये हैं जिनकी मान्यता मह नामक उत्सवों के रूप में पूर्वकाल से चली आती थी; जैसे - वेस्समण मह रुद्दमह, सिवमह, नदीमह, बलदेवमह, वासुदेवमह, नागमह, जक्खमह, पव्वतमह, समुद्रमह, चन्द्रमह, आदित्यमह, इन्द्रमह आदि; दूसरे कुछ वैदिक देवता, जैसे- वरुण, सोम, यम; कुछ विशेष रूप से जैन देवता जैसे द्वीपकुमारी, दिशाकुमारी ; अग्निदेवता के साथ अग्निघर और नागदेवता के साथ नागघर का उल्लेख विशेष ध्यान देने योग्य है। नागघर या नागभवन या नागस्थान, नागदेवता के मन्दिर थे जिनको मान्यता कुषाण काल में विशेष रूप से प्रचलित थी । मथुरा के शिलालेखों में नागदेवता और उनके स्थानों का विशेष वर्णन आता है। एक प्रसिद्ध नागभवन राजगृह में मणियार नाग का स्थान था जिसको खुदाई में मूर्त्ति और लेख प्राप्त हुए हैं। स्कन्द, विशाख, कुमार और महासेन ये चार भाई कहलाते थे जो आगे चलकर एक में मिल गये और पर्यायवाची रूप में आने लगे, पर हुविष्क के सिक्कों पर एवं काश्यप संहिता में इनका अलग-अलग उल्लेख है, जैसा कि उनमें से तीन का यहाँ भी उल्लेख है। श्री लक्ष्मी की पूजा तो शुंगकाल से बराबर चली आती थी और उसकी अनेक मूर्तियाँ भी पाई गई हैं । किन्तु मेधा और बुद्धि का देवता रूप में उल्लेख यहाँ नया है । मनुष्य योनि के सम्बन्ध में पहले स्त्री, पुरुष और नपुंसक - इन तीन भेदों का विचार किया गया है और फिर पिता, माता आदि सम्बन्धियों की सूची दी है । तदन्तर पक्षी, चतुष्पद, परिसर्प, जलचर, कीट, पतंग, पुष्प, फल, लता, धान्य, तैल, वस्त्र, धातु, वर्ण, आभरण आदि की विस्तृत सूचियां दी गई हैं जिनसे तत्कालीन संस्कृति के विषय में उपयोगी सूचना प्राप्त होती है। जलचर जीवों में कुछ ऐसे नाम हैं जिनका अंकन मथुरा की जैन कला में विशेष रूप से पाया जाता है। इन्हें सामुद्रिक अभिप्राय (Marine Motifs) कहा जाता है; जैसे हत्थिमच्छा ( हाथी का शरीर और मछली की पूछ मिली हुई, जिसे जलेभ या जलहस्ति भी कहा जाता है ), मगमच्छ ( मृगमत्स्य ), गोमच्छ ( गौमत्स्य ), अस्समच्छ ( आधी अश्व की आधी मत्स्य की ), नरमत्स्य ( पूर्वकाय मनुष्य का और अधःकाय मत्स्य का, अं० Triton ) । मछलियों की सूची में कुछ नाम विशेष ध्यान देने योग्य हैं। जैसे सकुचिका ( सकची माछ ), चम्मिरा (चर्मज, मानसोल्लास ), घोहरणु, वइरमच्छ ( वज्रमच्छ), तिमितिमिगिल, वाली, सुंसुमार कच्छभमगर, गद्दभकप्पमारण ( Shark ), रोहित, पिचक ( पिच्छक, मानसोल्लास ), गलमीन ( नलमीन, eel (, चम्मराज, कल्लाङक, सीकुंडी, उप्पातिक, इंचका, कुडुकालक, सित्तमच्छक ( पृ० २२८ ) । For Private Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ अंगविखापइणयं वृक्षों की सूची में चार प्रकार के वृक्ष कहे गये हैं- पुष्पशाली, पुष्पफलशाली, फलशाली, न पुष्पशाली न फलशाली । पुष्पशाली तीन प्रकार के हैं- प्रत्येकपुष्प, गुलुकपुष्प, मंजरी । एक एक फल अलग लगे तो प्रत्येक पुष्प, फूलों के गुच्छे हों तो गुलुकपुष्प और पुष्पों के लम्बे लम्बे झुग्गे लगें तो मंजरी कही जाती है। रंगों की दृष्टि से पुष्पों के पांच प्रकार हैं-श्वेत, रक्त, पीत, नील और कृष्ण पुष्प । गंध की दृष्टि से पुष्पों के तीन प्रकार हैं - सुगंध पुष्प, दुर्गन्ध पुष्प, अत्यंत गंध पुष्प । फलदार वृक्ष फलों के परिमाण की दृष्टि से चार वर्गों में बांटे गये हैं - बहुत बड़े फल वाले ( कायवंत फल जैसे कटहल, तुम्बी, कुष्मांड ; मज्झिम काय ( मझले आकार के फल वाले ) कैथ, बेल; बिचले (मज्झिमाणांतर ) फल वाले जैसे आम, उदुम्बर; और छोटे फल वाले जैसे बड, पीपल, पीलू चीरोजी, फालसा, बेर, करौंदा । वर्गीकरण की क्षमता का और विकास करते हुए कहा गया है कि भक्ष्य और अभक्ष्य दो प्रकार के फल होते हैं । पुनः वे तीन प्रकार के हैं— सुगंध, दुर्गंध और अत्यन्त सुगंध । रस या स्वाद की दृष्टि से फलों के पांच प्रकार और हैं-तीते, कडुवे खट्टे, कसैले और मोठे । अशोक, सप्तपर्ण, तिलक ये पुष्पशाली वृक्षों के उदाहरण हैं । आम, नीम, बकुल, जामुन, दाडिम ये ऐसे वृक्ष हैं जो पुष्प और फल दोनों दृष्टिओं से सुन्दर हैं। गंध की दृष्टि से वृक्षों के कई भेद हैं- जैसे मूलगंध ( जिनकी जड़ में सुगंध हो ), स्कंधगत गंध, त्वचागत गंध, सारगत गंध ( जिसके गूदे में गन्ध हो, निर्यासगत गंध ( जिसके गोंद में सुगंध हो ), पत्रगत गंध, फलगत गंध, पुष्पगत गंध, रसगत गंध | रसों में कुछ विशेष नाम उल्लेखयोग्य हैं - गुग्गुल विगत (गुग्गुल से बनाई गई कोई विकृति ), सज्जलस ( सर्ज वृक्ष का रस, इक्कास ( संभवतः नीलोत्पल कमल से बनाया हुआ द्रव; देशीनाममाला १,७९ के अनुसार इक्कस = नीलोत्पल या कमल), सिरिबेट्ठक (श्रीवेष्टकदेवदार वृक्ष का निर्यास), चंदन रस, तेलवण्णिकरस ( तैलपर्णिक लोबान अथवा चंदन का रस ), कालेयकरस ( इस नाम के चन्दन का रस ), सहकार रस ( इसका उल्लेख बाण ने भी हर्ष चरित में किया है), मातुलुरंग रस, करमंद रस, सालफल रस । उस समय भाँति-भाँति के तैल भो तैयार होते थे जिनकी एक सूची दी हुई है-जैसे कुसुंभ तेल्ल, अतसी तेल्ल, रुचिका तेल्ल ( = एरंड तैल), करंज तेल्ल, उण्दिपुण्णामतेल्ल ( पुन्नाग के साथ उबाला हुआ तैल ), बिल्ल तल्ल ( बिल्व तैल), उसणी तेल्ल ( उसणी नामक किसी ओषधिका तेल ), ( सरसों का तेल ), पूतिकरंज तेल्ल, सिग्गुक तेल्ल ( सोहजन का तेल ), कपित्थ तेल्ल, तुरुक्क तेल ( तुरुष्क नामक सुगंधी विशेष ), मूलक तेल्ल, अतिमुक्तक तैल । नाना प्रकार के तेल वृक्ष, गुल्म, वल्ली, गुच्छ, वलय ( झुग्गे) और फल आदि से बनाये जाते थे । घटिया बढ़िया तेलों की दृष्टि से उनका वर्गीकरण भी बताया गया है। तिल अतसी सरसों कुसुंभ के तैल प्रत्यवर या नीची श्रेणी के; रेड-एरंड, इंगुदो, सोंहजन के मज्झिमाणंतर वर्ग के ; मोतिया और पकली ( बेला ) के तैल मध्यम वर्ग के, और कुछ दूसरे तैल श्रेष्ठ जाति के होते हैं। चंपा और चांदनी (चंदणिका) के फूलों (पुस्स = पुष्प ) से जाही और जूही के तेल भी बनाये जाते थे । अनेक प्रकार के कुछ अन्नों के नाम भी गिनाये गये हैं ( पृ० २३२, पं० २७ ) । वस्त्र, भाजन, आभरण और धातुओं के नाम भी गिनाये हैं । सुवर्ण, त्रपु, ताँबा, सीसक, काललोह, वट्टलोह, कंसलोह, हारकूट ( आरकूट ), चाँदी ये कई प्रकार की धातुएँ बर्तन बनाने के काम में आती थीं। इसके अतिरिक्त वैदूर्य, स्फटिक, मसारकल्ल, लोहिताक्ष, अंजनपुलक, गोमेद, सासक (पन्ना), सिलप्पवाल, प्रवाल, वज्र, मरकत और अनेक प्रकार की खारमणि इनसे कीमती बर्तन बनाये जाते थे । कृष्ण मृत्तिका, वर्ण मृत्तिका, संगमृत्तिका, विषाणमृत्तिका, पांडुमृत्तिका, ताम्रभूमि मृत्तिका ( हिरमिजी ) मुरुम्ब ( मोरम ) इत्यादि कई प्रकार की मिट्टियाँ बर्तन बनाने और रंगने के काम में आती थीं। इस प्रकार मृत्तिकामय, लोहमय, मणिमय, शैलमय कई प्रकार के भाजन बनते थे । वल्ली तेल्ल, सासव तेल्ल कर वस्तुतः इस अध्याय में दैनिक जीवन से सम्बन्ध रखनेवाली मूल्यवान् सामग्री का संनिवेश पाया जाता हैं ( पृ० २३२-२३४ ) । Page #100 -------------------------------------------------------------------------- ________________ भूमिका ५९ वें अध्याय का नाम काल अध्याय है जिसमें २७ पटल हैं। पहले पटल में काल विभाग के नाम हैं। दूसरे में गुणों का विवेचन है। तीसरे पटल में उत्पात और चौथे में काल के सूक्ष्म विभागों का उल्लेख है। पांचवें पटल से २७ वें पटल तक जीव-अजीव पदार्थों और प्राणियों का काल के साथ सम्बन्ध कहा गया है। बारहवाँ पटल महत्त्वपूर्ण है, क्योंकि इसमें छह ऋतु और बारह महीनों के क्रम से प्रकृति में होनेवाले वृक्ष वनस्पति, पुष्प, सस्य, ऋतु आदि के परिवर्तन गिनाये गये हैं। उदाहरण के लिये फाल्गुन महीने के सम्बन्ध में कहा हैफाल्गुन मास में नर नारिओं के मिथुन मिलकर उत्सव मनाते हैं और मुदित होते हैं। उस समय शीत हट जाता है और कुछ उष्ण भाव आ जाता है। जिस समय आम्रमंजरी निकलती और कोयल शब्द करती है उस समय गाने बजाने और हँसी खुशी के साथ स्त्री पुरुष आपानक प्रमोद में मस्त होते हैं। जपा, इन्दीवर, श्यामाक के पुष्पों से आंदोलित ऋतु का नाम वसंत है, जिसमें मनुष्य मस्त होकर नाचने लगते हैं, घूमने लगते हैं। स्त्री पुरुषों के मिथुन मैथुन कथा प्रसंगों में लगे हुए नाना भांति से अपना मंडन करते हैं उसका नाम फाल्गुन मास है। इन ४२ श्लोकों को अपने साहित्य का सबसे प्राचीन बारामासा कहा जा सकता है (पृ० २४३-४४ )। सत्रहवें पटल में प्रातःकाल से लेकर संध्या काल तक के भिन्न-भिन्न व्यवहार बताये गये हैं। जिसमें प्रातराश, मध्याह्न भोजन, उद्यान भोजन आदि हैं। बीसवें पटल में रामायण, भारत और पुराणों की कथाओं का भी उल्लेख है। ___साठवें अध्याय में पूर्वभव अर्थात् देवभव, मनुष्यभव, तिर्यक्भव और नैरयिकभव के जानने की युक्ति बताई गई है। इसी के उत्तरार्ध में आगामी भव जानने की युक्ति का विचार है। ___ इस प्रकार यह अंगविज्जा नामक प्राचीन शास्त्र सांस्कृतिक दृष्टि से अतिमहत्त्वपूर्ण सामग्री से परिपूर्ण है। निःसन्देह इसकी शब्दावली अनेक स्थलों में अस्पष्ट और गूढ़ है। इस ग्रन्थ की कोई भी प्राचीन या नवीन टीका उपलब्ध नहीं। प्राकृत कोष भी इन शब्दों के विषय में सहायता नहीं करते। वस्तुतः तो स्वयं अंगविज्जा के आधार पर वर्तमान प्राकृत कोषों में अनेक नये शब्दों को जोड़ने की आवश्यकता है। इस ग्रंथ पर विशेष रूप से स्वतंत्र अर्थ अनुसंधान की आवश्यकता है। तुलनात्मक सामग्री के आधार पर एवं सांस्कृतिक दृष्टिकोण से यह संभव हो सकेगा कि इसको शब्दावली एवं वस्त्र, भाजन, आभूषण, शयनासन, गृहवस्तु, फल, मूल, पुष्प, वृक्ष यान, वाहन, पशुपक्षी, धातु, रत्न, देवी-देवता, पर्व, उत्सव, व्यवहार आदि से संबंधित जो मूल्यवान् शब्दसूचियाँ इस ग्रन्थ में सुरक्षित रह गई हैं, उनकी यथार्थ व्याख्या की जा सके। आशा है कि इस ग्रन्थ के प्रकाशन के बाद सांस्कृतिक इतिहास के विद्वान लेखक इस सामग्री का समुचित उपयोग कर सकेंगे। यहाँ हमने कुछ शब्दों पर विचार किया है, बहुत से अभी अस्पष्ट रह गये हैं। फिर भी जहाँ तक संभव हो सका है, सांस्कृतिक अर्थों को दृष्टि से अंगविद्या के अध्ययन को आगे बढ़ाने का कुछ प्रयत्न यहाँ किया गया है। Jain Education Intemational Page #101 -------------------------------------------------------------------------- ________________ Jain Education Intemational Page #102 -------------------------------------------------------------------------- ________________ श्री हंस विजय जी जैन ज्ञान भंडार, बडौदा से Belele dettetelliteilegend LUONIA lille pikkeedelwellemteasjade E BBELTZUELLWkkide elektrigeelkenale telecane jetenureejap2530 Ogled12) Geealljulgeles pecet.betale alliasculeRIBE scule e beursieelektfilteleblebeine gute. Hidelbelegen 2012 Hrefraneeeeleejateenijate tubeleseklik| 2eluja lencelicules de PlatjeltelteitjiNRAY Selepleitetnega zelpotolettgag 0 4252 lmetticlentELateElecleysteEERettute.scelerintelletitiseDESTEELaRiteraakhikettit u RE Aastall e letelteacetrietEBAREIntetgittunitleteterrettefle PREMERELYDEnteneteletejstelliteracy yoyectrilecellesi gjellesethEEBICIEJelek 32 olubben IBBLE gjerne bebeGEBI gecelledelige Brueck/D eray SUSPEGUER Yeallje uzlejekesekeeeeeee slibet ej (122JdE2ll2|zjezeyne bezlenima (polli22jela obiteljesebela ziurtellet lupeklZ.SURBLe5422802EVEL 2dejiehoezise ARGENEERINYSELLELE Helenekse GELIERELL lekekapseertalleledkeje 320bgelglanggelutelblutzeintz Wellslue(320122jelomgeepzuzeeleeju h t2012HBEZELJELLLED) Aleculelorstuen epailbenze cuk2 bajetno PREROGIR Alpeilsupresglett week g eregelmeyerezidunayeka I'lMeeelfsprejelitaleemneturejusuldalsnibbadellpuisthmichelbergeweleregge entelecehaleysi LenggBeelzebub2a76132 2912UÉBELAR RUSteeletubetenne hele Eurikengkeelena KZ2|BDP tenuersatkisel Teden Rezeptianstaltegjetale REE - TECIRelchitetneralHILAIHISEJIRHITELatelaleTECIPELLLIESTERIAL CItemetertdEIEgrejentatiple TeleEUNSK22219 Jouetshitelfelej firleikeklene21231tektu elle LIABLE'le! Heerlenkkeelleetunelypelice 922REIGéglemt Éleiksmestenlid2061270 SECushlmbalatakapuclipITHerelatITEERIEritutejittrelnaikheerajst2RILEEPluserteIEET |2JkC&lauleljujejote Eau LZEJJELLA M erthejneGi20ste eet teljesenluklulemme ULMELSA LAllttlebridauatelieue de parejadelegatzem RecapneenETELIELPEYSuitmPEEteliceLESMEnycepseelticturEnjurjtalTEeaturteluuminutelth mjerezitajweselkuletjużynteceun yuys leluntsdeulleituneleve tjera teljeseinajuli24|[22CELL HelpHLER LDEthiyetechcuutsupalcuttartLPLINE | teftaceaeglutaelihjallik2PIEMONDILE celertjeversible Salle Decentilaje HealthsetttitestclueentrajeEETEEmesudgreleeplery muajtallestigurjatrareeJEEDERIVERDIETRIEE) MEIHJCREIFIEResultiplateEREDJIRIDIEHypereztrilantatunMaJILIATERESTIBETElejethapthitaria BIEEEERIESkirefojenientirtenmentetell IEDEntetnajuralirejPEJOMETERAILERaketudneejTreated HELLECLERHer2LilaleEDEILuneeleletEESAMEEEEEEEEPLETERelamkesenrestituitalunisuarASTEPOWER Leefti berkek20Ghialemeeliserdlilaagjátek El2litaiagalecio esyltetiline adjaczegeld! HelletituticlelalbatestEnteERCIEECTEELLipurmeetitutletultureyseltaugurjiIDIHeromi n utilajelkelahigkelasuetblelikle uualke delaldeeklatsiimtielolezcenzethaakeuaga egate Jain Education Intemational Page #103 -------------------------------------------------------------------------- ________________ Jain Education Intemational Ranauनमश्रीवईमानासानामामरदंशाणानामासिवाणानामामायरियाएं नामानवशादाणानामालाएमवसाह्रगानामाजिणाएगानामादिक्षिणापान (मायरामादिजिणाणानामासाचादितियाणानामाणावादिजियानामान गवरक्षग्रसaमदाजारसम्ममहावारवहमाणसानामालगast गामक्षारिसदिलायंगविक्षागामदस्मपरिवारा॥ यहाज ईश्वतोमदाबरिसदिमागअंगविजापागपती मनापामातंरवल्लालातभपवरकामिाजहाशा -णिधागा याणासन्नूदिंयावाणिमिवसादवको अहहात वित पारगो सारालरकणीवंजमविणातदाराविहानामवलिरकापामग्रवादिया पपमहमन्दानिमितासंगरिदितियायाहिंसावाणहंतितीग्राम यसंगटापासिंघवरायोणिमितंगामवबासमबविमाणे AS HTRA TRA ण्णायकायापालभावियदायसायवादावाण्याsaमायावतलगायधनागम्मकामसुरासमाइसमझामासमवअभएतकाजागाजवल मधामावापदाकदासुसहामारकामाबादारामुसहमिचिगामशिनासहतिजगासयक्षमसायासहमहासयरिमायाaviविदापरिवयामात्मसरुवामा वसारवासाहवयास्ममितियामिहिनावातिशीतरपररकाडातिबद्यालयतिविगादिक्षकाउमाझाहानातिमाविरुधादिसाबममामाहनामामासाहा। मातातिमातिमारामाणिचनालयामसागाकवलासादायमीरकहासुधारकाम्माणियानामगलिसाहामविष्मयामिहिजासंगावधादिति सिमिाहामाशा वासियाविशाइविश्वस्तासामहारारिमदिनादमयंगरिझायमसामानामामहिनामासम्माHaryामाशावर यमनमारिससमहावीरवक्षमाणस। मालावताथमहासरिसदिमायभंगविल्लादासहरमपरिधारायसगवताय अरहातर्विद्यागीतामानिदिद्यादातरानसंगक्षसंडासायएममममुशाया । मययायायातामामयजादामामाघरदेवाणीगणमासिहाणीयामा अामरिमाणमानवसायालयामालायसवसारामदवस गंधायासंवतश्यावाश्रावणाचदिवासीरमागविद्याचा समावासरावधाश्रयमाघमायामालपासादखितम न्धीवारदेanaamसातकोतीरदेवसाधमाकेलाकलाकाराकानानेसोमसकाशURोटानपदीयाविरुदेवाधर्मका मरतासमकनिकलाधरोकलशीलराणालंकृतासनतासवडापा देवदासीवनोपनलोविराकिरीसायाबरडाइनानीकसरत प्रतिदक्कतना खडानकायकोरकनीरावरबधनपालदुतात्रिीडानशासनमानसासमेतरुपतीमखाखबाराधरा चितवा शापामावावमिमाथीकत्सर्वदयुमणासमलीलिखदेगविद्यांतोमेक्सpouatसानद्वारसायनिरांपासा.शेनयालसगिन्याया। रिसाईनाम्याश्रीतपागच्छाधिराऊथीमोससंदरचारियहालंकारसहारक श्रीकयचेदरमुगमपा पदेनोनलेखिताश्रीराविद्याकी खाना CATE MAGES श्री तपगच्छ जैन ज्ञान भंडार, पाटण से Page #104 -------------------------------------------------------------------------- ________________ कति र ORD . Jain Education Intemational नमसवारयाकारहताणगामासिहाणामामायरियाणाणामानवायापानमालागसवसातापातामा जापानमानाधाराणा नामाएरामादिक्षिणगाणामासािणामामानानिmमामगधचरमसवमहापुरिमस्ममहावीरवहमायामागचईयम दारिमदिवायचंगविद्यापसहरमपश्चिारायसपरिवाराययापरवलालामव्हा रिसदिमायोगविद्याय यातापामग्राउंपडामातखल्लासात। माधवरका मिलियाधिषिधाणणाणसवामहियावदियणिमित्रमंगहरलेशहाविनद्यासागलरकरणङसक्षिणातहाविमलोम्मत लिएकाएमण्यवाहियाएवमहानिमितश्यसमिरिकलियमराहिलावाणछतितीतागोगयसपमएएसियवरामण्यपिमितव्यगामवउसाच । मुत्रविमापाएसंपारिकर्तियारवाणाक्षससिरवीमिद्योगामाणापवंचगतिमिनासमितपणांसागबाजधानदाउसबारमतिमाहा छाएवागावधिसायलिमिनातिनगमिहनिमितm मिशकवलेयहिणोनिणसंकारमायधियानसाचरणरोगतस्मसमुदिछ। स्मणमिसपरवानाधागामाणपहाणामाकचलिदेसि यनवी सांगव्यरत्यावदमागणदेसियाणवपंगगहाणेवारसोगमुना तमस्तववारसामयाट्रिहवालिगणनाखायाlen मियमन्त्रमिमिणाणमिवावेहमाणाणरक्षयानभातसिंपनदिया। शिमिता सिरमाणातक्षिसकियतशतक्षिामाणसातायाणमोकामाातिरगाणवणवणाणलिमिनारयावदियो इंदिपहिंदियहिंसमाधावणाणाणपत्रएकमाणिमिताता धादियधतरंमिश्वेश्वाहिशगाणलरकरणोणजागतिमिमानणययगेजते गस्मणामागवंसेगरि रिकत्रियामहरिमदिमायलकाण्डतिवोधन सवेधावदिगणावामुरीपरिसम्मउसमासाममसंडतायण एमयाडिजणानामणिसमगलियातिअंगतियाविद्यायतक्षबामहापरिसदिमतालागस्वद्यापणियानमाणामणिसवसंगशिकिति यामदारिमदिमायोगविद्यापन महापुरिदिहरासयमाक्षम्मसाशिणासहस्सदारातस्मएमाहम्मसुरवस्यवागरायण्तरमा सामयावामस्मयामदारिमदिरमापामारचायकालावियनान्सहायजितावासारमावरकावारणवाागरसपतहाघवामाणा घवोटययशागतयोध्याक्षराणतदादा राणावासायमिकम्तहेश्यामरावोगाथा प्रवियमितव्ययाकाणामयाविश्वशावकमासापरित रिकतिगाजणिलरकवागणाग्रहवलययभावात सिंचाविश्माकमायनदारे से गददारण्यमहारत्यागरगहारजीवियहारकामदाराबविजय Diant.TARI 2 तिखलुलोमहासिदिनायमंगविद्याटावण्पनीविंडरयाणामनायासहितिमासम्माnanmमोसावतोयरहतोयमनोमव्हारिसरममहावीरवहमाणमा अवधारमालगवतीयमहापरिसदिवायभंगविद्यायसहस्सशिवारायसगवतीयडरहताहिकानणाणान्विदिखाययाणेनगमसंगव्हसडात्तीययमममणतणाणि पीछमनियपगतायतामाद्यामायinarगामायरमाणमामिहागामायायरियालाणामाजमायागालामालाएसवसाamlamमोनगवतीप सुतादयतापछीघागण्डऊगनुषणमाणाधीशानिरिखानावालाar mमाधानसलावाडाणापडलधादिदितिकोaigaalगजाकायोसमायु साकक्षनवायारिणिसिनकामनाएपिवायासन्नावाचवा पहायतासमाणिणायणतावासमतावाससमताबुरावयासन्नादोहवरम सुनावलासपतारणागतानातानमाधममधिमााारिसालामा एणणसवासककानावातावशिवMARAवागमापिसाबाश्रीविद्यालय Mran यवायoponar aeगवा कल्याणमनुana वासवर्षश्राषाढादियवतमानामार्यशाश्वदिपवलयाना सा । मुनिराज श्री पुण्य विजय जी के संग्रह से Page #105 -------------------------------------------------------------------------- ________________ Jain Education Intemational बाबाम:मकायाालास AL नामाभिक्रिया कारखापौवामविजयानमारस्वधबहरममा बथमायनिवारयमक्षघुईखलादामहाविमदिनायगावपाययंगळा समान अवयविनवपरीमान कागवेनानिमायन सवितानानायसेययावशायमियदलमयपिमिगमगाया जा उपसाबमापमानामानामा निकाला जायनासनिधारणा साविमनालासरवदगावणामाबाईयादिवरामविकासदस्योरमा वामझामधदामातखल्लामावासका साकासवादविसापामबज्ञदिपावटियाला विमानायीतालकायाम मदनदियायमलिभिजाम्यहमधरिलिजियाबाद विभाण्याने संपरिकनियामवाणकामावमिवन्दी याहा पगासाणाययं मंगनिमिशायराना मायाकारण्यकश्यावरणीयविसयामीनपातकामा साभरासासिनीवाणयातयकक्षमाधानापासायविषय सिमसायबरवानामविज्ञानमारस्वासमा क्षमासागर मायामास साहायरमा महनारायनानकवायडिकल सामनाहानीयालयमामाहापनाent विखसा SM भागमा क्षकशमिल ved MARYमरामविलयानमाविमामावा विमान पक्षमा नवयावाहिरबानीवियाजEARNयार बामासकारण बाहयालि गानायगाबाय र मजिसरत पसंयतयानविदारसंघानियेलामासविसरणका निमाविमादमागविणायजास्यायामानामानामा NAIRAL manushasavuANIRM A L ARIA ताडपत्र प्रति, जैसलमेर भंडार से। लेखन समय १४वीं शताब्दी। TEA. रगाणामामानविलिसाणाण नजन्दामादिक्षिणेगाना हामायापर्वछयानिमिना मानहाघारमागवयनमाथि - पवनवजवाणिमित्यादि धनसाबध्यावदियाणाया मायमाधिक्षिणाणणाशामावामिनिमाया मनियावदियोगाममंगायचंगामाचविनय घोसावसिंधमाशाणाधनामदीममधारमनिमादावधि सवारसामयागादिडिवाणखायाatalia यनरमिशनस्वाहिलमाणलगकाणीतम्बजानिक भवाग्मिसanor गाताहिजिणायामालगवायरबग्नवचनहारिमवासनबादीदवारमणमासमवश्यामदासविसदिसायधि समानरकागवेगवामारवासिमानामातलिस्कायव महादियाभवानिमिनाहसंपनिकिरियायपदिनावारण, विकागायभिमागविज्ञान केतिदावेगसितिमिलक्षणाशयमिवाकवल्यामनियातिहासकामाश्यिानतावणारा मिmonaneवहमालयाजमायमिंधावरियाशिलमिसिम्लागारक्षितविराUMOR हामायगाamanare द्यायचयपत्री विजायाणामशाण्यासहितिमासेजाननाणामालगवानारदानायसवानामहावारिसमा बामासारवेलागंगामासिवाणणामामायरियाणलामानवश्शायागणाभारिलायसबसाइरालणामा मणिपणनासंमानाबामसेमनारातिया स्मादक्षिकस्मतवावतामयनाणीमानामाग्मतमाधम भिवावेशाग्वादिस्थायदयासमतीबिखरतरगाह श्रीनिमनमसिवनयराद्यधरीक्षिराजस्मयरी महावीचवामा सामान्यावतीयसेदारिमदिवायचंगविद्यायमहरमयरिवागतगवतीयचरदान दिया। नगवतापलतादवाणखानान्गाधावसंस्लावजातीवडालबादिदिनिकायलटवायनासाकाचाममायनाका मसिमाजास्मिानापमाढवासकक्षालावातावडिलावनानामादिसायंधाय०००गंगवा विवाकिमयंगविद्यालयकंनिस्तापिताश्री साधनसंपत्याएपहिलादछिनाममा रोक्षितामाCिUSTRA ताडपत्र प्रति, जैसलमेर भंडार से। लेखन समय १४८९, वैशाख शुदि ३, खंभात में लिखी गई है। Page #106 -------------------------------------------------------------------------- ________________ COIN NAMES IN THE ANGAVIJJA The Angavijja contains extremely valuable lists of textiles, containers and utensils, seats and furniture, ornaments and jewellery, gods and goddesses, conveyances and boats, government officers, articles of food and drink, arms and weapons, birds and animals, personal names of men and women, architectural terms, etc. Similar to the lists of the Buddhist Mahāvyutpatti, these are replete with cultural material of great importance. Here it is proposed to record the numismatic data incorporated in this text in the form of lists of coins constituting the wealth during that period, which served as the basis of foretelling the fortune of a person. The following passages are noteworthy : ..........."धणमतो परं ॥१८४ सुवण्णमासको व त्ति तहा रयय मासओ। दीपारमासको व त्ति तधो गाणं च मासको ॥१८५ काहापणो खत्तपको पुराणो त्ति व जो वदे। सतेरको त्ति तं सव्वं पुण्णामसममादिसे ॥१८६ [अङ्गविजा, ch. IX, P. 66] सुवण्णकाकणी व ति तधा मासककाकणो। तधा सुवण्णगुञ्ज ति दीपारि ति व जो वदे ॥३६६ [अंगविज्जा, ch. IX, P. 72] III तत्थ कोडिते खोडिते दंतणहे अंजण-पासाण-सक्करा-लेढुक-ढालया-मच्छक फल्लादिसु सम्बकठिणगते सव्वकडगए सव्वचुप्णगते सव्वधणपडिरूव उवकरणगते चेव धणं बूया । उद्धं णाभीय काहावणे बूया । अधो पाभीय णाणकं बूया । तत्थ अभंतरामासे सव्बसारगते सव्वकाहावणोपकरणगते य काहावणो बूया। तत्थ काहावणेसु पुव्वाधारितेसु उत्तमेसु उत्तमयत्तिए बूया, मज्झिमेसु मज्झिमयत्तिए बूया, जहण्णेसु जहण्णयत्तिए बूया, साधारणेसु उत्तममज्झिमजहण्णेसु साधारणयत्तिए बूया, आदिलेसु पुराणे बूया, वालेसु णवाए बूया। तत्थ बज्झामा सेसु असारगते य सव्वणाणकपडिरूवगते य पाणकं बूया। तत्थ पाणए पुव्वाधारिते कायमंतेसु सव्वमासकपडिरूवगते य मासए बूया, मज्झिमकाएसु अद्धमासकपडिरूवसद्दपादुब्भावे य अद्धमासए बूया, मजिझमाणतरकाएसु सव्वकाकणिपडिरूवगते य काकणि बूया, पञ्चवरकाएसु सव्वअट्ठपडिरूवगते य अट्ठातो बूया । 1. Sec also for a casual discussion, Umakant P. Shah, JNSI, XIV, 107-110, and Journal of the M. S. University of Baroda, III, 55-80. Page #107 -------------------------------------------------------------------------- ________________ 88 ANGAVIJĀ IV सेतेसु णि सु य रुप्पं बूया चउरंसेसु णि सु चित्तेसु दढेसु काहावणं बूया। [अंगविज्जा, ch.Xp. 134] तंबेसु सुवण्णकं दिळं बूया सुक्के रुप्पं वा काहावणे वा बूया। सुक्केसु दढेसु रुप्पं बूया। चित्तेठ सुक्केसु दढेसु य काहावणे बूया। [अंगविजा, ch. XLII, p. 189] It is evident from the above that a full contingent of coin. names as presented here is the following: 1. सुवण्ण मासक (सुवर्ण माषक) 2. रयय मासक (रजत माषक) 3. दोणार मासक (दीनार माषक) 4. णाण मासक (नाणक माषक) काहापण (कार्षापण) 6. खत्तपक (क्षत्रपक) 7. पुराण (पुराण) 8. सतेरक (Stater) सुवण्ण काकणी (सुवर्ण काकणी) 10. मासक काकणी ( माषक काकणी) 11. सुवण्ण गुंज ( सुवर्ण गुंजा) 12. दीणारि (दीनार Denarius) 13. आदिमूल काहावण also called पुराण 14. उत्तमकाहावण (उत्तमकार्षापण) 15. मज्झिम काहावण (मध्यम कार्षापण) 16. जहण्ण काहावण (जघन्य कार्षापण) 17. बाल काहावण (बाल कार्षावण, also called नवकार्षापण) 18. णाणक (नाणक) 19. मासक ( कायमंत, of big size) 20. अद्धमासक ( मज्झिमकाय, of medium size) 21. काकणि (मज्झिमाणंतर काय, of small size) 22. अट्ठा (पञ्चवर काय, of minute size) We may now offer some explanation of these coin denominations. 1. सुवण्णमासक-This seems to refer to the gold माषक coin which was a submultiple of the standard gold coin called goof. According to the traditional weight standard the gall coin was of 80 rattis and a माषक was one-sixteenth part of it, hence weighing 5 rattis: पंच कृष्णलको माषस्ते सुवर्णस्तु षोडश । ( मनु ८।१३४) Kautilya had laid down that a सुवर्ष and कर्ष each was equal to 16 सुवर्णमाषकs and that the latter was 5 rattis in wt.: ___ सुवर्ण माषकः पंच वा गुंजाः । ते षोडश सुवर्णः कर्षों वा। (अर्थशास्त्र II. 19) The gold coins of the Guptas are mentioned both as hard and gooi in their inscriptions." The gaul standard of 80 rattis was frankly adopted in the reign of Skandagupta only, whose coins 1. J. Allan, Catalogue of the Coins of the Gupta Dynasties, p. cxxxiv, of. Fleet, C II, ii, No. 64. Jain Education Intemational Jain Education Intermational Page #108 -------------------------------------------------------------------------- ________________ COIN NAMES 89 were struck to two standards, viz. an average of 131 grains and that of 142 grains. The latter has been unanimously accepted as conforming to the ancient gauf wt. of 144 grains (taking 1 ratti = 1.8 grains). What could have been the standard followed by the Gupta mint-masters when they were minting to an average of 131 grs. has remained an unsolved problem so far. An important fact is brought to light by the अंगविजा, viz. that besides the दीनार-सुवर्णs which were the standard gold coins their sub-multiples were also minted, and these are specifically called ga414194 and 196797 No specimen however, of such small gold coins of the Guptas has yet been found. 2. रययमासक-This is obviously the silver माषक coin which Manu mentions as रौप्य माषक. Its. weight was 2 rattis : ud and art C719#:1 (HH (1984) Punch-marked specimens of the silver #19 coins are well known and it may be taken for granted that they were current in the Kushāņa & Gupta periods, since no other type of silver #1948 have ever been found. Again, the Kushānas hardly minted any silver and the Guptas also gave scant attentions to coins in this metal because earlier punch-marked coins were still current. 3. ACHIT*--As pointed out above it should have been a sub-multiple of the standard denarius coin, weighing 121 grains which was the standard adopted by the Kushäņas in imitation of the Roman aurei. 4. नाणक माषक - The अंगविजा is specific that the नाणक was an unsubstantial coin (असार गत ), i.e. much inferior in value to the 197947 of silver referred to as TT. The determining of the weight standard of the copper coins of the Kushāņas is still in a state of confusion. Its range extends from 31 grs. to 270 grs. as recorded by Whitehead in the PMC. The art coin is also mentioned in the ( GETT 707FHITET FORTET, I. 17) where the commentary, obviously on some good old authority, explains it as a forata *, i.e. a coin bearing the figure of Siva, which induces us to identify the FF with the copper money of the Kushāņas, since it was Wema Kadphises who issued the most abundant currency of this type and caused it to be marked with the figure of Siva or one of his emblems. Buddhaghosha has an important passage in the catacot commentary on the raha, in which he mentions after कहापण a coin called लोहमासक, which seems to signify the copper माषक coin and was the same as the 1974 197 of the flag list. According to the traditional weight system, a copper qef weighed 80 rattis or 144 grs, and a 19 5 rattis. The standard weight of the 197 coin being uncertain, that of the 19# also remains problem atical. The heavy 7174 coins of the Kushāņas were struck either equal to the tetradrachma wt, standard of 268-8 grs. (67.2) being the wt. of a drachma), or the double stater wt. of 266-4 (133.2 grs. being the wt. of a stater), or the double of the Suvarna wt. of about 290 grs. (146 or 144 being the wt. of a Suvarna); or there is also the possibility of the heavy wt. of the ancient ferata coins mentioned by Pāṇini (150 rattis or 270 grs ) still being familiar with respect to the copper currency and officially accepted. The exact weight of the 77707 and its sub-multiples in copper remains a matter of conjecture. 5. काहापण-The कार्षापण coin was of ancient denomination well known from the time of Pāṇini. Its history is full of vicissitudes. The 181947 of the aitlagt had wide ramifications. It is distinguished as a coin of substantial value (ATCC), in comparison to the copper 777. which was of inferior value (HRT). The same 1. जातरूपरजतन्ति सुवर्ण चेव रूपियं च । अपि च कहापणो लोहमासक दारुमासक जतुमासकादयो पि ये वोहारं गच्छंति सम्बे ते इध रजतंति एव उत्ता (कंखावितरणी, Jain Education Intemational Page #109 -------------------------------------------------------------------------- ________________ 90 ANGAVIJJA distinction is indicated by the the corresponding to the upper part of the body () and to the lower part (en) from the point of view of prognossicating the fortune of some person. The अंगविज्जा further distinguishes the original Kārshāpanas (आदिमूल काहावण) from the new coins of the same name (ar and ra, both meaning the 'young' or recent coins). Fortunately the current name of the आदि मूल काहावणs is also recorded, viz. पुराण ( आदिनुलेसु पुराणे बूया ), which was well-known during the Saka-Satavahana and the Kushāņa periods, as will be seen below. Further the कार्षापण coin was of three classes, superior (उत्तम), middle ( मज्झिम) and जघन्य (inferior), and it is essential to understand clearly these distinctions, as shown later. 6. खत्तपक―― It is a new coin-name added by the अंगविजा and is of exceeding interest. Obviously it denoted the coins issued by the Kshatrapa rulers of Ujjain and Western India. In this connection it is relevant to recall the evidence of the Pali commentaries to which Prof. C. D. Chatterji had drawn attention. There the ancient punch-marked silver Kärshāpaņas are called नीलकद्दापण पोराण and the same is distinguished from रुद्रदामक, viz the coins which were minted by Rudradaman, the Great Satrap who ruled in 150 A.D. According to the at a coin was three-fourth in value of a 1. It may be taken for granted that in weight also it was three-quarters of the standard silver Kärshapana of 32 rattis, i.e. of 24 ratti (= 40 grs.) weight. These silver coins 'were apt to excessive wear and tear, and due to the deposit of verdigris on the surface they were graphically nicknamed as 17. We find in the available specimens a good deal of variation in weight; e.g. Rapson has recorded wts. ranging from 28 grs. to 38 grs. (specimen no. 320 is 37 grs. and no. 324, 38 grs.). 1. In view of Prof. C. D. Chatterji's article, Some Numismatic Terms in Pali Texts, being published in a rather out of the way Journal (Journal of the U. P. Historical Society, Vol. VI, Pt. I, January 1933, pp. 156-173) and the exceptional importance of that evidence for comparative study, the three original passages are cited here: (I) तदा राजग हे वसतिमासको कहापणो होति, तस्मा पञ्चमासको पादो। एतेन लक्खणेन सब्बजनपदेसु कहापणस्स चतुत्थो भागोपादाम्बो सोच खो पोराणस्स हासवतेन न इतरेस रामादीनं समन्त पायादमा पाराजिक II. 1. 6, विनयपिटक, P. T.S., Vol. III, p. 45 ). तमिमंग, At that time at Rajagaha one Kahapana was equal to twenty masakas; wherfore one Pada was equal to five masakas. By this standard it is to be understood that, in all the provinces the quarter of a Kahapana, is a Pāda. But this is in respect of the ancient Nilakahapana (and) not of these (latter-day) Rudradamaka (coins) and these have been modelled after it; 11 इमिना पदे महापणस्त वीतिमो भागो मासको ति इदमेष होतीति दकां पोराणसत्यानुरूप लक्खणसम्पन्ना उत्पादिता नीलकहा पणाति वेदितव्या । रद्रदानेन उप्पादितो रद्रदामको । सो किर नीलकहापणस्स तिभागं अग्घति । ( सारत्थदीपनी comm. on the समन्तपासादिका, Simbalese edn., Vol. I, p. 493). It must be borne in mind that by this (referring to the passage cited above) it has been said that in all the provinces the twentieth part of a कहापण is a मासक. A नीलकहापण is to be understood as being manufactured with marks following the ancient (numismatic) treatises. A coin) is one which has been manufactured by Rudradama. This (money-piece) is said to be equivalent to three-quarters of a IIT "पोराणकरला ति पोराणसत्यनुपपादितस्तं सम्पन्नस्त नोलकापणसदितरस कापणस्सा एतेन रहदामकादीनि पटिक्खिपति''''''''मासको नाम पोराणकरस कहापणस्स वीसतिमो भागो, या लोके मजेडो' तिपि वुञ्चति । The expression) (i.e., of the ancient) applies to the manufactured with marks according to 14. By this (expression) are excluded the (coin) the ancient (numismatic) treatises), and resembling the and those which have been modelled after it...... is, indeed, the twentieth part of an ancient 1997, which is also called Mañjetthi in current usage.' Page #110 -------------------------------------------------------------------------- ________________ COIN NAMES 91 We may also make a distinction between the Th coins, i.e. the ones minted by Rudradāman himself, and the ea&There coins, i.e. others which were minted by his successors on the model of the original TRES. For all pracital purposes they were identical in weight, fabric and value. The general name for all such coins of the Western Kshatrapas must have been ante as revealed by the 31799. 7. Tot - These were the entrant or the original Kārshāpaņa coins of ancient mintage which continued to remain in circulation from circa sixth century B. C. to circa 6th century A.D. These are now known as coins of the punch-marked series and are of many Classes and Varieties. Fortunately once put into circulation, they were never withdrawn by subsequent rulers, even when new coins were cast and minted. During the Saka-Kusbāna period (C. 1st Cent. B.C.--3rd Cent. A.D.) they served as the standard money of the day and public endowments were made and recorded in terms of the Purana' or the ancient Kārshāpaņas of the punch-marked variety. In the Punyaśāla Pillar Inscription of Huvishka at Mathura an endowment of 1100 Purāņa coins was deposited with two guild. which undertook to make certain provisions of public benefart un in .consideration of the interest accruing on the original surn. The implication of the 41141a passage cited above, seems to be that the term FETT was of very wide application and included all kinds of old and new silver coins, under which each class was distinguished by its special name like पुराण, रुद्रदामक, खत्तपक, etc. At any rate the word पुराण was of unmistakable denotation to the common man in the Saka-Kushāņa period when most of the material for the Bitia was compiled. Manu also mentions the coin under the name of 750 g , i.e. a git coin of silver, which was equal in wt. to 16 raupya-māshakas (Manu, VIII. 135, 136). In passage no. IV above, the reference to the cat , i. e, the square Kärshāpaņa must be to the ancient punch-marked coins, which owing to the presence of a variety of symbols were also described as चित्त (Skt. चित्र). 8. --This word was derived from the Greek term 'stater', which became familiar in India from the time of the Indo-Greeks, and continued to be current during the Rushāņa period, and probably in the Gupta, epoch also. The stater was a gold coin weighing 133.2 grs. In the Central Asian Kharoshthi documents mention is often made of the gard or gaaer coin, i. e. the gold stater, which was current along with silver coins called TH or 76H, the drachm. Shri Ratna Chandra has also drawn attention to an important evidence from the yeref commentary on the अभिधर्म कोष of वसुबन्धु in which a specific reference is found to the सतेर coin with the remark that 2 dinaras were equal to 1 as. This raises several problems, e. g. (1) what was this particular tar coin which had the exchange value of 2: 1 with the stater coin ? (2) Whether the fat was of silver or gold? The literary references acquaint us with the dināra coin both of silver (fica 177) and gold (gaur etat), but we are not yet in a position to determine the nature of the dināra affiliated to the stater. The probability is that the silver dināra may have been the name applied to the silver Drachm (wt. 67.2 grs.) in India, and then the weight of the stater (133.2 grs.) would stand to the dināra in the ratio of 2:1, as recorded by महावीराचार्य in the गणितसार संग्रह-दानारी सतेरं स्यात् प्राहुलॊहेऽत्र सूरय., i.e. in the case of metallic weights 2 दानारs areequal to 1 सतेर.' 1. Ratna Chandra Agrawala, Numismatic Data in the Kharosthi Documents from Chinese Turkestan, JNSI, XIV, p. 103. The writer refers there, on the authority of Prof. Grinwodel to a stater of silver, but tho point is left undeveloped. We do not yet know of any other firm reference to a silver a coin. 2. Ratna Chandra Agrawala, Greek Stater in Ancient Indian Epigraphs and Literature, INSI, XV, pp. 158-164. 3. Ratan Chandra, ibid, JNSI, XV, p. 154. Jain Education Intemational Page #111 -------------------------------------------------------------------------- ________________ AŃGAVIJJĀ It may be safe to assume that was not a new coin minted in the Kushāņa. period, but the old Indo-Greek gold stater which continued to be in free circulation for several hundred years after the end of that dynasty. 9. gautareuit-We know from ancient literature that the #1 coin existed in gold, silver and copper, as the one-sixteenth part of the standard coin. So also the 14t. It was one-fourth of a 19. The Arthaśāstra furnishes definite evidence about the ratio of a lot to a #19.' The gao coin being 80 rattis, its #19° would be 5 rattis and a goci ft 1.25 rattis (= 2.25 grs.). We have of course, no actual specimens of such minute gold coins either for the Kushāņa or for the Gupta period. 10. मासक काकणी-This seems to refer to the काकणी coinrelated as a submultiple to the silver H19coin, although there is nothing to preclude a rit of copper from being known by this name. On. Pāṇini VI. 3. 79, the Frierer commentary has the following examples : (a) HTC: Fre94: (b) 41% ) #19:1 .e., & (silver) fraqet exceeded by a (silver) 19% coin, and a (silver) ATC coin exceeded by a silver) काकणी coin. 11. quur jet-It signifies a jar or 1 ratti of gold, and it is uncertain whether the reference is to a coin, or merely a wt., but the probability is in favour of the former. The facufat does refer to a gold gutes coin (ch. 9). 12. -The name was derived from Roman denarius. A coin of this designation was first introduced in Rome in B. C. 269–268. It was a silver coin and its original weight was 70 grs., but within about fifty years it began to decline ; between 210 B. C. and the time of Augustus its wt. was reduced to 60 grs, and after Nero (A.C. 54-68) to 52 grs. Its value sank steadily. In 210 B.C. 1 aureus was equal to 15 denarii, in the time of Augustus to 25 denarii, till in the beginning of the third century A. D. it was only worth three pence and the name applied to a copper coin. It appears that the name was introduced in the realm of Indian coinage during the reign of the Imperial Kushanas who applied it to their gold issues. The Indian literary evidence shows that the glar was generally a coin of gold. In the Jaina Kal pasūtra a necklace in said to be strung with gold dinaras. The नारदस्मति refers to a दीनार as a synonym of a सुवर्ण which was equal to 12 धानक s. The वासवदत्ता of सुबन्धु 1. CC TEHEHNfHFT I Tarsi a1964 197HITË 1991tą p offufa ( S ia II. 12, Text, p. 84, Mysore edn.). 2. सर्वेष्वेवार्थेषु मूल्यं कनकं प्रकल्पयेत् । तत्र कृष्णलोनं शूद्रं दूर्वाकरं शापयेत् ॥ (foreizi, Vol. I, p. 426, fasgera, ch. 9) 3. See however, for a contrary view. K. V. Rangaswami Iyengar, Brihaspati Smriti, Introduction, pp. 152-156. 4. F. Warre Cornish, Concise Dictionary of Greek de Roman Antiquities, p. 768. 6. Kalpasútra, Eng. Translation by H. Jacobi, S. B. E, XXII. p. 233 ; in the aita , alarchi (a necklace of dindra coins) is an ornament produced by the aforet 19. 6. कार्षापणो दक्षिणस्यां दिशि रूढः प्रवर्तते । पणैर्विद्धः पूर्वस्यां षोडशैव पणः स तु ॥११६॥ पंचनद्याः प्रदेशे तु या संज्ञा व्यावहारिको । कार्षापण प्रमाणं तु निबद्धमिह वै तया ॥११॥ कार्षापणोऽब्धिका शेयश्चत(स्रोव ?स्ररतु) धानकम् । ते द्वादश सुवर्ण स्याद् दीना(रा ?र),चित्रकः स्मृतः ॥११॥ (atestufe 9C 870; Fafazięá, Vol. I, p. 330) For afy the v. 1. is aife, which was probably the correct reading. Jain Education Interational Page #112 -------------------------------------------------------------------------- ________________ COIN NAMES 93 (c. 5th century A. D.) mentions at to have been a gold coin, where the sun is compared to a gold are seen in the eastern horizon (alates a), the parafa (c. 7th cent. A. D.) refers to 16,000 dinaras without specifying the metal. The gold coins of the Guptas are mentioned in a number of inscriptions as dinaras, and in one place both the all and the gag coins are mentioned together. There is, however, a reference in the original Porchatantra, as reconstructed by Edgerton, to the dinara coins of silver, but it may there be a generic term for coins. The reference in the stitast seems to be to a gold coin of the Kushāņa period, the form of the name दोणरि in the female gender ( थीणामाणि-स्त्रीनामानि ) being nearer to the original denarii, where as in the Gupta period the form everywhere is the maculine dināra (cf. gegara BTE FYETUIT ) 13. आदिमूल कार्षापण-The term is explained by the अंगविजा itself as denoting the पुराण or ancient punch-marked silver coins, which were still current as the standard money for revenue assessment during the Gupta period, as shown by the Sukrunīti.? 14-16. उत्तम, मध्यम, जघन्य कार्षापण-It mentions the कार्षापण coin as of high, middle and inferior value. It is difficult to be precise about the denotations. But in the Hilfarar commentary (FTERT: RAIO, IV. 3.153) we have mention of a gold Kārshāpaņa (T24 Fraft) which very likely was the उत्तमकार्षापण of the अंगविजा. Taking कार्षापण as a general term for a coin, the gold कार्षापण of the Kasika would be the same as the सुवर्ण or दोनार. The मध्यम कार्षापण would refer to coins of silver and the foot to those of copper, viz, the # pieces. 17. a 194—The Bilar explains it as the new coins, distinguished as such from the old (TTTKārshäpaủas. These must have been the cast coins, and not punch-marked. As a matter of fact, the 20th, the ETHES would all come under this general class of 'recent' coins. 18. 719-It was both a generic term for all kinds of coins and a specific denomination of the copper coin which was much inferior in value (Brac ) to a frattur mentioned as ara. As an instance of the former meaning, we may refer to the 1796 where one who counterfeits coins is called कूटकृतू नाणकस्य and an examiner of coins as नाणकपरीक्षो. This evidence may almost have been of the same age as the अंगविज्जा. The वहत्कल्पसूत्रभाध्य (II. 1969) also employs the term नाणक for copper (ATT), silver ( y and gold ( gal ) coins, but this evidence should be assigned to about the seventh century A.D. 1. arcai, 1907 edn., Calcutta, 1933, p. 121 2. ur fari agerfer RITHI, Nirnaya Sagar edo, II, p. 97 3. Fleet 0.11., IIT, Nos. 5, 7, 8, 9, 62, 64. 4. Ibid., No 64, of. Allan, Coins of the Gupta Dynasties, p. cxxxiv. 6. अथ तत्र धर्मबुद्धिर्नाम यः सार्थवाहमुतस्तेन कस्यचित् साधोः पूर्वस्थापितं कलशिकागतं स्वभाग्यप्रचोदितं रोप्यदीनारसहस्रं S1C7 (wgha gegn #41, Huaca, Poona edn., p. 42). 6. Baigrim Copperplate Inscription of the Gupta year 128 (448 A.D.), Ep. Ind. XXI, p. 81 f., D. C. Sarkar, Select Inscriptions, p. 344. 7. Hiftorit Tatay rai ura: 74: 14 ****** Jaafar, I. 181-182 ff. 8. 14 A , II. 240-241. 9. ताम्रमयं वा नाणकं यद् व्यवहियते यथा दक्षिणापथे काकिणी। रूपमयं वा नाणकं भवति यथा भिल्लमाले दुम्मः । पीतं नाम सुवर्ण तन्मयं वा नाणकं भवति यथा पूर्वदेशे दोनारः । केवडिको नाम यथा तत्रैव पूर्वदेशे केतराभिधानो नाणकविशेषः । ECF497 re on the afat Il. 1969. Jain Education Intemational Page #113 -------------------------------------------------------------------------- ________________ 94 ANGAVIJJĀ The 911 coin of lesser value, as pointed out above, was the name for the copper money of the Kushānas, which according to the commentator of the 3412 was also called, Praia , i.e. the money bearing the figure of Siva. 19–22. The starfar mentions 4 other names of coins of lower denomination, which were once current as sub-multiples of the silver 29199 and also of the copper 4, as I have shown elsewhere. These were the माषक, अर्धमाषक, काकणी and अट्ठा, all referred to in the अर्थशास्त्र, the last one called 34212it. In the sifa passage, the context seems to indicate that these were names of the sub-multiples of the copper णाणक. The माषक would be 5 rattis, अर्धमाषक 2.5 rattis, काकणी 1-25 rattis and अधकाकणी or TET (i.e. one-eighth 19) 5/8th ratti or 1.125 grs. Of course these were very minute coins, but their existence may be taken for granted. As I have discussed elsewhere, the actual finds of silver punch-marked coins have brought to light specimens of even lesser weight. Of course it is rare to find them along with other coins in hoards. The evidence of the surfaat, a text originally compiled in the Kushāņa period and substantially retouched during the Gupta period, thus furnishes important data about current coinage in that age. We learn that coins of gold, silver and copper were in circulation, that in gold both the goof and the starts were minted as distinct coins, that the older and new coins were current side by side, the older (ger) ones being the square or irregular shaped (a a) punchmarked (for) Kärshapaņas of silver of which the great antiquity was very well understood as shown by the designation anfer FTET applied to them, that the new copper 174 coins of the Kushāņas presented a rich series with several inferior coins of lower denominations like the मासक, अद्धमासक, काकणी and अट्टा, and finally that the old Indo-Greek gold staters( ) of an earlier age and the new contemporary coins of the Western Kshatrapas known as the 2814% were also current at one and the same time. BANARAS HINDU UNIVERSITY VASUDEVA S. AGRAWALA 1. India as known to Panini, p. 266, see the Table of Karshapana. 2. isla aga 19***410* F o ntfafa, Arthasastra, II, 12, Text p. 84. 3. A note on some minuto Silver Punch-marked Coins of the Raupya Mashaka Sories, INSI, XII, 164-171. Page #114 -------------------------------------------------------------------------- ________________ ॥णमो त्थु णं महइमहावीरवद्धमाणसामिस्स ॥ पुवायरियविरइयं Drama अंगविजापइण्णयं । [पढमो अंगुप्पत्ती अज्झाओ] ॥६० ॥ नमः सर्वज्ञाय ॥ पमो अरहताणं । णमो सिद्धाणं । णमो आयरियाणं । णमो उवज्झायाणं । णमो लोए सवसाहूणं । - णमो जिणाणं । णमो ओधिजिणाणं । णमो परमोधिजिणाणं । णमो सबोधिजिणाणं । णमो अणंतोहिजिणाणं । णमो भगवओ अरईओ असबओ महापुरिसस्स महावीरवद्धमाणस्स । णमो भगवईय महापुरिसदिण्णाय अंगविज्जाय सहस्सपरिवाराय सपरिवाराय। अधापुवं खलु भो ! महापुरिसदिण्णाय अंगविजाय अंगुप्पत्ती णामऽज्झाओ पढमो। तं खलु भो! तमणुवक्खामि । तं जधाअणादिणिषणं णाणं सवण्णूहिं पवेदियं । णिमित्तसंगहे उक्कं अट्ठधा उ विभजए ॥१॥ अंगं १ सरो २ लक्खणं ३ च वंजणं ४ सुविणो ५ तहा । छिण्ण ६ भोम्म ७ तलिक्खाएं ८ एमेए अट्ठ आहिया ॥ २ ॥ एए महानिमित्ता उ अट्ठ संपरिकित्तिया । एएहिं भावा णजंति तीता-ऽणागय-संपया ॥३॥ एएसिं पवरं णेयं णिमित्तं अंगमेव तु । सबसुत्त-ऽत्थविणाणे एवं संपरिकित्तियं ॥४॥ रूवाणं जधा सधेसि रवी सिद्धो पगासणे । एवं अंग निमित्ताणं सबेसिं तु पगासणे ॥५॥ जधा णदीओ सबाओ ओवरति महोदधिं । एवं अंगोदधि स णिमित्ता ओतरंतिह ॥ ६॥ अंगे सिद्धं णिमित्ताणं णाणाणमिव केवलं । अजिणो जिणसंकासो अहिआणो भवे णरो ॥ ७ ॥ तस्स सवण्णुदिट्ठस्स णिमित्तपवरस्स उ । आगमो आणुपुबीए इमो केवलिदेसिओ॥८॥ चउबीसेण अरहयों वद्धमाणेण देसियं । णवण्हं गणजेट्ठाणं बारसंगे (उत्तमो ॥ ९ ॥ ___ तत्थ बारसमे अंगे दिट्ठिवाए जिणेण उ । सुयोदधिम्मि पण्णत्तं णिमित्तण्णाणमेव उ ॥ १० ॥ माणेण अरहया जधा तेसिं पवेदियं । णिमित्तणाणं सिस्साणं तेहिं सुतकियं तओ॥११॥ १५ ए नमः श्रीवर्द्धमानाय ॥ है. तार्द० श्रीपार्श्वनाथाय नमः॥सि० ॥२°हओ[सधभो हं. त. विना । 'असव्वों यशखत इत्यर्थः ॥३ - एतचिहान्तर्गतः पाठः है. त• नास्ति ॥ ४ उक्तं सं३ पु० ॥ ५°ए ८ मए सं ३ पु.। ए८ ते मए सि.॥६ण्णाणा है. त० विना ॥ ७ अंग इति लुप्तविभक्त्यन्तं पदम् , अङ्गशास्त्रमित्यर्थः ॥ ८ ओरमंति सं३ पु० । ओतरंति सि० ॥ ९ दृश्यतां टिप्पणी ॥ १०णाणीण सं३ पु० विना ॥ ११ अधियाओ हं० त० विना । 'अहिआणों' अधीयानः ॥ १२ आगमोऽणाणु है. त• विना ॥ १३ या उ वद्ध' है. त•॥ १४ सुवुत्तमा है० त०॥ १५सुओअहम्मि है. त०॥ १६ सुत्तकिय ण है० त० विना ॥ १३ण सं३ पु० विना ॥ १, अङ्गशास्त्रा Jain Education Intemational Page #115 -------------------------------------------------------------------------- ________________ 5 ३ 10 अंगविजापरण १२ ॥ १३ ॥ तेहिं णामं च णेरुत्तं अज्झायाणं इमो कमो । जिणाणं वरणाणीहिं निमित्ताणं पवेदियं ॥ इंदिएहिंदियत्थेहिं समाधाणं च अप्पणो । णाणं पवत्तए जम्हा णिमित्तं तेण आहियं ॥ अंतरंगम्मि उट्ठेइ बाहिरंगे' अ लक्खणं । तेण जाणंति जम्हा उ णेयं अंगं तु तेण तं ॥ १४ ॥ अंगस्स णामं णेरुत्तं एवं संपरिकित्तियं । मेहप्पुरिसदिष्णाय लक्खणं तु निबोधतं ॥ १५ ॥ सव्वे आवेदिया भावा सरीरे पुरिसस्स उ । समासा गमसंजुत्ता अप्पमेया जिणेण उ ॥ १६ ॥ णाम णिरुत्तं अंगं ति अंगविज्जाय तथा ए (थए ? ) । महापुरिसदिष्णं तं लोगस्सुज्जोयणित्तिया ।। १७ ॥ तन्हा णाम णिरुतं एवं संपरिकित्तियं । महापुरिस दिष्णाय अंगविज्जाय उत्तमं ॥ १८ ॥ महापुरिसदिट्ठस्स सय साहस्ससौधिणो । सहस्सदारजुत्तस्स सयसाहस्समुखस्स य ॥ १९ ॥ वागरणओ अणंतस्स अप्पमेयागमस्स य । महापुरिसदिण्णाए अज्झायाणं इमो कमो ॥ २० ॥ अंगुप्पत्ती ति अज्झाओ १ तहा य जिणसंथवो २ । सिस्सोवक्खावणे चैव ३ अंगस्स य तहा थवो ४ ॥ २१॥ मणित्थवो य अज्झाओ ५ णेयो आधारणे तधा ६ । वागरणोवदेसो य ७ भूमिकम्मं तद्देव य ८ ॥ २२ ॥ मणि ९ आगमणज्झाओ १० पुच्छियम्मि तहेव य ११ । जोणीसु यावि अज्झाओ १२ कमसो परिकित्तिओ ॥ २३ ॥ जोलिक्खणवागरणे १३ अट्ठ दारा तओवरि । अट्ठेवऽण्णे य अज्झाया तेसिं वा वि इमो कमो ॥ २४ ॥ बुद्धिहारं २० 20 16 विजयद्दारमिति २१ ॥ अत्थदारं १४ संगहद्दारं १५ पेयादारं १६ आरोग्गद्दारं १७ जीवियद्दारं १८ कामद्दार १९ agar age अझाया दारसणिया । तओवरिं पसत्थो य २२ अप्पसत्यो य आहिता २३ ॥ २५ ॥ अज्झाओ जातिविजयो २४ गोत्तज्झाओ तहेव य २५ । णामज्झाओ य २६ ठाणे य २७ कम्मजोणी तहेव य २८ ॥ २६ ॥ णगराणं च विजये २९ जोणी आभरणेण य ३० । वत्थजोणी ३१ धण्णजोणी ३२ जाणजोणी य कित्तिया ३३ ॥२७॥ संलावे य तहा जोणी ३४ विसुद्धी य पजासु य ३५ । दोहले ३६ लक्खणे चैव ३७ अज्झाओ वंजणम्मि य ३८ ॥२८॥ कण्णवासणयज्झाओ ३९ भोयणी ४० यरियगंडिया ४१ । सुविणे य ४२ पवासे य ४३ अद्धा ४४ पावासियम्मि य ४५ ॥ २९ ॥ पवेसे चेव ४६ जत्ताय अज्झाओ ४७ य तहा जयो ४८ । पराजयो य अज्झाओ ४९ तद्देव य उबहुओ ५० ॥ ३० ॥ देवयाविजयो चैव ५१ णक्खत्तविजयो त्ति य ५२ । उप्पाए चैव अज्झाओ ५३ सारासारे तहेव य ५४ ॥ ३१ ॥ १ गेण ल० सं ३ पु० ॥ २ महापु° ० ० सि० ॥ ३ आवसिआ हं० त० । भावासिभा सि० ॥ ४ तधा जुए हं० । तया जुए त० ॥ ५° साहिणो हं० त० ॥ ६ 'स्स पसाहस्स सुखस्स य त० विना ॥ ८ अज्झाओ सप्र० ॥ ९ पयमद्दारं सप्र० ॥ १० भुविहारं सप्र० ॥ १२ तथा ठाणेसियम्मि य सं ३ पु० सि० । तहा वायासियम्मि य हं० त० । ० त० विना ॥ ११ णा ४० ७°रणं उ अ° ६० रिय हं० त० विना ॥ तहा वायासियम्मि य ४४ ॥ २९ ॥ पवेसे चेव ४५ जप्ताय ४६ अज्झाओ अ तहा जओ ४७ । पराजओ अ अज्झाओ ४८ तहेव य उघडुओ ४९ ॥ ३० ॥ २ देवताविजओ चेव ५० णक्खत्तविजओ सि अ५१ । अप्पाए चेव अज्झाओ ५२ सारासारे तहेव य ५३ ॥ ३१ ॥ णिहाणे ५४ णिधिसुत्ते य ५५ णट्टे अ तह कोसओ ५६ । चितिए चैव अज्झाओ ५७ कालज्झाओ तहेव य ५८ ॥ ३२ ॥ • विजओ पुरिमभावाणं ५९ पवित्तिविजओ तहा ६० । सट्ठि एए अज्झाया संगहे परिकित्तिया ॥ ३३ ॥ इत्थं अध्यायाङ्क-पाठादिविपर्यासो हं० त० आदर्शयोः दृश्यते । अन्यासु प्रतिषु अध्यायाङ्का एव न वर्त्तन्ते । मया तु यथायोग्यमङ्क-पाठादिपरावर्त्तनं विहितमस्ति, तदत्र तज्ज्ञा एव प्रमाणम् ॥ Page #116 -------------------------------------------------------------------------- ________________ तइओ सिस्सोपक्खावणअज्झाओ णिधाणे ५५ णिविसुत्ते य ५६ णढे य तह कोसओ५७ । चिंतिए चेव अज्झाओ ५८ कालज्झाओ तहेव य ५९ ॥३२॥ विजयो पुरिमभावाणं ६०/१ उववत्तिविजओ तओ६०/२ । सवे वि सट्ठि अझाया संगहे परिकित्तिया ॥३३॥ महापुरिसदिण्णाय सव्वभावपरूवणा । अणागयमतिकता भावा तह य संपया ॥३४॥ जीवा-ऽजीवसंजुत्ता सबे एवं पवेइआ। हिअयं सवभावाणं सबण्णू हिं पवेइअं॥३५॥ 'संगहो सट्ठिमज्झाया अंगविजाय एस उ । एयं सम्ममधिज्जित्ता अणंतगमवित्थरं ।। महापुरिसदिण्णं तु सवण्णू व वियागरे ॥ ३६॥ ॥ अंगुप्पत्ति त्ति अज्झाओ सम्मत्तो ॥१॥छ । [बितिओ जिणसंथवज्झाओ] ॥णमो अरिहंताणं ॥छा अधापुवं खलु भो! महापुरिसदिण्णाय अंगविज्जाय जिणसंथवो णाम ज्झाओ। तं खलु भो ! तमणुवैक्खस्सामो । तं जहा-सयंसंबुद्धा वीतराग-दोसा सयंभुणो तमरयोघमलणा सेवण्णू 10 सबदरिसिणो सबलोगपवरा संजम-तवविपुलमंडणा पवरतेयस्सया दित्तरस्सी केवलणाणसंभवो लोकम्हि वितिमिरकरा लोगस्सुज्जोयगरा जिर्णसूरा सबजोइपवरा । जेहिं इमं बारसंगमखिलं सुयणाणं देसियं, पदीवो अक्खयो, दीवणं असेसस्स जगतीभावाणं, सव्वभावदंसीहिं भासियं बारसंगसुयणाण सणं भूमिकम्मवरभूमिसुप्पइट्ठियं मणिकरुयकसहियज्झायविचित्तं बंधविविहचारुकडभिसुद्धपओदग्गविमलच्छे णेकवागरणतमसंधीय पाकडपडाकुदये सव्वलोकदीपे आदिकरे धुतरये लोगायरिए सव्वविदू पवरमहिए णिमित्तवरदेसके जिणवरे । गई पवरं पत्ते वंदामि सबसिद्धे । अंते मज्झे असंगो 15 चतुमतीणिउणबुद्धि अणगारा संथुया लोगसंथवारिहा ॥ ॥ इति खलु भो! महापुरिसदिण्णाए अंगविजाए जिणसंथवो णामऽज्झाओ ॥२॥ छ । [तइओ सिस्सोपक्खावणअज्झाओ] बंभणं खत्तियं वेस्सं तओ वण्णे यथाविहिं । अंगमज्झावए सिस्सं अंगविज्जाविसारदे ॥१॥ एतेसुं दिज्जवण्णेसु भिण्णाचार-पलाविणो । जे दुम्मेहा य थद्धा य ण ते अज्झावए विदू॥२॥ रायण्णं उग्ग भोगं वा राजवंसकुलुग्गयं । सिस्सं सिस्सगुणोपेयं अंगविजं तु गाहए ॥३॥ पिइवंस-माइवंसेहिं विसुद्धे भहगे विणीए य । कुलीणकुलसंभूए सीलवंते गुणण्णिए ॥४॥ जाईइ कुल-रूवेण सीला-ऽऽचारगुणेण य । पदक्खिणेण विणएण मँईअ य अलंकिए ॥ ५॥ . जाईमंते अणुस्सित्ते कुलीण-विणयण्णिए । सुअवं ण य चाउल्ले सोडीरो ण य कोधणो ॥६॥ हस्तचिहान्तर्गतोऽयं श्लोकः है. त. आदर्शयोरेव वर्त्तते ॥ २ सर्टि एए अज्झाया हं० त० ॥ ३ हस्तचिह्नान्तर्गतः पाठः हं. त. एव वर्तते ॥ ४ वक्खाइस्सा हं० तः॥ ५सवण्णू सव्वजोइपवरा संजम हं० त० विना ॥ ६लोगस्मि है त. सि०॥ ७जिणुत्तरा ह. विना ॥ ८°भूसियं भूमि ह० त० विना ॥ ९'च्छणे । कवा है० त०॥ १० तमबीऽपा... डपडागुदए हैं । तमबीअपाकडपडागुदए त०॥ ११ कदेवीआ' हं. त०॥ १२ 'झे य सं० ह. तर विना ॥ १३°गा भवत सप्र.॥ १४ जहाविहिं हं० त०॥ १५ गुणुण्णिए हं० त०॥ १६ गुणेहि य है. त. विना। १७सईअ सि०॥ १८ अकलंकिए १० त०॥ १९ सुयवण्णए य चापल्ले है. त• विना. .. Jain Education Interational Page #117 -------------------------------------------------------------------------- ________________ 10 अंगविजापइण्णयं पिया-ऽभिरामो कंतीए जुत्तो रूवेण रूपवं । अखुयाचार-सीलेणं चारित्तगुणसालिणा ॥७॥ पसत्थलक्खणोपेए उत्तमा-ऽभिजणागई । सर-सत्तसमाउत्तो गइ-गारवसारवं ॥ ८॥ अलुद्धो धिइमंतो य धेम्मिको धम्मजीवणो । धम्मसुई धारयिता ॐ धैम्मे सुद्धा धणियणिच्छयो॥९॥ अकोधणो अफरुसो अस्थद्धो ण य कक्कसो । अपरोवयावी णियओ अतिण्हो ण य ऑइलो ॥१०॥ अपरिसावी थिमिओ अपावो अणुसूरको । आयरियमोवादकरो रिजू अपरिभावको ॥११॥ जिणसासणाणुरत्तो 'सोम्मो दसणकोविदो । णिश्चोपजुत्तो आभोगे जुत्तजोगो समाहिओ ॥१२॥ मधुरालाव-संलावरो णिट्ठियभासओ । आदेयवक्को सुगिरो वायो-गइविसारदो ॥१३॥ णिधाणं सुरहस्साणं अत्थे अभिणिवेसवं । तच्चित्तो तम्मणो णिचं आधारे दोसणिच्छयो॥१४॥ णिम्ममो णिरहंकारो णापमाणी परम्मि य । देवे य सम्माणइता गुरुं माणइता सया ॥ १५॥ गेण्हतो मैं ऊहाय अपायोपायधारको । चउप्पकाराय वि हु जुत्तो बुद्धीय बुद्धिमं ॥१६॥ दक्खो दक्खिण्णवं णिउणो णीयावत्ती पियंवदो। परस्स चित्तम्गहणे उपायपरिणिडिओ॥१७॥ जियमाणो जियकोहो जियमाई जियसंसओ। जियलोभो जियभयो जियणिद्दो जिइंदिओ॥१८॥ असाहसो अचवलो अवस्थियमवेगिओ । अणुब्भडो अरभसो अणुज्जलमचंचलो ॥१९॥ समयाधिगओ पुव्वं जिणसासणणिच्छिओ । उवत्तजोव्वणो किंचि विजागहणपञ्चलो ॥२०॥ 15. बुद्धिमं गूढमंतो य गुरूंणं वयणे रओ। चित्तमुत्तममेधावी धारणोपायकोविदो ॥२१॥ विणीयविणओ दतो साधुजुत्तो दढवयो । णीरोगो साहुसंपन्नो सञ्चसंधो यदाणओ ।। २२ ।। विजा-चरणसंपन्नो आसुं गंधविसारदो । आदेजवयणो सूरो कयण्णू णयकोविदो ॥२३॥ इंगियाकारकुसलो पंडिओ पईभाणवं । अहिणंदिउँसवग्गो जितसाहस-मच्छरी ॥२४॥ पडिपुण्णंग-पञ्चंगो देस-कालविसारदो। खिप्पीरमसंभंतो तबिज्जाणुमओ सया ॥२५॥ परिसाहसतो जो तेहा बहुगयागमो । सदा गुरुहिते जुत्तो मधुरो परमणेव्वुओ ॥२६॥ अभीओ हीणलोभो य ण प्पमायी तहेव य । जो विरुद्धाणि साहूणं णायरे ण इ मुज्झइ ॥ २७ ॥ सुहसीलमदंतं वा अभत्तीण व जो सुणे। साहसीमप्पसंतं वा विजामेए ण गाहए ॥२८॥ थद्धो चंडो पमादी य रोगी अविणीओ तहा । मिच्छद्दिट्ठी व जो मिच्छो, अंग से णाभिजाणइ ॥२९॥ ॐ अरहंता-ऽऽयरिअपरो सम्मद्दिट्ठी चरित्तवं । कुछ सुई अमाई मेहावी सीसो से परिकित्तिओ॥३०॥ समहत्थ-पादो समगत्तो समसंठाणसंठिओ। सुतवितेहिं सोतेहिं अंगं सो अभिजाणई ॥३१॥ मिदुहत्थ-पादो मिदुगई मिदुलोमो मिदुच्छवी । मिदुआलाव-संलावो अंग से अभिजाणई ॥३२॥ हस्सेण हत्थ-पादेण मिदुणा सप्पमेण य । उजु-वट्ट-दीहगत्ते य अंगं से अभिजाणई ॥३३॥ सुहुम-प्पसण्णदिट्ठी य अणिहुरे मणवित्तओ । एवंलक्खणसंपण्णे अंगं समभिजाणई ॥३४॥ १अक्खुताचा है. त.। अक्खयाचा सि० ॥ २धम्मिओ धम्मजीवओ हं० त०॥ ३ हस्तचिह्नमध्यगतः पाठः है. त. एव ॥ ४ अक्कोहणो है. त०॥ ५ आविलो सि०॥ ६ अपरिभावी विसिओ अपावोऽणसूरए है. त.॥ ७ सोमो है. त.॥ ८जोगजुत्तो सि० ॥ ९ परिणि है. तः॥ १०नायोगइ हं० त०॥ ११ णिधाणमरह सि० विना ॥ १२ आहारो दोस' ह. त.॥ १३ ओगिर्णिहतो है० त० ॥ १४ य जहाय सप्र०॥ १५ अप्पाओपा है. त०॥ १६ जियकोधो सि०। जियकोधी सं ३ पु०॥ १७ गुरुणो सि० ॥ १८ संपत्तो सं ३ पु.॥ १९ पइसावणं है. त. बिना ॥ २० यसवंगो सि० । 'यमवग्गो हं० त०॥ २१ परिपु ह० त०॥ २२ कारीम है. त० ॥२३ लजू है. त.॥ २४ तहा तम्मग्गगाहगो सि.। तहा त...मगा......... । सं ३ पु०॥ २५ य है. त० ॥ २६ °लमुदंतं सप्र० ॥ २७ सहसी है० त० विना ॥ २८ हस्तचिहान्तर्गतं पूर्वार्द्ध हं० त० एव वर्त्तते ॥ २९ मुसवितेहिं है. त० विनम ॥ Page #118 -------------------------------------------------------------------------- ________________ चस्थो अंगत्थवऽज्झाओ उं एवमादीहिं अण्णेहिं गुणजुत्तो गुणण्णिओ । ससिस्सो सिक्खवेयवो जिणोत्तं अंगमेव ॥ ३५ ॥ ते चाऽधीयता अंगं वसया गुरुकुलम्मि य । कओ उ इमो नियमो जाव विज्जं समाणए || ३६॥ सुची सुचिसमायारो बंभचारी जितिंदिओ । अञ्चए य जहासत्तिं देवता ऽतिथि- साहवो ॥ ३७ ॥ अंजणं दंतपवणं गंधं मल्लं विभूसणं । मच्छं मंसं महुं मज्जं णवणीयं 'विवज्जए ॥ ३८ ॥ कॉलापरण्णपिंडीओ 'विमिलीसेलणालिकं । सणं कुसुंभकं कण्णिवल्लीबंधं च यग्गिकं ॥ ३९ ॥ जाणि विक्ख-रुखादीणि कंटका (की ?)णि कडूणि य । असुईसंगठाणा य सव्वाणि परिवज्जए ॥ ४० ॥ आहारसुद्ध य इमाणिं वज्जए सदा । सूतिकाभत्त-पाणं च खरुद्दिट्ठऽण्णवज्जए ॥ ४१ ॥ लाओ कुच्छियाओ[s] सुचीणि य । वज्जइत्ता चरे दंतो साधूणिज्जेसु गोयरं ॥ ४२ ॥ थणि विज्जयायं च णीघाए भूमिकंपए । उक्कापाए दिसीघाए आपाके अधिकतणे ॥ सुसान्भासमेलूगे अमेज्झ - मैतसूतके । अहे य मच्छ- मंसम्मि वसायं सोणियम्मि या ॥ ४४ ॥ कंटकी - खाणु-कम्मणे पासाण -ऽट्ठिअसंकुले । करीस-च्छारसंकिण्णे गंगमज्झावर विदू ॥ ४५ ॥ सुकवासाजलब्भासे सद्दले हरिए तणे । " खीरविक्खसमन्भासे मंगल्ला जिणपादवा ॥ ४६ ॥ सोमम्मि देवतभासे पुलिणे सण्हवालुगे । गोट्ठाणम्मि सिलापट्टे समे देसे सुभम्मि य ॥ सुचिम्मि सुचिसामंते अगारे सुकिले सुभे । अंगमज्झावए सिस्सं सुइ-सुक्किलवाससं ॥ ४८ ॥ ४३ ॥ 1 ४७ ॥ अरहंत मंगविज्जाय पणामो चैव कायव्यो । णमोकार अधीए य अणण्णमणसा यव ॥ ४९ ॥ आयरिय-गुरु- देवाणं पजायविणएण य । उवायणिद्देसवया लहुं विज्जा विवद्धए ॥ ५० ॥ एवं स्वमाणस विनागुरुजणं तथा । आयरियाण गुरुणं च अंगविज्जा समिज्झए ॥ ५१ ॥ एएण विधिकप्पेण सिस्समज्झावए तु जो । मणुज्जो णिव्वुइं कित्तिं जसं वा वि स पावइ ॥ ५२ ॥ एवंगुण- समायारो सीसो एवं तु सिक्खइ । आदेसपागडजसो पूयं पावइ उत्तमं ॥ ५३ ॥ इति परिकहियजधोवदेस - जधविणएण सुउत्तमं सुसिस्सो । अरिह मणु देवपूयं, विउलफलं सुयमंगमागमित्ता ॥ ५४ ॥ - ॥ महापुरिसदिण्णाय अंगविज्जाय सिस्सोपक्खावणो [णामऽज्झाओ सम्मत्तो ] ॥ ३ ॥ छ ॥ 5 10 1.5. [ चउत्थो अंगत्थवऽज्झाओ ] णमो अरहंताणं । अधापुवं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय अंगत्थवो णामऽज्झाओ । तं खलु भो ! तमर्णुर्वैक्खयिस्सामि । तं जधा — गुणगणधारए धुयरय-कलुसे णित्थिण्णजरा - मरणे सबदुक्खाणं णभमिवं अंतपारं 25 बगर अनंतनाणविसए सबामरा - सुर- मणुयमहिए सिरसा सतोसो अभिवंदिऊण सिद्धे, जिणजाणवसभे वितिमिरे तर वरणाणणाणणाणी य णमंसिऊणं, आभिणिबोहियणाणी- सुयणाण मणपज्जवणाण - ओहिणाण पर मोहिणाण- केवलणाणी य सबभावण्णुणो वीयराए जे अणगारे बंदिऊण, सततं सुरा - सुर-पवरणरवइ - पतगपति-भुजगपणिवतिय संपूइयमंगमभिवंद हे उडुमहो- तिरियदिसि-विदिसिणिग्गयजसे विधूयरय-मले समे समणे । १ य ६० त० ॥ २ कहिओ य इमो सि० ॥ ३ दंतवणं हं० त० सि० ॥ ४ च वज्जए हं० त० ॥ ५ कालायरण्णपिं सं ३ पु० । कालायरण्णो पिं सि० ॥ ६ विमलीसेणणा' सि० ॥ ७ 'णिपल्ली' हं० त० विना ॥ ८ गवाणा य है० । 'गवाणी य सं ३ पु० त० ॥ ९ पत्तभत्त सं ३ पु० । जिपअभत्त हं० त० ॥ १० अधिविकं हं० त० ॥ १९ मयलूतगे हं० त० विना ॥ १२ खीरवच्छस्सम' हं० त० ॥ १३ पणमो हं० त० ॥ १४ रियसुभदेवाणं सि० विना ॥ १५ गुरुणं सि० विना ॥ १६ णाममज्झाओ हं० त० ॥ १७ 'वक्खाइस्सामि हं० त० ॥ १८ णधराण ( धरणे ? ) धुय हैं० ० विना ॥ १९ मिय अंत सं ३ पु० ॥ २० 'तविन्नाण' सि० ॥ २१ पन्नग' हं० त० ॥ २२ इयं संगमभि सं ३ सि० पु० ॥ 20 Page #119 -------------------------------------------------------------------------- ________________ B अंगविजापइणयं जल - अणिलज गतिजगभूयं लोका - ऽलोकबहु भावभावियविमिसितं वितिमिरकरणं सु ( सू ) रमभिवंदियं । तमभिवंद सिरसा वागरणमगरचरियं अनंतपारमप्पमेयं धिइसुविधिविपुलवेलं मतिसलिलमंगमुदधि । ठाणम्मि अप्पमेधायं सणासुजातमूलविण्णाणविपुलमेधं आमासविविहसाह - प्पसाहविडिएअं विविधणयपवालरुचिरसोभिं वागरणपुष्फ-फलसुरभिर्सरसं विइत्तैविपुलजसपतकवितड्डीकं अंगवरवेइअं । वंदहे सुमणसोणयविविहबहुहा तुकं दुकसिहरं सज्झायसुतोघ विपुलप्पसूए सणप्येवायमणिकवरविपुले समणुगयसवभाववागरणवालपविचरियं णिपुणणयविपुलकंदरगुहं सुयपनयतुंगमंगं । अभिवंद हे मिगवर अणतपडिपुण्णसुभसरीरं बवसायविपुलवेगं वागरणविविह-सुद्ध-घणतिक्खदाढं मणिकर्वरंबलोघअजिअगइविण्णाणविसुद्धैदिहिं तत्तत्थसुदिदीवोतुणिग्गयजसविपुलसीहणादं कणयमंगायुधमैलणं मिगराजमंगसीहं । वंदामि असरिसबलपुरिसमणि कवरविपुलकायं ववसायधिईहत्थं अपरमियकालवागरणणाणचक्खु सुपतिट्ठियं 10.णिट्ठियत्थसज्झायचारुगन्भचरणं गोल (लु) ण्णयविहिसुविभत्तउच्छंगविपुलदंतं वागरणविविहगम्मीरम्मं वआलापमधुरविघुट्टणाययप्पसूयं मदसुगंधगंधी णाणवरगयमंगवरवारणं उदग्गं । अभिवंद विविधसज्झायसुतोघणिचियकोसं मणिकवररयणसारणय विहिचउरंगवा हिणिबलोपवेयं अणंतगममखिलविपुलविसयं वागरणसुप्पसायं सुजायबलसवणाणविसए सुलद्धविसयं विण्णाणविपुलअप डियविजयकेतुं सुयराय [मंगं ] चरंगअप्पइमोति । ॥ यधा खलु [ भो ! ] महापुरिसदिण्णाय० अंगत्थवो णामऽज्झाओ चउत्थो ॥ ४ ॥ छ ॥ [ पंचमो मणित्थवज्झाओ ] अधryoवं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय मणित्थवो णामऽज्झाओ । [ तं खलु भो ! तमणुवक्खइस्सामि ] । तं जधा - तमतिमिरपडलविधुतरय-मले जर मरणकिलेससंगतिण्णे णाणवरवरोवधिपणतमिव समणुगयसव्वणाणविसए सिरसा सैंयओ अभिवंदिऊण सिद्धे, जिणवसभमपच्छिमं धुतरयं संतिष्णसव्वदुक्खं वंदिय, 20 पवरमप्पमेयणाणं. वरधम्मबारसंगसुयदेसकं वरजसं लोगायरियं " वंदित्तु वद्धमाणं केवलिं अँट्ठपयदेसकं सव्वलोकसमणुगयसव्वभावदयापरं रयणाणमागरं वागरणोदधि, उप्पायणिमित्तणाणवरसागरं अनंतमेरुमिव विविधधातुचित्तं वागरणजोणिवरधातुणाणसिहरं अचलं जैसण्णाणण्णाणवरमेरुलोकं हिययं भावाणं अणंतगमसंपयुक्त्तं अंगसारभूयं अंगहिययं मणिवरं वंदामि सुज्झियमणसो विणएण वीसत्थं । जेण भगवया परित्तपदसंगहेण गहिया अनंतगमवित्थडा जसपदा, तं अंगसारभूयं “लोकहिययं असेसं अनंत जिणदेसियं मणिवरं अणंतचिंतासव्वभावविण्णाणपत्तविसए सुलद्ध25 विसयं वंदामि णिययं वरजसं सुविहियमणगारसंभूँइयं ॥ ॥ इति खलु भो ! महापुरिसदिण्णाय अंगविज्जाय मणित्थवो णामऽज्झाओ सम्मत्तो ॥ ५ ॥ छ ॥ 15 १ जगइजग हैं० त० ॥ २ भाववियमिसितं हैं० त० विना ॥ ३ °डिए विवि हं० त० विना ॥ ४ सुरसं विपत्त' हं० त० विना ॥ ५ 'तजसविपुलपता' है० त० ॥ ६ ताकं वितरीकं हं० त० विना ॥ ७ °सोइयवि' ६० त० ॥ ८ 'कंटुक° हं० त० ॥ ९ व्यावाय' है० त० विना ॥ १० 'वरवलुप्प अजिअ गइविण्णा हं० त० । 'वरबलौघअइतराइविण्णा' सं ३ पु० सि० ॥ ११ सुद्धदिट्ठदिट्ठि तत्त' हैं० त० ॥ १२ 'दिदीपोतुणिग्गयजण्णससि विपुल हं० त० विना ॥ १३ °मलणमिग' हं० त० विना ॥ १४ वाआलोयमधुरविप्पुद्धणातयप्प हं० त० विना ॥ १५ नामाज्झाओ ० ० ॥ १६ 'पवसेवयेपणभमिव हं० । 'पवरोधयेएणभमिव त० ॥ १७ सतओ हं० तर विना । 'सयओ' सयतः प्रयत इत्यर्थः ॥ १८ 'गमुवएस ० त० ॥ १९ वंदिअ वद्ध° ० त० ॥ २० अट्ठपरिदे० ० त० विना ॥ २१ 'ण सागरं हं० त० विना ॥ २२ जसण्णाणगोणवर° ६० त० विना ॥ २३ मुणि हं० त० विना ॥ २४ मुज्झिय सप्र० ॥ २५ भगवंत प° ६० त० विना ॥ २६ लोकहियं सि ॥ २७ संभूइयं हं० त० विना ॥ २८ णाम अज्झा' है० त० ॥ Page #120 -------------------------------------------------------------------------- ________________ सत्तमौ वागरणोपदेऽज्झाओ [ छट्ठो आधारणज्झाओ ] अरहंताणं । [ अधापुत्रं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय ] आधारणो णामऽज्झाओ । तं खलु भो ! तमणुवैक्खस्सामि । तं जधा - जिणवरमयाणुरत्तो णिग्गंथसासणरओ असंको आयरिओवदिट्ठसुत्तत्थणिच्छियमई इरिणा - SSदाण- भास-ग्गहणपसा ससमिइजुत्तो पंडिपुण्णअंगविज्जासुणयसुपरिणिच्छियकरणजोगो अंगैरक्खाणिगमणिणिच्छियमई अप्पा बाहिरे तदुभये व सण्णं निबेसइत्ता थी-पुं-णपुंसगेसु आमासत्थसयं सम्मं 5 अविर्यैक्खयाणं णिगुणम्मि अणुरागं सह-फरिस-रस- रूव-गंधादिके व गुणे दुविहम्मि य बाहिर - ऽब्भंतरम्मि अंगे अविक्खियाणं णिस्संकियमुप्पण्णं आधारणाय उपायं अंगवी ववसिओ अंणाइलोयणओ अत्तमाणो अभीओ ण वि य पडिनिवेसा ण वि पेम्मा सव्वसमत्थमाधारए गु ( उ ) णाणी ॥ ॥ महापुरिसदिण्णाय अंगविज्जाय [ आधारणो णामऽज्झाओ सम्मत्तो ] ॥ ६ ॥ छ ॥ [ सत्तमो वागरणोपदेसऽज्झाओ ] rary खलु भो ! महापुरिसदिण्णाए अंगविज्जाए वागरणोपदेसो णामऽज्झाओ । तं खलु भो ! तमणुवक्वाइस्सामि । तं जधा — आधारिय णाणी सम्मं जीव-अजीव-बाहिर ऽब्भंतरं "अंगं कारण-निमित्तैविसए अणा गया ऽतीत माणगुणलद्धविसयो दसदिसासमणुगयभावो उप्पण्णुप्पायलद्धचक्खु एकत्त-पुहत्तउवट्ठियणाणविसयोवलद्धीयं अप्पणो सुतबलो घर्जेणिओहासो णाणी तु वियागरिज्ज एवं — पयहिऊण राग-दोसे मुक्खपधगवेसओ पवयणस्स णाणगुणभावभावणयाय परोवघातवागरणा जीवमज्झत्थभावभूओ से पत्थारइत्तु सोहं अभीओ ण वि य सप्पहासं सुद्धवसिईओ अंदीणो 15 तत्तत्थं उट्ठियं न वि य संकियं ण वि यऽणुप्पण्णं वागरणपागडं बहुजणबहुगुणणिवुईकरं पञ्चक्खघातिकं पवयणस्स दीवणा न खलु लघु समत्थ वियागरेज्जा । इमा य पुच्छा उप्पण्णे कारणंसि आधारयित्तु बवसिए अणिरुद्धे काले अणुरतो जयं पराजयं वा राजमरणं वा आरोग्गं वा रण्णो आतंकं वा उवद्दवं वा मा पुण सहसा वियगरिज्ज णाणी । लाभा-ऽलाभं सुह-दुक्खं जीवितं मरणं वा सुभिक्खं दुब्भिक्खं वा अणावुद्धिं सुबुद्धिं वा धणहाणिं अज्झप्पवित्तं वा कालपरिमाणं अंगहियं तत्तत्थणिच्छियमई सहसा उण वागरिज्ज णाणी । अंगं गवेसिऊण णं णाणी एयाणि कारणाणि 20 तु परेण परिपुच्छिउ सयं वा गवेसिऊण सम्मं उप्पन्नं पिक्खिय उप्पायं तत्तत्थगवेसणाय सम्मं गवेसिऊणं उप्पायं पवन्त्तयकारणगुणोववण्णो णाओपवण्णयअणुपपन्नं कारणं किंचि समुप्पायं ॥ ॥ महापुरिसदिण्णाए० वागरणोपदेसो णामऽज्झाओ सम्मत्तो ॥ ७ ॥ छ ॥ १ 'वक्खाइ ६० त० ॥ २ परिपु ६० त० विना ॥ ३ अभक्खा' हं० त० ॥ ४ वा सइण्णं (=सई णं ) निवेसत्ता हं० त० ॥ ५ अमोस हं० त० विना ॥ ६ यक्खिणाआणं णि हं० त० ॥ ७ °तरियम्मि सि० ॥ ८ णिण्णंस्संकिमु हं० त० ॥ ९ उवप्पायं हं० त० ॥ १० अणायलो हं० त० विना ॥ ११ णाम अज्झा हं० त० ॥ १२ अंगकारण सं ३ ॥ १३ ६० त० विनाऽन्यत्र — निमित्त परिण्णाणणाणीण णाणागुणलद्धि सि० । सं ३ पु० प्रतिषु रिक्तं पाठस्थानम् ॥ १४ जणिअहा ं हैं० त० सि० ॥ १५ 'गुणभावणट्ट' है० त० ॥ १६ पत्थावइत्तु मोहं हं० त० विना ॥ १७ अदीणोत्तत्थं हं० त० ॥ १८ णित्तीकरणं पञ्च हं० त० ॥ १९ काले रण्णा जयं हं० त० ॥ २० विभकरिज हं० त० ॥ २१ लाभ दुःखं सुखं वा जी हं० त० विना ॥ २२ नामं अज्झा° ६० त० ॥ 10 For Private Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ [पढमं गज्जबघेणं अंगविजापइण्णय [अट्ठमो भूमीकम्मऽज्झाओ ] [तत्थ पढमं गजबंधेणं संगहणीपडलं] णमो अरहताणं, णमो सव्वसिद्धाणं, णमो आयरियागं, णमो उवज्झायागं, णमो लोए सव्वसाहूणं, णमो महापुरिसस्स महतिमहावीरस्स सव्वण्णू-सव्वदरिसिस्स । इमा भूमीकैम्मस्स विजा-इंदिआली इंदिआलि माहिंदे 5 मारुदि स्वाहा, णमो महापुरिसदिण्णाए भगवईए अंगविज्जाए सहस्सवागरणाए खीरिणिविरणउदुंबरिणिए सह सर्वज्ञाय खाहा सर्वज्ञानाधिगमाय स्वाहा हु सर्वकामाय स्वाहा सर्वकर्मसिद्धयै स्वाहा । क्षीरवृक्षच्छायायां अष्टमभक्तिकेन गुणयितव्या क्षीरेण च पारयितव्यम् , सिद्धिरस्तु । भूमिकर्मविद्याया उपचार:-चतुर्थभक्तिकेन कृष्णचतुर्दश्यां ग्रहीतव्या, षष्ठेन साधयितव्या अहतवत्थेण कुससत्थरे १॥ णमो अरहंताणं, णमो सिद्धाणं, णमो आयरियाणं, णमो उवज्झायाणं, णमो लोए सव्वसाहूणं, णमो आमो10 सहिपत्ताणं, णमो विप्पोसहिपत्ताणं, णमो सव्वोसहिपत्ताणं, णमो संभिन्नसोयाणं, णमो खीरस्सवाणं, णमो मधुस्सवाणं, णमो कुतुबुद्धीणं, णमो पदबुद्धीणं, णमो अक्खीणमहाणसाणं, णमो रिद्धिपत्ताणं, णमो चउद्दसपुवीणं, णमो भगवईय महापुरिसदिन्नाए अंगविजाए सिद्धे सिद्धाणुमए सिद्धासेविए सिद्धचारणाणुचिन्ने अमियबले महासारे महाबले अंगदुवारधरे स्वाहा।। .. छट्ठग्गहणी, छट्ठसाधणी, जापो अट्ठसयं, सिद्धा भवइ २ ॥ 15 णमो अरहताणं, णमो सिद्धाणं, णमो महापुरिसदिण्णाय अंगविज्जाए, णमोक्कारयित्ता इमं मंगलं योजयिस्सामि, सा मे विज्जा सव्वत्थं पसिज्झउ, अत्थस्स य धम्मस्स य कामस्स य इसिसस्स आदिच्च-चंद-णक्खत्त-गहगण-तारागणाण जोगो जोगाणं णेभम्मि य जं सच्चं तं सच्चं इधं मज्झं इध पडिरूवे दिस्सउ, पुढवि-उदधि-सलिल-अग्गिमारुएसु य सव्वभूएसु देवेसु जं सञ्चं तं सच्चं इध मज्झ पडिरूवे दिस्सउ । अवेतु माणुसं सोयं दिव्वं सोयं पवत्तउ । अवेउ माणुसं रूवं दिव्वं रूवं पवत्तउ ॥१॥ अवेउ माणुसं चक्खं दिव्वं चक्खू पवत्तउ । अवेउ माणुसे गंधे दिव्वे गंधे पवत्तउ ॥२॥ अवेउ माणुसो फासो दिव्यो फासो पवत्तउ । अवेउ माणुसा कंती दिव्वा कंती पवत्तउ ॥३॥ अवेउ माणुसा बुद्धी दिव्वा बुद्धी पवत्त । अवेउ माणुसं जाणं दिव्वं जाणं पवत्तउ ॥ ४ ॥ एएसु जं सच्चं तं सच्च इध मज्झ पडिरूवे दिस्सउ त्ति, णमो महतिमहापुरिसदिण्णाए अंगविज्जाए जं सच्चं तं सच्चं इध मझं पडिरूवे दिस्सउ, णमो अरहंताणं, णमो सव्वसिद्धाणं, सिझंतु मंता स्वाहा । 25 एसा विजा छट्ठग्गहणी, अट्ठमसाधणी, जापो अट्ठसयं ३ ॥ णमो अरहताणं, णमो सव्वसिद्धाणं, णमो सव्वसाहूणं, णमो भगवतीय महापुरिसदिण्णाय अंगविजाय, उभयभये णतिभये भयमाभये भवे स्वाहा। स्वाहा डंडपडीहारो अंगविजाय उदकजत्ताहिं चउहि सिद्धिं । णमो अरहताणं, णमो सवसिद्धाणं, णमो भगवईय महापुरिसदिण्णाय अंगविज्ञाय भूमिकम्म० । 20 १ नमो सिद्धाणं है. त०॥ २ कम्मसविज्जा-इदियाली इदिअलि है. त० विना ॥ ३ हस्तचिह्नान्तर्गतः पाठः है। त. एव वर्त्तते ॥ ४ सिद्धि स्वाहा हं० त० विना ॥ ५ भक्तेन हं. त०॥ ६ ताणं, णमो अक्खीणमहाणसाणं, णमो पदबुद्धीणं, णमो सिद्धाणं, सि. ॥ ७पउंजइस्सामि है. त. ॥ ८°थ समिओ अत्थस्स . त• विना ॥ ९णभषिय जं है. त• विना ॥ १० माणुसो गंधो दियो गंधो सि० ॥ Jain Education Interational Page #122 -------------------------------------------------------------------------- ________________ संगहणीपडलं] अट्ठमो भूमीकम्मऽज्झाओ सच्चं भणंति अरहता ण मुसा भासंति खत्तिया । सच्चेण अरहंता सिद्धा सञ्चपडिहारे उ देवया ॥१॥ अत्थसच्चं कामसञ्चं धम्मसच्चयं सच्चं तं इह दिस्सउ त्ति, अंगविजाए इमा विजा उत्तमा लोकमाता बंभाए ठाणथिया पयावइअंगे, एसा देवस्स सबअंगम्मि मे चक्खु । ." सव्वलोकम्मि य सच्चं पवज इसिसच्चं च जं भवे । एएण सच्चवइणेण इमो अट्ठो [प]दिस्सउ ॥ १॥ उतं पवज्जे, भुवं पवज्जे, स्वं पवजे, विजयं पबजे, सबे पवजे, उतदुंबरमूलीयं पवज्जे, पवविस्सामि तं पवजे, । मेघडंतीयं पवजे, विन्ने स्वरपितरं मातरं पवज्जे, स्वरविजं पवज्जेंति स्वाहा।। आभासो अभिमंतणं च उदकजत्ताहिं चउहि सिद्धं ४ ॥ णमो अरहताणं, णमो सवसिद्धाणं, णमो केवलणाणीणं सबभावदंसीणं, णमो आधोधिकाणं, णमो आमिणिबोधिौणं, णमो मणपज्जवणाणीणं, णमो सवभावपवयणपारगाणं बारसंगवीणं अट्ठमहानिमित्तायरियाणं सुयणाणीणं, णमो पण्णाणं, णमो विज्जाचारणसिद्धाणं, तवसिद्धाणं चेव अणगारसुविहियाणं णिग्गंथाणं, णमो महानिमित्तीणं सबेसि, 10 आयरियाणं, णमो भगवओ जसवओ महापुरिसरस महावीरवद्धमाणस्स । अधापुवं खलु भो ! महापुरिसदिण्णाय अंगविजाय भूमीकम्मं णामऽज्झाओ ! तं खलु भो ! तमणुवक्खाइस्सामि । ...तं तु भो ! महापुरिसस्स मणिस्स सयसाहस्स सहस्सदारस्स अपरिमियस्स अपरिमियसुसंमहियस्स पच्चोदारागमसंजुत्तस्स अपरिमियस्स अपरिमियगइविसयस्स भगवओ इवविट्ठविहिविसेसेणं १ पल्हत्थिगाविहिविसेसेणं २ आमासविहिविसेसेणं ३ अपस्सयविहिविसेसेणं ४ ठियविहिविसेसेणं ५ विपिक्खियविहिविसेसेणं ६ हसितविधिविसेसेणं ७ पुच्छियविहिविसेसेणं ८ वंदियविहिविसेसेणं ९ 15 संलावियविहिविसेसेणं १० आगमविधिविसेसेणं ११ रुदितविधिविसेसेणं १२ [ परिदेवितविधिविसेसेणं १३ ] कंदिय- . विधिविसेसेणं १४ पडिमविधिविसेसेणं १५ अब्भुट्ठिय(अप्पुट्टिय )विधिविसेसेणं १६ णिग्गयविधिविसेसेणं १७ पइलाइयविधिविसेसेणं १८ जंभियविधिविसेसेणं १९ चुंबियविधिविसेसेणं २० आलिंगियविधिविसेसेणं २१ समिद्धेविहिविसेसेणं २२ सेवियविहिविसेसेणं २३ अत्तभावओ बाहिरैओयओ वा अंतरंग-बाहिरंगेहि वा सद्द-फरिस-रूव-गंधेहिं वा गुणेहिं पडिरूवसमुप्पाएहिं वा उवलद्धीवीहिसुभा-ऽसुभाणं संपत्ति-विपत्तिसमायोगेणं उक्करिसा-ऽवकरिसा उवलद्धबा भवंति ॥ 20 ॥ इति ख० पु० संगहणीपडलं सम्मत्तं ॥ १॥ छ । [बिइअं पज्जबंधेणं संगहणीपडलं ] सबन्नुअरहंतेहिं सबदसीहिं देसियं । अणंतरं जिणेहिं ता णिमित्तण्णाणमुत्तमं ॥ १॥ तस्स सवण्णुदिट्ठस्स अप्पमेयागमस्स उ । भूमिकम्ममिहऽज्झाओ पइट्ठाणं पवेदिया ॥२॥ चराचराणं भूयाणं, पइट्ठा जगई जधा । तहा णिमित्तभवणस्स भूमीकम्मं णिवेदियं ॥३॥ पयट्ठियाणि भूमीकं जधा बीयाणि वडए । मूल-खंधविरोधेहिं साल-साह-प्पसाहओ ॥४॥ पवालप्पविरोहेहिं पत्त-पुप्फ-फलेहि य । णाणासंठाण-वण्णेहिं रस-मांधविधाणओ॥५॥ एव प्पमेयसारं तु णिमित्तं मणिसंगहा । भूमिकम्मपइट्ठाणे वइए बीजमागमे ॥६॥ १ वाणपिया • विना ॥ २ उत है.॥ ३ काणं, पवज णमो सप्र०। पवज इति पदं सर्वासु प्रतिषु विद्यमानमपि लेखकप्रमादप्रविष्टमाभातीति नादृतं मूले ॥ ४ विहविहिविसेसेणं सिसं० विना ॥ ५ यद्यपीह समिद्धविहिविसेसेणं इत्यत्र समिद्धपदं वर्तते, तथाऽनन्तरवर्तिनि द्वितीये पद्यसङ्ग्रहणीपटले "आलिंगियविसेसा २१ य संविद्धविधी २२ तधा।" [श्लोक १४ ] इत्यत्र संविद्धपदं दृश्यते, अष्टाविंशतितमे पुनः णिपण्णपटले स्थानस्थानेषु “बारसण्डं णिवण्णाण” [ श्लो० १] “उक्किट्ठियं णिवणं च” [ श्लो० ३] "परिवेद्वितं णिवणं च" [श्लो० ४ ] इत्यादिषु णिवण्णपदं आकल्यते, तदत्र समिद्ध-संविद्ध-णिवण्णपदैकार्थसङ्गतिस्तज्ज्ञौर्विचार्या ॥ ६°रउपओ वा हं० । 'बाहिरओयओं बाह्ययोगतः इत्यर्थः ॥ ७ 'ख० पु०' खलु भो ! महापुरिसदिण्णाए. अंगविजाए भूमीकम्मे इत्यर्थः । । अंग०२ Page #123 -------------------------------------------------------------------------- ________________ अंगविजापइण्णयं [तइयं भूमीकम्ममणिसण्णियस्स पुरिसस्स भयाऽऽगमवित्थरो । जगं सवमिदं 'वंतं सगुणा दबसिया जधा ॥ ७॥ एवमेयं जसवओ मणिस्स पुरिसस्स उ । वत्ताए मणिवियारभूमिकम्मे पकित्तिया ॥८॥ उपविट्ठविधिविसेसा य १ तधा पल्हत्थियाय य २। आमासविधी चेव ३ अपस्सयविधी तधा ४॥९॥ ठियपत्थियविधी चेव ५ विपेक्खियविधी तथा ६ । हसियाणं विधी चेव ७ पुच्छियाणं विधी तधा ८ ॥१०॥ वंदियाणं विधी चेव ९ संलावियविधी तथा १० । आगयाणं विसेसा य ११ रुदिताण विधी तधा १२ ॥११॥ परिदेवियविधीओय १३ कंदियाणं विधी तधा । १४ पडियाणं विसेसा य १५ अप्पुट्ठियविधी तधा १६ ॥१२॥ णिग्गयाणं विसेसा य १७ पइलाइयविधी तधा १८ । जंभियाणं विसेसा य १९ विसेसा चुंबिएसु या २० ॥१३॥ आलिंगियविसेसा य २१ संविद्धविधी तधा २२ । सेवियाणं विसेसा य २३ तेवीसं वत्थुसंगहा ॥ १४ ॥ अप्पणी बाहिरे चेव संजुत्ते लक्खणे तधा । विसए पंचविधे चेव तन्निभोवेनिभा तथा ॥१५॥ उक्करिसाऽपगरिसा चेव तीता-ऽणागय-संपदा । सुभा-ऽसुभाणं भावाणं विपत्ती संपदं सिया ॥१६॥ भूयो भूमीकम्माणि उ समग्गे सम्मई मयं । मैंए पवेदिओऽज्झाओ णिमित्ते संपकित्तिओ ॥१७॥ भूमीकम्मविही एसो संगहेण पकित्तिओ । समुद्देस भरस्सं (रभंस्स) च अतो अटुं पवक्खइ ॥ १८॥ ॥ भूमीकम्मस्स संगहणीपयं ॥२॥ छ । छा [तइयं भूमीकम्मसत्तसमुद्देसपडलं] - वसुं निमित्तं पवदंति लोके, वसुं निमित्तस्स य अंगमाहु । वसुं च अंगस्स मणिं वदंति महेसिणो जेण वियागरंति ॥॥ - केवलं अंगविजाए मणिओ अंगदीपणा । अंगस्सरविणिवेत्तो अंगरस रयणं मणी ॥२॥ मणिओ अंगहिययं णिमित्तहिययं तधा । तइयं लोगहिययं ति तस्स णामं विधीयति ॥३॥ ताणि सज्झायम्मि रओ णिच्चमाधारए नरो। अणण्णमइमं दच्छो तरे वागरणोदधिं ॥४॥ णाकयन्नुमसिस्सं वाऽणाउत्तं णासहस्सदिं । णाऽणप्पभूयं वाइज्जो भगवंतं महामणिं ॥५॥ भत्तिमंतं विणीयं च सुस्सूसाणिरतिंदियं । कयण्णुं मइमं दंतं धिइमंतमणुसूयकं ॥६॥ दक्खिणं मिदु सूरं च विजागुरुपरं सदा । सिस्समेयगुंणुजुत्तं विदू अंगं तु वायए ॥ ७ ॥ दंतो गुरुसगासम्मि अधीयंतो य रूवओ। पारं गच्छे णिमित्तस्स आवज वयणं जैधा ॥८॥ अधिज विजं पडिपुण्णं अट्ठक्खाणंसि कोविदो । गुरुणा अब्भणुण्णाओ अणुस्सित्तो अगविदो ॥९॥ ऐयमासज्ज हि णरो अणंतजिणचक्खुमा । अजिणो जिणसंकासो पञ्चक्खं देवतं भवे ॥१०॥ सुभो य असुभो यऽत्थो तईओ णाभिगम्मई । संपया य विपत्ती य दुविहा तस्स मग्गणा ॥ ११ ॥ अतीतं १ वट्टमाणं च २ पुरत्थाय अणागयं ३ । तिणि अत्थस्स ठाणाणि चउत्थं णाभिगम्मई ॥१२॥ आमासे १ सेविए २ गंधे ३ पडिरूवे ४ सरे ५ तहा। एयं अत्थग्गयं सवं समुदीरेति पंचसु ॥ १३ ॥ अप्पणो १ जो य पुच्छिज्ज २ जस्सत्थाय व पुच्छइ ३ जा यऽत्थ परिसा भवति ४ पडिरूवे य पंचमे ५॥१४॥ बाहिरे आवि सद्दम्मि लक्खणं समुदीरइ ६ । छ व्यागरणजोणीओ सत्तमी नाभिगम्मइ ॥ १५ ॥ १°वतं परिदेवितविधिविसेसेणं सगुणा है. त० सं ३ पु० । वंतं परिदेवितवित्थडं विधिविसेसेणं सगुणा सि०॥ २°भोयणतिभा सप्र०॥ ३ विभत्ति सप्र०॥ ४ महा पवे सप्र०॥ ५त. विनाऽन्यत्र संच तस्सं च सं ३ कु. सि० । संवत संच है. ॥ ६ रभस्स रहस्यमित्यर्थः ॥ ७ हस्तचिह्नमध्यगतः पाठः हं० त० सिसं• वर्त्तते ॥ ८दीपिणो १० विना ॥९°णित्तत्थो हं० त० विना ॥१० धणी हं० त० ॥ ११ °णापुत्तं अणासहस्सदं हं० त०॥ १२ भगवति म • त• सि०॥ १३ गुणाजुत्तं है० त०॥ १४ अ हं० त०॥ १५ यथा है. त•॥ १६ एसमा ६० त०॥ १७ अत्यो ई० त.॥ १८ एवं अत्थं गयं हं० त०॥ १९ यावि सिद्धम्मि है. त. विना ॥ Jain Education Interational Page #124 -------------------------------------------------------------------------- ________________ सतस मुद्दे पडलं ] अमो भूमीकम्मऽज्झाओ छसु एयासु जोणी अप्पा भवइ कारणं । अणाधारयमाणस्स अप्पमाणं हि लक्खणं ॥ १६ ॥ आधार जया णाणी अप्पणी बाहिरम्मि वा । तं लक्खणं तओ गिज्झं जत्थ सम्मं निवेस ॥ १७ ॥ अंगवी जी सुपुव्वि आधारयइ अप्पणि । उदीरणा बाहिरिका सव्वा भवइ अकारणं ॥ १८ ॥ णिवेसिआय सन्नाय बाहिरे लक्खणम्मि य । अप्पणीओ समुप्पाओ सव्वो भवइ अकारणं ॥ १९ ॥ उदीरिए बहुविधे जावऽत्थो णोवलब्भइ । अप्पणीयं विर्दू अत्थं सुणे वा वि णिबेस ॥ २० ॥ अप्पणी बाहिरे वा वि जत्थ सण्णं निवेसए । तं लक्खणं तओ गिज्झं दुविष्णेयमलक्खणं ॥ २१ ॥ उयविट्ठविधिविसेसा य बत्तीसं मणिए मया १ । पल्हत्थिकायो बावीस २ आमासट्ठसयं तहा ३ ॥ २२ ॥ अपस्सया सत्तरस ४ अट्ठावीसं ठियाणि य ५ । दस विप्पेक्खियाणंगे ६ हसियाणि चउद्दस ७ ॥ २३॥ [पुच्छिताणि चब्बीसं ८ वंदिताणि य सोलस ९ । संलाविताणि वीसं च १० सोलसेवाऽऽगताणि ११ य ॥ २४] वीसं रुदियाणि मणिए १२ तेरसं च परिदेवणा १३ । अट्ठे विकंदियाणंगे १४ अट्ठेव पडियाणि य १५ ।। २५ ।। 10 अप्पुट्ठिता णिक्कवीसं १६ एक्कारस य णिग्गमा १७ । पंचलाइयाणि सत्ताऽऽहु १८ सत्त जंभाइयाणि या १९ ॥२६ चुंबणा सोलसंग म्मि २० चउद्दसाऽऽलिंगियाणि २१ य । बारसाऽऽहु णिपण्णाणि २२ सेविऑणि बती सई २३ ॥२७ इस संखेववि भूमीकम्मस्स कित्तिया । यं पुणोइ वित्थरओ कित्तइस्सामि भागसो ॥ २८ ॥ ॥ भूमीकम्मसत्तसमुद्देसो पडलं तइयं सम्मत्तं ॥ ३॥ छ ॥ [ चत्थं अत्तभावपरिक्खापडलं ] अत्तभावपरीणामं पुच्छिओ अंगचिंतओ । आभोगेण परिक्खेतू अत्ताणं दसहा विदु ॥ १ ॥ अत्तभावेण अत्ता परिक्खेइ वियक्खणो । दीणयं १ कुद्धयं चेव २ हिट्ठयं च ३ पसण्णयं ४ ॥ २ ॥ आरोगत्तं ५ आउरतं ६ छायत्तं ७ पीणितत्तणं ८ । विक्विकत्तं च ९ एकत्तं १० दसधा संपधारए ॥ ३ ॥ पसन्नतं १ मुदितत २ मारुग्गं ३ पीणियत्तणं ४ । एकग्गमणसत्तं च ५ पंचत्तम्मि पेंसस्सए ॥ ४॥ दीया १ कुद्धया चैत्र २ छातत्तं ३ आतुरत्तणं ४ । विक्खित्तमणसत्तं च ५ पंचऽत्ते ण पर्सेस्सए ॥ ५॥ जाणित्ता दीणमप्पाणं सुत्तत्थेण वियागरे । अप्पिएहि य संजोगं विप्पओगं पिएँहि अ ॥ ६ ॥ संपत्तिं च अणिट्ठाणं इट्ठाणं च असंपदं । आसा-पणयभंगं वा पेंडिसायणमेव य ॥ ७ ॥ अप्पमाणमसक्कारं अॅप्पइट्ठमणिव्वुई । चणं एरिसं किंचि दीणे अप्पणिमादिसे ॥ ८॥ अप्पसत्थं च जं किंचि सव्वमित्थं वियागरे । जं किंचि पसत्थं सौ सव्वं दीणे ण णिद्दिसे ९ ॥ ९ ॥ जाणे अदीणमत्ताणं तत्थेण वियागरे । पियसंगमं वा जाणीया वियोगं अप्पिएहि य ।। १० ।। अणिट्ठाणं असंपत्ती इट्ठाणं वा वि संपदं । उस्सयं वा विलासं वा सोभग्गं वा वि णिदिसे ॥ ११ ॥ मत्तं च जं कज्जं "पीइजुत्तं च जं भवे । तथा हाससमाउत्तं बहुमाणस्सियं च जं ॥ १२ ॥ પ १ आराध यदा हैं० त० विना ॥ २ संतं निवे हं० त० ॥ ३ अंगविजाय हेऊ य आधारेई अप्पाणो सि० ॥ ४ जाधे [...... ] पुष्टि आधा हं० त० । जाहे सुय [......] आधा° सं ३ पु० ॥ ५ यो व हं० त० विना ॥ ६ विद्र यणं (i) सुण्णे हं० त० ॥ ७ सुण्णे सप्र० । ८ मणिये मता हं० त० ॥ ९ बत्तीसं हं० त० विना ॥ १० याणि अ वादस ( चोइस) हैं० त० ॥ ११ [ ] एतत्कोष्ठकान्तर्गतोऽयं श्लोकः कस्मिंश्चिदप्यादर्शे नास्ति, केवलं खण्डितपाठपूर्त्यर्थं मयैव निर्मितोऽस्ति ॥ १२ अट्ठेव कंदि° सि० ॥ १३ पवलाउयाणि सत्थाहु सत्त लंभाणिजिआणि अहं० त० ॥ १४ णा उद्दसंग से ३ पु० सि० । 'णा चोद्दसंग हं० त० । सर्वासु प्रतिषु मूलगतः पाठो नास्ति ॥ १५ सीवियाणि य वीसई सं ३ पु० सि० । सेविआणि अ तीसई है० त० ॥ १६ एवं पुणो वित्थ हैं० त० सि० ॥ १७ णायं पुच्छिउं हैं० त० विना ॥ १८ परिकित्ति विय है०त० विना ॥ १९ षक्खि हं० त० ॥ २०-२१ पसंसए हं० त० विना ॥ २२ प्पिएसि व है० त० बिना ॥ २३ पडिआसण° ६० त० ॥ २४ अप्पयट्टमणिकुई हैं० त० विना ॥ २५ 'सा' स्यादित्यर्थः ॥ २६ उस्सुयं ई० त० बिना ॥ २७ सोभयं वा ई० त० ॥ २८ पंतिजुत्तं हं० त० ॥ 55 15 20 25 Page #125 -------------------------------------------------------------------------- ________________ १२ अंगविजापइण्णय [चउत्थं अत्तभाव पमोदसंसियं वा वि जं वा सम्मोइसंसियं । एवमाइ उ जं सव्वं हिढे अप्पणिमादिसे ॥१३॥ जंतु किंचि पसत्थं वा सव्वमित्थ वियागरे । अप्पसत्थं तुजं किंचि सव्वं हिढे ण णिहिसे २ ॥१४॥ जाणित्ता कुद्धमप्पाणं सुत्तत्येण वियागरे । आयासं कलह वा वि संतासं आविलं तहा ॥ १५॥ विग्गहं वा विवादं वा 'विप्पियं वा अणिव्वुइं । जुद्धं णिजुद्धं संगाम संपरागं च दारुणं ॥ १६॥ भेदणं संपेहारं च मिच्छोवालंभमेव वा । जं चऽण्णं एवमाईयं कुद्धे अप्पणिमादिसे ॥१७॥ अप्पसत्थं तु जं किंचि १ सव्वमित्थ वियागरे। जं किंचि - पसत्थं वा सव्वं कुद्धे न निहिसे ३ ॥१८॥ पसन्नम्मि य अप्पाणे सुत्तत्थेण वियागरे । संधी संपीइ सम्मोइ मित्ति णिवाणिमेव वा ॥१९॥ रोसक्खयं खमं वा वि पियागमणमेव वा । इ8 वा धम्मचरणं विज्जाणं धारणं पि वा ॥२०॥ इच्छियारंभसंपत्ती दुक्खाणं खयमेव य । जं चऽणं एरिसं सव्वं पसन्ने अप्पणि व्वदे॥२१॥ सव्वं पसत्थं जं किंचि एवमाइ विआगरे । अप्पसत्थं च जं किंचि पसंते ण उ णिदिसे ४ ॥ २२॥ - आउरम्मि य अप्पाणे सुत्तत्थेण उ णिदिसे । आउरं वा वि जाणीआ वहोपहतमेव वा ॥२३॥ तहोसहपउत्तं वा किच्छप्पाणं व णिदिसे। कुछ दुक्खत्तं वेयणत्तं वा जीवियक्खयमेव वा ॥ २४॥ अण्णं वा विरुतं जाणे तहेव परितावणं । जं चऽण्णं एरिसं सव्वं आउरे अप्पणिं वदे ५ ॥२५॥ __ औरुग्गम्मि य अप्पाणे सुत्तत्येण वियागरे । आरोग्गं वा वि जाणीया तथा वा वि प्पसम्मणं ॥ २६ ॥ आउणो वा पमाणं तु कित्तिमूलं तधेव य । दिग्घकालिकमत्थं वा सुभत्ता दिग्घकालियं ॥२७॥ सिद्धिं ओसधजोगस्स संपत्तिं ओसधस्स वा । सुभावहं च जं चऽणं आरोगे अप्पणिं वदे ॥२८॥ पसत्थं जत्तियं किंचि सव्वमित्थ वियागरे । अप्पसत्थं च जं किंचि आरोगेण न निहिसे ६ ॥२९॥ जाणित्ता छायमप्पाणं सुत्तत्थेण वियागरे । अवुहिँ सस्सणासं वा दुन्भिर्खभयमेव वा ॥ ३०॥ वित्तिक्खयं खुधा मारं इतिं वा छायमेव वा । अत्थहाणिमसंपत्ति कम्मारंभमसंपदं ॥ ३१ ॥ अलाभं अण्ण-पाणस्स धण-पाणक्खयं तधा । जं चऽण्णं एरिसं किंचि छाए अप्पणि णिदिसे ॥ ३२ ॥ अप्पसत्थं च जं किंचि सव्वमित्थं वियागरे । जं किंचि पसत्थं वा सव्वं छाए ण णिदिसे ७ ॥ ३३ ॥ पीणियम्मि य अत्ताणे सुत्तत्येण वियागरे । सुवुद्धिं सस्ससंपत्तिं सुभिक्खं धातकं तथा ॥ ३४ ॥ णिरितीकं च सस्साणं अण्ण-पाणसमागमं । वुट्ठिमिस्सरीकं लाभं सव्वत्थाणं च आगमं ॥ ३५॥ पउरण्ण-पाणयं चेव सुप्पियं धण्णमेव वा। सव्वं तु एवमाईयं अप्पणी पीणिए वदे ॥ ३६॥ जं किंचि पसत्थं वा सव्वमित्थं वियागरे । अप्पसत्यं च जं किंचि पीणिएणं न निद्दिसे ८ ॥ ३७॥ विक्खित्तचित्ते अप्पाणे सुत्तत्थेण वियागरे । अप्पकमपमादे वा अत्थाय गममेव य ॥ ३८ ॥ चिरकोलपवासं वा विप्पवासं अणागमं । "विसंपत्तिमसंजोगं अप्पइट्टमणिव्वुइं ॥ ३९॥ अरर्ति सोगपागं वा अप्पीइमतिसं तहा । जं चऽण्णं एरिसं किंचि विक्खित्ते अप्पणि व्वदे ॥ ४०॥ अप्पसत्थं च जं किंचि सव्वमित्थं वियागरे । जं किंचि पसत्थं वा विक्खित्तेणं ण णिदिसे ९ ॥ ४१ ॥ १विपीई वा हं.॥ २ संपहाणं च मो० ॥ ३ - एतच्चिह्नमध्यगतः पाठः हं० त० नास्ति ॥ ४ निव्वाणमेव हैं • त• विना ॥ ५ यारभसपत्तं हं. त०॥ ६ हस्तचिह्नमध्यगतः पाठः है० त० एव वर्त्तते ॥ ७ परिणावणं है. त. विना॥ ८ आरोग्गं ति य ह त विना ॥ ९°या विहा वा हं० त० । 'विहा' द्विधा इत्यर्थः ॥ १० आयुणो है. ॥ ११ आरोग्गे न सं ३ पु०॥ १२°क्खयमेव सं ३ पु०॥ १३ बुद्धिखयं कुधा मारं हं० त० ॥ १४ सुबुद्धिं सप्र० ॥ १५ बुद्धिमि सप्र०॥ १६ पीणिते न सं ३ पु०॥ १७ वक्खि १० तः ॥ १८°म्मसमाए वा हं० त० ॥ १९ °कालं पवा: हंस . २० वीसंपत्ति है. त०॥ Page #126 -------------------------------------------------------------------------- ________________ १३ परिक्खापडलं] अट्टमो भूमीकम्मऽज्झाओ .. एगग्गम्मि य अप्पाणे सुत्तत्थेण वियागरे । पइलाभं थिया बूया भज्जालाभं नरस्स उ ॥ ४२ ॥ पुत्तलाभऽत्थलाभं च वत्थलाभ नरस वा । सत्वेसामेव इट्ठाणं विद्धिं लाभं च णिदिसे ॥ ४३ ॥ चोलोपणयणं गोदाणं जगयाणं छणुसयं।[प]वसियाऽऽगमणं वा वि भज्जा-पुत्तसमागमं ॥ ४४ ।।.. इटेहिं संगमं वा वि सव्वत्थाणं च आगमं । एवमाई उ जं. सव्वं एगग्गे अप्पणिं वदे ॥ ४५ ॥ एवं अप्पणि एकग्गे सव्वमिटुं सुभं भवे । अप्पसत्थमणिटुं वा सव्वं णत्थि त्ति णिदिसे १० ॥ ४६॥ अत्तभावपरीणामं एवं दसविहं विदू । सम्मं समणुगंतूणं तओ बूया सुभा-ऽसुभं ॥ ४७ ॥ पिम्मा १ पडिणिवेसा वा २ आगमा ३ दुव्विभाविया ४ । अत्थे दुरुवदितु वा ५ पंचधा णाभिजाणइ ॥४८ ॥अत्तभावपरिक्खा णामं पडलं सम्मत्तं ॥४॥छ॥ [पंचमं णेमित्तमुपधारणापडलं] छिण्णासे[s]कयदोसे विदू सव्वत्थसाधए । जिंइंदिए जुत्तजोगे स णिमित्तं वियागरे ॥ १॥. 10 असाहसे अरभसे अलद्धे अणसूयके । समिक्खकारी कालण्णू मियवक्के अवस्थिए ॥२॥ लाभा-ऽलामे सुहे दुक्खे जीविए मरणे तधा । महप्पाणविसेसी य सहसा ण वदे उ जो ॥३॥ पभावणा पवयणस्स आयरियगुणदीवणा । तित्थ-प्पवयणहेऊ वा पळूया जो वियक्खणो ॥४॥ विसयाणमगिंधी य सुदिद्वैतत्तदरिसणो । बूया अमूढो मित्ती चक्कवहि पि पत्थिवं ॥ ५ ॥ एवं गुणसमायुत्तो जुत्तो विणएण भासइ । णिमित्तजायमधीतित्ता ण विऊसयते कया ॥६॥ 15 जं दिसं च विपिक्खिज ततो लक्खणमादिसे । पडिरूवाणि विण्णाय तण्णिभोवणिभाणि या ॥ ७ ॥ जं च वायमुदीरिजा तं सहमवधारये । अणन्नचित्तो थिमिओ तओ भवइ लक्खणं ॥८॥ आमास-सह-रूवेहिं ततो लक्खणमादिसे । सया हि जुत्तो मित्ती आदीसंतो ण मुझइ ॥९॥ अप्पणी बाहिरे चेव सम्मं समुपलेंक्खिअ । अंतरंगसमुत्थेहिं बाधिरंगविधीसु य ॥१०॥ अणागयमइकंतं संपयं च वियागरे। अणाइलो णिव्विसंको विसत्थो लक्खणं वदे ॥११॥ ॥ नेमित्तमुपधारणापडलं ॥५॥छ॥ [छड़े आसणज्ज्झाओ पडलं ] ठाणा-ठाणेविसेसेणं आसणामिगहेसु य । उपविट्ठाणि बत्तीसं कित्तईस्सं विभागसो ॥१॥ णेमित्तियस्साऽऽसणम्हि पुच्छकस्स य आसणे । उपविट्ठाणि बत्तीसं इक्किक्कम्मि विभावए ॥२॥ गिहप्पविढे सक्कारं थी पुमं वा वि "युंजइ । आसणेण य छंदेति वियत्तेण णिवेसह ॥३॥ .. आसणं वा वि पण्णत्तं पंडिविक्खिज्ज अप्पणा । अव्वग्गमणसो मित्ती बत्तीसविधिसंथियं ॥४॥ अभितरं व १ मज्झे वा २ बहिं वा संपकप्पियं ३ । णीयं ४ सैंमं वा अण्णेणं ५ आसणं णिप्पकंपियं ॥५॥ संथाणओय सारओ य८ जहण्णु९त्तम१० मज्झिमं११। समग्ग१२ मसमग्गं वा१३ अभिण्णं१४ भिण्णमेव वा १५ ॥६ १वसित्तागम है. त०॥ २ सव्वं सव्वाणगंतूणं हं. त. विना ॥ ३विजं सि०॥ ४ जइंदिए जत्त है. त. विना। 'जईदिए' यतेन्द्रियः ॥ ५ असहासे हं० त० विना ॥ ६ कालयण्णू हं त० विना ॥ ७°णविएसी है.. त०॥ ८पभूया हूँ. त• विना ॥९°मगेधी है. त• ॥१०'ट्ठसुहदरि सि० ॥११ एस पुण समा सं ३ पु० । एसो पुण समा' सि०॥ १२ विदूसतए कयि हं० त० विना ॥ १३ जइ संधविपि ० त०॥ १४ नेउ ल° हं. त• विना.॥ १५ आसत्तो ण हं० त० ॥१६ °लक्खइ हं० त० विना ॥ १७°मुत्थे य बाहिरंग है० त० विना ॥ १८ णेमित्तिमु १० त० ॥ १९:णविसेसण्णू १० त०॥ २०°इस्सामि वि है. त०॥ २१ एककम्मि १० त० विना ॥ २२ जुजइ १० त०॥ २३ पडिदिक्खि: हं. त॥ २४ सम्मं है. त• विना ॥ Jain Education Intemational Page #127 -------------------------------------------------------------------------- ________________ अंगविजापदण्णय [छ8 आसमसामो बद्धं१६ तहा अबद्धं वा १७ अदढं१८ दढमेव य१९। चलं२० अकंपमाणं वा२१ 'संथियं वा२२ असंधियं२३ ॥७॥ सकारणाय पण्णतं२४ दीणं वा वि असक्कयं२५ । भूमिमयं२६ कट्ठमयं२७ तणं२८ छगण२९ पीढगं३०॥८॥ सामण्णं वा ३१ परकं वा ३२ एवं भवइ आसणं । पंडिपेक्खिज मित्ती तव्वसो अंगचिंतओ॥ ९ ॥ अभितरे आसणम्मि सक्कारेणुंपणामिए । मज्झिमे बाहिरे चेव एवं बूया वियक्खणो ॥ १० ॥ अभितरे आसणम्मि वडी अब्भतरा भवे । मज्झिमे मज्झिमा वद्धि बाहिरम्मि य बाहिरा ॥ ११ ॥ अब्भंतरे आसणम्मि असक्कारेण छंदिए । RF मज्झिमे बाहिरे वा वि एवं बूया वियक्खणो॥ १२ ॥ अभंतरे असकारे हाणी अब्भंतरा भवे । मज्झिमे मज्झिमा हाणी बाहिरम्मि य बाहिरा ॥ १३ ॥ पुवामुहे आसणम्मि सक्कारेणुवणामिए । [ वेद्धिमिस्सरियं दव्वं खिप्पमेवऽस्स णिदिसे ॥ १४ ॥ एतम्मि आसणे चेव असकारोवणामिते । ] वद्धिमिस्सरियं दव्वं खिप्पमेवऽस्स हायति ॥ १५ ॥ दक्खिणाभिमुहे चेव आसणे संपकप्पिए । सयणं आसणं वत्थं कामभोगे य णिदिसे ॥ १६॥ एयम्मि आसणे चेव असकारेणुवणामिए । ॐ सँयणा-ऽऽसण-वत्थाणि काम-भोगा य हायते ॥१७॥ अवरम्मुहे आसणम्मि सक्कारेणुवणामिते । शुत्री कुडुंबवद्धिं सोहम्गं खिप्पमेवऽस्स णिदिसे ॥१८॥ 4 एयम्मि आसणे चेव असकारोवणामिए । कुडुंबहाणिं केसं च खिप्पमेवस्स णिदिसे ॥१९॥ उत्तराभिमुखे चेव आसणे उवणामिए। हिरण्ण-रुप्पसंठाणं वद्धिं लाभं च णिदिसे ॥२०॥ एयम्मि चेव ठाणम्मि असक्कारोवणामिए । हिरण्ण-रुप्पसंठाणं वद्धिं णासं च णिदिसे ॥२१॥ तत्थुत्तरादिसाहुत्तो सक्कारेणुवणामिए । णिव्वुई अत्थलाभं च णारीणमभिणिदिसे ॥२२॥ एयम्मि आसणे चेव असक्कारोपणामिए । अणिव्वुइं अत्थहाणिं णारीणमभिणिद्दिसे ॥ २३ ॥ विदिसाभिग्गहिए य आसणम्मि वियाणिया। विवादं गणसंजुत्तं पुरिसस्सऽत्थ वियागरे ॥ २४ ॥ एवं दिसासु विदिसासु बूया दिण्णे उ आसणे । आसणे पडिरूवाणं सेसाणं सुण भासणं ॥२५॥ ___ आसणस उ दाणेणं तिरिच्छीणस्स "अंगवं । विग्गहं अंगवी बूया अत्थस्स य असंपयं ॥ २६ ॥ उच्चासणे पसत्थे बद्धी मज्झं लाभं समे सुभे । हीणे य बूया परिहाणी उस्सेहे आसणस्स उ॥ २७ ॥ संठियम्मि महासारे उत्तमं लाभमादिसे । - मैज्झिमे मज्झिमं बूया अप्पसारे असंपदा ॥ २८ ॥ समग्गे अत्थसामग्गी खंडे हाणिं पवेदये । भिण्णे भेदं विजाणीया अभिन्ने संगहं वदे ॥ २९ ॥ बद्धे बद्धं विजाणीया अबद्धे सुभमादिसे। दढे अणिव्वुई बूया अदढे णिव्वुई वदे ॥३०॥ अप्पइट्ठाणमत्थस्स चले बूया उ आसणे । अकंपे य पइट्ठाणमप्पणो आसणे वदे ॥ ३१ ॥ "संथिए भोगसंपत्ती असंपत्ती असंथिए । सक्कारदिण्णे बद्धी य असक्कारे पराजए ॥ ३२ ॥ भूमी-धातुमए यद्धी उकटुं संपवेदये। मज्झिमे मज्झिमं बूया जहण्णे हाणिमादिसे ॥ ३३ ॥ [सधा] कट्ठमए बूया सारओ पवियक्खणो । तणे य गोमये चेव असारं संपवेदये ॥ ३४ ॥ उदमातण-पत्तमए फल-पुप्फमए तहा । पसत्थं आसणे बूया हाणी सुक्खमलाणसु ॥ ३५ ॥ साधारणे आसणम्मि अत्थं बूया सविग्गहं । असामण्णे असामण्णं अत्थं बूया उ आसणे ॥ ३६॥ १संचितं वा असंधित है. त। संघयं वा असंघयं मो० ॥ २परिपे ६० त०॥ ३रेण पणा है. त.॥ ४हसचिहान्तर्गतः श्लोकसन्दर्भः है. त• एव वर्त्तते ॥५ चतुरस्रकोष्ठकान्तर्गते उत्तरार्ध-पूर्वार्द्ध प्रतिषु गलिते इति सम्बन्धानुसारेण सन्धिते । मारोष सि० ॥ ७ हस्तचिहान्तर्गते उत्तरार्ध-पूर्वार्द्ध ह० त० एव ॥ ८ एतचिह्नमध्यवर्ति पर्व है. त० नास्ति ॥ ९भायर्ण है..॥ १०°स्सऽत्थ दा है. तः ॥ ११ अंगयं हं. त.॥ १२ अन्नविन्नु या हं० त० विना ॥ १३ इत आरभ्य अविवारपपूर्वाद्धं यावद - एतथिहमध्यगतः पद्यसंदर्भः हं० त० नास्ति ॥ १४ सि. बिनाऽन्यत्र-संधिए से ३ पु०॥ १५ सि. विनाऽन्यत्र-असंधिए सं ३ पु०॥ १६ य सामपणं है. त• विना ॥ Page #128 -------------------------------------------------------------------------- ________________ पडलं] अट्ठमो भूमीकम्मऽज्झाओ उक्करस मज्झिमे चेव हीणे य पविभागसो। अंतो मज्झे य बाहिं च बद्धी हाणिं च थाणतो ॥३७॥ एवं तु आसणे बद्धी अप्पणो उवलक्खए । पच्छितस्स य जाणिज्जो आसणाण विभत्तिओ ॥३८॥ पडिविक्खिउं व मित्ती अप्पणो आसणे विही । उववित्तो पडिपिक्खिजा पुच्छगस्स य आसणं ॥३९॥ बत्तीसतिविहं तं पि उवविह्रविधिकोविदो। इमाहिं पडिपिक्खाहिं अवेक्खइ समाहिओ ॥४०॥ पुरिमं १ पच्छिम चेव २ वामओ ३ दक्खिणेण या ४ । पुव्वदक्षिणभागे य ५ दक्खिणेण य पच्छिमे ६॥४१॥ 5 पच्छिमे वामभागम्मि ७ वामभागे पुरत्थिमे ८ । अट्ठ आसणस्स हु दिसा णवमी णाऽभिगम्मति ॥ ४२॥ अइदूरे अविक्खित्तं १ अञ्चासण्णं च पीलियं २। णाइदूरे ण वाऽऽसण्णे ३ तिविहं भवइ आसणं ॥ ४३ ॥ णीयतरं वा अंगविणो १ समं वा भवताऽऽसणं २। उच्चयरं वा भवइ ३ चउत्थं णाऽभिगम्मइ ॥४४॥ जधण्णतरयं वा वि १ तुल्लरूवं च आसणं २ । विसिट्टतरयं वा वि ३ रूवेणऽग्घेण वा पुणो ॥ ४५ ॥ सामण्णं वा १ परकं वा २ सैगं वा ३ भवताऽऽसणं । तिरिच्छीणं भवे यावि १ अभिमुहं वा २ परम्मुहं ३ ॥४६ 10 पोराणयं वा भवई १ णवं वा भवताऽऽसणं२। समग्छ वा १ महग्धं वा २ तुल्लग्धं वा वि ३ आसणं ॥४७॥ : दुट्ठियं १ सुट्ठियं वा वि २ ठाणा १ ऽठाणा व २ साहियं । एकट्ठाणं १ चलियं वा २ दुब्बलं १ बलियं तहा २॥४८॥ पल्लंको १ फलकं २ कट्ठे ३ पीढिका ४ ऽऽसंदके तधा ५। फलकी ६ भिसी ७ चिंफलको ८ मंचको९ऽथ मसूरको १०॥४९॥ भद्दासणं ११ पीढगं वा १२ कट्ठखोडो १३ नेहट्ठिका १४ । उप्पलो १५ लोहसंघातो १६ "ततो य १७ तह अट्ठिकं १८॥ ५० ॥ भूमीमयं १९ तणमयं २० तधा छगणपीढगं २१ । पुप्फाणि २२ फल २३ बीयाणि २४ तणं २५ साहा २६ मही तधा २७ ॥५१॥ एवमादीणि जाणीया आसणाणि वियक्खणो । समासओ य तिविहा आसणाणं विधी भवे ॥ ५२ ॥ 20 धातुजोणीसमुत्थाणा १ बिइया पाणजोणिया २। आसणाणं विही चेव तइया मूलजोणिया ३ ॥ ५३॥ सममामसमग्गं वा फुडियं अप्फुडियं तधा । अजज्जरं जज्जरं च अदई दडमेव य ॥ ५४॥ दिसाहिदेसओ चेव उच्च-णीयविधीहि य । संथाणओ सारओ य गुणा-ऽगुणविधीहि य ॥ ५५॥ आसणाणं विधिं चेव जोणीहिं पडिपिक्खिया। परकं सगं सामण्णं विजाणे अंगचिंतओ॥५६॥ आसणाभिग्गहविही इति वुत्ता जहा तहा। विभत्तिफलओ चेव कित्तइस्सं विभागसो ॥ ५७॥ 25 पुरिमं १ दक्खिणं चेव २ तधा पुरिमदक्खिगं३ । तिण्णाऽऽसणाणंगगए उत्तमाणि पसस्सए ॥ ५८ ॥ आसणं वामभागं जं जं वा वामपुरस्थिमं । एयाणि मज्झिमत्थम्मि थीलाभे य पसस्सए ॥ ५९॥ आसणाभिग्गहा एए विण्णेया पुरिसस्स वि । थीसंसिएसु अत्थेसु निप्फत्ती अनुमज्झिमा ॥६॥ दक्खिणं पच्छओ चेव पच्छिमं वामतो तहा । एयाणि ण पैसंसंति समजुजं च वामओ ॥ ६१ ॥ पुरत्थिमं सैंमक्खं जं तं वरं भवउत्तमं । अप्पसत्थं च परमं सँमुजो पच्छिमेण जं ॥ ६२॥ 30 पुरथिमे आसणम्मि अत्थं बूया अणागयं । उभेसु यावि पस्सेसु वत्तमाणं वियागरे । ६३ ।। अतीतमत्थं जाणिज्जा पच्छिमेणाऽऽसणे थिते । अणावलोइयते यावि पच्छिमेण य पुच्छिए ॥ ६४ ॥ १च यामओ हं० त० विना ॥ २ विटुं विधि सप्र०॥ ३णीअयरं है० त०॥ ४ सम्मं हं० त० विना ॥ ५सम का है. त• विना ॥ ६ तिरियत्थाणं है. त० विना ॥ ७ ठाणाठाणं व हं० त०॥ ८चिंफरको हं० त०॥ ९ तहिटुका है. त०१.दंतो है. त० ॥११ अददं दढमे है. त० बिना ॥ १२°चिंधओ है० त०॥१३ प्पसम्मति समझुंजणा कामको है. त०॥ १४ सपुष्फ जं है. त• विना ॥१५ सपुष्फ पच्छि है. त• विना ॥ १६ °सणोत्थिए ई० त०॥ Page #129 -------------------------------------------------------------------------- ________________ 10 १६ 15 20 25 अंगविजापइण्णय [छ आसणऽज्झाओ दूरे मुहओ जया भवइ आसणं । अंणागयं तं जाणिज्जा अत्थं परमदुल्लभं ॥ ६५ ॥ first मुहओ जदा भवति आसणं । णाइसिग्घं ण य चिरा अत्थं ब्रूया अणागयं ॥ ६६ ॥ अश्वासनं पहओ जदा भवति आसणं । उवत्थितं तओ बूया अत्थं खिँप्पं पुरेखडं ॥ ६७ ॥ आसणं दक्षिणे भागे पुरिसस्साssसणं भवे । अब्भन्तरं कुडुंबत्थं वत्तमाणं वियागरे ॥ ६८ ॥ आसणं दक्खिणे भागे पमदायाssसणं भवे । अत्थं पेंइम्हि णिययं वत्तमाणं वियागरे ॥ ६९ ॥ दक्खिणं णाइदूरे य पमदायाऽऽसणं भवे । पइमित्तंतरेणऽत्थं वत्तमाणं वियागरे ॥ ७० ॥ दक्खिणं जं अपक्खित्तं पमदायाऽऽसणं भवे । अत्थं जारम्मि णिययं वत्तमाणं वियागरे ॥ ७१ ॥ आसन्नं वामभागे उ पुरिसस्साssसणं भवे । अत्थं भज्जाय णिययं वत्तमाणं वियागरे ॥ ७२ ॥ आसणं माणं तु वामतो पुरिसस्स य । मित्तभज्जंतरेणऽत्थं वत्तमाणं वियागरे ॥ ७३ ॥ 'वामओ 'जं अवक्खित्तं पुरिसस्साऽऽसणं भवे । अत्थं जारीय णिययं वत्तमाणं वियागरे ॥ ७४ ॥ वामओ जं अपक्खित्तं पमदायाssसणं भवे । पतिजारिणीयतत्थं णिहिसे तं वियक्खणो ॥ ७५ ॥ आसणं पच्छिमे भागे उपसन्नत्थियं भवे । अचिराइवत्तं अत्थं णिद्दिसे अत्थचिंतका ।। ७६ ॥ पच्छिमे णाइदूरेण भवेया आसणत्थितं । चिराइवत्तं तं अत्थं बूया परमदुलहं ॥ ७७ ॥ पुरत्थमेव तथा पुरिमदक्खिणे । अत्थं अणागयं वूया आसणाभिग्गहेसु य ॥ ७८ ॥ पुव्वुत्तरे वैओकट्ठे अत्थं वूया अणागयं । आसणाभिहे ठाणं सव्वत्थेसऽत्थसाधणं ॥ ७९ ॥ दक्खिणे आणत्थाणे उक्किट्ठे थाविए सुहं । वामे वा आसणत्थाणे मज्झिमत्थो पसस्सइ ॥ ८० ॥ पच्छिमे दक्खिणे अत्थो अंतिवत्तो सुभो भवे । मज्झिमो पच्छिमो अत्थो हीणो सी पच्छिमुत्तरे ॥ ८१ ॥ तैरदिसा सव्वा वियाणेय विभागओ । उकिट मज्झिमं हीणं पडिरूवेण णिहिसे ॥ ८२ ॥ उच्चतरकं महत्तरकं परग्घतरकं तथा । पुच्छंतस्साऽऽसैंणं भवइ अत्थहाणिं पवेदये ॥ ८३ ॥ hi वा तुल्लरूवं वा तुल्लग्धं वा वि असणं । पुच्छंतस्साऽऽसणं भवति ण जओ ण पराजओ ॥ ८४ ॥ उच्च रकं महतरकं परग्घतरकं तहा । अंगविस्साऽऽसणं भवइ अत्थसिद्धी पवेदए ॥ ८५ ॥ पोराणेण य पोराणं अत्थं बूया विचिंतियं । सौ णवे णवकं बूया आसणेणंगचिंतओ ॥ ८६ ॥ फलमप्पं परिणे सुभं वा यदि वाऽसुभं । नवे महत्फलं हवइ आसम्हि महत्फलं ॥ ८७ ॥ पाय पाएusत्थं असणेण पवेदए । परग्धम्हि महग्घम्हि जुत्तग्घम्हि य मज्झिमं ॥ ८८ ॥ णिव्वत्तियागए अप्पा युत्तग्घम्हि य मज्झिमा । परग्घम्हि महासारा णिव्वती भवताऽऽसणे ॥ ८९ ॥ सामण्णेण यं सामण्णं सगेण सगमादिसे । अण्णायकं पेरकेण आसणेण पवेदये ॥ ९० ॥ आसणम्हि तिरच्छीणे विवाद तत्थ णिद्दिसे । परम्मुहे निराकारं अणुलोमं अभिमुद्दे ॥ ९१ ॥ Taare आसम्हि महाअत्थो विधीयते । अवसक्किए आसणम्हि अत्थहाणी पवेदए ॥ ९२ ॥ १ अणागई ६० त० विना ॥ २ अइदूरे हं० त० विना ॥ ३ खिप्पे पुरेकडं हं० त० विना ॥ ४ पयम्मि णि° हं० त० विना ॥ ५ अप्तमातं तु हं० त० ॥ ६ य हैं० त० विना ॥ ७ वउक्कुट्टे हं० त० विना ॥ ८ग्गहे थीणं स हं० त० ॥ ९ अक्कुट्टे यांतिए सुहं हं० त० विना ॥ १० अतिवृत्तो हं० त० विना ॥ ११ 'सा' स्यादित्यर्थः ॥ १२ तत्थुत्तर हं० त० ॥ १३°णे परभा' है० त० ॥ १४ सणं तत्ती तं अत्थ हं० त० ॥ १५ सम्मं हं० त० विना ॥ ९६ यासणं है० त० विना ॥ १७ सारं णवेण णवकं ६० त० ॥ १८ जइ हं० त० ॥ १९ णम्मि हं० त० ॥ २० परत्थेण हं० त० ॥ For Private Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ पडल] . अट्ठमो भूमीकम्मऽज्झाओ उवसक्किए मज्झिमम्हि मज्झिमत्थो विधीयते । अवसकिअम्हि तम्मेय मज्झिमत्थोऽस्स हायइ ॥ ९३ ॥ उवसक्किए पञ्चवरे अत्थो पञ्चवरो भवे । अवसक्कियम्हि तम्हेवे सो अत्यो परिहायइ ॥ ९४ ॥ दूरे अवम किए अत्थो आसणे उत्तमे महा । अवसकिए उ दूराओ उत्तमत्थोऽसे हायइ ॥ ९५ ॥ आसणम्हि अकट्ठम्हि चिरा अत्थो पुरथिमे । तम्हेव उवकट्ठम्हि खिप्पमत्थं पवेदए ॥ ९६ ॥ पक्खासण्णे अकट्ठम्हि संपतत्थोऽस हायइ । तम्हेव उवकट्ठम्हि वत्तमाणो विधीयते ॥ ९७ ॥ पच्छिमेणुवकट्ठम्हि अतिवुत्तो चिरा भवे । उवकट्ठम्हि तम्हेव ण चिरा अत्थो अइच्छिओ ॥ ९८॥" उवसक्किअम्हि दूंखुत्तो इट्ठो अत्थो विधीयते । अवसक्किए व दुखुत्तो सो चेव परिहायति ॥ ९९॥ उवसकिएसु बहुसो वद्धी [य] आसणे महा । अवसक्किएसु बहुसो अत्थहाणी महा भवे ।। १०० दुब्बले दुब्बलं अत्थं दढेण दृढमादिसे । दुत्थिएणं चलं जाणं सुत्थिएण य थावरं ॥ १०१॥ तधा-उवसक्किए आसणम्हि इहे इ8 वियाणिया । अवसकिए आसणम्हि विप्पओगो पिएण उ॥१०२॥ उवसक्किए अणिट्ठम्हि इट्ठाणं तु असंपदा । अवसक्किए उ तम्हेव अणितुणं असंपदा ॥ १०३ ॥ दक्खिणापक्कम धन्नं पुरिसस्साऽऽसणं भवे । अवखित्तं तु वामेणं अधन्नं भवयाऽऽसणं ।। १०४॥ विवरीयं तु नारीय आसणावकमं वदे । तिण्णि ठाणाणि संकन्त ण कम्हियि पसस्सते ॥ १०५॥ . पीढिकाऽऽसंदको चेव पल्लंको डिप्फरो [तधा] । भद्दासणं जुत्तमेसु अचलं जं च आसणं ॥ १०६॥ समागमं घरावासं ठाणमिस्सरियं तहा । पैइ8 निव्वुइं वद्धिं सव्वमेएहिं णिदिसे ॥ १०७॥ पीढकं फलकी खट्टा मज्झिमेसु पवेदए । मज्झिमेसु य एएसु मज्झिमं फलमादिसे ॥१०८॥ बद्धेण बद्धं जाणिज्जो मिथो भेदं च जजरे । विणिवायं च भग्गम्मि खंडे हाणी पवेदए ॥ १०९॥ फुडिए भेदं विजाणीया दड़े व्या अणिव्वुई। जन्ने विगयसंठाणे जाणीया अत्थवापदं ॥ ११०॥ णीलासणं तणं णीलं पुप्फाणि य फलाणि य । बीयाणि य उदग्गाणि आसणेसु पसस्सए ॥ १११ ॥ हिरणं वा सुवण्णं वा मणि-मुत्त-ययं तहा । अकिलिट्ठो तहा छाओ आसणत्थो पसस्सई ॥ ११२ ॥ मसूरको अत्यरको पवेणी तह कंबलो । सुभा वा अचला भूमी आसणे अत्थसाधिया ॥ ११३ ॥ आसणेस तु एएसु पसत्थं अंगवी बुवी । सव्वत्थ-साधणं इ8 पसत्थं णर-णारिणं ॥ ११४॥ सुहस्सहा तणं कडं पासाणो इट्ठ-(-)कहिगं । कट्ठ-च्छगणपीढं वा खेदुखंडं समंथणी ॥ ११५ ॥ बद्धं भिष्णं च दडूं च जजरं परिखंडियं । दुब्बलं परिजुण्णं च विखंडं वा वि संठियं ॥ ११६ ॥ मरणं बंधणं रोगो अप्पइट्ठमणिव्वुई । विवादं विप्पयोगं च हाणी एएसु णिदिसे ॥ ११७॥ अप्पं बंधं अवक्खित्ते रोगं चेव अणिवुई । कलहं विपयोगं च हाणि चेव वियागरे ॥ ११८ ॥ सुट्ठियम्हि अभिण्णम्मि समग्गम्मि अजजरे । सुसिलिटे सुढे व सारवंते वऽवथिए ॥ ११९ ॥ संठियम्मि समे वा वि आसणे उजुकम्मि य । आच्छण्णे य उद्ग्गे य पैहढे अणहे तहा ॥ १२० ॥ अप्पणागे असामण्णे णवणेमित्तिपीलिए । पसत्थदिसिणिक्खित्ते आसणे सुविकंपिए ॥ १२१॥ णेमित्तीकस्साऽऽसणाओ ण उकिटे गुणेहि उ । न य हीणे अंगविदो आसणेण पकंपिए ॥ १२२ ॥ एवंविहे आसणे उ उवविट्ठो जइ पुच्छई। अत्थे विसिढे पुच्छिज विसिटुंति वियागरे ॥ १२३ ॥ 'अप्पसत्थं च पुच्छिज्ज उवविठ्ठो एरिसम्मि जो। अणिट्ठसंपया णत्थि पसत्थे चेव णिदिसे ॥ १२४ ॥ ati १ तम्हे [व] म है. त०॥२°व सासत्थो है. त०॥३°किरे अ ० त०॥४°किरे तु है० त०॥५अहा है. त०॥ ६७ दुक्खत्तो है० त० विना ॥ ८ नारीणं आसणोवक्कमो हं० त० ॥ ९ कुत्तएसुं हं. त०॥ १० परिट्टि है तो ११ फलकं हं० त० विना॥ १२ जण्णे विगयसंवाओ जाणीया है. त०॥१३ पसंसइ हं० त०॥१४ अत्थरणो है ताविना १५ अंगवी जयं है. त० विना ॥ १६ अप्पं विट्टे अबक्खित्ते रेकं चेव है. त•॥ १७ आकण्णे हं० त० ॥१८'पयट्टे य णवे तहा सं ३ पु०॥१९णवेणे सि०॥२० उकसं ३ पु० । उक्कटे सि०॥ EN अंग०३ Jain Education Interational Page #131 -------------------------------------------------------------------------- ________________ १८ 15 ___ अंगविजापइण्णयं [सत्तम पल्हथिया पसत्थेसु य सव्वेसु आसणेसु वियक्खयो । तज्जायपडिरूवेणं गुणाणं सुभमादिसे ॥ १२५ ॥ अप्पसत्येसु सव्वेसु आसणेसु तु अंगवी । तज्जायपडिरूवेणं दोसाणं असुभं वदे ॥ १२६॥ ....॥ भगवतीय महापुरिसदिण्णाय अंगविजाय आसणऽज्झाओ सम्मत्तो ॥ ६ ॥ छ । ..... . [सत्तमं पल्हत्थियापडलं ] इति वुत्ताणि सव्वाणि आसणाणि जधा तथा । पल्हत्यिकाओ बावीसं कित्तइस्सं जधा तथा ॥ १ ॥ बाहू१ वत्थं च२ वामत्तो (वागत्तो) ३ सुत्तं ४ रज्जू थ पंचमं ५ 1 चम्मपट्टो ६ वकपट्टो ७ सत्त वुत्ता परिग्गहा ॥२॥ कप्पासियं १ ऑविकं च २ वक्यं च ३ वियाणिया । तिविहो वत्येण संजोगो वित्थारो छब्विहो भवे ॥३॥ उक्करस १ मज्झिम २ जहण्णो ३ सारओ तिविहो भवे । णवो १ जुण्णो य २ विण्णेओ दुब्बलो ३ बलिओतहा ४॥४॥ किलिट्ठो ५ अकिलिहो य ६ एवं वत्थपरिग्गहे । [............] णेओसुत्तपरिग्गहो ॥५॥ उण्णा १ सुत्तामओ चेव २ तथा चेलिकसुत्तीजा ३ । धक्कजा ४ बोंडजा चेव ५ रज चम्ममयी तहा६॥६॥ चउप्पयचम्ममओ १ परिसप्पचम्ममओ पि वा २। दुविहो पल्हत्यिकापट्टो चम्मिओ परिकित्तिओ॥७॥ मूलया खंधया चेव दुविहा पाकपट्टिका । परिग्गहेसु एएसु मज्झे पल्हत्यिका विदू ॥८॥ अण्णायगं १ अप्पणोकं २ तधा साधारणामवि ३ । विजा पल्हत्थियापट्ट तिविहं एवं विभागसो ॥ ९॥ एयं परिम्गहविहिं बुज्झे पल्हत्थियासु जो। पल्हत्थिकाओ बावीसं तासिं विज्जा इमं विधिं ॥१०॥ पल्हत्थिया समग्गा य अद्धपल्हत्थिया तधा । दक्खिणा चेव वामा य दुविहा य पवेदिया ॥ ११ ॥ सुट्ठिया दुट्ठिया चेव दढा अबलिआ भवे । उक्करसा मज्झिमा चेव जधण्णा चेव सारओ ॥ १२ ॥ किण्हा णीला य "लोहितिआ हालिद्दा सुकिला तधा। अकिलिहा किलिट्ठा य णवा अण्णा य कित्तिया ॥१३॥ चिचा य बिविहा णेया खईआ अखई तधा । पुरिमाऽवाइमा चेव वण्णसंजोगओ तथा ॥ १४ ॥ चित्ता चउध्विहा एसा वित्थरेण विभासिया । अट्ठारसमी एसा णेया पल्हत्थिया विहिं॥ १५ ॥ चलिया १९ अचलिया चेव २० मुका २१ तध पलोलिया २२ । पल्हथिकाओ बावीसं ईचेया परिकित्तिया॥१६॥ दुविहा अचलिआ णेया दुविहा य पलोलिया। छिण्णा चेव अछिण्णा य जुण्णा य दुविहा भवे ॥१७॥ एवं पल्हत्थिया एया बावीसं परिकित्तिया । जहाणुपुचि चेतासिं बूया उ गुणवित्थरं ॥ १८ ॥ साट्टकं बाहुपट्टो य चम्मओ सुत्तमेव या । पल्हथिकासु चउरो पसत्था उ परिग्गहे॥ १९॥ अकिलिट्ठी णवा चेव परघा य परिग्गहा । पसत्था उत्तमे सेते अप्पसत्थेसु गरहिया ॥२०॥ सामण्णम्मि य सामण्णं सफमत्थं सकेण य । अलाभकं परक्केणं अजोगे णाभिणिदिसे ॥२१॥ पल्लत्थिकाय गहितेसु जाणूसु उभयेसु य । अत्थं ठियंतियं बूया इत्थीयं पुरिसस्स य ॥ २२॥ सव्वपल्लत्थिका चेव इर्टी संयोगसंपदं । अचलाय सुट्ठियायं च सव्वमेवाभिणिदिसे ॥ २३ ॥ अद्धपल्लथिका वामा थीणं अत्थो पसस्सए । संजोगत्थे असत्थम्मि अवसेसे ण प्पसस्सए ॥ २४ ॥ अद्धपल्लत्थिका वामा आउत्ता जस्स सू भवे । भज्जं ण्हुसं धूयरं [च अंतरा ण प्पसस्सए ॥ २५ ॥ १ अस्मिन् पल्हत्थियापटलके हं० त० प्रती सर्वत्र पल्हत्थियास्थाने पल्लत्थिया पाठ एव भूम्ना दृश्यते ॥२ वामंतो ह. त. विना ॥ ३ चम्मपहो चकपहो अग्ग वुत्ता है. त० ॥ ४ आविकुंच हं. त• विना ॥ ५ वत्थुपरिग्गहो हं. त• विना ।। ६ सुत्थप हं० त०॥ ७ सुत्तोमओ सं ३ पु० । सुत्तोमर सि०॥ ८ सुत्तीका हं० त०॥ ९जा। जा त चम्मसमुभवा वाजा सि॥ १०°चम्मओ है. त• विना ॥ ११ पबद्धो च हं० त० विना ॥ १२ खंखया सं ३ पु० । कंकया सि० ॥ १३ लोहड्या हं. त• विना ॥ १४ य तिविहा है. त० ॥१५ सुक्कालेह पलो ह० त० विना ॥१६ अश्चित्ता परि है.त. १७ वाऽऽसिं है. त• विना ॥ १८ साडको त । सादुको हं० ॥ १९ परित्थाओ हं० त०॥ २० °लिट्ठिया प वा हं. तः किना, २१ अण्णातकं परकेणं आजोगे है. त० ॥ २२ अत्थं बिहअं तं बूया है. त० ॥२३ त्थे य सव्वम्मि ह.त. बिना ॥ २४ अवुत्ता है० त० विना ॥ Jain Education Intemational Page #132 -------------------------------------------------------------------------- ________________ प ] अट्ठमो भूमीकम्मऽज्झाओ अद्धपल्लथिका जा य भवे पस्सम्मि दक्खिणे । पुरिसस्सऽत्येसु सव्वेसु सव्वे सुद्धाण इत्थिसु ॥२६॥ अद्धपल्लत्थिका जस्स आयुत्ता दक्षिणा भवे । पुत्तं पेसुं पई दारं अंतरेण प्पसस्सए ॥ २७ ॥ विष्पमुक्कासु एयासु मरणं विप्पजोजणं । मोक्खं च बिप्पयोगं च रोगं सोगं च णिदिसे ॥ २८ ॥ . पल्लथिकायं वामायं थीय अत्थो पसस्सइ । दक्खिणासु य पुरिसस्स मुकं मुक्काय णिदिसे ॥२९॥ पइडियायं तु खूया सव्वं अत्थं पइट्ठियं । अप्पइट्ठाणमत्थस्स अद्विआसु वियागरे ॥ ३०॥ अद्धपल्लत्थिका जस्स दक्खिणा सुट्ठिया भवे । तं चेव सेवए अत्यं अत्थसिद्धिं तु णिदिसे ॥ ३१ ॥ घामाय य फलं वा वि सव्वपल्लत्थिकाय या । तिसत्थस्स पइट्ठाणं सुट्टियासु वियागरे ॥ ३२॥ सव्वपल्लत्थिथं जं च अद्धपल्लत्थियं च [जं] । अट्ठियासंठियं अत्थं जधुत्तं संपवेदए ॥ ३३ ॥ पल्लत्थिकासु अचलासु अचलं अस्थमादिसे । सुभं सुभासु सव्वासु असुभ असुभासु य ॥ ३४॥ समागमं घरावासं बंध-वैत्थुपरिग्गहं । अवत्थियायं अचलायं बूया पल्लत्थिकाय उ॥ ३५॥ अणवत्थियासु चलियासु सव्वपल्लत्थिकासु य । गिहवास-खेत्त-वत्थूहिं विप्पओगं सुहीसु य ॥३६॥ पागया पागया जं च मज्झिमा मज्झिमाउ य । अत्थस्स संपया भवइ महासारा य उत्तमा ॥३७ ।। पल्लत्थिकाणुसारेहिं अप्पसंठाणसारओ । अत्थजाएण कप्पेत्ता तिविहं फलमादिसे ॥ ३८ ॥ उक्किट्ठ मज्झिमं चेव बूया पेचवरं तधा । पसत्थासु फलं इट्ठमप्पसत्थासु गरहियं ॥ ३९॥ खित्त-वत्थुगए बूया कण्ह-नीले परिग्गहे । पसुलाभं पेस्सलामं उभयं तत्थ णिदिसे ॥ ४०॥ पीय-लोहियए बूया पल्लत्थियपरिग्गहे । लाभं सुवण्ण-रययाण मणि-मुत्तस्स वाऽऽदिसे ॥४१॥ सुक्के पल्लत्थिकापट्टे अकिलिढे सुभोदये । संयोगे अत्थधम्मे य बूया संपदमुत्तमं ।। ४२ ॥ पल्लत्थिकासु सव्वासु अकिलिट्ठासु वण्णओ । जैहुत्तासंकिलिट्ठस्स बूया अत्थस्स संपयं ॥ ४३ ॥ पल्लत्थिकास सव्वासु संकिलिट्ठासु वण्णओ। जधुत्ताणं किलिट्ठाणं अत्थाणं फलमादिसे ॥ ४४ ॥ पोराणके परिक्खेवे अत्थो पोराणको भवे । सुभम्मि य सुभो णेओ असुभम्मि असुभो भवे ॥ ४५ ॥ णवे पल्लत्थिकापट्टे णवं अत्थं पवेदये । सुभम्मि य सुभं अत्थं असुभम्मि असुभं तथा ॥ ४६ ॥ अणवे पल्लत्थिकापट्टे असुभे पोराणकम्मि य । दुब्बले जिण्ण दड़े वा अणिटुं फलमादिसे ॥४७॥ अकिलिटे अहए चेव णिदिसे उत्तम फलं । सौवज्ज दुब्बले छिणे अहए असुभ फलं ॥ ४८॥ एवं वियाण पोराणं गुण-दोससमण्णिए । सुभा-ऽसुभं फलं णाणी पट्टे पल्लत्थिकाय उ ॥४९॥ चित्ते पल्लत्थिकापट्टे चित्तो अत्थो विधीयते । दृढम्म य महासारो अप्पसारो य दुब्बले ॥ ५० ॥ पुरिमे वाइवे वा वि महासारे परिग्गहे । चित्तम्मि बूया विपुलं विचित्तं अत्थमादिसे ॥५१॥ वण्णओ उक्कडो वा वि चित्तोदिट्ठा परिग्गहा । अत्थजाएण कप्पेत्ता जधुत्तं फलमादिसे ॥५२॥ चलिताय य आउत्तो दुक्खेणऽत्थस्स संपया । उजुसमाय आउत्तो खिप्पं अत्थस्स संपया ॥ ५३॥ विप्पमुक्कासु चलियासु णत्थी अत्थस्स संपया । पल्लत्थिकासु सव्वासु जा पुव्वं परिकित्तिया ॥ ५४॥ १ सुद्धा है. त• विना ॥२ पसंसई दारं हं. त० विना ॥ ३°णाय य ह० त०॥४वित्थस्स है. त०॥ ५°वत्थप है. त०॥ ६'माय य है. त०॥ ७°कायासारेहिं अग्घसंथाण है. त. विना ॥ ८ अप्पजा है. त. विना । ९ पत्थवरं हं० त० विना ॥ १० कण्हे नीले ६० त० विना ॥ ११ रयणाण ह० त० विना ॥ १२ जस्सेत्ताणं किलिट्ठाण अत्थाणे फलमादिसे हं० त० विना । लेखकप्रमादपरिवर्तितमिदमुत्तरार्द्धमसङ्गतमेव ॥ १३ किलित्ताणं है. त• विना ॥ १४ धुत्तम है. त• सि० ॥१५सावझे हं. त• विना ॥ १६ छण्णे हं० त०॥ १७ विहीअति है० त० ॥ १८ वाइमे वा हं० त० विना ।। १९'डा सव्वचित्तोदट्ठा परिगहे है. त• विना ॥ २० वेलियाय सं ३ पु० । विलियाय सि० ॥ २१ उज्झुस्समाई आउत्तो है.२०बिना। Page #133 -------------------------------------------------------------------------- ________________ - अंगविजापइण्णयं [सत्तमं पल्हत्थिया। विप्पमुक्कासु जाणिज्जो पसत्थासय अंगवि । पसत्थेसु य सव्वेसु विप्पयोगं विणिदिसे ॥ ५५ ॥ समागम संपयोगं खित्तं वत्थुस्स वाहणं । पुत्तेहि तधा दुब्वेण जेणेण य असंपया ॥५६॥ .... अप्पसत्थासु एयासु बूया पल्लत्थिकासु य । संरोधो मोक्ख उग्गमणं दुक्खस्स य परिक्खयं ॥ ५७ ॥ संखित्तो जो उ आजोगो ण यावि चलिओ भवे । पसत्थम्मि पसत्थस्स अत्थस्स बहुसंपदा ॥ ५८ ॥ अप्पसत्थम्मि आयोगे संखित्तम्मि अपत्थिए । अप्पसत्थम्मि अत्थम्मि बूया गाणी असंपदं ॥ ५९॥ आयुत्ताय पलोलोहं विमुच्चे हैं पलोलिया । वद्धिं विप्पयोग वाणिग्गमं वाणिगच्छई ।। ६०॥ आयुत्ताय पलोलोहं ण विमुंचे पलोलिया। बंधं वा सण्णिरोधं वा धणापचयं बूहि से ॥ ६१ ॥ , मइला दुब्बला यावि छिड्डा पल्लत्थिका भवे । संखित्ता वट्टिता वा वि सोभते अणपूइया ॥ ६२॥ . अप्पण्णिया णवा वा वि उत्तमा सुपइट्ठिया । चलिया पुराणी अठिया अप्पसत्था पवेदिया ॥ ६३ ॥ बाहुपल्लत्थिका इट्टा सव्वत्थेसु सुभेसु य । रंजू [य] चम्मपट्टो य बंधेण असुभेसु य ॥ ६४ ॥ एयाणि चेव सव्वाणि अँत्थि त्ति अभिणिदिसे। चलियासु विप्पमुक्कासु सया पल्लत्थिकासु य ॥ ६५ ॥ समागमं घरावासं बंध-वत्थपरिग्गह। पल्लत्थिकाय अचलाय संजोगं च पवेदए ॥ ६६ ॥ कण्णप्पयाण मुंक्खं च तधा णिग्गमणाणि य । मरणं च पवासं च सव्वमेयासु णिदिसे ॥ ६७ ॥ पल्लथिकाविप्पमोक्खे अत्थि एतं ति णिदिसे । अप्पसत्थे पसत्थे य विष्पयोगं पवेदए ॥ ६८ ॥ अभितरपसत्थायं अत्थो अभितरो भवे । बाहिरायं पसत्थायं अत्थो सो बाहिरो भवे ॥ ६९ ॥ . पल्लत्थिकाय गहिएसु जाणूसु उभयेसु य । अत्थं विचिंतियं बूया पुरिसस्स महिलायय ॥ ७० ॥ एयाणि चेव सव्वाणि णत्थिकाणि पवेदये। चलियाय विप्पमुक्काय सव्वं पल्लत्थिकाय उ ॥ ७१ ॥ पोराणम्मि तु आयोगे पुराणत्थस्स चिंतितं । णवेण तु णवं बूया चिंतियं तु परिग्गहे ॥ ७२ ॥ कसिणे णीले य आयोगे अयले सुत्थितम्मि य । लाभं सखेत्त-वत्थूणं वासं च अभिणिदिसे ॥ ७३ ॥ विप्पमुक्कासु उ एतासु खेत्त-वत्थुय होयणं । अवुद्धिं मरणं रोगं विप्पयोगं च णिहिसे ।। ७४॥ लोहिता पीतिका वा पि दृढा पल्लत्थिका भवे । अँट्ठियायं भवे सिद्धि खेत्त वत्थू धेणं लभे ॥ ७५ ॥ विप्पमुक्कासु चेतासु अवुद्धिं सस्सणासणं । खिप्त-वत्थु-हिरण्णेहिं विप्पयोगं वियागरे ॥ ७६ ॥ ." अहया सेता व अकिलिट्ठा दढा पल्लत्थिका भवे । सुवण्णलाभं अत्थायं सव्वं चेतासु णिदिसे ॥ ७७ ॥ एयासिं चेव आओगो पुच्छतो जति मुंचति । पल्लत्थिकाय इट्ठाय सुभो अत्थोऽस्स हायति ॥ ७८ ॥ पागतं पागतायऽत्थं वदे पल्लत्थिकाय उ । परग्धाय महासारं जुत्तग्घाय य मज्झिमं ॥ ७९ ॥ साधारणत्थं सामण्णे सकमत्थं सकेण तु । अण्णातकं परक्केणं आयोगेणाभिणिदिसे ॥ ८ ॥ अचलायं धुवो अत्थो चलिताय चलो भवे । णत्थि अत्थो विमुक्कायं दुहिताय य दुहितो ॥ ८१ ॥ सुआउसा पलोलत्थं यदा पल्लत्थिकाय तु । अप्पसत्थं तहिं बूया पसत्थं तु ण णिदिसे ॥ ८२ ॥ समा पल्लत्थिया इट्ठा वण्णेण य सैंमायुता । सव्वत्थेसु पसंसंते विद्धिं चेव अणागतं ॥ ८३ ॥ 30 एतेणेव तु कप्पेण सुद्धा पल्लत्थिका भवे । अत्थसिद्धी विवद्धीसु असुभाय असुभं बहुं ॥ ८४ ॥ १ पुग्नेहि सं ३ पु० । पुण्णेहिं सि० ॥ २ गणेण हं० त० विना ॥ ३ मुक्ख ओगमणं हं० त० ॥ ४ णाणी ण संपदं है. त०॥ ५ अप्पत्थिआ है. त०॥ ६ रजूअं च हं० त०॥ ७ बंधणे हं० त०॥ ८ णत्थि हं० त० विना ॥ ९°वत्थु सि०॥ १० मोक्खो स तधा णियमणाणि य हं० त० विना ॥ ११ काय वि ० त०॥ १२ वदे ह० त० विना ॥ १३ सुपरि है० त० विना ॥ १४ कसणे हैं. त० विना॥ १५ हाणयं हं० त० विना॥ १६ अवुद्धिं सप्र०॥ १७ विणिदिसे ह० त०॥ १८ मुदियायं भवे सं ३ पुर सिक । अहिआरं भवे हं० त०॥ १९ धणं भवे हं० त० विना ॥ २० अहतवे अकिंलद्धा दढा सं ३ पु० । अहतवेअस्थि लखा दढा सि० ॥२१ आयामे हं० त० विना ॥ २२ सुयावुत्ता है० त० विना ॥ २३ जहा है० त० ॥ २४ समाजुआ ई० त०॥ Jain Education Intemational Page #134 -------------------------------------------------------------------------- ________________ अट्ठमो भूमीकम्मऽज्झाओ पसत्थ-सुहिते इट्ठा अप्पसत्था वि दुहिता । अचला पसत्था कल्लाणे असुभा वा सुभे चला ॥ ८५ ॥ उत्तमा पूयिते सिद्धा अप्पसारे अपूयिता । सुभं पसत्थवण्णायं पसत्थेसु पसंसते ॥ ८६ ॥ एगवण्णा य चित्ता य अकिलिट्ठा दढा य जा । सुभा पसत्था अत्थेसु उत्तमेसु पसंसते ॥ ८७ ॥ पसत्था विष्पमुक्का य सुभे हाणिं करोति तु । अप्पसत्या विमुंचित्थ दुक्खसारो त्थ मोइया ॥ ८८ ॥ पलोलियाओ सव्वाओ इट्ठा-ऽणिद्वेण पूयिता । विप्पमुक्का विसेसेणं सव्वपल्लत्थिया विदू॥ ८९ ॥ चलितासु य किच्छेणं सुभं सुभासु णिहिसे । असुभा य चलितासु दुक्खं बूया विसेसतो ॥ ९० ॥ विप्पमुक्कासु सव्वासु असंखित्तासु णिदिसे । विविहाएसु णाणत्ता विप्पवासो विर्वजए । ९१ ॥ असंखित्तासु मुक्कासु बूया पल्लत्थियासु य । असुभा असुभऽत्थस्स विवद्धिं तु विसेसओ ॥ ९२ ॥ पल्लत्थितासु सव्वासु सुभासु तु सुभं वदे । असुभासु तु सव्वासु असुभ फलमादिसे ॥ ९३ ॥ पल्लत्थियासु सव्वासु विसेसा इसिभासिया । वित्थारतो य विधिता फलाणं परिभासणं ॥ ९४ ॥ ॥ इति [पल्हत्थिया] पडलं सम्मत्तं ॥७॥ 10 [अट्ठमं आमासगंडिकापडलं] पल्लत्थिकाओ बावीसं वक्खाताओ जधा तधा । आमासऽट्ठसयं भूयो पवक्खामऽणुपुव्यसो ॥ १॥ उम्मटुं च १ विमटुं च २ णिम्मटुं ३ अप्पमज्जितं ४ । सम्मज्जितं ५ ठितामासो ६ आमटुं७ अभिमजित ८२ आमासा अट्ठ इच्छेते समासेण पवेदिता । भेअंअट्ठसु भेएसु एककस्स विभावये ॥ ३॥ 15 उम्मटुं चोद्दसविधं १४ विमढें चोदसेव य १४ । भेदा भवंति विण्णेया णिम्मट्ठस्स वि चोद्दस १४ ॥४॥ अपमज्जिते चोद्दस य १४ तधा सम्मजितम्मि य । चोदसेव य विण्णेया १४ ठितामासा य बारस १२ ॥५॥ भेदा बारस आमटे आमासम्मि पवेदिता १२ । अभिमन्जिते य आमासे भेदा "चोदस आहिता १४ ॥६॥ एवं अट्ठसयं वुत्तं आमासा संगहेण तु । अधापुव्वं च एतेसिं इमं भेदं वियाणिया ॥ ७ ॥ इसुम्मटुं तु उम्मटुं १ जुत्तमढें तधेव य २ । आमटुं चेव विण्णेयं ३ उम्मढे ततिओ विधि ॥ ८॥ 20 पीलितं चेव उम्मढे ४ तधेव य अपीलितं ५ । अब्भंतरं च ६ बाहिरं च ७ मझं ८ साधारणं तधा ९ ॥९॥ - पुरिमं १० पच्छिमं चेव ११ दक्खिणं १२ वाममेव य १३ । - " साधारणं च १४ एतेसु उम्मटुं चोदसं भवे ॥ १० ॥ }} एवं चोइसधा एस उम्मट्ठस्स विधी भवे । संगहेण तु विण्णेया संजोगे बहुधा भवे ॥ ११॥ : संविमढे वि एसेव णेयो चोदसधा विधी । णिम्मट्ठम्मि वि एसेव - तधा य अपमजिते ॥ १२॥ सम्मजिते वि एसेव विज्जा चोदसधा विधि । आमट्टम्मि य आमासे एमेव अभिमज्जिते ॥ १३ ॥ ठितामासे य जो वुत्तो आमटे य तधा विधी । एकेको बारसविधो तस्स भेदविधी इमो॥ १४ ॥ अवहितो ठितामासो पीलितो य १ अपीलितो २। अँभितरो ३ बाहिरो य ४ पीलितो य ५ अपीलितो ६ ॥१५॥ पुरिमो ७ पच्छिमो चेव ८ दक्खिणो ९ वामगो तथा १० । साधारणोय ११ एतेहिं एवं एक्कारसाऽऽहिता ॥१६॥ विकप्पितो ठितामासो चलितो बारसो भवे १२ । ठितामासस्स एमेते भेदा बारस आहिता ॥ १७॥ 30 छठे ठाणे ठितामासे जधा बारसधा विधी । तध सत्तमम्मि ठाणम्मि आमटे बारसाऽऽहिया ॥ १८ ॥ १°स्था पमुंचे तु दुक्ख है० त० विना ॥ २°सारो समोइया है. त० विना ॥ ३ अविमुक्का है० त० विना ॥ ४ विजजए है, त० ॥ ५ विहिया १० त० ॥ ६°भासणे हं० त०॥ ७णिमट्टै सि० विना ॥ ८ समजितं हं० त० सि०॥ ९.अट्टम अभि' है. तः॥ १० मेदा अट्ठसु ते(मे)तेसु एकेक है. त• विना ॥ ११ चउदस साहिता है. त०॥ १२ च तम्मटुं हं० त० विना॥ १३ - एतच्चिद्गतः पाठः हं० त० नास्ति ॥१४-- एतच्चिदान्तर्गतमिदमुत्तरार्द्ध है. त० नास्ति ॥ Jain Education Intemational Page #135 -------------------------------------------------------------------------- ________________ 10 15 20 25 २२ 30 अंगविज्जापरण्णयं एवं अस ठाणेसु भेदा मे संपवेदिता । आमासऽट्ठसतं सम्मं विष्णेयं पेविभागसो ॥ १९ ॥ एवं संगहतो उत्तो आमासऽट्ठसते विधी । अप्पमेया व विण्णेया एस संजोयणागमो ॥ २० ॥ 1 दत्ता १ अणुदत्ताय २ दुविधा एते समासतो । जघन्नु १ त्तम २ मज्झ ३ त्ति एवं च तिविधा भवे ॥ २१ ॥ जणु १ त २ मज्झ ३ त्ति तेहिं साधारणा तधा ४ । चउव्विधं भवे णेयं आमासस्यं पुणो ॥ २२ ॥ - पुस- पुंसे देवता - कण्ह - सामसु । सुक्कपक्खे य काले य संधीणं पविभागसो ॥ २३ ॥ रत्ती दिवा य संझासु पवसे पुव्वरत्तसु । मज्झतिके अड्डरते एतेसिं तु विभासणा ॥ २४ ॥ अती माणे तव य अणागते । लाभा - ऽलाभे सुहे दुक्खे जीविते मरणम्मि य ॥ २५ ॥ एतेसऽत्थेसु सव्वेसु आमासऽसते फलं । विष्णेयं संगणेतं अप्पमेयं च भेदसो ॥ २६ ॥ छ ॥ सुम्म तथा जुत्तं दुरुम्मद्वै समं तथा । पीलिता ऽपीलितं ईसि जुत्तसंपीलितं तथा ॥ २७ ॥ ईसुम्मट्ठे गत्तेसु ईसिसंपीलितेसु य । सव्वो अत्थो जधाभूतो ईसिसंपीलितो भवे ॥ २८ ॥ तुम्मट्ठेसु गत्ते जुत्तसंपीलितेसु य । जुत्तं लाभं वियाणीया मज्झिमत्थं पवेदये ॥ २९ ॥ दुरुम्मट्ठेसु गत्तेसु धणितं पीलितेसु य । सुभस्सऽत्थस्स पायो सा पीलिते पीलितो भवे ॥ ३० ॥ मुम्मट्ठे गत्तेसु समम्मि य अपीलिते । महासारे य उम्मट्ठे सुभं अत्यं वियागरे ॥ ३१ ॥ ईसिहीणम्मि उम्मट्ठे ईसिसंपीलितम्मि य । सव्वमत्थं वियाणीया हीणमत्थेण केणयि ॥ ३२ ॥ पेल्लित पीलीते यावि मज्झं ईसिं च पीलिते । उक्करस मज्झिम जहन्नं अत्थपीलं वियाणीया ॥ ३३ ॥ ब्रम्म उम्मट्ठे अत्थो अभितरो भवे । बाहिरब्भंतरे मज्झो बाहिरम्मि य बाहिरो ॥ ३४ ॥ अन्तरम्मि उम्मट्ठे सकं अत्थं पवेदये । साधारणं च मज्झम्मि परकं बाहिरम्मि य ॥ ३५ ॥ साधारण उम्मट्ठे बज्झ-ऽब्भंतर-मज्झिमे । साधारणो भवे अत्थो विष्णेयो पविभागसो ॥ ३६ ॥ दक्खिणम्मिय उम्मट्ठे सकं अत्थं पवेदये । वामतो य थीया अत्थं पच्छतो य णपुंसके ॥ ३७ ॥ पुरत्थिमम्मि उम्मट्ठे अत्थं बूया अणागतं । वट्टमाणं च पस्सेसु अंतिकंतं च पच्छतो ॥ ३८ ॥ 'साधारणम्मि उम्मट्ठे उभयो वामदक्खिणे । पुरिमे पच्छिमे वा वि अत्थं साधारणं वदे ॥ ३९ ॥ अपीलितम्म उम्मट्ठे सव्वे अत्थे पसरसते । पीलिते संकिलिट्ठम्मि ण कम्मि वि पसस्सते ॥ ४० ॥ अन्तरे बाहिरे वा उम्मट्ठे मज्झिमम्मि वा । सेसे सेसं वियाणिज्जा असेसे य असेसगं ॥ ४१ ॥ १ ॥ छ ॥ ईसिं च संविमट्ठम्मि ईसिं संपीलितम्मि वा । सव्वो अत्थो जधाभूतो ईसिलाभेसु जुज्जति ॥ ४२ ॥ मज्झिमे संविमट्ठम्मि मज्झिमम्मि य पीलिते । मज्झिमत्थो भवे णेयो किंचि लेंद्धे तु पीलिते ॥ ४३ ॥ अश्वत्थसंविमम्मि अपव्वामं च पीलिते । जं किंचि अत्थं पुच्छेज्जा पीलितं तेण णिद्दिसे ॥ ४४ ॥ समे सुभे संविमट्टे पदक्खिणमपीलिते । उम्मट्ठम्मि महासारे महाअत्थं पवेदये ॥ ४५ ॥ अन्यंतरे संविमट्ठे अत्थो अभितरो भवे । बाहिरब्भंतरो मज्झो बाहिरम्मि य बाहिरो ॥ ४६ ॥ अभितरे संविमट्ठे उकस्सा अत्थसंपदा । मज्झिमे मज्झिमा वृद्धी हीणा भवति बाहिरे ॥ ४७ ॥ अन्तरे संविमट्ठे सकं अत्थं पवेदये । साधारणं मज्झिमे य परकं बाहिरेण य ॥ ४८ ॥ [ अट्टमं आमासगडिका १ परिभागसो हं० त० ॥ २ 'स्सते सप्र० ॥ ३ सम्मं तथा सं ३ पु० । सयं तधा हं० त० सि० ॥ ४ जुतमट्ठेस प्र• ॥ ५ अङ्कुमट्ठेसु ६० त० ॥ ६ सम्ममट्ठेसु सप्र० ॥ ७ पीलितं पी° ६० त० ॥ ८ अत्थं पीले हं० त० सि० ॥ ९ धीय पुच्र्छतो ० त० ॥ १० अयं वा पयच्छतो ० त० ॥ ११ लामे तु जुज्जर ६० त० ॥ १२ लट्ठे तु सं ३ पु० ॥ Page #136 -------------------------------------------------------------------------- ________________ अट्टमो भूमीकम्मऽज्झाओ साधारणम्मि उम्मट्ठे बज्झे अब्भंतरम्मि वा । साहारणो भवे अत्थो विष्णेयो पेविभागसो ॥ ४९ ॥ दक्खिणे संचिमट्ठम्मि पुरिसस्सऽत्थो विधीयते । वामतो य थिया अत्थो पच्छतो य णपुंसके ॥ ५० ॥ साधारणे संविमट्ठे उभयो वाम-दक्खिणे । पुरिमे पच्छिमे चेव अंत्यो साधारणो भवे ॥ ५१ ॥ ५८ ॥ ५९॥ ६० ॥ रिमे संमिम्मि अत्थं बूया अणागतं । वत्तमाणं च परसेसु अतिकंतं च पच्छिमे ॥ ५२ ॥ अपील मिट्ठे वो अत्थो पसस्सते । पीलिते य अपव्वामं ण कम्हि वि पसस्सते ॥ ५३ ॥ अभितरे बाहिरे य संविमट्ठे य मज्झिमे । सेसे सेसं वियाणीया असेसे य असेसगं ॥ ५४ ॥ २ ॥ छ ॥ सितमणिम् ईसिसंपीलितम्मि य । सव्वो अत्थो जधाभूतो ईसिं हीणो तु लब्भति ।। ५५ ॥ मज्झिमम्मिय णिम्मट्ठे मेंज्झिमम्मि य पीलिते । मज्झिमा अत्थहाणी तु बूया लाभं च मज्झिमं ॥ ५६ ॥ दुराते य उम् धणितं पीलितम्मि य । हायते ससुभो अत्थो अवसेसं विवडूए ॥ ५७ ॥ समणिम्मट्ठे गत्ते समम्मि य अपीलिते । मज्झिमा सव्वहाणी णं मज्झिमा लाभसंपदा ॥ निम्म पीलितं जं तु तत्थ वा वि पुणो भवे । ईसि-मज्झविलग्गेसु थीणं बूया विभागसो ॥ हाणी पुणो पुणो बद्धी सव्यमत्थगतेसु य । णिम्मट्ठम्मि य गत्तम्मि उम्मट्ठम्मि पुणो पुणो ॥ म्मिट्ठे तु गत्ते णितेसु य जाणिया । सव्वत्थीगगते हाणी मरणं पपत्तणं तथा ॥ ६१ ॥ अन्तरम्मि णिम्मट्ठे हाणी अब्भंतरा भवे । बाहिरब्भतरा मज्झे बाहिरम्मि य बाहिरा ॥ ६२ ॥ अन्तरम्मि णिम्मट्ठे महासारस्स णासणं । मज्झं मज्झिमसारस्स अप्पसारं च बाहिरे ॥ ६३ ॥ अन्तरम्मि णिम्मट्ठे सकस्सऽत्थस्स णासणं । साधारणो य मज्झम्मि परकं जाण बाहिरे ॥ ६४ ॥ साधारणम्म णिम्मट्ठे बज्झ - ऽब्भंतर मज्झिमे । साधारणस्स अत्थस्स णासं बूया सुभा-सुभं ॥ ६५ ॥ दक्खिणम्मि तु णिम्मट्ठे पुरिसत्थे हाणिमादिसे । धीआ अत्थं च वामम्मि णपुंसत्थं च पच्छिमे ॥ ६६ ॥ पुरत्थमम्मि णिम्मट्ठे अत्थहाणी अणागता । वत्तमाणी य पस्सेहिं अंतिकंता य पच्छतो ॥ ६७ ॥ साधारणम्मि उम्मट्ठे उभतो वामदक्खिणे । पुरत्थिमे पच्छिमे वा हाणी साधारणा भवे ॥ ६८ ॥ ३ ॥ छ ॥ 20 ईसिमपमखित्ते गत्ते ईसि संपीलितम्मि य । ईसिं हाणी वियाणीया अत्थतो तस्स णो सुहं ॥ ६९॥ अपमज्जिते मज्झिमम्मि मज्झिमं वा वि पीलिते । मज्झिमत्थं पवेदेज्जा किंचि सेसं तु लाभतो ॥ ७० ॥ अपमज्जितमि सव्वम्म धणितं पीलितम्मि य । हायते ससुभो अत्थो असुभो य विवद्धते ॥ ७१ ॥ पमज्जितापमट्ठेसु हाणी सव्वत्थ णिद्दिसे । अपमज्जितापमट्ठेसु हाणी पावे पुणो सुभं ॥ ७२ ॥ अपमज्जिते बाहिरम्मि हाणी सा बाहिरा भवे । अब्भंतरे य विष्णेयो मज्झिमम्मि य मज्झिमो ॥ ७३ ॥ अपमज्जणायं बज्झायं अप्पसारस्स णासणं । अब्भंतरे सारवतो मज्झासारं च मज्झिमे ॥ ७४ ॥ अपमज्जिते बाहिरम्मि परत्थस्स तु णासणं । अब्भंतरे सकत्थस्स मज्झे साधारणस्स तु ।। ७५ ।। अपमज्जिते बाहिरम्मि मज्झिम -ऽन्यंतरे तथा । साधारणो भवे अत्थो विष्णेयो विभागसो ॥ ७६ ॥ अपमज्जितमिवामम्मि थिया अत्थस्स णासणं । पुरिसरस दक्खिणे पासे पच्छतो य णपुंसके ॥ ७७ ॥ अपमज्जितम्मि सामण्णे उभयो वामदक्खिणे । पुरिमे दक्खिणे चैव हाणी साधारणा भवे ॥ ७८ ॥ अपमज्जितम्मि पुरिमम्मि हाणिं बूया अणागतं । वत्तमाणं च पैस्सेहिं अतिक्कतं च पच्छतो ।। ७९ ।। अन्तरे बाहिरे वा मज्झिमे अपमज्जिते । सेसे सेसं वियाणेया असेसे य असेसयं ॥ ८० ॥ ४ ॥ छ ॥ ई सम्मज्जिते गत्ते ईसि संपीलितम्मि य । ईसि हाणिं पवेदेज्जो अत्थत्थो तस्स णो सुहं ॥ ८१ ॥ प] १ परिभागसो हं० त० ॥ २ विहीयए हं० त० ॥ ३ अभी साधा ६० त० विना ॥ त• विना ॥ ५° चलियं पीलि° हं० त० ॥ ६ अवसेसम्म य व° सं ३ पु० ॥ ७ सवसंपदा ॥ मज्झे सप्र० ॥ ९ यतिक्कया य पश्चओ इं० त० ॥ १० स्यादित्यर्थः ॥ ११ परिभागसो हं० त० ॥ For Private Personal Use Only ४ मज्झिमज्झिमपीलिते हैं० निम्मट्ठी हं० त० ॥ ८ तरो १२ पक्खेहिं है० त० ॥ 5 10 15 25 30. Page #137 -------------------------------------------------------------------------- ________________ 5 10 15 20 २४ 25 30 अंगविजापइण्णयं [ अट्टमं आमासगैंडिका-' 1 सम्मज्जिते मज्झिमम्मि मज्झिमे वा वि पीलिते । मज्झिमत्थं पवेदेज्जो किंचि लाभेण पीलिते ॥ ८२ ॥ 'दूरं सम्मज्जिते यावि धणितं पीलितम्मि य । सुभस्सऽत्थस्स होणिस्सा असुभत्थो विबद्धते ॥ ८३ ॥ सम्मज्जिते य उम्मट्ठे हाणि पावे सुहं भवे । तम्मेव य णिम्मट्ठे हाणिं हाणिं पवेदये ॥ ८४ ॥ अन्तरम्मि सम्मट्ठे हाणी अब्भंतरा भवे । मज्झिमा मज्झिमे हाणी बाहिरम्मि य बाहिरा ॥ ८५ ॥ अभितरम्मि सम्मट्ठे महासारस्स णासणं । मज्झिमे मज्झिमं सारं अप्पसारं च बाहिरे ॥ ८६ ॥ अन्तरम्मि णिम्मट्ठे सकस्सऽत्थस्स णासणं । साधारणं च मज्झम्मि परकं तध बाहिरे ॥ ८७ ॥ सम्मजितमि सामण्णे बज्झ - ब्अंतर -मज्झिमे । साधारणस्स अत्थस्स णासं बूया विभागसो ॥ ८८ ॥ सम्मज्जियम्मि वामम्मि अत्थहाणी थिया भवे । पुरिसस्स दक्खिणे पासे पच्छतो य णपुंसके ॥ ८९ ॥ साधारणम्मि उम्मट्ठे उभओ वामदक्खिणे । पुरिमे पच्छिमे वा वि हाणी साधारणा भवे ॥ ९० ॥ पुरत्थमम्मि सम्मट्ठे अत्थहाणी अणागता । वत्तमाणी य पस्सेहिं अतिकंता य पच्छतो ।। ९१ ॥ सम्मज्जिते सव्वैसु सव्वगत्तगतागते । सव्वहाणी अलाभं च अप्पसत्थं च णिदिसे ॥ ९२ ॥ अन्तरे बाहिरे वा सम्मट्ठम्मि य मज्झिमे । सेसे सेसं वियाणिज्जो असेसे य असेसगं ॥ ९३ ॥ थीय णामेसु सव्वेसु थीणं अत्थं पवेदये । पीलितं पीलिते यावि अपीला य अपीलिते ॥ ९४ ॥ ५ ॥ छ ॥ 1 1 थितामासेसु सव्वेसु थितं अत्थं पवेदये । ईसिं पि चलिते तम्मि थावरं किंचि हायति ॥ ९५ ॥ थितामा दढे सव्वे थावरो अचलो भवे । चलामासे दढे सव्वे थावरो चलितो भवे ।। ९६ ॥ थितामासे चले सव्वे अत्थं पचलियं वदे । चलामासे य चलिते चलमेव पवेदये ॥ ९७ ॥ अब्भंतरथितामासे अत्थो अब्भंतरो भवे । बाहिरब्भंतरो मज्झे बाहिरम्मि य बाहिरो ॥ ९८ ॥ अन्तरे थितामा उक्कट्ठा सस्ससंपदा । मज्झिमे मज्झिमा बद्धी बाहिरम्मि य बाहिरा ॥ ९९ ॥ अब्भंतरठितामासे सकत्थं सारिकं वदे । साधारणं मज्झिमम्मि परकं बाहिरम्मि य ।। १०० ।। साधारणठितामासे बज्झ - ऽमंतर - मज्झिमे । साधारणस्स अत्थस्स वद्धिं बूया विभागसो ॥ १०१ ॥ दक्खिणमिठितामा पुरिसस्सऽत्यो ति णिदिसे । वामतो य थियौ अत्थो पच्छतो य णपुंसके ॥ १०२ ॥ साधारणे ठितामा भओ वामदक्खिणे । पुरिमे पच्छिमे वा वि अत्थो साधारणो भवे ॥ १०३ ॥ अपीलिते ठितामासे सव्वो अत्थो पसस्सति । पीलिते संकिलिट्ठम्मि ण कॅम्हीयि पसस्सते ॥ १०४ ॥ पुरत्थिमे ठितामासे अत्थं ब्रूया अणागतं । वत्तमाणं च पस्सेहिं अतिकंतं च पच्छतो ॥ १०५ ॥ पुंसके ठतामासे णत्थि अत्थस्स संपदा । चले चलातो विष्णेयो उदत्ते अत्थमादिसे ॥ १०६ ॥ ठितामासेसु सव्वेसु थी- पुमंस - णपुंसके | दीणोदत्तेसु संजोगे विभत्तीय वियागरे ॥ १०७ ॥ पुण्णामहि ठिदामासे सव्वो अत्थो पंसस्सति । थितामासे य थीणामे संयोगत्थे पंसस्सति ॥ १०८ ॥ .. ईसुम्मट्ठे उदन्ते च ईसिं अत्थस्स संपदा । मज्झिमत्थे उदत्ते य मज्झिमत्थस्स संपदा ॥ १०९ ॥ मिट्ठे उदय उक्कट्ठा सस्ससंपदा । णपुंसक थी- पुमंसेसु पुच्छंतस्स वियागरे ॥ ११० ॥ ६ ॥ छ ॥ सिंहम आम ईसीहीणं पवेदये । मज्झिमे मज्झिमा हाणी उक्कट्ठे य महंतिया ॥ १११ ॥ अब्भंतरम्म आम अत्थो अब्भंतरो भवे । बाहिरब्भंतरो मज्झे बाहिरम्मि य बाहिरो ॥ अन्तरम्मि आम उकट्ठा अत्थसंपदा । मज्झिमे मज्झसारा तु अप्पसारा तु बाहिरे ॥ अभंतरम्म आम वद्धी अब्भंतरा भवे । मज्झिमे मज्झिमा वृद्धी बाहिरम्मि य बाहिरा ॥ अन्तरमि आम सकस्सऽत्थस्स संपदा । साधारणा य मज्झम्मि बाहिरम्मि य बाहिरा ॥ I ११२ ॥ ११३ ॥ १ मज्झिमत्तं प सि० विना ॥ २ 'हाणिस्सा' हानिः स्याद् इत्यर्थः ॥ ३ थिता अत्थो हं० त० विना ॥ '४ उभयतो ' ० ० विना ॥ ५ कम्हीय पसंसए हैं० त० ॥ ६ पत्तेयं अति हं० त० ॥ ७-८ पसंसए हं० त० ॥ For Private Personal Use Only ११४ ॥ ११५ ॥ Page #138 -------------------------------------------------------------------------- ________________ अट्ठमो भूमीकम्मऽज्माओ साधारणम्मि उम्महे बज्झ-मंतर-मझिमें । साधारणस्स अत्थरस लाभं बूया विभागसो ।। ११६ ॥ दक्खिणे पुण आमढे पुरिसस्सऽत्थं पवेदये । वामम्मि य थिया अत्थं पच्छतो य णपुंसके ॥ ११७ ।। साधारणम्मि आमढे उभतो बामदक्खिणे । पुरिमे पच्छिमे वा वि अत्थो साधारणो भवे ॥ ११८ ॥ अपीलितम्मि आमटे सव्यो अत्थो पसस्सते । पीलिते संकिलिट्टम्मि ण किंचि वि पसस्सते ॥ ११९ ॥ पुरत्थिमम्मि आमटे अत्थं बूया अणागत । बत्तमागं च पस्सेसु अतिकतं च पिट्ठतो ॥ १२०॥ दढं णिद्धं च पुण्णं च आणामं सुक्किलं तधा । सुभं सच्चं उदत्तं वा आमासे अस्थसाधणं ॥ १२१ ॥ चलं लुक्खं च तुच्छं च किलिडं च णपुंसकं । असुभ दीणं च अणुदत्तं आमासेणऽत्थसाधणं ॥ १२२ ॥ कंपिते चलितामासे चलमत्थं पवेदये। अकंपिते अचलिते आमढे अचलं वदे ॥ १२३ ॥ अब्भंतरे मज्झिमे वा आमट्टम्मि य बाहिरे। सेसे सेसं वियाणेज्जा असेसे य असेसयं ॥ १२४॥७॥छ। ___अभिमजितं ति वा संदा तधा उम्मज्जितं ति वा । एकत्था तु भवतेते सदा पज्जायवायगा ॥ १२५ ॥ 10 ईसाभिमद्दित गत्ते ईसिं अत्थरस संपदा । मज्झाभिमहिते गत्ते मॅज्झिमऽत्थस्स संपदा ॥ १२६ ॥ सव्वाभिमजिते गत्ते उक्कट्ठा अत्थसंपदा । अपमन्जितापमढेसु अत्यहाणिं पवेदये ॥ १२७ ॥ अब्भंतरापमहम्मि अत्थो अब्भतरो भवे । बाहिरब्भतरो मज्झे बाहिरम्मि य बाहिरो ॥ १२८ ॥ अब्भंतरावमट्ठम्मि उक्कट्ठा अट्ठसंपदा । मज्झे य मज्झिमा वद्धी हीणा भवति बाहिरे ॥ १२९॥ अभंतरावमढेसु सकमत्थं पवेदये । साधारण मज्झिमम्मि बाहिरम्मि य बाहिरं ॥ १३० ॥ 16 साधारणम्मि य आमढे बज्झऽब्भंतर मज्झिमे । साधारणस्स अत्थस्स लाभं बूया विचिंतितं ॥ १३१ ॥ दक्खिणे अभिमट्ठम्मि पुरिसत्थं पवेदये । वामम्मि थिया अत्थं पच्छतो य णपुंसके ॥ १३२ ॥ साधारणम्मि अभिमढे उभयो वामदक्खिणे । पुरिमे पच्छिमे वा वि अत्थो साधारणो भवे ॥ १३३ ॥ आभितराभिमढे य लाभं सव्वत्थ णिहिसे । अपमज्जियापमहे य अत्थसिद्धिं ण णिदिसे ॥ १३४ ॥ अपीलितम्मि आमटे सव्वो अत्थो पसस्सति । पुरत्थिमम्मि अभिमढे अत्थं बूया अणागतं ॥ १३५॥ 20 उभेसु यस्स पस्सेसु वत्तमाणं वियाकरे । पच्छतो समतिकता णिहिसे अंगचिंतका ॥ १३६ ॥ उदत्ते अभिमहम्मि उत्तमा अत्थसंपदा । दीणे य अभिमट्ठम्मि दीणा अत्थस्स संपदा ॥ १३७ ।। अब्भंतरे मज्झिमे वा अभिमढे बाहिरे पि वा। सेसे सेसं वियाणेज्जा असेसे य असेसयं ॥१३८॥८॥छ। उम्मटुं१ संविमढे च२ जिम्मटुं३ अपमन्जितं४ । संमन्जितं५ ठितामासे६ आमटुं७ अभिमन्जितं८॥१३९॥ इचेते अट्ठ आमासा एकेको पविभागसो। पविभत्तासु संजुत्ता आमासा सतअट्ठ १०८ या ॥ १४०॥ 25 मूलामासा य अह्रमे संजोगपविभागसो । अण्णोण्णसमायोगेणं बहवो होति मिस्सगा ॥ १४१ ॥ मिस्सका वि य आमासा मूलामासगमेण तु । णेतव्वा कमसो सम्वे जधुत्तेणें सतीमता ॥ १४२ ॥ अपीलिता पीलिता य बज्झ-ऽन्भंतर-मज्झिमा। पुरिमा पच्छिमा वा वि वामा य तध दक्खिणा ॥ १४३ ॥ साधारणा य ऐतेसिं दढा चलित-कंपिता । उदत्ता अणुदत्ता य थी-पुमंस-'णपुंसगं ॥ १४४ ॥ उत्तमा मज्झिमा वा वि जधण्णा मिस्सया तधा । इस्सराऽणिस्सरा य स्सा तेहिं साधारणा वि य ॥ १४५ ।। 30 बंभणा खत्तिया वेस्सा सुद्दा बाला समज्झिमा। महावया य ओवाता काला सामा य मिस्सका ॥ १४६ ॥ रातिदियविभागेहिं कालजातेहिं संधिहिं । भूत-भव्वेहिं भावेहिं वत्तमाणगुणेहि य ॥ १४७ ॥ १ आगासे सत्य सावणं है० त० ॥ २ सिद्धा है. त० ॥ ३ मज्झे अत्थस्स सप्र०॥ ४ अभिमजितं संप्र.॥ ५अटुमं अभिमजति सप्र. ॥६ सत्त' सप्र० ॥ ७°समयोगेण सप्र०॥ ८ तेण मयीमया है. त० ॥ ९एतेहिं वहा है. त. विना ॥ १०°णपुंसगा है. त.॥ ११ 'स्सा' स्थादित्यर्थः । अंग०४ Jain Education Intemational Page #139 -------------------------------------------------------------------------- ________________ 5 10 15 20 २६० 25 30 अंगविजाप [णवमं अपस्संय एतेसि आमासगमों अप्पमेयो त्ति आहितो । सुभाऽसुभेसु भावेसु णेयो णेमित्तिणा सदा ॥ १४८ ॥ चिंतया अंतरंगम्मि बाहिरंगे य चिंतका । विभत्ति उवधारेता ततो सम्मं वियागरे ॥ १४९ ॥ अब्भंतरे दिवा जातं सुक्कपक्खे य णिद्दिसे । रत्तिजातं च बज्झेसु कालपक्खे य णिद्दिसे ॥ अब्भंतरम्मि उम्मट्ठे ओवातं तु वियागरे । सामा सामेण णातव्वा बाहिरेण तु कालया ॥ बालामासेसु बालो य तरुणेसु तरुणो भवे । मज्झिमो मज्झिमंगेषु उत्तमेसु महेन्ओ ॥ उद्धं णामीय गत्तेसु विष्णेओ इस्सरो भवें । अणिस्सरो अधोभागे पेस्सो पाए व जंघासु ॥ १५३ ॥ . • सिरो - मुहम्म आमासे बंभणो जातिया भवे । बाहूदरे य आमट्ठे खत्तिओ जातिया भवे ।। १५४ ।। पस्से उरे पैरामट्ठे वेस्सो जातीय वा भवे । पाद-जंघपरामासे सुद्दो जातीय णिद्दिसे ॥ १५५ ॥ सिरो-मुहपरामासे तथा अन्यंतरेसु य । जातिमतं वियाणीया जीणितं पितुणा तथा ॥ १५६ ॥ मज्झिमंगेसु जाणीया विष्णेयो मज्झिमव्वयो । हेट्ठा जहण्णो जातीय बज्झंगे जारकेण तु ॥ १५७ ॥ अब्भंतराणं बज्झाणं मज्झिमाणं तवैव य । साहारणेसु संधिसु संझा पुव्वावरा भवे ।। १५८ ।। पुरिमे पुरिमं जाणया दक्खिणे दक्खिणं वदे । अँवरसजमगत्तेसु विज्जा वामेसु उत्तरं ॥ १५९ ॥ तधंतरदिसा वा विपुव्वपच्छिम संधिसु । वामदक्खिर्णजंतेहिं विज्जा साधारणेहिं तु ॥ १६० ॥ पुण्णामेहिं पुमं जाणे थीणामंगेहिं थी वदे । अंगुलंतरसंधीहिं णपुंसत्थो पकिन्त्तितो ।। १६१ ।। अप्पसत्थेषु सव्वेसु पसत्थं णाभिणिद्दिसे । आमासेसु पसत्थेसु अप्पसत्थे ण णिद्दिसे ॥ १.६२ ॥ ॥ आमासगंडिका सम्मत्ता महापुरिसदिण्णाय० ॥ ८ ॥ छ ॥ १५० ॥ १५१ ॥ १५२ ॥ [ णवमं अपस्सय पडलं ] आमाससतं अंगे इति वृत्तं विभागसो । अपस्सये सत्तरस कित्तयिस्सम तो परं ॥ १ ॥ आसणापरसते व १ सेज्जा २ जाणे अपस्सतो ३ । अपस्सतो य पुरिसे ४ इत्थीय ५ तध णपुंसके ६ ॥ २ ॥ अपस्सयो यं पिडायं ७ दारप्पिधणे तधा ८ । कुड्डम्मि ९ खंभे १० रुक्खम्मि ११ चेतिते य अपस्सयो १२ ॥ ३ ॥ अपरसतो य हरितेसु १३ भायणापस्सतो तथा १४ । भूमीधातुमयो चेव अवत्थंभो पकित्तितो १५ ॥ ४ ॥ मूलजोणीगते सुक्खे १६ अट्ठीसु य अपस्सतो १७ । अपस्सया सत्तरस दढो चेव पकित्तितो ॥ ५ ॥ आसंदओ १ भद्दपीठं २ डिप्फरो ३ फैलकी तथा ४ । भिसि ५ कट्ठमयं पीढं ६ तथा य तणपीढकं ७ ।। ६ ।। | मैट्टिया पीढयं चैव ८ तधा छगणपीढगं ९ । एवमादि भवे णेयं आसणप्पस्सए विधिं ॥ ७ ॥ उस मज्झिमो यावि जहण्णो वा वि सारतो । आसणापस्सओ तिविधो असुभो य सुभो तथा १ ॥ ८ ॥ सयणा १ ऽऽसणं च २ पल्लेको ३ मंच ४ मासालके तधा ५ मंचिका चेव ६ खट्टा य ७ सेज्जा य ८ तचैव य ॥ ९ ॥ • एवमादी तु विष्णेया सयणे वि अपस्सता । सारतो तिविधा चैव दुविधा पुज्ज - निंदिता २ ॥ १० ॥ "सीया १ ऽऽसंदणा वा विर जाणकं ३ घोलि ४ गल्लिका ५ । सगडं ६ सगडी ७ याणं८ जं चऽण्णं एवमादियं ॥ ११ जाणस्सिए एसो पविभागविधी भवे । सारतो दुविधा चैव सुभा चेवाऽसुभा तथा ३ ॥ १२ ॥ मणुस्सो चेन पुरिसो, गय १ वाजी २ वसभो तथा ३ । करभो ४ सुभादयो चैव ५ पुरिसा तिज्जजोणिसु ॥ १३ ॥ १ अप्पनेयेत्ति हं० त० विना ॥ २ महव्वतो हं० त० विना ॥ ३ पस्लोपादवजंघासु सं ३ पु० । पस्सोपावदजंघसु सि० । पोस्सापायवजंघासु हं० त० ॥ ४ परामुट्ठे हं० त० ॥ ५ वेसो हं० त० विना ॥ ६ जणितं सि० ॥ ७ अवरपजेमग सं ३० । अवरपच्छिमग सि० ॥ ८ णजुत्तेहिं सं ३ पु० सि० ॥ ९ ९ रमत्तीहिं सं ३ पु० ॥ १० हस्तचिह्नान्तर्गतः पाठः ६० त० एवं वर्तते ॥ ११ फलही तहा हं० त० ॥ १२ एतचिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ १३ मंचियगा चेव हं० त० ॥ १४ सीका संद° हं त० ॥ १५ गत्तिका हं० त० ॥ १६ पसस्सए हैं० त० विना ॥ For Private Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ २७ अट्ठमो भूमीकम्मऽज्झाओ पुरिसावस्सये चेव विधी यो विभागसो। बाल जोव्वण दीणो य विण्णेया उ विधीहि य४॥ १४ ॥ महिलापस्सए चेव एस णेया विधी भवे ५ । णपुंसके अवत्थंभे विधी एस विभागसो ६॥ १५॥ वामाय दक्षिणायं वा विद्दायतु अपस्सयो । वजा-ऽवज्जेहि विण्णेयो तधा थाणविधीहि य ७ ॥ १६ ॥ किडिका १ दारुकवाडं वा २ हस्सावरणं भवे ३ । णेयं सावज्जमणवजं दुब्बलं बलियं तधा ८ ॥ १७ ॥ कुडो लित्तो १ अलित्तो वा २ चेलिमो दुविधो भवे । कुड्डो फलकमयो चेव ३ तथा फलकपासितो ४ ॥१८॥ णवो जुण्णो य विण्णेयो दुब्बलो बलितो तधा । महासाया विणभत्ती णिव्वज्जे वा कुतो भवे ॥ १९ ॥ सावज्जो चंचलो यावि णिप्पकंपो थिरो तधा । कुड्डापस्सयविधी जघण्णत्तम मज्झिमो९ ॥२०॥ पाहाणस्स खंभो य मज्झिमो गिधारणो १ । गिहस्स धारिणी धरणी चेवं २ थंभो पिलक्खकस्स य ३ ॥२१॥ णावाखंभो य खंभो ४ छायाखंभो तधेव य५ । दीवरुक्खस्स लट्ठी य ६ दगलट्ठी तधेव य७ ॥ २२ ॥ खंभा य एवमादीया जे भवंति समुट्ठिता । खंभावस्सए एस विण्णेया तु विधी भवे ॥ २३ ॥ 10 सेल-कट्ठ-ऽटिकमया विण्णेया मिस्सया तधा । अपस्सएसु जे खंभा जघण्णुत्तम-मज्झिमा १० ॥ २४ ॥ असुभा कंटकीरुक्खा १ खीररुक्खा तधेव य २ । उत्तमा य भवे रुक्खा पत्त-पुप्फ-फलोपगा ३ ॥२५॥ हिट्ठपत्त-पवाले तु फलापस्सवसालिणो । उदत्ता कित्तिया रुक्खा दीणेसु य असंपदा ११ ॥२६॥ महिरासी थ उवलो य रुक्खे य तध पेढिका । मणुस्स-तिजजोणीणं सॉलसा पडिमा तधा ॥ २७ ॥ सेल-लोह-ऽटि-कटेहिं णिमित्तं पडिमा भवे । पोत्थकम्मे य चित्ते य अधोगागारसंथिता ॥ २८ ॥ 15 मितु-दारुण सोम्मा तु उत्तमा अधम मज्झिमा । सुभा य असुभा चेव प्रडिमावस्सया भवे १२॥२९॥ तणस्स भारो हरितो १ पत्तभारो तधेव य २ । भारो य फल-पुप्फाणं ३ हरितावस्सए विधी ॥ ३० ॥ सुभा य असुभा चेव पंञ्चदग्गाण वा तधा । मिलाणा पडिजुण्णा य हरितावस्सया भवे १३ ॥ ३१ ॥ कुंभकारकतं चेव १ तधा लोहमयं भवे २ । पडलं ३ कोत्थकापलं ४ मंजूसा ५ कट्ठभायणं६॥ ३२ ॥ भायणा एवमादीया अवत्थंभे पकित्तिता । अणवन्ना य सावज्जा पुण्णामा तुच्छका तधा ॥ ३३ ॥ रसेण केणयि पुंण्णा परिपुण्णा भोयणस्स वा । उदगस्स वा भवे पुण्णा धण-धण्णेहिं पूरिता ॥ ३४ ॥ एतेहिं वा भवे रिकं एतेसामेव भायणं । ॐणकं वा वि एतेहिं भायणापस्सते विधिं १४ ॥ ३५ ॥ "सोलोयाण (सेलेयो वा १) भूमिमयो २ तधा लोहमयो भवे ३ । भूमी-धातुमयो एसो अवत्थंभो सुभा-ऽसुभो १५ ॥ ३६ ॥ तण १ पत्ताणि २ कटाणि३ चेल ४ पुप्फ ५ फलाणि य ६। मलजोणिगते सक्खे विधि एस अपस्सते १६॥३७ 25 चतुप्पदाणं मच्छाणं दंत-संग-ऽट्ठिकाणि तु । एस अद्विगते णेयो विधि सुक्खे अपस्सते १७ ॥ ३८ ॥ __ भूमिधातुपरिदड्डो मूलजोणिगतो वि" वा । झामितो अद्विधातू वा झामितापस्सए विधि ॥ ३९ ॥ सज्जीवमजीवो वा [वि] दुविधो णेयो अपस्सयो । जंगमो थावरो चेव सजीवो दुविधो भवे ॥ ४० ॥ धातुजोणीसमुत्थाणो १ मूलजोणिसमुत्थितो २ । पाणजोणिसमुत्थाणो ३ अजीवो तिविधो भवे ॥४१॥ एते अपस्सया सव्वे विण्णेया विविधप्फला । पसत्था १ अप्पसत्था य २ मिस्सगा य ३ विभागसो ॥४२॥ 30 20 १फलह...सिओ हं० त० ॥ २ मेधासाया विणभित्ती सं० वा० । मेधासाया विण भत्ती मो० । मधासिया विणभित्ती सि०॥ ३ उवना हं० । उवत्ता त०॥ ४ सातला मो० ॥ ५ 'मितु' मृत्तिकेत्यर्थः ॥ ६ वधस्स है० त० ॥ ७ पत्तसारो सप्र० ॥ ८ पव्व उद है त०॥ ९ तत्थका है. त० विना ॥ १० पुणो परि° है० त०॥ ११ तूणकं है० त० ॥ १२ सेलोतडो भूमि है० त० विना ॥ १३ अपस्सतु सप्र० ॥ १४ सुक्के हं० त०॥ १५पि वा हं० त० ॥ १६ अट्टधातू हं. त. विना ॥ Page #141 -------------------------------------------------------------------------- ________________ 10 15 अंगविजापइण्णय [णवर्म अपस्तय पुण्णामा चेव सुद्धा प दढा चेव असंथिता । पुण्णा मुदिता उदत्ता य पूयिता तु अपस्सया ॥४३॥ णपुंसका चला दुक्खा किलिट्ठा य ण संथिता । दीणा तुच्छा पसन्ना य अप्पसत्था अपस्सया ॥४४॥ थीणं अत्येसु थीणामा विण्णेया तु अपस्सया । पुण्णामा पुरिसत्थेसु णपुंसत्थे णपुंसका ॥ ४५ ॥ अपस्सयेसुदत्तेसु सुभस्सऽत्थस्स संपदा । असुभस्स यावि अत्थस्स असंपत्तिं वियागरे ॥४६॥ अणुपत्ते अपत्थंभे असुभऽत्थस्स संपदा । सुभस्स यावि अत्थस्स असंपत्तिं वियागरे ॥ ४७ ॥ सुभा-ऽसुभेसु सव्वेसु अपत्थंभेसु अंगवी । तज्जातपडिरूवेण इट्ठाऽणिट्ठफलं वदे ।। ४८ ॥ अपस्सयविधी एसो संगहेण पकित्तितो। पिधप्पिधं च एतेसिं विभागे वित्थरो इमो॥४९॥ आसणापस्सयो चेव पल्लंक-सयणा-ऽऽसणे।[........................... ॥५०॥] सयणा-ऽऽसणऽपत्थंभे जहण्णुत्तम-मज्झिमे । तज्जातपडिरूवेण विभत्तीय वियागरे ॥५१॥ पुरिसं जो अपत्थद्धो पुरिसो पुच्छति अंगविं । पुत्तं पसुं व मित्तं वा महिसं हथि तधोसभं ॥ ५२ ।। पुण्णामधेयं जं किंचि तस्स लाभं समागमं । विवद्धिं अत्थसिद्धिं च सव्वमत्थि त्ति णिदिसे ॥ ५३॥ पमदं जो अपत्थद्धो पुरिसो पुच्छति अंगविं । सुण्डं दुहितरं दासी गावी महिसि तधेव य ॥ ५४॥ थीणामधेयं जं किंचि तस्स लाभं समागमं । विवद्धिं अत्थसिद्धिं च सव्वमत्थि त्ति णिदिसे ॥ ५५ ॥ महिलाय अपत्थद्धो पुरिसो पुच्छति अंगविं । पुण्णामधेयं जं किंचि तस्स णथि त्ति णिदिसे ॥ ५६ ॥ थियायं पुरिसे वा वि पुरिसो जो अपस्सिओ। णपुंसकत्थं पुच्छेज्जा णत्थि त्तेवं वियाकरे ॥ ५७ ॥ पुरिसं जा अपत्थद्धा महिला पुच्छेज्ज अंगविं । पतिं पुत्तं च मित्तं च हत्थिं अस्सं तधोसभं ॥ ५८ ॥ पुण्णामधेयं जं किचि तस्स लाभं समागमं । विवद्धिं अत्थसिद्धिं च सव्वमत्थि त्ति णिदिसे ॥ ५९॥ पुरिसं जा अपत्थद्धा महिला पुच्छति अंगविं । सुण्डं दुहितरं दासी पसुका-महिसि-गाविओ॥ ६०॥ थीणामधेयं जं किंचि तस्स लाभं समागमं । अत्थसिद्धिं विवद्धिं च सव्वमत्थि त्ति णिदिसे ॥६१॥ पमदायं अपत्थद्धा महिला पुच्छति अंगविं । पतिं पुत्तं च महिसं च हत्थिं अस्सं तधोसभं ॥ ६२ ॥ पुण्णामधेयं जं किंचि तस्स लाभं समागमं । अत्थसिद्धिं विवद्धिं च सव्वमत्थि ति णिहिसे ॥६३ ॥ पमदायं अपत्थद्धा पमदा पुच्छति अंगविं । सैंण्डं दुहितरं दासी पसुका-महिसि-गाविओ॥६४॥ थीणामधेयं जं किंचि तस्स लाभं समागमं । अत्थसिद्धिं विवद्धिं च सव्वमत्थि त्ति णिदिसे ॥६५॥ पमदायं च पुरिसो पुरिसे व पमदा सिता। णपुंसकत्थं पुच्छेज णत्थित्तेण वियागरे ॥६६ ॥ णपुंसके अपत्थद्धो पुरिसो अत्थं तु पुच्छति । पुण्णामधेयं जं किंचि सव्वं णत्थि त्ति णिदिसे ॥ ६७ ॥ णपुंसके अपत्थद्धो पुरिसो अत्थं तु पुच्छति । थीणामधेयं जं किंचि सव्वमत्थि त्ति णिदिसे ॥६८ ॥ णपुंसके अपत्थद्धा महिला अत्थं तु पुच्छति । थीणामधेयं जं किंचि सव्वमत्थि त्ति णिदिसे ॥ ६९॥ पुरिसम्मि अपत्थद्धो अत्यं पुच्छे णपुंसको । पुण्णामधेयं जं किंचि सव्वमस्थि त्ति णिदिसे ॥ ७० ॥ पुरिसम्मि अपत्थद्धो अत्थं पुच्छे णपुंसको । थीणामधेयं जं किंचि सव्वमस्थि त्ति णिदिसे ॥ ७१ ॥ पमदायं अपत्थद्धो अत्थं पुच्छे णपुंसको । पुण्णामधेयं जं किंचि सव्वं णत्थि त्ति णिदिसे ॥७२॥ पमदायं अपत्थद्धो अत्थं पुच्छे णपुंसको। थीणामधेयं जं किंचि सव्वमत्थि ति णिदिसे ॥ ७३ ॥ णपुंसके अपत्थद्धो अत्थं पुच्छे णपुंसको। णपुंसकं तु जं किंचि सव्वं णत्थि त्ति णिदिसे ॥ ७४॥ १ पुरिसं सप्र० ॥ २ ण्डसं १० त० ॥ ३ महागमं हं० त० विना ॥ ४ ण्हुसं दु है० त० ॥ ५ 'सिता' स्यादित्यर्थः । ६ सव्वमथि त्ति त.॥ Page #142 -------------------------------------------------------------------------- ________________ 10 15 अट्ठमो भूमीकम्ममाओ जपुंसके अपत्थद्धो अत्यं पुच्छे णपुंसको । पुण्णामधेयं जं किंचि सव्वं णत्यि त्ति णिहिसे ॥ ७५ ॥ णपुंसके अपत्थद्धो अत्यं पुच्छे णपुंसको । थीणामधेयं जं किंचि सव्वमत्थि त्ति णिदिसे ॥ ७६ ॥ पमदायं च पुरिसे च पंडको जो अपस्सितो। णपुंसकत्थं पुच्छेज अस्थि त्ति अभिणिदिसे ॥ ७७॥ पुरिसो पमदा वा वि पंडकं जे अपस्सिते । अस्थि त्ति परिपुच्छेज्ज सव्वं णत्थि त्ति णिदिसे ॥ ७८ ॥ पडिपुण्णम्मि बालम्मि उदग्गे जोव्वणत्थिते । विगाढे मज्झिमवये जुण्णे आतंकिते तथा ॥ ७९ ॥ औरोग्गं वाधिपुट्ठम्मि हीणे दीणे व अंगवि । उदत्तदेसे मुदिते हीणालंकारभूसिते ॥ ८॥ पुरिसे य पमदायं च तधेव य णपुंसके । मणुस्स-तिजजोणीसु अपत्थद्धेसु अंगवी ॥ ८१ ॥ सुभा-ऽसुमं फलं सव्वं तज्जातपडिरूवतो । इहे इह्र वियाणीया अणिढे वि य गरहियं ॥ ८२ ॥ जाणम्मि तु अपत्थद्धो जदि पुच्छति अंगविं । जहण्णुत्तम-मज्झम्मि फलं बूया विभागसो ॥ ८३ ॥ अचले उत्तमे जाणे उत्तमत्थो पसस्सते । मज्झिमे मज्झिमो अत्थो एत्थ मे णत्थि संसतो॥ ८४॥ जुत्तम्मि [य] अपत्थद्धे जाणे जो तु पुच्छति । सव्वसंगमणं बूया ततो चेवऽत्थसंपदा ॥ ८५॥ पिटुं णरो व णारी वा दक्खिणं जो अपस्सितो। अभंतरामुहो पुच्छे गिहस्सऽब्भंतराठितो ॥ ८६ ॥ आगामी पवसियं बूया पुत्तमावण्णमादिसे । पतिणा समागमं बूया पुत्तेण य समागमं ॥ ८७ ॥ पिढें णरो व णारी वा दक्खिणं जो अपस्सितो। बाहिराभिमुहो पुच्छे गिहमभंतरा ठितो ॥८८ ॥ कण्णा य पतिलाभा य गम्भिणी य पजायति । पवासं णिग्गमं मोक्खं सव्वं बूया अणागतं ॥८९॥ पिढें णरो व णारी वा दक्खिणं जो अपस्सितो। बाहिराभिमुहो पुच्छे ठम्मरस्स बहिं ठितो ॥ ९०॥ कण्णा य पतिलाभा य गम्भिणी य पजायति । पवासं णिग्गमं मोक्खं सज्जकालं पवेदये ॥ ९१ ॥ पिढें णरो व णारी वा क्खिणं जो अपस्सितो । अभितरामुहो पुच्छे उम्मरस्स बहिं ठितो ॥ ९२॥ आगामी पवसियं बूया कण्णा वा वि उवहितं । पतिणा समागमं बूया पुत्तेण य समागमं ॥ ९३ ॥ पिटुं णरो व णारी वा वामं जो अपस्सितो। अभितरामुहो पुच्छे गिहस्सऽब्भंतरा ठितो ॥ ९४ ॥ ण्हुसं पतिट्ठियं बूया कण्णं वा वि पतिट्ठियं । ण्हुसाय संगम बूया भज्जाय य समागमं ॥ ९५ ॥ पिढें णरो व णारी वा वामं जो अपस्सियो । बाहिराभिमुहो पुच्छे गिहस्सऽब्भंतरा ठितो ॥ ९६ ॥ ण्हुसं पतिट्ठियं बूया कण्णं वा वि पतिट्ठियं । ण्हुसाय संगमं बूया अंजाय य समागमं ॥ ९७ ॥ पिटुं णरो व णारी वा वामं जो अपस्सितो । बाहिराभिमुहो र्पुच्छे बहि ठातुत्तरुंबरे ॥ ९८ ॥ पवासं णारिए बूया गम्भिणीय पयायणं । मोक्खं वि या णिग्गमणं सज्जकालं पवेदये ॥ ९९ ॥ पिढें णरो व णारी वा वामं जो अपस्सितो । अब्भंतरमुहो पुच्छे बहि ठातुत्तरुंबरे ॥ १०० ।। पवस्सिस्साऽऽगमं बूया कण्णं वा वि उवट्ठियं । ण्हुसाय भज्जाय समं संगमो समुवत्थितो॥ १०१॥ सुकं तणं व कटं वा कवाडं कडिकं तधा । जैजरं तध भिण्णं वा अप्पसत्थं अपस्सते ॥ १०२ ॥ णवं जणं च णिज चेतितं दुविधं पि वा। अपस्सये कवाडाणि सुभेणऽत्थेण जोजये ॥ १०३ ॥ अभंतरकवाडे जो पुच्छेजऽणुपस्सितो। आगमो णिग्गमो णत्थि संरोधं वा वि णिदिसे ॥ १०४ ॥ बाहिरेण कवाडस्स पुच्छेज्ज अणुपस्सितो। आगमं णिग्गमं बूया संरोधं च ण णिदिसे ॥ १०५॥ 25 30 १ सव्वमत्थि त्ति त०॥ २ अरोगं वावियुद्धम्मि हं० त० ॥ ३ अपत्थंभेसु सप्र० ॥ ४ उम्बरस्य इत्यर्थः ॥ ५ दक्खिणे हं० त०॥ ६ राभिमुहो है. ०। ७ भजाइ य है० त०॥ ८ पुच्छे गिहस्सऽभंतरा ठितो सप्र० ॥ ९ रुम्मरे है. त.॥ १० सुक्खत्तणं है. त• विना ॥ ११ जजरंतरमिन्नं वा हं. त०॥ १२ °जं चिंतितं सप्र० ॥ १३ योजयेत् इत्यर्थः ॥ १४ भावि णि है. त०॥ Page #143 -------------------------------------------------------------------------- ________________ 5 10 15 ३० 20 25 30 अंगविजापइण्णयं [ णवमं अपस्सब जुणो वि जज्जरो कुड्डो सव्वत्थीके णिरत्थको । णवो दढो उज्जुको य सम्वत्थीके पसस्सते ॥ १०६ ॥ मेो चित्तो य सुद्धो य दढो वा वी सुभो तथा । अपस्सयत्थे कुड्डो सव्वत्थे पूयितो सदा ॥ १०७ ॥ कैडितो अलित्तो तणकुड्डो तधा कणगपासितो । कुड्डापस्सया एते असारा ण प्पसस्सते ॥ १०८ ॥ चित्तिको मैज्झयक्खंभो उज्जुकस्सो पसस्सति । जज्जरो फलितो भिण्णो सव्वत्थेसु ण पूयितो ॥ पासादस्स तथा खंभो धारणो य गिहस्स जो । णावाखंभो झयक्खंभो दगलट्ठी य पूयिता ॥ दीवरुक्खस्स लट्ठी [य] णिव्वज्जा उज्जुका थिरा । एते अत्थगते इट्ठा पसत्था य अपरसता ॥ १११ ॥ 'पीडोलकस्स खंभो छायाखंभो मतस्स य । चल भग्गो य भिण्णो य सव्वे थंभा ण पूयिता ॥ ११२ ॥ फिया फलिया णीला चेतिता खीरपादपा । अपस्सते पसत्था या सव्वत्थीगगते सुभा ॥ ११३ ॥ णिपुष्फो णिष्फलो सुक्खो जो य कंटकिपायवो । दड्ढों भिण्णो य भग्गो य सव्वत्थीके ण पूयितो ॥ ११४ ॥ सोम्मा उ अवक्खित्ता उदत्ता सव्वचेतितपादवा । अपस्सया पसस्संते सव्वत्थीके कते सुभे ॥ ११५ ॥ अणभियिता चला भिण्णा उच्छुद्धा झोमिता तथा । खंड-भग्गा विसिष्णा य अपत्थंभे ण पूयिता ॥ ११६॥ तणभारो विवा णीलो णीलो वा पण्णवोट्टलो । पोट्टलो फल- मूलाणं पुप्फाणं च पसस्सते ॥ ११७ ॥ पहट्ठा अकिलिट्ठा य सव्वत्थीके पसस्सते । हरितापरसता सव्वे मिलाणा ण प्पसस्सते ॥ ११८ ॥ केला घतस्स तेल्लस्स सुराकुंभो अरंजरो । भायणं बीयपुण्णं वा सव्वत्थीगे पसस्सते ॥ ११९ ॥ मणिमुत्त-हिरण्णाणं तथा अच्छादणस्स य । मंजूसा पडिपुण्णा वा अपत्थंभेसु पूयिता ॥ १२० ॥ दधि-दुद्धस्स पुण्णा य परिपुण्णा भोयणस्स य । गुल-लवणस्स मज्जरस परिपुण्णाऽपस्सया सुभा ॥ १२१ ॥ एते अपस्सया सव्वे भायणेसु सुपूयिता । णित्तीणं पसंत्थाणं संत्थाणं अत्थसाधका ।। १२२ ।। पुण्णाणि तु एताणि उत्तमत्थकराणि तु । ऊणेसु किंचि परिहाणी उत्तमस्स पकित्तिता ।। १२३ ॥ १०९ ॥ ११० ॥ रित्तके तु एते मज्झिमा अत्थसंपदा । पलोट्टितं वा भिण्णं वा सव्वत्थीके णिरत्थकं ॥ १२४ ॥ थलिका सिला तडं वा वि थावरेसु पसस्सते । आगमे णिग्गमे वा वि रेसु णि (ण) पसस्सते ॥ १२५ ॥ are भारो सुक्खो [at] सुक्खो वा पण्णपोट्टलो । फल- पुप्फपोट्टला सुक्खा सव्वत्थीके ण पूयिता ॥ १२६॥ विसाणं अट्ठिकं कट्टं सव्वत्थीके ण पूयितं । इंगाल- छारिका पुंसु ( पंसु सव्वत्थीके ण पूयितं ॥ १२७॥ कटुं वा सयणं वा वि आसणं जाणमेव य । सेलो तडो व भित्ती वा दड्ढा चेते ण पूयिता ॥ १२८ ॥ पराजयमणारोग्गं अत्थहाणिमणिव्वुतिं । विसंजोगं च जाणीया झौमियापस्सये विदू ॥ १२९ ॥ सजीवेसु य सज्जीवं अत्थं बूया वियक्खणो । अज्जीवेसु य अज्जीवं अॅपत्थद्धेसु णिदिसे ॥ १३० ॥ चउपदे अपत्थद्धो अत्थं पुच्छति अंगविं । चउत्पयं वा जाणं वा अत्थि त्वं वियागरे ॥ १३१ ॥ धण्णम्मि य अपत्थद्धो अंगवी परिपुच्छति । वासारत्तं व अग्घं वा सव्वमेत्थं पवेदये ।। १३२ ।। जाणम्मि [य] अपत्थद्धो अंगविं परिपृच्छति । गमणं वा पवासं वा सव्वमत्थि त्तिणिद्दिसे ॥ १३३ ॥ अपस्सयेसु सव्वेसु अत्थो सैं- परसंसितो । अणापस्सयरूवेसु भवे अत्थो असंसितो ॥ १३४ ॥ जाणे वा वाहणे वा वि अपत्थद्धो तु पुच्छते । चले पवासं मोक्खं च अचले अत्थमादिसे ॥ १३५ ॥ १ मत्तो चित्तो य मुद्धो य हं० त० ॥ २ कलितो अलितो तणकुड्डो तहा कडमपासितो हैं० त० ॥ ३ मज्झकुंभो य उ° हं० त० ॥ ४°भो य ली० सि० । पडोलक्खस्स खंभा सं० ॥ ६ चलरुक्खा य हं० त० ॥ समणुजस्स हं० त० ॥ १४ सामियावसये हं० १७ असंतितो सि० ॥ ८ उच्छुढा हं० त० ॥ पक्खंभो हं० त० ॥ ५ पडोलकस्स खंभा मो० ७ के हथे सुभे ० ० ॥ ९ सामिता हं० त० विना ॥ १०°लवणं ११ णिव्वत्तीणं हैं० त० ॥ १२ अत्थाणं हं० त० विना ॥ १३ चरणे पुण पस° ० ० ॥ त० विना ॥ १५ अप्पसत्थेसु सप्र० ॥ १६ सपरसंतितो सं ३ । समरसंतितो सि० ॥ For Private Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ ३१८ अट्ठमो भूमीकम्मऽज्झाओ 'सोमाणे वा सितीयं वा अपत्थद्धो तु पुच्छति । पवासं अत्थहाणिं च चलेसु चलसंपदा ॥ १३६ ।। आसंदगे अपत्थद्धो अंगविं परिपुच्छति । बरसंसितइक्कसं अत्थसिद्धिं च णिदिसे ॥ १३७॥ सापस्सते अपत्थद्धो ऑउत्तो जदि पुच्छति । भजं ण्हुसं कुडुंबं च खेत्त वत्थु च अत्थितं ॥ १३८ ॥ आसणे सव्वतोभद्दे अपत्थद्धो तु पुच्छति । कुटुंबवद्धिं इस्सरियं काम-भोगे य णिदिसे ॥ १३९ ।। सयणा-ऽऽसणे अपत्थद्धो अत्थं जं किंचि पुच्छति । भजं पुत्तघरा-ऽऽवासं अत्थलाभं च णिदिसे ॥ १४०॥ दारपिंडायऽपत्थद्धो वामायं जति पुच्छति । भज्जाणिमित्तं अत्थस्स हाणी सोगं च णिदिसे ॥१४१ ॥ दारपिंडं अपत्थद्धो दक्खिणं जति पुच्छति । मौतुणिमित्तं सोकं च अत्थहाणिं च णिहिसे ॥ १४२॥ कवाडम्मि अपत्थद्धो अत्थं जं किंचि पुच्छति । पितुणिमित्तं सोकं च अत्यहाणिं च णिदिसे ॥ १४३ ।। अरंजरस्स पुण्णस्स पेढिकं जो अपस्सितो। जं किंचि सुभं पुच्छेज्ज सव्वमत्थि त्ति णिदिसे ॥ १४४ ॥ सापस्सते सअत्थारे इम्मि जति पुच्छति । अत्थसिद्धिं कुडुबस्स अत्थसिद्धी य णिदिसे ॥ १४५॥ दढं कुड्डा सुभं गेहं पुच्छे जति अपस्सितो। अंतो आब्भतरो अत्थो सुभो वज्जो ये हायति ॥ १४६ ॥ अपत्थद्धो ठितो दारे अत्थं च जति पुच्छति । कण्णापवाहणे मोक्खं पवासं चऽत्थ णिदिसे ॥ १४७ ॥ अपत्थद्धो ठितो खंभे अत्थं च जति पुच्छति । मणुस्साता वणजाता अप्पसत्थं च णिदिसे ॥१४८॥ उग्घाडं वा कवाडं वा अपत्थद्धो तु पुच्छति । कुडुंबहाणी धणहाणी केसं सोगं च णिदिसे ॥ १४९ ॥ वेइयं पेढियं वा वि णिस्सेणिं वा अपस्सितो। जं किंचि अत्थं पुच्छेज बाहिरत्थे पसस्सते ॥ १५०॥ 15 चेतिके जो अपत्थद्धो अत्थं जं किंचि पुच्छति । दिव्वमिस्सरियं भोगे उदत्तमिति णिदिसे ॥१५१॥ बद्धे अपस्सते बंधं मिधो भेदं च जन्जरे। "विणिपातं च खंडम्मि हाणिं भंग विणिदिसे ॥ १५२ ॥ जाणे वा वाहणे वा वि अवत्थद्धो तु पुच्छति । चले पवासं मोक्खं च अचले अस्थमादिसे ।। १५३ ॥ सोमाणे सीतिअं वा वि अपत्थद्धो तु पुच्छति । पवासं अत्थहाणिं च चलेसु चलसंपदा ॥ १५४ ।। अपस्सयम्हि सज्जीवे सज्जीवत्थं वियागरे । अज्जीवम्मि य अज्जीवं विभत्तीय वियागरे ॥ १५५ ॥ अपस्सये उत्तमम्मि उदत्ता अत्थसंपदा । मज्झे य मज्झिमा वद्धी दीणे दीणं पवेदये ॥ १५६ ॥ अपस्सतेसु सव्वेसु तज्जातपडिरूवणं । अपेक्ख सम्म बूया जघण्णुत्तम-मज्झिमं ॥ १५७ ॥ . अप्पसत्थेसु सव्वेसु पसत्थं णाभिणिदिसे । पसत्थेसु य सव्वेसु ना अप्पसत्थं ण णिदिसे ॥ १५८ ॥ ॥अपस्सयाणि सम्मत्ताणि ॥९॥ छ । 25 [दसमं ठियपडलं] अपस्सया सत्तरस इति वुत्ता विभागसो । अट्ठावीसं ठिताणंगे कित्तइस्सं विभागसो ॥ १ ॥ पुरतो १ दक्खिणतो चेव २ पच्छतो ३ वामतो तथा ४ । विदिसासु चेव ठाणाणि ८ उडूं९ तध अधे य तु १०॥ २ ॥ एवं दिसाविभागेण ठाणं दसविधं भवे । अट्ठावीसविधीजुत्तं पतिद्वाणं विधीयते ॥३॥ १ सोमासे है. त० विना ॥ २ 'सितीय' शिबिकायामित्यर्थः ॥ ३ वरसंसितइसिक्खं है. त• विना ॥ ४ आगुत्तो जति हं. त०॥ ५ मेत्तणि सि० । सामूणि हं० त०॥ ६ सोकस्स अत्थ सप्र० ॥७°स्स पदिकं है० त०॥ ८°तो असत्थारे हं. त० ॥ ९ य आहति है. त० विना ॥ १० तत्थ है० त०॥ ११ जाती धणुजाती है. त• विना ॥ १२ रोग सोगं सि०॥ १३ दव्वमि हं० त०॥ १४ विणीघातं हं० त० विना ॥ १५ च खुडुम्मि हं. त०॥ १६ सोमाणसेतीअं हैं. त० विना ॥ १७ °यम्मि जीवेसु जीवत्थं हं० त० ॥ १८ पडिग्घायणं सं ३ पु० । पडियायणं सि०॥ १९ हस्तचिह्नमध्यवर्ती अयं पाठः हं० त. एव वर्त्तते ॥ २० °त्तयस्सं ० त० ॥ Jain Education Intemational Page #145 -------------------------------------------------------------------------- ________________ 5. अंगविजापरण्य [दसम नियपतिद्वाणविसेसेहि विभंगा वीसमट्ट य । ठाणे अणेया अंगविणा जपण्णुत्तम मज्झिमा ॥४॥ आसणे १ सयणे चेव २ तधेव सयणाऽऽसणे ३ । चतुप्पदे ४ मणुस्सेसु ५ ठाणा जाणविधीसु य ६॥५॥ गेहम्मि पासादतले ठाणं सोपोणसेणिसु८ । रुक्खट्ठाणे य हरितम्मि ९ मालायोणिगते सुभे १० ॥६॥ धैंण्ण११भायणजोणीयं ठाणं १२ वेत्थुपरिच्छदे १३ । मणि-मुत्त-पण्ह-रजते १४ भूसणा-ऽऽभरणेसु वा १५॥७॥ भोयणोपक्खरे चेव ठाणं संपरिकित्तिय १६ । उच्चणीचे व देसम्मि ठाणाणि संविजाणिया १७ ॥८॥ ठाणं च सुद्धपुढवीयं १८ ठाणं तध सिलायले १९ । उदगे२० कद्दमे चेव २१ अद्दे य तध गोमये २२॥९॥ पंथे य तथा ठाणं२३ पणाली- णिमेस य २४ । मलजोणिगते सुक्खे ठाणं २५ असुचिकेसु य २६ ॥ १०॥ . केस-रोम-णह-ऽट्ठीसु ठाणं२७ ठाणं च झामिते २८ । अट्ठावीसं विधीजुत्ता ठाणा एवं विभावये ॥ ११ ॥ - पसत्थमप्पसत्थं च दुविधं ठाणं समासतो। एक्केकं दुविधं तत्तो जीवा-ऽजीवविभागसो ॥ १२ ॥ सजीवं दुविधं तत्तो जंगम थावरं तधा। अजीवं तिविधं भवति जोणीण पविभागसो ॥ १३ ॥ पाणजोणिगतं चेव मूलजोणिगतं तथा । धातुजोणिसमुत्थाणं अज्जीवं एव जाणिया ॥ १४॥ दुढं चलं च लुक्खं च असुथि सुयिरेव य । रमणीयमरम्मं च णिणं उण्णतमेव य ॥ १५॥ - उदत्तमणुदत्तं च जहण्णुत्तम मज्झिमं । ठाणमेवं भवे णेयं समासा वित्थरेण य ॥१६॥ ___ पुच्छकस्संगचेट्ठाहिं दीणोदत्तविधीहि य । तज्जातपडिरूवेहिं थाणं जहण्णुप्सम मज्झिमं ॥ १७ ॥ पुरओ ठितं दक्षिणतो तधा पुरिमक्खिणं । दक्खिणं पच्छिमे भागे ठितं पच्छिमतो तधा ॥ १८ ॥ ॐ पंच्छिमं वामभागम्मि वामे पस्से ठितं तधा । मुसा पुरिमं वामभागम्मि ठितं उद्ध अधो तधा ॥१९॥ पुरस्थिमं ठितं जंतु तथा पुरिमदक्खिणं । ठितं दक्खिणतो जं च पुरिसस्सऽत्थे पसरसते ॥ २०॥ थिया वामं पसत्थं तुजं च वामपुरच्छिमं । पुरिसस्स वि घेताणि पमदत्थं पसरसते ॥ २१ ॥ दक्खिणे पच्छिमे भागे वामभागे य पच्छिमें । पच्छिमाणि ये ठाणाणि पसत्थाणि णपुंसके ॥ २२ ॥ पुरिमे अणागतो अत्थो वत्तमाणो य पस्सतो। ठाणेसु अत्यो विण्णेयो अतिकतो य पच्छतो ॥ २३ ॥ पुरस्थिमं दक्खिणतो जं च वामपुरस्थिमं । एतेसु पत्थितं विज्जा अत्थलामं पुरेक्खडं ॥ २४ ॥ पच्छिमं दक्खिणं चेव जं वा वामेण पच्छिमं । एतेसु समतिकंतं विज्जा अत्थस्स संपदा ॥ २५ ॥ उपरि ठितो दिसाजं तु जो तु पुच्छति अंगविं । अत्थं विभत्तिसंजुत्तं पसत्थमभिणिदिसे ॥ २६ ॥ अधद्वितो दिसायं तु जो तु पुच्छति अंगविं । पसत्थमपसत्थं वा बद्धी णत्थि त्ति णिदिसे ॥ २७ ॥ एवं दिसासु विदिसासु ठौणाणि समपेक्खिया । थी-पुमंस-णपुंसाणि दीणोदत्ताणि णिदिसे ॥ २८ ॥ आसणे सयणे जाणे वत्थे आभरणे तधा । पुप्फेसु फल-मूलेसु धणे भोयणजातिसु ॥ २९॥ चतुप्पदे मणुस्से वा ठितो तु जदि पुच्छति । अत्थं अत्था पवेदेहिं अप्पियं च पुणो लहुं ॥ ३० ॥ उदगं कद्दमो चेव पासादरस तलो तधा । मेदिणी-पादपस्थाणे पसत्था गोमयं तथा ॥ ३१ ॥ णीला साहा तणं णीलं परिसुक्खं गोमयं तधा । उपरिग्गहे व जाणे वा ण जयो ण पराजयो॥ ३२ ॥ सुक्खसाहा तणं सुक्खं इंगाला छारिया तधा । एतेसु ठितो पुच्छेज्जा सव्वं णत्थि त्ति णिदिसे ॥ ३३ ॥ सुहिते सुट्ठितो अत्थो सुभे देसे सुभो भवे । चले ठिते चलो अत्थो दुट्टितम्मि य दुहितो ॥ ३४ ॥ अंतोघरे ठितो पुच्छे सकमत्थं पवेदये । साधारणं मज्झिमम्मि बाहिरम्मि य बाहिरो॥ ३५॥ 30 १ पासाणतले सप्र० ॥२सोमाण है. त०॥३मामयो हं. त• विना ॥ ४धणभा है. त• विना ॥ ५ वत्थपरि है० त० ॥ ६°पण्णर सि० ॥ ७तिविधं सप्र० ॥ ८ हस्तचिह्नमध्यवर्ति पूर्वार्द्ध हं० त० एव वर्तते । ९ 'धेताणि हेयानि वर्जनीयानीत्यर्थः ॥ १० य धण्णाणि सप्र०॥ ११ पुरेकडं हं. त०॥ १२ अद्धाणाणि हं.॥ १३ सणं सि०॥ १४ साहा सर्व सं ३ पु० सि. । साहा रणं हं० त०॥ Jain Education Intemational Page #146 -------------------------------------------------------------------------- ________________ पडलं ] अमो भूमीकम्मऽज्झाओ सोमाणे सीतियं वा वि ठितो अत्थं तु पुच्छति । अत्थलाभो विरोहंते ओरुभंते य हायति ।। ३६ ॥ अंतोघरे ठितो पुच्छे अत्थो अब्भितरो भवे । बाहिरऽब्भंतरे मज्झो बाहिरम्मि य बाहिरो ॥ ३७ ॥ अंतोघरे ठितो पुच्छे उक्कट्ठा अत्थसंपदा । मज्झे य मज्झिमा वड्डी जहण्णा वा विबाहिरे ॥ ३८ ॥ उष्णमंतो ठितो पुच्छे सम्वत्थ य विवद्धते । विणमंतो ठितो पुच्छे अत्थहाणिस्स णिद्दिसे ॥ ३९॥ ओणते उष्णते याविठितो अत्थं तु पुच्छति । होणिं वा हायमौणिं वा अत्थहाणि च णिद्दिसे ॥ ४० ॥ पारम्हो ठितो पुच्छे अत्था तस्स परम्मुहा । अभिमुहम्मि पुच्छंते अत्था तस्स अभिमुहा ॥ ४१ ॥ क्खवेंट्ठितो वा विरिच्छीणं च जो ठितो । मिच्छाजुत्त विवादेणं अत्थं ब्रूया विचिंतितं ॥ ४२ ॥ ठितो जाणे या पत्थे वा वाहणे वा वि पुच्छति । सव्वसंगमणं मोक्खं विप्पयोगं च णिद्दिसे ॥ ४३ ॥ फैल - पुप्फ-पवालेस ठितो धण्णे व पुच्छति । दीणोदन्तं वियाणीया तथा लाभं पवेदये ॥ ४४ ॥ उदन्ते तु ठितो पुच्छे वासं अत्थं च णिद्दिसे । णिद्धेसु कद्दमे वा वि सुभिक्खं सुसमं वदे ॥ ४५ ॥ कुतरठितो पुच्छे पणाली-गिद्धमेसु वा । मरणं विप्पयोगं च अत्थहाणिं च णिहिसे ॥ ४६ ॥ आसणम्मिठितो पुच्छे पल्लेकं सयणासणे । खिप्पमिस्सरियं ब्रूया ओतिण्णे चलितो भवे ॥ ४७ ॥ पाणजोणिगतं अत्थं गब्र्भं तु परिपुच्छति । धातुमूलगतं वा वि दीगोदत्तेण णिद्दिसे ॥ ४८ ॥ ठितो उदत्ते देसे तु अत्थं तु परिपुच्छति । सुभं उदत्तमत्थस्स ठाणाहि अभिणिदिसे ॥ ठितो दी [प] देसे तु अत्थं तु परिपुच्छति । असुभं दीणमत्थस्स ठाणाहि अभिणिहि दवा व ओम्मिठितो अत्थं तु पुच्छति । सुभम्मि तु सुभा वद्धी असुभे असुभा भवे ।। ५१ ॥ णिणे देसे ठितो यावि अत्थं तु परिपुच्छति । णिण्णे सुभे य णिद्धे य बद्धी लाभं च णिहिसे ।। ५२ ॥ णिणे असुभे य लुक्खे य विसमे कंटकालके । परिदड्ढे य पुच्छेज्जा अणिट्ठं तत्थ णिद्दिसे ।। ५३ ।। चलाणि छल - णिण्णाणि सुक्ख - लुक्खाणि जाणि य । मिलाणाणि य थाणाणि अर्सुयीणि तथैव य ॥ ५४ ॥ खंड-जज्जर-भिण्णाणि भंत-भग्गाणि जाणि य। विसंमाणि निरुद्धाणि बद्ध-दड्डाणि जाणि य ॥ ५५ ॥ 20 खराणि कक्खडालाणि छारिंगाला से तथा । "लोयको दहणमेलूको जे वण्णे एवमादिया ॥ ५६ ॥ एवंविधेस ठाणेसुठितो जो परिपुच्छति । विणासमत्थहाणी य असुभं च पवेदये ।। ५७ ।। ४९ ॥ ॥ ५० ॥ 1 पादओ वा विचलंतो दुट्ठितो तथा । विणमंतो ओणमंतो वा दीणो वा जो तु पुच्छति ॥ ५८ ॥ अप्पसत्थं तहिं बूया पसत्थं णाभिणिद्दिसे । ठीणठाणविसेसेणं अंगवी पविभज्जतु ॥ ५९ ॥ पसत्थेसु य सव्वेसु अपसत्थं ण णिद्दिसे । अप्पसत्थेसु सव्वेसु पसत्थं णाभिणिद्दिसे ॥ ६० ॥ ॥ [ ठिय ] पडलं सम्मत्तं ॥ १० ॥ छ ॥ ६० त० ॥ १२ ठाणे ठाणंविसे हं० त० ॥ अंग० ५ ३३ For Private Personal Use Only 5 १ अत्थभाणि हं० त० विना ॥ २ हाणं सि० ॥ ३°माणं वा हं० त० विना ॥ ४ पक्कविंतठिते वा वि हं० त० विना ॥ ५ फले पुप्फे पवाले हं० त० ॥ ६ बज्झं तु हं० त० ॥ ७ ओगम्मि हं० त० ॥ ८ असुयाणि हं० त० विना ॥ ९ हस्तचिह्नमध्यवर्त्ति उत्तरार्धं हं० त० एव वर्त्तते ॥ १० तुज्झा तधा सि० । तुज्झा वधा सं ३ पु० ॥ ११ छायाकोट्टहणमेलको 10 15 25 Page #147 -------------------------------------------------------------------------- ________________ अंगविजापइण्णयं [एगारसमं पेक्खित- [एगारसमं पेक्खितविभासापडलं ] अट्ठावीसं ठिताणंगे कित्तिताणि जधा तधा । दस विप्पेक्खियाणंगे कित्तयिस्सं विभागसो ॥ १॥ पदक्खिणं च १ वामं च २ पुरतो ३ पच्छतो तधा ४ । ओलोकितं पंचमं च ५ छट्ठमुल्लोकितं तधा ६॥२॥ मुदितं पेक्खितं वा वि ७ अट्ठमं दीणमेव य ८ । अभिहारि णवमं भवति ९ णीहारि दसमं भवे १० ॥ ३ ॥ थिआ वामं पसंसंति पिक्खितं अत्थसाधणं । 'थीलामे वा वि पुरिसस्स पसत्थं वामपेक्खियं ॥ ४ ॥ पुरिसस्स दक्खिणं पत्थं पुरिसत्थेसु पेक्खितं । थिआ य पूयितं भवति पुत्तस्सऽत्थे पतिस्स वा ॥ ५॥ 1 ओलोइते पिक्खितम्मि अत्यहाणी पवेदये। उल्लोइते विवद्धिं च पेक्खितम्मि वियागरे ॥६॥ मुदिते पेक्खिते वा वि उत्तमत्थं पवेदये । पेक्खितम्मि य दीणम्मि अणिट्ठा अत्थसंपदा ॥ ७ ॥ आहारिपेक्खिते वा वि आगमं संपवेदये । णीहारिपेक्खमाणे य णिग्गमं संपवेदये ॥ ८॥ पेक्खितं उमुकं पुरिमं दक्खिणं पुव्वदक्षिणं । ओहितं णिव्वतं हिहं पसत्थं अत्थसाधकं ॥९॥ थिआ वामं पसंसंति जं च वामपुरत्थिमं । णपुंसके पसत्थं वा पेक्खितं पच्छिमेण तु ॥ १० ॥ उल्लोइत उत्तमेसु पेक्खितं तु पसस्सते । आहारि मुदितं वा वि सव्वत्थीककतेसु य ॥ ११ ॥ ओलोइतं पच्छिमं वा अप्पसत्थं विपेक्खितं । णीहारि परिणेओ य सव्वत्थीगकते सुभं ॥ १२ ॥ समुज्जुगं पच्छिमतो यं च वामेण पच्छतो । पच्छतो दक्खिणं वा वि णपुंसत्थेसु पूयितं ॥ १३ ॥ पुरिसस्स थिया वा वि तयो एते उ पेक्खिया । पसत्थेण प्पसस्संते अप्पसत्था तु ते सदा ॥ १४ ॥ उद्धमुल्लोगिते उज्ज़ खिप्पमिस्सरियं वदे । अभिवड़िते य अत्थाणं जयत्थाणं च णिदिसे ॥ १५ ॥ "ओलोइतं च ज हेट्ठा दीणं वा वि विलोचितं । रुण्णारुतं च णिज्झायं सव्वं गरहियं भवे ॥ १६॥ उल्लोइतं च पुरतो तधा पुरिमदक्खिणं । तं चोवपेक्खितं उज्जु अत्थसिद्धिं पवेदये ॥ १७ ॥ उल्लोइते दक्खिणम्मि दक्खिणे य पलोइते । सव्वत्थस्स विवद्धते सव्वतो उत्तमा सुभा ॥ १८ ॥ उल्लोइतं च जं वामं जं च वामं पलोइतं । पुव्वुत्तरं च जं "जोगे मज्झिमत्थे पसस्सते॥ १९ ॥ उज्जुउल्लोइते दिग्घे उप्पुतं तुरियं तथा । पवासगमणं खिप्पं खिप्पैवासं च णिदिसे ॥ २० ॥ दीणं दूरं च दिग्धं च पवासे ण पसस्सते । हिटुं मुदितं च थोवं च आगमम्मि पसस्सते ॥ २१ ॥ पहठ्ठपेक्खितं दिग्धं दिग्घा अत्था सुभा भवे । पसे दीणं च णिज्झाति आगमो असुभो भवे ॥ २२ ॥ पीतिउल्लोगितं "जं च हासेण य विलोगितं । अवत्थितमणुव्विग्गं सव्वत्येसु पसस्सते ॥ २३ ॥ दीणं उल्लोगितं जं वा दीणं वा वि पलोगितं । अणवत्थितं समुव्विग्गं अप्पसत्थेसु कित्तितं ॥ २४ ॥ 'अपेक्खियं दिसा सव्वा भूमीलोकमपेक्खति । तुरितं उवणिमिलंते विपुला अत्थसंपदा ॥ २५ ॥ अविपेक्खमाणो उजुकं पस्सेणं जो तु पेक्खति । विसमं चिराभिमिल्लंते अत्थं बूया अवत्थितं ॥ २६ ॥ णिज्झाइते दक्खिणम्मि पुरिसस्सऽत्थं पवेदये । वामतो य थिआ अत्थं पच्छतो य णपुंसके ॥ २७ ॥ पेक्खितम्मि उदत्तम्मि उक्कट्ठा अत्थसंपदा । मज्झिमा मज्झिमे बद्धी हीणं दीणेसु णिदिसे ॥ २८ ॥ पेर्खिते पुरतो उज्ज़ अत्थं बूया अणागतं । वत्तमाणं च पस्सेसु अतिकंतं च पच्छतो ॥ २९ ॥ 30 १थीलाभो हं० त० ॥ २°णं पसत्थं हं० त० । णं सत्थं सि० ॥ ३ एतचिह्नमध्यवर्ति पूर्वार्द्ध है० त० नास्ति । ४ उहितं णिव्वति हिटुं हं. त० ॥ ५समुज्जगं हं० त०॥ ६ एते सुपेक्खि है. त०॥ ७ उल्लोइतं सि०॥८ओलोइको वपु ह. त.॥ ९ ओलोइतं हं. त.॥ १० जोगो हं० त० ॥ ११ °ओलोइते दिग्घे मुप्फरितं ह० त० ॥ १२ विप्पवासं है. त• सि० ॥१३ पासंदाणं हं० त० ॥१४ णिस्साति हं० त० विना ॥१५तं च हं० त० विना ॥१६ विभासितं हं० त० ॥ १७ विप्पेक्खित दिसा है. त०॥ १८ पक्खित्तो पुरतो अत्थं अत्थं है. त०॥ Jain Education Interational Page #148 -------------------------------------------------------------------------- ________________ विभासापडल] अट्टमो भूमीकम्मऽज्झाओ पेक्खितेसु य सव्वेसु थी-पुमंस-णपुंसके । दीणोदत्तेहिं अत्थो तु पुच्छंतस्स विआकरे ॥ ३० ॥ पेक्खितेसु पसत्थेसु अप्पसत्थं ण णिहिसे । पेक्खिते अप्पसत्थे य पसत्थं व णिदिसे ॥ ३१ ॥ ॥ भूमीकम्मे पेक्षितविभासापडलं सम्मत्तं ॥ ११॥ छ । [बारसमं हसितविभासापडलं ] दस विप्पेक्खियाणंगे इति वुत्ताणि भागसो। हसिताणि चोदसंगे कित्तयिस्सामि भागसो॥१॥ पुरिमं देक्खिणे चेव वामतो पच्छिमेण य । अकामहसितं १ 'दीणं २ मड्डाहसित ३ दारुणं ४ ॥ २॥ णिसह ५ विलितं वा वि ६ पेम्मा ७ मुदित ८ जंपियं ९ । अञ्चत्थहसितं वा वि १० भवेतहसितं तधा ११ ॥३॥ बहुमाणहसितं वा वि १२ णिमिल्लहसितं तधा १३ । हसितं ससुगं वा वि १४ संगहा चोदसाऽऽहिता ॥४॥ ___ अभंतरं तु हसितं सव्वत्थेसु पसरसते । णिब्बाहिरं च हसितं अप्पसत्थेसु कित्तितं ॥५॥ हेसंतो जति पुच्छेज्जा बाहिरं विगतस्सरो । बंध व अत्थहाणिं वा अप्पसत्थं च णिदिसे ॥६॥ 10 हसंतो य णिमिल्लतो अत्थं जं किंचि पुच्छति । अँदिट्ठकमणत्थं च खिप्पमेव पवेदये ॥७॥ हसंतं तु सअसूगं जं अत्थं परिपुच्छति । पियस्स मरणं खिप्पं अँणत्थं चऽस्स णिदिसे ॥ ८ ॥ ओहत्थहसियं कुंद्धं हीलया फड्डितं तधा । पीलिया हसियं दुटुं अप्पसत्थेसु कित्तितं ॥ ९॥ पीतीअ हसितादुटुं अत्थतो मधुरं मयु । 'देसे वा अंगविदिढ पुच्छंतो वा पसस्सति ॥ १० ॥ बहुमाणेण हसितं वंदंते पुच्छणाय वा । पहसंतो पीतिआ पुच्छे अत्थसिद्धी स णिदिसे ॥ ११ ॥ 13 उच्चस्सरेण णीहारी अट्टहासाय बाहिरा । हसंते हसितं चेव सव्यं गरहितं भवे ॥ १२ ॥ समत्थं मुदितं भवति जंणातिविपुलं भवे । अंतोहसीयमाणं तु सततं उत्तमं भवे ॥ १३ ॥ उत्थितं हसितं वंते सुभं तं हासहासितं । पुण्णा मयुं अणीहारी सव्वत्थेसु पसस्सते ॥ १४ ॥ अभिमुहम्मि हसिते अत्थो अब्भतरो भवे । बाहिरभंतरे मझो बाहिरम्मि य बाहिरो ॥ १५॥ अब्भंतरम्मि हसिते उक्कट्ठा अत्थसंपदा । मज्झिमे मज्झिमा बद्धी हीणा भवति बाहिरे ॥ १६॥ पापाहर॥ १६॥ 20 अभंतरम्मि हसिते सकमत्थं पवेदये । साधारण मज्झिमगे बाहिरम्मि य बाहिरं ॥ १७ ॥ पदक्खिणम्मि हसितम्मि पुरिसस्सऽत्थं पवेदये । वामतो इत्थिआअत्थं पच्छतो य णपुंसके ॥ १८ ॥ पुरत्थिमम्मि हसिते अत्थं बूया अणागतं । वत्तमाणं च पस्सेसु अतिकंतं च पच्छतो ॥ १९ ॥ आसण्णकालं चाऽऽसण्णं अंतकालं च मज्झिमे । अव्वक्खित्तं च हसिते चिरकालं पवेदये ॥ २०॥ हसिते य उदत्तम्मि उक्कट्ठा अत्थसंपदा । मज्झिमे मज्झिमा वद्धी दीणे हाणिं तु णिदिसे ॥ २१ ॥ अणीहारि पसत्यं च णिद्धं दित्तं अविस्सरं । बहुमाणा पमोदा वा हसितं संपसस्सते ॥ २२ ॥ णेमित्ती दिस्स "सोमं तु तहाऽहं अविरोधितं । उद्धम्मुहं पहसति सव्वत्थीयेसु पूयितं ॥ २३ ॥ बहुमाणपेक्खणायुत्तं आणाणतमकंपितं । अंतोमुहं पहसितं पुच्छंतेण पसस्सति ॥ २४ ॥ णीहारि चेव दीणं च अकामं विस्सरं तधा । हीला वा हासदोसा य सव्वत्थीके ण पूयितं ॥ २५॥ 25 १ दक्खिणं हं० त० सि०॥ २ हीणं सि०॥ ३ णिस्सट्ट . त० विना ॥ ४ जंघियं त०॥ ५ हसंतो भूमिपुर हं. त०॥ ६ आदि सि. ॥ ७ आणित्थ वऽस्स सं ३ पुः । अणिच्छंतस्स सि.॥८ कुटुं हं० त० ॥९दसे वा सप्र०॥ १० उम्हितं हं० त० विना ॥ ११ सोमत्तं तहा हं० त० ॥१२ अवरोधितं सप्र०॥१३ अणोणत है० त० विना ॥ Jain Education Interational Page #149 -------------------------------------------------------------------------- ________________ अंगविजापइण्णय [तेरसमं पुच्छितअकामहसितं हीलाय अप्पसई तुवग्गहे । सव्वंगकंपितं चेव हसितं सा ण पूयितं ॥२६॥ हसितेसु य सव्वेसु थी-पुमंस-णपुंसके । दीणोदत्तविसेसेण ततो अत्यं वियागरे ॥ २७ ॥ पुरिसस्स पुरिमे भागे थिया वामे तधेव य । सके अत्थे पसंसंति पहासं मधुरं मयुं ॥ २८ ॥ पेरिसकारं थिआ हसितं थिआय पुरिसस्स वा । विप्पयोगे पसंसंति णिव्विकारं अविस्सरं ॥ २९ ॥ अप्पसत्थेसु हसितेसु पसत्थं तु ण णिदिसे । पसत्येसु य सव्वेसु अप्पसत्थं ण णिदिसे ॥३०॥ ॥ हसितविभौसाणामऽज्झायो॥१२॥छ॥ [तेरसमं पुच्छितपडलं] ... हसिताणि चोदसेताणि कित्तियाणि विभागसो। पुच्छिताणि चउव्वीसं कित्तयिस्समतो परं ॥१॥ पुरतो १ पच्छतो चेव २ वामतो ३ दक्खिणेण य ४ । पुरिमक्खिणभागं तु ५ दक्खिणं पच्छिमेण तु ६॥२॥ 10 पच्छिमं वामभागम्मि ७ जं च वामपुरस्थिमं ८ । पुच्छिताणाऽऽहु अटेव संखेवेण महेसयो ॥ ३ ॥ अतिदूरं अवखित्तं १ अच्चासण्णं च पीलितं २ । पुच्छितं णातिदूरं च ३ "तिविधं संविभावये ॥४॥ उदत्तपुच्छितं चेव १ दीणं च परिपुच्छितं २ । दीणोदत्तविसेसेहिं ३ तिविधं तु वियाणिया ॥५॥ पुच्छिताणि विसेसेहि एवं विज्जा वियक्खणो। चतुविधविधीजुत्तं सुण तस्स विभासणं ॥६॥ ठितेणा १ ऽऽगच्छतो चेव २ तथैव परिसक्कतो ३ । चतुत्थपुच्छितं चेव अपत्थद्धेण पुच्छितं ४ ॥७॥ ओणमंते व पुच्छेज्जा १ उण्णमंतो य पुच्छति २ । णिसीदंते व पुच्छेज्जा ३ णिसण्णे व विधीयते ४ ॥ ८॥ पैतंते व विभासा तु ५ णिवज्जते व पुच्छति ६ । णिवण्णे व विभासा तु७ पासुत्ताणाणि कुव्वते ८ ॥९॥ उटुंते ९ जंभमाणे वा १० रोदंते व विभासणा ११ । हसंते १२ गायमाणे वा १३ परिदेवंते व पुच्छके १४ ॥१०॥ थणते १५ विणिकोलते १६ कंपते उ १७ णिमीलिते १८ । आहारं करते व १९णीहारं च विभासणा २०॥१॥ पहढे वा वि २१ कुद्धे वा २२ भीते वा परिपुच्छति २३ । आवातेंते य पुच्छंते तमेवऽत्थं पुणो पुणो २४ ॥१२॥ दिसाविसेसा आसण्णा दीणोदत्तविधीहि य । पुच्छिताणि चउव्वीसं एताणि संविभावये ॥ १३ ॥ __ पुरिमं १ दक्खिणं चेव २ तथा पुरिमदक्खिणं ३ । पुच्छिताणि सदा तिण्णि उत्तमाणि पसस्सते ॥ १४ ॥ पैच्छिमं वामभागं वा जंच वामं पुरत्थिमं । थीणामेतं पसंसंति णाउं पाथमकं पि वा ॥ १५॥ पच्छिमे दक्खिणे भागे पच्छिमं वामतो यकं । एताणि ण प्पसंसंति समुजं जं च पच्छतो॥ १६ ॥ पुरत्थिमं समुजं जं पुच्छितं पवरुत्तमं । अप्पसत्थं च परमं समुजं पच्छिमेण जं ॥ १७ ॥ पुरत्थिमे पुच्छितम्मि अत्थं बूया अणागतं । उभेसु जस्स पस्सेसु वत्तमाणं पवेदये ॥ १८ ॥ अतीतमत्थं जाणेज्जो पुच्छिते पच्छिमेण तु । अव्वत्तपुच्छिते वा वि दूरमत्थं पवेदये ॥ १९॥ अतिदूरपमुहतो अत्थत्थी जदि पुच्छति । अणागतं च जोणेजो अत्थं परमदुल्लभं ॥ २० ॥ उवत्थितं च अत्यं च अच्चासण्णम्मि पुच्छिते । पुच्छिते णातिदूरे य जुत्तकालं पवेदये ॥ २१ ॥ पासेसु पच्छतो चेव पुच्छिते अविभागसो। दूरे वाऽऽसण्णजुत्तेसु कॉलं बूया विभागसो ॥ २२ ॥ १ 'सा' स्यादित्यर्थः ॥२ पुरिसं कारं सं ३ पु० ॥ ३ भासणायमज्झाय है. त० ॥ ४ दुविधं सप्र० ॥ ५ पतंते चेव भासा तु सप्र० ॥ ६ तेसु पु है. त० ॥ ७ कुजके है० त०॥ ८ उदत्ते है० त० ॥ ९ रोहते हैं. त•॥ १० °कोलंमे कंपति उ है. त० ॥११ कुट्टे वा ह० त० विना ॥ १२ आवण्णा हं. त०॥१३ पुच्छियं वाम' ह. त• विना ॥१४ पावमकं हं० त० विना ॥ १५ यजं हं. त० । 'यक' यकद् यदित्यर्थः॥ १६ ण वा सि० । °ण मा सं ३ पु०॥ १७ जाणेजा हं० त०॥ १८'त्तपच्छिमे वा है. त•॥ १९ जाणेजा है. त०॥ २० जत्त° १० त० विना ॥ २१ पुच्छतो है० त० विना ॥ २२ दूरं है. त• विना ॥२३ काले हं. त० विना ॥ Page #150 -------------------------------------------------------------------------- ________________ पडलं] अट्ठमो भूमीकम्मऽज्झाओ उदत्ते आसणे पुच्छे उदत्ता अत्थसंपदा । मज्झा य मज्झिमे बद्धी हीणे हीणं पवेदये ॥ २३ ॥ उदत्ते सयणे पुच्छे उक्कट्ठा अत्थसंपदा । मज्झिमे मज्झिमा वद्धी हीणे हीणं च णिदिसे ॥ २४॥ जाणम्मि ठितो पुच्छे उक्कट्ठा अत्थसंपदा । मज्झिमे मज्झिमा बद्धी हीणे हीणं च णिदिसे ॥ २५ ॥ उदत्तम्मि य देसम्मि आमासे पेक्खितम्मि य । उदत्तम्मि य पुच्छंते उक्कट्ठा अत्थसंपदा ॥ २६ ॥ मज्झिमेसु य एतेसु मज्झिमा अत्थसंपदा । हीणेसु हीणं जाणेज्जा अत्थसिद्धिं विभागसो ॥ २७ ॥ उत्तमेण सरीरेण वत्थेणाऽऽभरणेण य । १ उर्दत्तमत्थं पुच्छेज अत्थसिद्धिं वियागरे ॥ २८ ॥ दीणेण सरीरेण वत्थेणाऽऽभरणेण य । - दीणो अत्थं च पुच्छेज अत्यहाणिं से णिदिसे ॥ २९ ॥ वंदमाणो य पुच्छेज्ज सैक्कतं गारवेण य । बहुमाणं च पुच्छेज्जा अत्थसिद्धिं से णिदिसे ॥३०॥ अवंदंतो य खिज्जतो असक्कारेण हीलया । पुच्छे अबहुमाणेणं अत्थहाणिं पवेदये ॥ ३१ ॥ ठिते उदत्ते देसंसि सुट्टितम्मि य पुच्छिते । अत्थस्स संपयं बूया चले थाणे चलं वदे ॥ ३२ ॥ 10 अमणुण्णम्मि देसम्मि णिरुद्धे असुगंधि य । पुच्छे ठितो दढं जो तु अप्पसत्थं दढं वदे ॥ ३३ ॥ अरहस्सेसु विणासं तधा य असुयीसु य । णिरुद्धं सण्णिरुद्धं वा देसे ठाणेहिं णिदिसे ॥ ३४ ॥ चले थाणे चलो अत्थो पसत्थो जिंदितो वि वा । दुट्टिते दुट्ठितो अत्थो सुट्टिते य धुवो भवे ॥ ३५॥ गच्छंतो जति पुच्छेज्जा अत्थं खलु सुभा-ऽसुभं । अप्पसत्थो भवे अत्थो पसत्थं णाभिणिदिसे ॥ ३६॥ पवासं णिग्गमं वा वि विप्पयोगं च जं तथा । विसंजोगं च गच्छंते पुच्छिते अभिणिदिसे ॥ ३७॥ परिसकंतो व पुच्छेज्जा अत्थं जति सुभाऽसुभं । पसत्थस्स असंपत्ती अप्पसत्थं पवेदये ॥ ३८॥ अपत्थद्धे य पुच्छंते अत्थो स-परसंसितो । उदत्तापस्सये लाभो अणुदत्ते विपज्जओ ।। ३९ ॥ उम्मत्तो जति वा मत्तो अत्थं तु परिपुच्छति । परस्संतं परस्सत्थ णिदिसे परसंतियं ॥ ४०॥ पुच्छिते पुरतो उज्जु अत्थं बूया अणागतं । वत्तमाणं च पस्सेसु अतिकंतं च पट्टितो ॥४१॥ अभिमुहे पुच्छितम्मि अणुलोमा अत्थसंपया । तिरिच्छीणे विविधा सा तु पराहुत्ता परम्मुहे ॥ ४२ ॥ अणुट्ठितो वा पुच्छेज्जा ठितो वा पुरतो समं । अच्चाइकं सुभं अत्यं णिहिसे स अणागतं ॥ ४३ ॥ समाणयंतो गत्ताणि उण्णमंतो व पुच्छति । उण्णामेण य पुच्छेज्जा सुभे सऽत्थे पवेदये ॥ ४४ ॥ विलिंपतो य गत्ताणि ओणमंतो य ओणतो। विणतो चलो पुच्छे अत्थहाणिऽस्स णिदिसे ॥ ४५ ॥ पुच्छंतो अप्पणामंतो अवकरिसेंतो व पुच्छति । णीहारं वा करेमाणो पुच्छे हाणिं स णिदिसे ॥ ४६॥ गेण्हंतो उवणामेंतो उवसकतो तधेव य । आहारं च करेमाणो पुच्छे वद्धिं स णिदिसे ॥४७॥ कासंतो णिदुभंतो वा णिस्सिंघतो व पुच्छति । छड्तो [वा] णिमिल्लंतो अलाभ हाणिमादिसे ॥ ४८ ॥ अभिहट्टं च पुच्छेज्जा १ चुंबिता-ऽऽलिंगितेहि य । अतिमासे च गुज्झाणं 'थीलामो दव्वसंपया ॥४९॥ "णिकुंचिमट्टि करेमाणो पुच्छे उकुडुको पि वा । मिच्छा जैतं विवादेणं अत्थहाणिं से णिदिसे मुत्तं पुरिसं वातं वा उस्सासेंतो व पुच्छति । पयलायंतो वियंभंतो अत्यहाँणिऽस्स णिदिसे ॥५१॥ भंडमाणो' संभंतो रोवंतो वा वि पुच्छति । दुम्मणो उप्पुतो रुट्ठो अप्पसत्थं स णिहिसे ॥५२॥ पाणजोणिगतं गब्भं सकारंगारपूयितो । अत्थं पयाणगमणं पुंच्छतोऽस्स वियागरे ॥ ५३॥ १वण्णेणा हं० त०॥२ एतच्चिह्नमध्यगते उत्तरार्द्ध-पूर्वार्द्ध ह० त० न स्तः॥३सकतं हं० त० ४'माणे य पु . त०॥ ५सि हं० त० ॥ ६ देसम्मि हं० त० सि०॥ ७असुगम्मियं हं० त• सि. ॥ ८°स्सऽत्थं सि० ॥ ९ उजं हं० त० । अजं सं ३ पु० सि०॥ १० °धो से तु पराहुत्ते परम्मुहो सं ३ सि० । °धो सो तु पराहुत्तो परम्मुहो है. त० ॥ ११ उत्ताणि है० त०॥ १२ सीलाभो हं० त०॥ १३ णिकुंठिमट्टि है० त० विना ॥ १४ जुत्तं हं० त०॥ १५°हाणि स णि १० त०॥ १६ व सोभंतो है० त० सि० ॥ १७ दुमुणो उजुतो रुद्धो हं० त०॥ १८ गब्भसंगारंगा है. त.॥ १९ पुच्छंतोऽस्सा विया सं ३ पु. सि० । पुच्छतो सा विया है. त.॥ Page #151 -------------------------------------------------------------------------- ________________ 5 10 15 20 23 ३८ अंगविज्जापइण्णयं [ चोदसमं वंदिय णिसीदतों सिणो वा पुरतो पुच्छे अभिमुहो। अत्थलाभं कुटुंबस्स वद्धिं चस्स वियागरे ॥ ५४ ॥ छिंदतो वा डहंतो वा फालितो वा वि पुच्छति । तच्छेमाणो विणासिंतो हाणि रोगं च णिहिंसे ।। ५५ । खणंतो उक्खणंतो वा अवाहणंतो य पुच्छति । भेंजंतो वा पवलिंतो वा हाणिं मरणं च णिद्दिसे ॥ ५६ ॥ बंधतो वा येतो वा क्खिणंतो व पुच्छति । बंधं च सण्णिरोधं च अत्थहाणि च णिद्दिसे ।। ५७ ॥ अपावृणंतो मुंचतो संपादेंतो व पुच्छति । मोक्खं वा विप्पयोगं वा अत्थसिद्धी स णिद्दिसे ।। ५८ । पैसेंतो उव्वतो वा धोवमाणो व पुच्छति । पगलेंतो व्हायमाणो वा अत्थहाणि स णिद्दिसे ।। ५९ ॥ तेसु चेव भावेसु "अंगविं जो तु पुच्छति । विप्पयोगं च मोक्खं च णीरोगत्तं च अत्थितं ।। ६० ।। पातुणंतो णिवासेंतो पिर्णिधंतो पिर्णिधणं । पुच्छे अलंकरेमाणो ईट्ठमत्थस्स संपदा ॥ ६१ ॥ ओमुंचमाणो पुच्छेज्ज वत्थं आभरणाणि य । अंवर्णेतो वा अलंकारं अत्थहणिऽस्स णिद्दिसे ॥ ६२ ॥ इंदियत्थेसुदत्तेसु उक्कट्ठा अत्थसंपदा । मज्झिमेसु भवे मज्झा हीणा हीणेण आदिसे ॥ ६३ ॥ तुट्ठे य तु पुच्छेज्ज सुभं अत्यं पवेदये । पसण्णो य पसण्णं सा णिव्वुती अत्थसंपदा ॥ ६४ ॥ पीणितो पीणितं पुच्छे अत्थलाभो ध्रुवं भवे । अरोगं च अरोगं तु सुहेणऽत्थस्स संपदा ।। ६५ ।। अवक्खित्तो अवक्खित्तं पुच्छे एकग्गमाणसे । इस्सरियमत्थलाभं च महंतमभिणिसेि ॥ ६६ ॥ दीगो य दीणं पुच्छेजा अत्थहाणी धुवा भवे । कुद्धो य कुद्धं पुच्छेजा बूया हाणिमणेवुर्ति ॥ ६७ ॥ छतो छातं पुच्छेज्ज णत्थि अत्थस्स संपदा । आतुरो आतुरं पुच्छे वाधी हाणि धणक्खयों ॥ ६८ ॥ विक्खित्तो जति विक्खित्तं पुच्छे हीला में णिच्छितो । परिकेसो धणहाणी हाणी इस्सरिते धुवं ॥ ६९ ॥ उत्ते उत्तं तु जाणीया अप्पणो पुच्छकस्स य । पसत्थस्स वदे लाभं अप्पसत्ये असंपदा ।। ७० ।। दत्तं अप्पणी दिस्से पुच्छकस्स य णिद्दिसे । अप्पसत्यं वदे अत्थं पसत्थस्स असंपदं ॥ ७१ ॥ अप्पणी य पट्ठिम्मि दीणो य परिपुच्छए । संकिलिडं वदे अत्थं अणिडं दारुणं वदे ।। ७२ ।। अप्पणी पुच्छते चैव जधत्थाणं पवेदये । दीणोदत्तविभागेहिं फलं बूया विभागसो ॥ ७३ ॥ पुच्छिताणि चउव्वीसं संगहेणं वियक्खणो । दीणोदत्तविभागेहिं अप्पमेयाणि जाणिया ॥ ७४ ॥ पुच्छिते पसत्थेसु अप्पसत्थं ण णिद्दिसे । पुच्छिते अप्पसत्थम्मि पसत्थं णाभिणिदिसे ॥ ७५ ॥ ॥ पुच्छित पडलं सम्मत्तं ॥ १३ ॥ छ ॥ [ चोदसमं वंदियविभासापडलं ] पुच्छिताणि चउव्वीसं इति वृत्ताणि भाँगयो । वंदियाणि पवक्खामि सोलसंगे विभागसो ॥ १ ॥ वंदितं तु उदत्तेणं १ सक्कारेण व वंदितं " २ । वंदितं गारवा वा वि ३ अमणुण्णं च वंदितं ४ ॥२॥ असक्कारेण ५ हीलाय पणामे ६ 'ईसिवंदियं ७ । तुरियं ८ सहसा चेव ९ गेंहणेण व वंदितं १० ॥ ३ ॥ roari वंदियं वा वि ११ विक्खित्तेण य वंदियं १२ । सज्जीवं गेज्झ वंदिज्ज १३ अज्जीवं गेज्झ वंदति १४ ॥ ४ ॥ उदत्तं गेज्झ वंदेज्ज १५ अणुदत्तं गेज्झ वंदति १६ । वंदिता सोलसा एते संगहा परिकित्तिया ॥ ५ ॥ १ वा हुहंतो हं० त० ॥ २ भजतो य व भंतो वा हाणि हं० त० विना ॥ ३ थकेतो हं० त० ॥ ४ णिक्खमणंतों सं ३ पु० । क्खिमंतो सि० ॥ ५ थासंतो हैं० त० ॥ ६ एतेसेव भावेसु सप्र० ॥ ७ अंगविज्जो तु हं० त० ॥ ८ इहमत्थ हैं० त० विना ॥ ९ अधणं वा हं० ॥ १० हाणि स हं० त० ॥ ११ धुवो हं० त० ॥ १२ 'माणतं हं० त० विना ॥ १३ छावो छावं हं० त० । 'छातों' क्षुधित इत्यर्थः ॥ १४ य णत्थितो सि० विना ॥ १५ दिस्सं हं० त० विना ॥ १६ स्थं अपस हं० त० विना ॥ १७ भागयं हं० त० विना ॥ १८ वंदितुं हं० त० ॥ १९ ईसि हं० त० ॥ २० गहन्तेण सं ३ पु० । गहणन्ते सि० ॥ For Private Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ 10 विभासापडलं] . अट्ठमो भूमीकम्मऽज्झाओ पुरतो १ पच्छतो चेव २ पस्सेहिं ३ उभयो तधा ४ । दिसाविभागा विण्णेयं वंदितं सा चतुविधं ॥६॥ उदत्त १ अणुदत्तं च २ वंदितं दुविधं भवे । ठाणा-ऽऽगारविसेसेहिं संपधाए मतिमता ॥७॥ उदत्तमणुदत्ताणं तध सक्कारठिताणि य । अणुदत्तं तु जाणीया एतेसिं तु विवज्जए ॥ ८॥ - वंदिताणं विधि एवं समासा संविभावितं । वित्थरेणऽस्स णिसं पवक्खामि जधाधं ॥ ९॥ .. . अभिहटुं वंदितं चेव सकारेण य वंदितं । गारवेण य सीसेणं सव्वत्थेसु पसस्सते ॥१०॥ ... ईसिं बंदितं चेव असक्कारेण हीलया। विक्खित्त अवहढे य सव्वत्थीए ण पूयितं ॥ ११॥ तुरितं वंदितं चेव अतिच्छंतेण बंदितं । सहसा वंदितं चेव A गैमणेण संपसस्सते ॥ १२॥ . . भीतेण बंदियं चेव » कलहतेण व वंदितं । संलाववंदितं चेव सव्वत्थेसु पराजये ॥ १३॥ पदुमुप्पले हत्थगते फुल्ले फले व उत्तमे । वंदमाणे ण पाडेति अत्थसिद्धिं स णिदिसे ॥ १४ ॥ .. हिरण्णम्मि सुवण्णम्मि मणि-मोत्तियभूसणे । हत्थकतेण वंदेज्जा अत्थसिद्धिं स णिदिसे ॥ १५ ॥ पुप्फुच्छंगे फलुच्छंगे धणुच्छंगे धणस्स वा । वंदंतो जति पुच्छेज्जा लाभो पुत्त-धणेहि से ॥ १६॥ णपुंसकगेजयो तु अंगारे छारिअं तुसे । वंदंतो जति पुच्छेज्जा कलहं वाधिं व णिदिसे ॥ १७॥ सिप्पोवगरणं गेज्झ वंदतो जति पुच्छति । तस्स तेणेव सिप्पेण अत्थलाभो अणागतो ॥१८॥ पघंसंतो पधोवंतो पहाणहत्थगतो तधा । वंदंतो जति पुच्छेज्जा अत्यहाणिं स णिदिसे ॥१९॥ जाणं ओरुज्झ वंदेज्ज आसणं सयणं तधा । घरा वा णिग्गतो वंदे जं पुच्छे हीणंगे तथा ॥ २० ॥ उण्णमतो य वंदेजा सीसे गुमन्जु पुच्छति । अब्भुटेति व हासेणं लाभो इस्सरिते धुवो ॥ २१ ॥ उपविट्ठ वंदितं चेव एक्कग्गेण य वंदितं । सम्मोयिआ तु विण्णेया लाभे सूये तघेव य ॥ २२ ॥ पुण्णामधेयं घेत्तुणं वंदतो जति पुच्छति । लाभं पुण्णामधेयस्स दीणाउत्तं वियागरे ॥ २३ ॥ पुत्तमिटुं गहेतूणं वंदतो जति पुच्छति । थीलाभं तु पवेदेजो थीणामस्स य संपदं ॥ २४॥ णपुंसगं गहेतूणं बंदंतो जति पुच्छति । णपुंसकत्थे अत्थो अणत्थो थी-पुमंसयो ॥ २५ ॥ रुदंतो जति सोयंतो दीणो वा जति वंदति । जं किंचि अत्थं पुच्छेज अप्पसत्यं पवेदये ॥२६॥ बहुमाण-गारवा वा विणयवंतोऽभिवादये । अत्थं च जति पुच्छेज्ज सव्वमत्थीति णिदिसे ॥ २७ ॥ पुरथिमेणं वंदंतो पच्छतो दक्खिणेण य । वंदंते पुरिसत्थस्स संपदा सऽभिणिहिसे ॥ २८ ॥ वंदिते वामपस्सेणं थीलाभेसु पसस्सते । पच्छतो वंदिते चेव अणिढं संपवेदये ॥ २९॥ हत्थुण्णमंतो सुठितो सुवेसो दक्खिणुजुतो। वंदेज विणया अस्थि तस्स लाभं पवेदये ॥३०॥ एमेवं आसणस्थम्मि णिसण्णे सयणम्मि वा । वंदंतम्मि उदत्तम्मि विणया उत्तमं वदे ॥ ३१ ॥ जाणे यावि वंदंते उदत्ताकारभूसणे । अत्थस्स संपयं बूया उजुत्ते य जयं वदे ॥ ३२ ॥ वंदितेसु पसत्थेसु अप्पसत्थं ण णिहिसे । अप्पसत्थेसु सव्वेसु पसत्थं णाभिणिदिसे ॥ ३३ ॥ ॥ भूमीकम्मे वैदियविभासा[पडलं] ॥ १४॥ छ । 16 - १'तधा है. त• विना ॥२ अभिहडं हं. त• विना ॥३ पूईयं हं. त०॥४ - एतचिह्नमध्यगतः पाठः हं० त० नास्ति । ५ फुल्ले फुल्ले व सप्र०॥ ६ धणुस्स हं. त• सि० ॥ ७ आसणा सयणा तधा है० त०॥ ८हीणमेव तथा सं ३ पु० । हाणि से तधा सि० ॥ ९णुपुज पुस ३ पु० । णुमुज्ज पुसि० ॥ १० पुत्तमढें सं ३ पु० । उत्तमटुं सि०॥ ११ कत्थो अत्थो अणघो थी है. त०॥ १२ वंदंतो जति रोयंतो ह० त०॥ १३ तु है. त०॥ १४ स्थी विणि ह. त.॥ २५°दामभि है. त० ॥१६ °व अणत्थ हं० त०॥ Jain Education Intemational Page #153 -------------------------------------------------------------------------- ________________ ४० 5 10 15 20 25 अंगविज्जापहणयं [ पण्णरसमं संलाव विधिपडलं ] सोलसेताणि वृत्ताणि वंदिताणि समासतो । वीसं संलावजोणीओ कित्तयिस्सामि भागसो ॥ १ ॥ लाभे १ अलाय कधा २ सुह ३ दुक्खेसु य कधा ४ । 'जीवाधाओकसंपत्ति ५ मरणातंककधामवि ६ ॥ २ ॥ वसणा ७ पमोदेसु कधा ८ सामोई-पीतिसंकधा ९ । विप्पीतिसु कधा चेव १० विसंजोगे कधा तथा १९ ॥ ३ ॥ संजोगे कधा चैव १२ सुंवुट्ठी-सुसमा कधा १३ । दुक्काल-दुवुट्ठिकधा १४ विलासे किल संकधा १५ ॥ ४ ॥ वृद्धी - उदयसमाजुत्ता १६ हाणी - विणिपातसंकधा १७ । जयो १८ पराजयो चेव १९ पसत्थाणिंदितासु य २० ॥५॥ ari संलावजोणीयो एया वित्थरतो मया । चतुव्विधा य एताओ सव्वा संगहतो वदे ॥ ६ ॥ अत्थे १ धम्मे य २ कामे य ३ मोक्खे ४ त्ति य चतुव्विधा । कधाओ एव गातव्या संपत्तीहि विपत्तिसु ॥७॥ दुविधं संलावजोणीओ समासेण विभावये । सुभं च १ असुभं चेवें २ जीवा -ऽजीवसमायुतं ।। ८ ।। दुविधं संलावजोणिं तु एवं भण्णंतु वीसधा । आधारयित्ता सव्वाओ तज्जातेण वियागरे ॥ ९ ॥ १५ ॥ १६ ॥ धन्नागमणसंजुत्ता लाभजुत्ता य जा कधा । धणागमं अत्थसिद्धिं उभयं तासु णिहिसे ॥ १० ॥ सम्मोsसंजुत्तकधा याणुस्सयकधा य जा । समागमं इस्सरियं सम्मोहं चऽत्थ णिद्दिसे ॥ ११ ॥ दुक्का दुक्का भुक्खायं चैव जा कधा । अणिव्वतीं णिराकारं अलाभं तासु णिद्दिसे ॥ १२ ॥ सभंडणमुलका बालसद्दं सुणित्तु य । भंडणं सप्पहारं च उभयं तासु णिदिसे ॥ १३ ॥ अपधावधिकधा चैव रोग-सोगकधा य जा । मरणं विप्पयोगं च उभयं तासु णिद्दिसे ॥ वर्ण- पुप्फ-फले जुत्ता मधुरे पक्खि चउप्पदे । संगमं पिअसंजोगो पयालीभं च णिदिसे ॥ गंध - वत्सु कधा वा वि पिणंधणे । तासु लाभं पवेदेज्जो अत्थसिद्धिं च णिद्दिसे ॥ जाणे वा आसणे वा वि सयणे वा कधा सुभा । अत्थलाभं कुटुंबे य खिप्पमेवाभिणिदिसे ॥ १७ ॥ खेत्त-वत्थुकधा चेव गिद्देसु य कैधा सुभा । पुण्णामा सरसंजुत्ता सव्वा तस्स पसस्सते ॥ १८ ॥ णिरोध-बंधणकधा वा सता लाभसंजुता । बंधणं विणियोगं च जणी चेवत्थ णिद्दिसे ॥ १९ ॥ बद्धे वा सणिरुद्धे वा गहिते मारिते तथा । छिण्णे भिण्णे विणट्ठे वा पडिरूवेण णिद्दिसे ॥ २० ॥ गते वा णिगते मुक्के अतीते आगते तथा । क्ख-भोज्जकधा चेव पडिरूवेण णिद्दिसे ॥ २१ ॥ हिते हे पलाते वा कधा व पदसंसिंता । मिधोलावजुत्ता य पडिरूवेण णिदिसे ॥ २२ ॥ सम्मोsसंपयुक्त्ता माता-पुत्तसमागमे । सँमा य वाधुज्जकधा एता सव्वा पसस्सते ॥ २३ ॥ पुण्णामधे जुत्ता वा तधा इत्थी-पुंसंगे । सुभा वा असुभा वा वि विभत्तीअ वियाकरे ॥ २४ ॥ पव्वज्जसहिता जाय जा य धम्मत्थिया भवे । दाण-सीलकधाओ य तज्जातेण विआगरे ।। २५ ।। बंधी व कधा सव्वा दव्वोपकरणेसु य । समत्था लोकिके वेदे पडिरूवेण णिदिसे ॥ २६ ॥ णक्खत्तजोतिसकधा आकासे उदगम्मि वा । णगे जलचरे यावि वासं तासु वियागरे ।। २७ ।। [पण्णरसमं संलावविधिपडलं १ जीवातडंक सं ३ पु० । जो वातडंक' सि० ॥ २ सुबुद्धीसुसमा हैं० त० विना ॥ ३° दुबुद्धिकधा ई० त० विना ॥ ४ वद्धीउद्धीउद' सप्र० ॥ ५ चेव सजीवा सप्र० ॥ ६ एव भिन्नं तु हं० त० विना ॥ ७°धा सुक्खायं हं० त० विना ॥ ८ 'कारां बाल ६० त० विना ॥ ९ धावकधा चेव रोगरोसकधा हं० त० ॥ १० धण हं० त० विना ॥ ११ 'लाभा उणि° हं० ॥ १२ कधासु य हं० त० ॥ १३ ' जाणी' ज्ञानीत्यर्थः ॥ १४ भोक्खभोज हं० त० विना ॥ १५ संसितो सं ३ पु० । संतित ॥ १६ जुत्तो य हं० त० विना ॥ १७ समायुधा धुज ६० त० विना ॥ १८ सगा हं० त० ॥ १९ जसट्ठिता ० त० ॥ २० अधकधा हं० ॥ २१ तीसु हैं० त० विना ॥ १४ ॥ Page #154 -------------------------------------------------------------------------- ________________ सोलसमं आगतविभासापडलं] अट्ठमो भूमीकम्मऽज्झाओ। केसे कढे य सुक्खम्मि उण्हे अग्गिघरे तधा । अणावुट्ठी भयं रोगं अवायं ताहि णिहिसे ॥ २८ ॥ . 'भेरी-मुयंग-पणवाणं संख-उकुट्टिणिस्सणे । पिसाय-रक्खसकधा सुभमेतासु णिदिसे ॥ २९॥ अत्थाभिगमणे लाभे विवद्धीसु य जा कधा । अत्थस्स य विणासम्मि तज्जातेण वियागरे ॥ ३० ॥ कामिते संपयोगम्मि अभिरामविवद्धिसु । विगते यावि कामम्मि कथा तज्जाततो वदे ॥ ३१ ॥ धम्माभिलासे विणये दाणे जैण्णिक्कियासु य । धम्मोवघाते य तथा तज्जातेण वियागरे ॥ ३२ ॥ कंधासऽज्झप्पजुत्तासु मोक्खमंतकधासु य । सुसंगमितरागाणं कधा तज्जाततो वदे ॥ ३३ ॥ अत्थे धम्मे य कामे य कधा इस्सरिए तधा । सद्दा विवायसंजुत्ता तज्जातेण वियागरे ॥ ३४ ॥ मणोरमा सुहा सोम्मा कथा या धम्मसंसिता । सुहासं भावजोगं वा सव्वत्थीए पसस्सते ॥ ३५॥ पतिकूला य सोतु ज्जे कधा उब्वेदयंतिया । सविग्गहा य संलावा सव्वत्थीगे ण पूयिता ॥ ३६ ॥ कधासु य पसत्थासु अप्पसत्थं ण णिदिसे । कधासु य अणिट्ठासु पसत्थं णाभिणिदिसे ॥ ३७॥ ॥ भूमीकम्मे [संलावविधि] पडलं सम्मत्तं ॥ १५॥ छ । ___ [सोलसमं आगतविभासापडलं] वीसं संलावजोणीओ इति वुत्ता विभागसो । सोलसेवाऽऽगताणंगे कित्तयिस्सं विभागसो ॥ १॥ आगतं हत्थसंलग्गं १ सपरीवारं च आगतं २ । असहाय च अवत्थाणं आगतं ३ सुत्थियागतं ४ ॥२॥ [आगतं पंचमं] चेव वीमंसा व विचेट्ठियं ५ । इड्डि-उदयिजुत्तं च आगतं छट्ठमुञ्चते ६ ॥ ३॥ व्हायालंकारसंछण्णं सत्तमं आगयं भवे ७ । णिस्सोयमइलं "दीणं अट्ठमं धिवलागतं ८॥४॥ आधावितं च तुरितं ९ दसमं चेतितागतं । भया वा संभवा वा वि तध अव्वाइकेण वा १०॥५॥ . पसत्थाणि य गिहित्ता आगतं संपकित्तियं ११ । अप्पसत्थाणि गेण्हित्ता आगमे बारसो विधि १२॥६॥ पुरतो १३ पच्छतो यावि १४ दक्खिणेणु १५ त्तरेण य १६ । चतुविधं आगमणं इच्छेते सोलसाऽऽहिता ॥७॥ सुभं १ चेवाऽसुभं चेव २ आगतं दुविधं भवे । थी १ पुमंस २ णपुंसत्थे ३ एवेतं तिविधं भवे ॥ ८॥ 20. अप्पत्थं च १ परत्थं च २ तधा साधारणत्थियं ३ । णिरत्थं ४ हेलणत्थं च ५ आगते पंचधा विधि ॥ ९॥ दिसाणं विदिसाणं च पविभागं वियक्खणो। अट्ठधा आगतं गच्चा ततो बूया सुभा-ऽसुभं ॥१०॥ आगताणं विधी एसो समासा वासतो तधा । सम्मं संपडिपेक्खित्ता ततो बूया अणाविलो ॥ ११ ॥ जमले हत्थसहगते संबंधेण य आगते । समागमं घरावासं वधं बंधं च णिदिसे ॥ १२ ॥ आधाविते य तुरितम्मि वेगिते आगतम्मि य । खिप्पमच्चाइतं अत्थं पवासं वा वि णिदिसे ॥ १३ ॥ सुत्थितम्मि य पजंते तथा एकग्गाणसे । महासारसुभं अत्थं वदे एवं तु आगमे ॥ १४ ॥ पधप्पबेसे कंदप्पे चंचले अणवत्थिते । आगयम्मि अणोकते असारं अस्थमादिसे ॥ १५ ॥ एकग्गमणुव्विग्गं [जं] जं च मालितभूसियं । पाउतं हत्थसंलग्गं आगतं अत्थसाधगं ॥ १६ ॥ तुरिते मैं हित्थतं विच्छे मोखणे अलिस्स य । विक्खित्तविकधाजुत्तं आगतं अत्थणासणं ॥ १७ ॥ विग्गहेण विवादेण कलहेणेति दुवे जणा । भंडणं अत्थहाणि च आगतेणाभिणिदिसे ॥ १८ ॥ .. १भेरीसुद्धंग सं ३ पु०॥ २'रागवि सि० ॥३ जण्णुक्कि है. त• विना ॥ ४ कधामज्झ' सं ३ पु० । 'कधासऽज्झप्पजुत्तासु कथासु अध्यात्मयुक्तासु इत्यर्थः ॥ ५ सुहासंलाव हं० त० ॥६ उच्छेद है. ॥ ७ अत्थिआगतं है॥८ चेव मीमंसा. च विवे वीमंसासु पइट्टियं सि० ॥९णिम्मोइमइलं सि० । णिमोयमइलं सं ३ पु० ॥१० हीणं है० त० ॥ ११ विवलागतं हं. त• विना ॥ १२ रोहित्ता हं० विना ॥ १३ णुत्ता ततो सं ३ पु० । णुव्वा ततो हं० त०॥ १४ मत्ताइतं है. त• विना ।। १५°माणुसे है. त• विना ॥ १६ अणेकत्ते सं३ पु० सि० । अणाकत्ते हं० त०॥ १७ अहत्थितं वित्थे हं० त० विना ॥ १८ मोक्खाण है. त• विना ॥ अंग०६ Jain Education Intemational Page #155 -------------------------------------------------------------------------- ________________ अंगविजापइण्णय [सत्तरसमं रुदितविभासापडलं पंक्खवेढाय एर्जतं बाहुपंगुरणेण वा । उक्खंभमाणो दंडं वा अत्थहाणिऽस्स णिदिसे ॥ १९॥ सिप्पोवकरणं गेज्झ आगतो पुरतो ठितो। तस्स तेणेव सिप्पेण अत्थलाभं पवेदये ॥२०॥ पुप्फुच्छंगे फलुच्छंगे धण्णुच्छंगेण ऑगते । धण्णलाभं पयालाभं उभयं तेसु णिदिसे ॥२१॥ पाणजोणिगतं गेज्झ आगते पुरतो ठिते । दीणोदत्तं विजाणीया तधा अत्थं पवेदये ॥२२॥ मूलजोणिगतं गेज्झ आगते पुरतो ठिते । दीणोदत्त विजाणित्ता विभत्तीय वियागरे ॥२३॥ धातुजोणिगतं गेझ आगते पुरतो ठिते । दीणोदत्तं विजाणित्ता विभत्तीय वियागरे ॥२४॥ पुण्णामधेयं गेण्हित्ता ऑगते पुरतो ठिते । अत्थलाभं विजाणित्ता थी-पुमंस-णपुंसके ॥२५॥ थीणामधेयं गेण्हित्ता आगते पुरतो ठिते । थीलाभं पुरिसे विज्जा अलाभं थी-णपुंसके ॥ २६ ॥ णपुंसकं गेज्झ तु जो आगतो पुरतो ठितो । अलाभो अत्थहाणी य थी-मंस-णपुपुंसके ॥ २७ ॥ पुरतो आगते चेव दक्खिणेण य उजुयं । पुव्वदक्खिणओ वा वि सुभमत्थं पवेदये ॥ २८ ॥ पुव्वुत्तरेणाऽऽगतम्मि उत्तरेण य उज्जुयं । थीणामधेयं संसंति थीणामे पुरिसस्स य ॥ २९ ॥ पच्छिमेणाऽऽगते उजु पच्छिमम्मि य दक्खिणे । पच्छिमे वुत्तरं भागे अत्थलाभो णपुंसके ॥ ३० ॥ अभिमुहे आगतम्मि अप्पट्ठायाऽऽगतं वदे । साधारणत्थं पस्सेहिं पच्छिमेण परस्स तु ॥ ३१ ॥ आगते अवयक्खंते परत्थायाऽऽगतं वदे। आगते हेलणत्थाय संकंतेण इमे विदू ॥ ३२॥ 'ओकूर्णते विकूर्णते गेण्हते य अणामियं । आगतमि अणोकते हेलणत्थाय णिदिसे ॥ ३३ ॥ अब्भंतरं आगयम्मि अंतो अब्भतरो भवे । साधारणो भवे मज्झे बाहिरे बाहिरो भवे ॥ ३४ ॥ उदत्ते आगते यावि उदत्तत्थस्स संपदा । आगते अणुदत्तम्मि असुभं संपवेदये ॥ ३५ ॥ आगतेसु पसत्थेसु अप्पसत्थं ण णिदिसे । अप्पसत्थाऽऽगते यावि पसत्थं णाभिणिदिसे ॥ ३६॥ ... ॥ भूमीकैम्मे आगतविभासा णामं पडलं विभागसो विक्खातं ॥ १६ ॥ छ । 10. 20 [ सत्तरसमं रुदितविभासापडलं ] सोलसेवाऽऽगताणंगे इति वुत्ताणि भागसो । वीसं रुदिताणंगे त कित्तयिस्समतो परं ॥१॥ ओलोएंतो व रोदेजा १ उल्लोएंतो व रोदति २ । पेक्खंतो उज्जु पुरतो ३ पेक्खंतो तध दक्खिणं ४ ॥२॥ पच्छतो अवलोएंतो रुदिते पंचधा (मा) विधि ५ । वामतो पेर्खिते छटुं ६ "विलोकंते व सत्तमं ॥३॥ फ्लोएंते व रुदितं अट्ठमं तु पवेदये ८ । आहारकरणे णवमं ९ णीहारे दसमं भवे १० ॥ ४ ॥ 26 "दीणं मधुरनिग्धोसं रुदितं एक्कादसं भवे ११। बादीणक्खामं अमधुरं बारसं परिकित्तियं १२ ॥५॥ "अंतो य रुदितं मंदं तेरसं परिकित्तियं १३। कुत्रा महासेदं च णीहारि रुदितं चोदसं भवे १४ ॥६॥ ओणमंते य रोदंतेॐ भंवे पण्णरसो विधि १५। ओणते वो वि रोदंते गुजा विधी सोलसमो भवे १६ ॥७॥ सोतौणि पिधयित्ता य रुदिते सत्तरसो विधि १७ । अपावितेहिं "सोतेहिं रुण्णमट्ठारसं भवे १८ ॥८॥ TET अपस्सिएण रुदियं भवे ा एकणवीसकं १९ । अणपस्सितेण रुदितं भवे वीसतिमं सता २० ॥९॥ ... १ पक्खवेटा य ह. त०॥२ उभक्खमाणो हं० त० विना॥३आगतो। धणलाभं सि०॥४आगतो पुरतो ठितो हं. त०॥ ५ आगतो हं. त• सि० ॥६थीणामत्थे पसंसंति हं० त० विना ॥ ७ अवयकंते हं० त० ॥ ८ आगतो हेलणट्ठाय संकतेण इमो विदु हं० त०॥ ९ उक्खणेते विकुणुत्ते १० त०॥ १० मो० विनाऽन्यत्र-म्मि य कत्ते सं० ३ पु. सि० । अणाकत्ते है. त.॥ ११ आगमम्मि य तो हं० त०॥ १२ आगमे हं० त०॥ १३ कम्मपुच्छितवि० सप्र० ॥ १४ पेक्खितो है. त०॥ १५ विलोकेंतो व है. त० विना ॥ १६ पलोएंतो हं. त०॥ १७-१८ हस्तचिह्नमध्यवर्ति पूर्वार्द्धयुगलं त० एव वर्तते ॥ १९ °सत्तं ध (थ) णीहारि ह. त०॥ २० उण्णमंतो हं० त० ॥ २१ हस्तचिह्नमध्यगतः पाठः हं. त. एव वर्त्तते ॥ २२ वा वि रुदंतो हं० त० ॥२३ थोवाणि हं० त० ॥२४ सोमेहिं हं० त० ॥२५ हस्तचिह्नगतः पाठः हं. त० एव वर्त्तते ॥ ई० त० ॥ ९ उक्खणेते वित॥ १२ आगमे २०१७-१८ हस्तविकमध्याठा ६० त० एव वर्ग Jain Education Intemational Page #156 -------------------------------------------------------------------------- ________________ अटारसमं परिदेवितविभासापडलं] अट्ठमो भूमीकम्मऽज्झाओ एवमेसो विधी वुत्तो वीसधा रुदितेसु तु । वित्थारओ जधादिट्ठा समासा दुविधा भवे ॥१०॥ हासेण रुदितं चेव १ रुदितं दुम्मणस्स तु२। दुविधं णेयं समासेण वित्थरेण य वीसधा ॥ ११ ॥ रुदिताणं विधी एसो समासा बासतो तधा । फलतो उदाहरिस्सामि तज्जातपविभागसो ॥ १२ ॥ - ओलोइतं पच्छिमं च रुदितं ण प्पसस्सति । णीहारि परिहीणं च सव्वत्थीककते सदा ॥ १३ ॥ . उल्लोगितं च मुदितं च सव्वत्थीगे पसस्सति । आहारमुदितं वा वि रुण्णमंगे गुणणितं ॥ १४॥ . थिया वामं पसंसंति 'थीलाभो पुरिसस्स य । णरस्स दक्खिणं पुजं थिआ पुत्त-पतिम्मि य ॥ १५॥ दुम्मणेज्जो विलोएते णरो णारी व रोदति । विप्पओगं वियाणेज्जो रुदिते पुच्छकस्स तु ॥ १६ ॥ रुण्णं च पैलोएंतो आगमं से पवेदये । दुक्खं सैदुम्मणे रुण्णे सुहं सुमुदितम्मि य ॥ १७ ॥ हासेण रुदिते मंदे मंदं लाभं पवेदये । दुक्खिते रुदिते मंदे बूया मंदं अणिव्वुती ॥ १८ ॥ महाणादं सुमधुरं अक्खामं च पसस्सते । १ नामं भिन्नमणोघोसं विस्सरं ण पसस्सते ॥ १९॥ अब्भंतरम्मि रुदिते णिरुद्धे मंदणिस्सणे । मंदं अत्थं पैवेदेजो सुभं वा जदि वाऽसुभं ॥२०॥ अभितरम्मि रुदिते अंतोणादम्मि जाणिया । हासं अब्भंतरं इटुं दुक्खे अब्भंतरे दुहं ॥२१॥ ओणतं रुदितं चेव सव्वमेयं ण पूयितं । उदत्तं रुदितं चेव पूयितं अत्थिए भवे ॥२२॥ अपत्थद्धे य रुदिते तज्जातपडिरूवतो । दीणोदत्तविभागेहिं विभत्तीए विभावए ।। २३ ।। हासेण रुदितं सव्वं आहारी मुदितं सुभं । महाणादी य मधुरं सव्वत्थीएहिं पूयितं ॥२४॥ वेमणंसा तु रुदितं महाणादि खरस्सरं । उल्लोएंते णते वा वि सव्वत्थेसु ण पूयितं ॥२५॥ रुदितेसु पसत्थेसु अप्पसत्थं ण णिदिसे । अप्पसत्थे य रुदिते पसत्यं णेव णिदिसे ॥२६॥ ॥ रुदितविभासापडलं सम्मत्तं ॥ १७॥ छ । 16 . . [अट्ठारसमं परिदेवितविभासापडलं] ॥ नमो जिनेभ्यः॥ 20 वीसं रुदिताणंगे कित्तियाणि विभागसो । परिदेविताणि अंगगते कित्तयिस्सामि तेरसा ॥ १ ॥ भिण्णस्सरं खरं पढमं १ बीतियं सुस्सरं सुभं२ । साधारणं च ततिगं भवे तु परिदेवितं ३ ॥२॥ पुरतो ४. पच्छिमतो चेव ५ दक्खिणे] ६ उत्तरेण य७ । विदिसेसु ११ अधे १२ उद्धं १३ एते तेरस आहिता ॥३ . परिदेविताणि एताणि तेरसेव विभागसो । जधोदिहाणि वक्खामि गुणा-ऽगुणविभत्तिहि ॥४॥ अणुस्सरं अप्पसत्थं सुस्सरं तु पसस्सते । मज्झिमे मज्झिमेवाऽऽहु सव्वत्थीगगते वदे ॥५॥ परिदेवितेणे सव्वेणं विभत्ताणं दिसाहि तु । दसण्ह वि फलं बूया जधुत्तं पुव्ववत्थुसु ॥६॥ समागमे वेदणायं मंदसि परिदेवणा । विप्पवासणिमित्तं वा द्रव्वणासे तधेव य ॥७॥ सराणं पविभागेहिं दीणोदत्तविधीहि य । दिसाणं च विसेसेणं णिहिसे तं सुभा-ऽसभं ॥८॥ परिदेविते पसत्थे तु अप्पसत्थं ण णिदिसे । परिदेविते अप्पसत्थे पसत्थं णाभिणिदिसे ॥९॥ [परिदेवितविभासा] पडलं सम्मत्तं ॥१८॥ छ॥ 30 25 १थीलामे हं० त० ॥२ दुम्मणेयो विलोएउ हं० त०॥३वियाणिज्जा हं० त०॥४ पलोएंते आगमं संप १० त०॥ ५ सुदु है० त०॥ ६॥ एतचिह्नमध्यगतमुत्तरार्ध है. त० नास्ति ॥ ७ पवेदिजा है. त०॥ ८माहणादी सप्र० ॥ ९महाणादिं है० त०॥ १०°णेणं ६ उत्त है. त०॥ ११ °णं सिद्धाणं हं० त० विना ॥ Jain Education Interational Page #157 -------------------------------------------------------------------------- ________________ अंगविजापइण्णय [वीसतिम पडितविभासापडल [एगूणवीसइमं विकंदियपडलं] परिदेविताणि वुत्ताणि जधोदिट्ठाणि भागसो । विकंदियाणि अटेव कित्तयिस्सं जधाविधिं ॥१॥ समागमे १ भया वा वि २ कोधाए ३ वेदणाए वा ४ । मदे वा ५ विप्पवासे य ६ दव्वणासे व तारिसे ७ ॥२॥ विदियं भवे यावि आकारण्णपवत्तणा ८। उक्टुं वा वि वुझेह विकदितस्स लक्खणं ॥ ३॥ सरा-ऽसरविसेसेहिं विज्जा विक्कंदिताणि वि । दीणोदत्तविधाणाणि तव्वसो अंगचिंतओ ॥४॥ आसण्णे अपकढे य णातिदूरे तधेव य । पुवुद्दिटेहिं वत्थूहिं फलं विकंदिते वदे ॥५॥ विकंदियाणि सव्वाणि जधावुत्ताणि णिदिसे । दिसासु जेधजुत्ताणि फलाणि पुव्ववत्थुसु ॥६॥ विकंदिताणं अट्ठाणं एस वुत्ता विधी गमे । पुव्ववत्थुसु णिदिहा इहा-ऽणिट्ठफलं पति ॥७॥ ॥[विकदिय] पडलं सम्मत्तं ॥ १९॥ छ॥ 16 20 वीसतिम पडितविभासापडलं] विक्कंदिताणि अद्वेष इति वुत्ताणि तच्चसो । पडिताणं तु अट्ठण्डं पविभत्तिं इमं सुण ॥ १ ॥ पुरिमं १ पच्छिमं चेव २ वामतो ३ दक्खिणेण य४ । दक्खिणं पुरिमे भागे ५ दक्खिणं पच्छिमेण य६॥२॥ पच्छिमं वामभागम्मि ७ वामतो य पुरत्थिमं ८ । पडितस्स अट्ठ ठाणाणि णवमं णाभिगम्मति ॥३॥ __ वाम गं थिआ व्या पुरिसस्स य दक्खिणं । पुरिमेसु दोसु संधीसु अत्थं साधारणं वदे ॥४॥ पच्छिमेसु य संधीसु पच्छिमे पडितम्मि य । णपुंसकत्थं जाणेज्जो पडितो सुवियक्खणो॥५॥ पुरथिमम्मि पडिते सव्वं बूया अणागतं । उभेसु जस्स पासेसु बत्तमाणं पवेदये ॥६॥ अतीतमत्थं जाणेजो पच्छिमे पडितम्मि य । अणावलोको वत्तं वा पच्छिमेण य पुच्छिते ॥७॥ खलितं तु पडणं विज्जा १ विन्भंसा २ दुट्टितेण य३ । मदा वा ४ पित्तमुच्छा वा ५ दोबल्ला ६ पचलायणा ७ ॥८॥ परणोल्लणाय पडणं ८ अट्ठमं पविभावये । तज्जातपविभागेण फलं बूया वियक्खणो॥९॥ सव्वत्थीगगते णिचं पडणं ण पसस्सते । सुमे पतिविसेसं तु जधाजातेण कप्पते ॥१०॥ पडिते सव्वगत्तेहिं दसधा पडिते तथा । पडिबाहमहा पडिते १ णिस्सलु पडितम्मि य२॥११॥ विलिते पडिते यावि ३ मुंच्छिते पडितं तधा ४ । उहिते या लहुं पडिते चिरा वा उद्विते तधा५॥१२॥ छगणा ६ कद्दमा वा वि ७ पंसुणा वा वि मक्खिते ८ । मक्खिते वा अमेझेणं ९ उंदगा वाऽवमक्खिते १० ॥१३॥ भूमीभागविसेसेण मित्ती पविभज्जतु । सयणा-ऽऽसण-जाणगये फल-पुप्फ-हरितेसु य ॥१४॥ णारी-णराणं उच्छंगे तधेव य चउप्पदे । पडियाणि विभाएजो अव्वग्गो अंगचिंतको ॥ १५॥ अपेक्ख एतेसु पडिएसु अवायं तु पवेदये । विभट्ठपडिते वा वि पमादा हाणिमादिसे ॥ १६ ॥ मज्जप्पमादा पडिते मंदहाणिं पवेदये । मुच्छाय पडिते वा वि वाधिसासं पवेदये ॥ १७ ॥ दोब्बले पडिते वा वि हाणिं सत्तुगतं वदे । पयलायमाणे पडिते दुण्णया हाणिमादिसे ॥ १८ ॥ परणोल्लणाय पडणे हाणिं बूया पराजये । दुट्ठाणपडिते वा वि पग्गहा हाणिमादिसे ॥ १९ ॥ सव्वगत्तेहिं पडित उत्ताणे पुच्छकम्मि उ । सव्वत्थ हाणिं बूया तधेव य पराजयं ॥२०॥ 30 १ अक्कोरन्नपरूवणा सं ३ पु० । आकारनपरूवणा सि० ॥२ जहवुत्ताणि हं० त० ॥ ३ सुणु हं० त०॥४ भागम्मि भावूया सप्र०॥ ५ अणायलोओ घतं वा है. त०॥ ६°लयाण प है. त• सि०॥ ७°भागदो हं० त०॥ ८पुच्छिए पडणं तधा है. त० ॥ ९ उदगाधावम° सप्र० ॥ Jain Education Intemational Page #158 -------------------------------------------------------------------------- ________________ पंगवीस तिमं अप्पुट्ठितविभासापडलं ] अट्टमो भूमीकम्मऽज्झाओ दक्खिणपस्सपेडणे पुरिसापायं पवेदये । वामपस्सेण पडणे थियाऽपायं पवेदये ॥ २१ ॥ पडिते णिकुजके वा वि संपत्ते वि य मेदेणिं । पराजैए जयं बूया भूमीलाभं च अंगवी ॥ २२ ॥ पडिबाहमाणे पडिते हाणिं चेट्ठा य णिद्दिसे । णिस्सट्ठपडिते वा वि 'चोर-मभयं भवे ॥ २३ ॥ पडणा विखलियं वा विबूया अंगविभागसो । पडणा मुच्छिते वा वि वाधि-मशुभयं भवे ॥ २४ ॥ मक्खिते वा वि अंगाणं इट्ठा ऽणिट्ठेहिं अंगवी । मक्खितप्पविभागेणं फलं बूया सुभासुभं ॥ २५ ॥ सैंयणे पवडणे कीडं आसणे आसणं वदे । जाणे आणगतं बूया पवयणपडिरूवतो ॥ २६ ॥ पुप्फ-फले बीएस हरिते सँघण-भूसणे । अच्छादणे वाहणे वा यो पते तु णिकुजको ॥ २७ ॥ तेसु लाभं वियाणीया पडिते इस्सरियम्मि य । पासिकुत्ताणके विज्जा वयंतेहिं तु 'संसियं ॥ २८ ॥ उच्छंगे णर-णारीणं जो पैते परिपुच्छको । थी- पुमंसविभागेणं संजोगं पतिवेदये ॥ २९ ॥ चतुष्पदे पदे जो तु आलिंगे पडितो तु जो । तस्स लाभं पंवेदिज्जा पंसुठाणे विपज्जयो ॥ दव्वमण्णतरं गज्झ यो पडेज्ज तु पुच्छको । हाणि सत्तनिमित्ताकं अत्थहाणि च णिद्दिसे ॥ गहितम् पतज्जणट्टे वा 'वैज्जते भिण्ण-लोलिते । हार्णि हाणि पवेदेज्जो तज्जातपडिरूवतो ॥ गहितम्मि अविणट्ठम्मि अणिकज्जे अलोलिते । अमुत्ते सुपरिग्गहीतम्मि हाणितो वद्धिमादिसे ॥ ३३ ॥ पडतो जाणि मिल्लेति विक्खरइ "जो णियं वयं । जं उगेण्हे तं ते य तस्स भागी भवे तु सो I जाणि जाणि य पीडेति पडतो जाणिवा खिरे । तेहिं ते य जाणिस्स पडते जाणि विक्खिरे ॥ इट्ठम्मि य पडे जो तु सुहं लेसं अपीलये । तस्स तेणं गुणं बूया विवरीते विवज्जयो ॥ ३६ ॥ पडिताणं विधी एसो 'तँच्चसो पविभावये । पुव्वुद्दिट्ठेहिं वत्थूहिं ततो बूयांगचिंतको ॥ ३७ ॥ ॥ भूमीकम्मे पडितविभासाणामाज्झायो ॥ २० ॥ छ ॥ ३० ॥ ३१ ॥ ३२ ॥ ३४ ॥ ३५ ॥ [ एकत्रीसतिमं अप्पुट्ठित विभासापडलं ] पडिताणं विधी एसो उत्तो सव्वो समासतो । अप्पुट्ठिताणेक्कवीसं कित्तयिस्सं विभागसो ॥ १ ॥ पुरिमं १ पच्छिमं चेव २ वामतो ३ दक्खिणेण य ४ । दक्खिणं पुरिमे भागे ५ पच्छिमं दक्खिणेण य ६ ॥ २ ॥ पच्छिमं वामभागम्मि ७ वामेण य पुरत्थिमं ८ । दिसागं पविभागेहिं अट्ठ अप्पुट्ठिताणि तु ॥ ३ ॥ अकामकं च ९ दीणं च १० कुद्धेणऽप्पुट्ठितं च जं ११ । विलितं अट्ठितं चे १२ तथा संकुचणुट्ठितं १३ ॥ ४ ॥ आसत्थं च १४ उद्ग्गं च १५ पहट्टं च तधुट्ठितं १६ । गारवा १७ बहुमाणेणं १८ असलीणुट्ठितं तथा १९ ॥ ५ ॥ स इट्टे तधामासे भवे अप्पुट्ठितं तथा २० । असुयामाससद्दम्मि २१ इति वृत्ताणेकवीसतिं ॥ ६ ॥ १ पडिणि हं० त० ॥ २ मेदिणं सप्र० ॥ ३ जयं जये बूया हं० त० विना ॥ ४ चार मत्तुभयं हं० त० विना ॥ ५ पुच्छिते यानि इं० त० ॥ ६ सजणो पचजणे ६० त० ॥ ७ सवण हं० त० ॥ ८ संहितं हं० त० विना ॥ ९ पप परिपुच्छर हं० त० ॥ १० पवेदेज्जो पसुं दाणे पविज्जयो हं० त० विना ॥ ११ वज्जिए भिण्ण-लोहि (ट्टि) ए हं० त० ॥ १२ जो वयं सि० विना ॥ १३ उवगेण्डं तं हं० त० विना ॥ १४ बोखरे हं० त० विना ॥ १५ जाण विक्खरे हं० त० ॥ १६ उच्चसो हं० त० विना ॥ १७ भागं तु वा° हं० त० ॥ १८ असण्णीणु हं० त० विना ॥ ૧ For Private Personal Use Only B 10 15 20 25 Page #159 -------------------------------------------------------------------------- ________________ - अंगविजापइण्णय [तेवीसइमं पयलाइतविभासापडलं पुरथिमं दक्खिणतो तधा पुरिमदक्खिणं । अप्पुट्टिताणि तिण्णंगे उत्तमाणि वियाणिया ॥७॥ .. अप्पुट्टितं वामभागं जं च वामपुरत्थिमं । ताणि साधारणाणाऽऽहु णातं एव [प]कप्पिते ॥ ८॥ थिया वामं पसंसंति थीलामे पुरिसस्स य । णरस्स दक्खिणं पुजं थिया पुत्ते पतिस्स य ॥९॥ पच्छिमं वामभागं तु दक्खिणेण य पच्छिमं । अप्पुट्टितं ण प्पसत्थं समुजं पच्छिमं च जं ॥१०॥ अकामकं वा दीणं वा कुद्धमप्पुट्टितं तधा । विलितं चलितं चेव सव्वमेव ण पूँयितं ॥ ११॥ आसत्थमं उदत्तं च पहट्ठमुदितं तधा । गारवा बहुमाणेणं अॅसल्लीणं च पूयियं ॥ १२ ॥ तल-तालुयघोसेसु सुभे छेलिंत-घोडिते । संख-दुंदुभिघोसेसु उद्वितं तु पसस्सते ॥ १३ ॥ रुदिते कंदिते वा वि अट्टस्सरणिणादिते । विग्गहेण विवादेणं उद्वितं ण पसरसते ॥ १४ ॥ अभंतराणि णिद्धाणि पुण्णामाणि दढाणि य । एताणि आमसंतुढे अत्थसिद्धिं से णिदिसे ॥ १५ ॥ साधारणाणि सामाणि थीणामाणि तणणि य । एताणि आमसंतुढे मज्झिमत्थं स णिदिसे ॥ १६ ॥ णेपुंसकाणि बज्झाणि लुक्काणि य चलाणि य । एताणि आमसं उढे हीणमत्थं पवेदये ॥ १७ ॥ गमणं वा पवासं वा मोक्खेण य विमोयणं । जयं ठाणट्ठिते विज्जा थावरं ण तु पूयितं ॥ १८॥ अप्पुट्टितम्मि पुरिमे अत्थं बूया अणागतं । उभेसु यस्स पस्सेसु वत्तमाणं पवेदये ॥ १९ ॥ अप्पुहिते पच्छिमम्मि अत्थं बूया अंतिच्छितं । अणावलोइते यावि उच्चत्तम्मि य पञ्चतो ॥ २० ॥ उट्टितेसु पसत्थेसु अप्पसत्थं ण णिदिसे । अप्पसत्थेसु सव्वेसु पसत्थं णेव णिदिसे ॥ २१ ॥ ॥ भूमीकम्मे अप्पुट्टितविभासा सम्मत्ता ॥ २१ ॥ छ । [बावीसतिमं णिग्गयविभासापडलं] अप्पद्रिताणेकवीसं कित्तियाणि जधा तधा । णिग्गमे संपवक्खामि एक्कारस जधाविधिं ॥१॥ परतो णिग्गतो चेव १ पच्छतो२ दक्खिणेण य३ । वामतो निग्ग इट्ठामासे तधाऽऽगारे णवमो णिमामो सुभो ९ । एतेसु य अणिढेसु णिग्गमो दसमो भवे १० ॥३॥ साधारणेसु चेतेसु उभयेसु वि णिग्गमो । एक्कारसो वि वक्खातो ११ इति वुत्ता उ संगहा ॥४॥ जधा अप्पुहिताणंगे दिसासु विदिसासु य । आमासा-ऽऽगार-सद्देहिं विभत्ताणि विभागसो॥ ५॥ .. पसत्थमप्पसत्थाणि थी-पुमंस-णपुंसके । थावरम्मि चले चेव निग्गमे वि तहा वदे ॥६॥ निदिए य पसत्थे य विभत्तीय वियागरे । पुव्ववत्थुगमे बूया एक्कारस वि णिग्गमे ॥७॥ णिग्गमेसु पसत्थेसु अप्पसत्यं ण णिदिसे । [अप्पसत्थेसु सव्वेसु पसत्थं व णिदिसे ॥८॥] छ । [॥ भूमीकम्मे णिग्गयविभासापडलं ॥ २२॥] [ तेवीसइमं पयलाइतविभासापडलं] णिग्गमा दस एको य कित्तिया पविभागसो। पयलाइताणि सत्तंगे कित्तयिस्समयो परं ॥१॥ अप्पुट्टितं १ ओणतं च २ पयलाइत दक्खिणं३ । पयलाइतं तधा वाम ४ ओहीणं पंचमं भवे ५॥२॥ 30 उदग्गं व उदत्तं वा छठें सा पयलीइतं ६ । अणुदत्तमप्पहढं च सत्तमं पयलाइतं ७ ॥३॥ १तिण्हंगे है० त० ॥२णातुं हं० त० । णो तं सि० ॥ ३ कुट्ठम है. त• सि. ॥४ पूयियं हं. त.॥ ५ असण्णीणं च पूयितं हं. त• विना ॥ ६°सं उट्टे है. त०॥७ण णि हं० त० विना ॥ ८°सं उट्टे है. त०॥९णवरं काणि हं. त.॥ १० अइचिरं है. त०॥ ११ तविधा सि०॥ १२ हस्तचिह्नगतः सार्द्धश्लोकः हत० एव वर्तते ॥ १३ पयलाइतं च तथवा ओहीम पच्छिम भवे सं ३ पु. सि. । पयलाइयं तत्थव्वाउहीनं पच्छिमं भवे हं० त०॥ १४ °लाइया हं. त०॥ १५ अणाउत्तम हं० त०॥ Jain Education Interational Page #160 -------------------------------------------------------------------------- ________________ प्रणुवीसतिमं जंपितविभासापडलं ] अमो भूमीकम्मऽज्झाओ अट्ठतं पत्थ सा ओणयं ण प्पसस्सते । अणावलोइतं चैव संताणं ण प्पसस्सति ॥ ४ ॥ थिया वामं पसंसंति थीलाभे पुरिसस्स य । णरस्स दक्खिणं पुज्जं थिया पुत्ते पतिम्मि य ॥ ५॥ ओहीणं ण पसंसंति 1 अंगविं पयलाइतं । उदत्तं च पसंसंति सव्वथीककते सदा ॥ ६ ॥ पयलाइतविधी एवं दीणोदत्तविधीहि य । ओहित्योद्ग्गभावेहिं विभावेंतो वियाकरे ॥ ७ ॥ पयलायंते जयो णत्थि अट्ठाणगमणं तथा । अत्थलाभं पवेदेज्जो णिव्वत्ती य विभागसो ॥ ८ ॥ पयलाइते पसत्थम्मि अप्पसत्थं ण णिद्दिसे । 1 अॅप्पसत्सु सव्वेसु पसत्थं णाभिणिद्दिसे ॥ ९ ॥ ॥ भूमीकम्मे पयलाइतविभासापडलं सम्मत्तं ॥ २३ ॥ छ ॥ [ चउवीसइमं जंभितविभासापडलं ] पयलाइताणि सत्तंगे वृत्ताणि पविभागसो । सत्त जंभाइताणंगे कित्तइस्समतो परं ॥ १ ॥ पुरिमं १ पच्छिमं चैव २ वामतो ३ दक्खिणेण य ४ । उदत्तं चैव ५ दीणं च ६ संसंताणं च सत्तमं ७ ॥ २ ॥ उ संजंभियं चैव १ तधा ओसीसजंभियं २ । जंभितं समभागं च ३ अणिरुद्धं च जंभितं ४ ॥ ३ ॥ आसकं सवरेता य णिरुद्धं जंभितं तथा ५ । सम्मीलइत्ता वयणं अंतोसंजंभियामपि ६ ॥ ४ ॥ पसारयंतो बाहाओ सीहो वा पँविजंभति ७ । एक्केकं सत्तधा विभजे पुव्वुद्दिद्वं विजंभियं ॥ ५॥ एवं विभावयित्ता य जंभियं स वियक्खणो । अंगवी पविभागं तु विभत्तीय वियागरे ॥ ६॥ पुरिमं दक्खिणं चैव पुरिसस्सऽत्थे पसस्सते । थिया य पूयितं तं तु सता पुत्ते पतिम्मि य ॥ ७ ॥ वामतो जंभियं जं च जं च वामपुरत्थिमं । थिया पसस्सते तं तु थीणामत्थे णरस्स य ॥ ८ ॥ पच्छतो जंभियं जं तु णपुंसत्थे तु तं भवे । उदत्तं जंभियं चैव सव्वत्थीके पसस्सति ॥ ९ ॥ जंभिते अणुदत्तम्मि दीणे बूया पराजयं । विकमस्स असंपत्ती तथा अत्थस्स आदिसे ॥ १० ॥ जभियम्मि ससंताणे ससंगं अत्थमादिसे । जंभिते अणुदत्तम्मि णत्थि अत्थस्स संपदा ॥ ११ ॥ 'णिग्गमे याविलाल पयं सो संपवेदये । जंभिते य सअंसूके एवमेव पवेदये ॥ १२ ॥ उद्धं संजंभिते वद्धिं हाणी ओसीसजंभिते । समं संजंभिते यावि बद्धी तु ण महालिया ॥ अणिरुद्धे जंभिते वा वि संअंगा जय वद्धिओ । संगं च जय-वद्धीणं णिरुद्धे जंभिते वदे ॥ अंतोसंजंभिते चैव वद्धी अब्भंतरा भवे । सीह विजंभिते चेव अत्थसिद्धिमुदाहरे ॥ १५ ॥ पुरत्थिमे जंभितम्मि जयं बूया अणागतं । वत्तमाणं च परसेसु अतिकंतं च पच्छतो ॥ १६ ॥ दिसाणं पविभागेहिं दीणोदत्तविधीहि य । आगारपविभागेहिं जंभियाणि विआकरे ।। १७ ।। जंभितेसु पसत्थेसु अप्पसत्थं ण णिद्दिसे । अप्पसैत्थे य सव्वम्मि पसत्थं णाभिणिदिसे ॥ १८ ॥ ॥ [ जंभितविभासापडलं ] ॥ २४ ॥ छ ॥ १३ ॥ [ पणुवी सतिमं जंपितविभासापडलं ] एवेस जंभितविधी विभत्ता विभागसो । जंपिताणि तु सत्तेव पवक्खामऽणुपुव्वसो ॥ १ ॥ For Private १४ ॥ Personal Use Only १ उण्णतं हैं० त० विना ॥ २ सयाणं हं० त० ॥ ३एतच्चिह्नगतः पाठः हं० त० नास्ति ॥ ४° त्थीककरसु य हं० त० ॥ ५• एतचिह्नगतः पाठः हं० त० नास्ति ॥ ६ ससंगयाणं च हं० त० ॥ ७ पविभंजति सं० ली० सि० । पविभुंजति ९ 'लातं वयं सि० ॥ १० असंगा हं० त० मो० । पभिजंति हं० त० पु० ॥ ८ नियमे यामिलालावंतयं सो हं० त० ॥ विना ॥ ११ थेसु (तु) स° हं० त० विना ॥ ४७ B 10 15 20 25 Page #161 -------------------------------------------------------------------------- ________________ अंगविजापइण्णय [छव्वीसतिम चुंबितविभासापडलं पेम्मा १ पडिणिवेसा वा २ विलिगं ३ विक्खित्तमाणसं ४ । मज्झत्थं ५ गृहितं वा वि६ सामण्णं सत्तमं भवे ॥२॥ जधा दिसाणं पविभागा विभत्ता पुव्ववत्थुसु । पजंपितेसु वि तधा विभत्तीय वियाकरे ॥३॥ जधा संलावजोणीओ वुत्ताओ पविभागसो । पसत्था अप्पसत्था य तथा संजंपिताण वि ॥ ४ ॥ एवं संलावजोणीयं संजंपितविधिं वदे । वैयणप्पविभागत्थं संगहेसुमुदाहितं ॥५॥ जंपिताणं तु सत्तण्हं विभत्ताणं विभागसो। संलावजोणीहिं फलं णिहिसे अंगचिंतको ॥६॥ संजपिताणं सत्तण्हं विधी विस्थारतोऽधिता । संलावविधिजोणीयं पडले पण्णरसम्मि तु ॥ ७ ॥ ॥जंपितविभासापडलं सम्मत्तं ॥२५॥ छ । [छबीसतिमं चुंबितविभासापडलं ] संजंपितेसु य विधी वुत्ता संजभितेसु य । चुंबिते सोलसंगम्मि पवक्खामि विभागसो ॥ १॥ पुरिसं चुंबे १ थियं वा वि२ ततियं च णपुंसकं३ । पाणजोणिगतं चुंबे ४ मूलजोणिगतं पि वा ५॥२॥ धातुजोणिगतं वा वि ६ चुंबियं छट्टकं भवे । पुरिमं ७ दक्खिणं चेव ८ पच्छिमं ९ वाममेव य १०॥३॥ अभंतरं ११ बाहिरं च १२ मज्झिमं चुंबितं तथा १३ । उदग्गं १४ मज्झिमं चेव १५ जघण्णं वा वि १६ सोलसं ॥४॥ चुंबिताणं विधी एसो सोलसहं पि आदितो। अणुयोगविधिं चेव संगहेण य मे सुण ॥५॥ सज्जीवं १ तध अज्जीवं २ चुंबियं दुविधं भवे । णामतो तिविधं चेव थी १ पुमंस २ णपुंसकं ३ ॥६॥ अभितरं १ बाहिरं च २ मज्झिमं वा वि चुंबितं ३ । उदत्त ४ मणुदत्तं च ५ पंचधा स विधीयति ॥ ७ ॥ मत्थके १ वदणे चेव २ बाहुसीसे ३ उरे तधा ४ । बाहुम्मि ५ पाणिमज्झम्मि ६ अंगुढे ७ अंगुलीसु य ८॥८ उयरे ९ बाहुमज्झम्मि १० गोज्झंगे चेव चुंबितं ११ । ... चुंबितं पादसंडीए १२ तले १३ पादंगुलीसु य १४ ॥ ९॥ चुंबितं तरंगम्मि एवमादि वियाणिया । फल-पुप्फातिणं चेव दव्वाणं परिचुंबणा ॥१०॥ चुंबितं 'चंतरंगम्मि १ बाहिरंगे तधेव य २ । एकेकं दुविधं णेयं वित्थारो सोलसाऽऽगमा ॥ ११ ॥ चुंबितं कामरागा वा १ पीतीअ तध चुंबितं २ । वीमंसणट्ठा ३ उवहासा४ हेलणट्ठाय चुंबितं५ ॥ १२ ॥ चुंबियाण विधी एतं समास-वासदेसितं । पंजाणवं चुंबितं चैव विभत्तीअ विआगरे ॥ १३ ॥ कामरागा व हासा वा चुंबियं उत्तमं भवे । 'वीमंसणा महासत्थं मज्झिमत्थे पसस्सते ॥ १४ ॥ चुंबितं हेलणत्थाय सव्वत्थीके ण पूयितं । चत्तारि तु पसत्थाणि उत्तमाणि तु चुंबिते ॥ १५ ॥ पुरिसो पुरिसं चुंबेज मत्थकम्मि उरम्मि य । अण्णम्मि वा वि पुण्णामे अत्थसिद्धिं स णिदिसे ॥ १६ ॥ पुरिसो इत्थियं चुंबे मत्थकम्मि उरम्मि वा । अण्णम्मि वा वि थीणामे थीलाभं तस्स णिहिसे ॥ १७ ॥ पुरिसो णपुंसकं चुंबे मत्थकम्मि मुहम्मि वा । णपुंसके वा अण्णम्मि अत्थहाणिं से" णिदिसे ॥ १८ ॥ इत्थी पुरिसं चुंबेज मत्थकम्मि मुहम्मि वा । अण्णम्मि वा वि पुण्णामे अत्थलाभं से णिदिसे ॥ १९ ॥ इत्थी इत्थी तु चुंबेज मत्थकम्मि मुहम्मि वा । अण्णम्मि वा वि थीणामे अत्थलाभो स मज्झिमो ॥२०॥ इत्थी णपुंसकं चुंबे मत्थकम्मि मुहम्मि वा । णपुंसके वा अण्णम्मि अत्थहाणिं स णिदिसे ॥२१ ।। १ विलितं ३ ६० त० विना ॥ २ वयणथवि हं० त० ॥ ३°चिंतिए हं० त० विना ॥ ४ वित्थरओ तहा है० त० ॥ ५उरे य बाहु सप्र० ॥ ६ च तरंग हं० त० विना ॥ ७°चुंबणे हं० त० विना ॥ ८च तरंग' ह. त• विना ॥ ९जयावणं चुं ह० त०॥ १०॥ एतचिहगतः पाठः ६० त० नास्ति ॥ ११ स हं० त० विना ॥ १२ण १० त० विना ॥ Jain Education Intemational Page #162 -------------------------------------------------------------------------- ________________ 10 सत्तावीसतिमं आलिंगितपडलं] अट्ठमो भूमीकम्मऽज्झाओ पुरिसं णपुंसको चुंबे मत्थकम्मि मुहम्मि वा । अण्णम्मि वा वि पुण्णामे अत्थसिद्धी धुवा भवे ॥२२॥ इत्थी णपुंसको चुंबे मत्थकम्मि मुहम्मि वा । अण्णम्मि वा वि थीणामे अत्थलाभोऽस मज्झिमो ॥२३॥ अपुमं णपुंसको चुंबे मत्थकम्मि मुहम्मि वा । णपुंसके वा अण्णम्मि अत्थहाणिऽस्स णिदिसे ॥ २४ ॥ चुंबिते पाणमज्झम्मि पुरिसत्थो पसस्सते । अब्भंतरं कुडुंबत्थं वत्तमाणं पवेदये ॥२५॥ पुष्पं फलं च चुंबेज्जा वत्थं आभरणाणि य । समागमं घरावासं अत्थसिद्धिं च णिदिसे ॥२६॥ हिरणं च सुवणं च मणि-मुत्त-पवालयं । पसण्णो जति चुंबेज्जा अत्थलाभं पवेदये ।। २७ ।। चुंबिते पाणजोणीयं मूलजोणिगते तथा । धातुजोणिगते चेव दीणोदत्तेण णिदिसे ॥ २८ ॥ अंगोहचुंबिते बूया पुरि[स]त्थं पुत्तसंसितं । अंगुलीयं थिया अत्थं ण्हुसं दुहितरं तधा ॥ २९ ॥ बाले पुप्फ-फले बूया , 'चुंबियम्मि पजागमं । जुण्णे पुप्फे फले बूया छा गुरु-वुड्डसमागमं ॥ ३०॥ पाणजोणि-मूलजोणि-धातुजोणिगतेसु वा । बाले पजागमे वद्धी विदित्ता लक्खणं वदे ॥ ३१ ॥ सुक्खे तणे व कढे वा सुक्खे पुप्फ-फलम्मि य । रोग-सोकं समरणं चुंबिते संपवेदये ॥ ३२॥ पुप्फे फले उदत्तम्मि बूंया पिअसमागमं । जिण्णे य अणुदत्तम्मि - अप्पियेहि समागमं ॥ ३३॥ पुरस्थिमे सुभो अत्थो दक्खिणे यावि चुंबिते । थीसंसितो भवे वामे मज्झिमत्थो तु चुंबिते ॥ ३४ ॥ पच्छिमे चुंबिते यावि अत्थोऽस्स असुभो भवे । अंगंतरम्मि विण्णेयो दीणोदत्तविभागसो ॥ ३५॥ पुरथिमे चुंबितम्मि अत्यं ब्रूया अणागतं । वत्तमाणं च पस्सेसु अतिकतं च पच्छतो ॥३६॥ पुरत्थिमे दक्खिणे य पुरिसत्थं 'णिवेदये।ामे य थिआ अत्थं पच्छतो य नपुंसए ॥३७॥ चुंबियम्मि उदत्तम्मि उक्कट्ठा अत्थसंपदा । मज्झिमे मज्झिमा वद्धी हीणे हीणं निवेदये ।। ३८॥ध पुण्णामे चुंबिते विज्जा पुरिसत्थस्स संपदा । थीणामे इत्थिसंपत्ती णत्थि लाभो णपुंसके ॥ ३९॥ अभितरे चुंबितम्मि अत्थो अभितरो भवे । बाहिरब्भंतरे मज्झो बाहिरम्मि य बाहिरो॥४०॥ध बाहिर-ऽन्भतर-मझेहिं दीणोदत्तविधीहि य । थी-पुं-णपुंसलंग्गेहिं चुंबिआणि विआगरे ॥४१॥ चुंबितेसु पसत्थेसु अप्पसत्यं ण णिदिसे । अप्पसत्येसु सव्वेसु पसत्थं व णिदिसे ॥४२॥ [चुंबितविभासा] पडलं सम्मत्तं ॥ २६ ॥ छ । 18 20 [सत्तावीसतिमं आलिंगितपडलं ] चुबिताणि तु अंगम्मि इति वुत्ताणि सोलस । चोदसाऽऽलिंगिताणंगे पवक्खामि विभागसो॥१॥ पुरिमं १ पच्छिमं चेव २ दक्खिणं ३ वाममेव य ४ । आलिंगितं तु पुण्णामं ५ थीणाम ६ तु णपुंसकं ७ ॥२॥ 25 उदत्त ८ मणुदत्तं च ९ दसमं चेव अवीलितं १० । आलिंगितं पीलियं च एक्कारसम उच्चते ११ ॥३॥ आलिंगितं बारसमं चला-ऽचलविभागसो १२ । सव्वंगतोपगूढेसु तेरसो विधि उच्चति १३ ॥४॥ गत्तमूलम्मि उवगूढे देसालिंगितमेव य । आलिंगितं चोइसमं १४ संगहा इति कित्तिया ॥५॥ पुरिसे य थिया जं च तधेव य णपुंसके । बाल-जोव्वण-वुड्रेसु आरोगेसाऽऽतुरेसु य ।। ६ ।। पाणजोणिगते चेव मूलजोणिगतेसु य । धातुजोणिगते चेव दीणोदत्तविधीहि य ॥ ७ ॥ दव्वोपकरणाणं वा विभत्तीय वियाणिया । अचलाचले य विण्णाय पीलिता-ऽपीलितं तथा ॥ ८॥ 30 - १पुरत्थं हं. त. विना ॥ २ हस्तचिहगतः पाठः १० त० एव वर्त्तते ॥ ३ - एतचिह्नगतः पाठः है. त० नास्ति । ४पुरिमे दक्खिणे चेय है० त०॥५ण वेदये हैं. त० विना ॥ ६हस्तचिह्नमध्यगतः सार्द्धश्लोकः हं० त० एव वर्तते॥७ हस्तचिहगतः पाठः हं० त० एवास्ति ॥ ८°लग्गे वि चुं सप्र० ॥ ९ - एतचिह्नगतः पाठः हं० त० नास्ति ॥ अंग०७ Page #163 -------------------------------------------------------------------------- ________________ up 16 अंगविजापइण्णयं . [सत्तावीसतिम आलिंगितपडल पडिरूवेहि एतेहि दिसाणं वा विभागसो। चोइसाऽऽलिंगिताणंगे विभत्तीय वियागरे ॥९॥ आलिंगितम्मि पुरतो सुभं अत्थं पवेदये । दक्खिणम्मि य गूढम्मि अत्थसिद्धिं पवेदये ॥ १०॥ आलिंगिते पच्छिमम्मि अत्थं बूया णपुंसकं । वामे य उवगूढम्मि थिया अत्थं पवेदये ॥ ११ ॥ आलिंगितम्मि पुरतो अत्थं बूया अणागतं । वत्तमाणं च पस्सेसु अतिकंतं च पच्छतो ॥ १२ ॥ पुरिसो पुरिसं आलिंगे अत्थसिद्धिस्स उत्तमा । पुरिसो इत्थिमालिंगे इत्थीलाभऽस णिदिसे ॥१३॥ पुरिसो णपुंसकं वा वि । आलिंगेत्ताण गेण्हति । » अत्था तस्सऽवहायंति ण य सिझंतिऽणागता ॥ १४ ॥ इत्थी य पुरिसमालिंगे 'संजोगं च धणागमं । इत्थी य इत्थिमालिंगे मज्झिमा अत्थसंपदा ॥१५॥ इत्थी णपुंसमालिंगे अत्थलाभोऽस मज्झिमो । उभो णपुंसमालिंगे अत्थलाभोऽस कण्णसो॥१६॥ पुरिसो पुरिसमालिंगे पुण्णामम्मि कम्हियि । अत्थसिद्धीस जाणीया पुरिसत्थं च णिदिसे ॥ १७॥ पुरिसो जो तु आलिंगे इर्थिंमध णपुंसकं । पुण्णामकम्मि अंगम्मि अत्थसिद्धीस णिदिसे ॥१८॥ पुरिसो इत्थि पुमं वा वि तहेव य णपुंसकं । थीणामकम्मि अंगम्मि उवगूढे कथंचि तु ॥१९॥ थीलाभं संपवेदेजो उवगूढम्मि एरिसे । अवसेसेसु अत्थेसु मज्झिमं अत्थसंपदं ॥२०॥ पुरिसो जो तु आलिंगे इत्थी तध णपुंसकं । णपुंसकम्मि अंगम्मि तत्थ एतारिसं वदे ॥ २१ ॥ संजोगं च पदं चेव णत्थि एवं वियागरे । अवसेसेसु अत्थेसु अत्थाहाणिं पवेदये ॥ २२॥ इत्थी इत्थी च पुरिसं च तधेव य णपुंसकं । पुण्णामकम्मि अंगम्मि आलिंगे तरुबंधणं ॥ २३ ॥ आलिंगितम्मि एतम्मि अत्थसिद्धिंऽस णिहिसे । सव्वत्थेसु पजातं च भावा किड्डागतेसु य ॥ २४ ॥ इत्थी तु जति आलिंगे थी-पुमंस-णपुंसकं । थीणामकम्मि अंगम्मि तत्थ एवं वियागरे ॥ २५ ॥ . आलिंगितम्मि एतम्मि मज्झिमा अत्थसंपदा । अत्थो साधारणो कज्जो विभत्तीय वियागरे ॥२६॥ इत्थी इत्थं परं चेव तधेव य णपुंसकं । णपुंसकंगे अण्णतरे उवगूढे कधंचि वि ॥ २७॥ आलिंगितम्मि एतम्मि हीणमत्थं पवेदये । पुरिसत्थं पमदत्थं च णपुंसत्थं तधेव य ॥ २८ ॥ णपुंसो पुरिसो वा वि इत्थी तध णपुंसकं । पुण्णामेसु य आलिंगे ततो एवं विआगरे ॥ २९ ॥ आलिंगितम्मि एतम्मि पुरिसर्थ पवेदये । संजोगंमत्थसिद्धिं वा बूया पुरिससंसियं ॥३०॥ णपुंसं पुरिसं वा वि इत्थी तध णपुंसकं । थीणामकम्मि आलिंगे अंगम्मि जति कम्हियि ॥ ३१ ॥ आलिंगितम्मि एतम्मि अत्थसिद्धिंऽस णिदिसे । समागमं तधा लाभं इत्थीयं संपवेदये ॥ ३२ ॥ णपुंसो पुरिसो वा वि इत्थी तध णपुंसकं । णपुंसकंगे आलिंगे तस्स विज्जा इमं फलं ॥ ३३ ॥ आलिंगितम्मि एतम्मि अत्यहाणिं पवेदये। थी-पुमंससमाउत्ते लाभो वा वि णपुंसके ॥३४॥ आलिंगितम्मि उवगूढे पुण्णार्ममवलंभए । पसत्थसब्वमंगम्मि विवरीते विवज्जतो ॥ ३५॥ आलिंगितेसु सुक्केसु सव्वं तु ण पसस्सते । कन्नापदाणे मोक्खे य पवासे य पसस्सते ॥ ३६॥ आलिंगिते सव्वगत्ते अणुव्विग्गे अपीलिते । सुभा अत्थाऽस वद्धंते असुभं च परिहायति ॥३७॥ अपीलिते सुभो अत्थो पीलिते पीलितो भवे । चले यावि चलं बूया अत्थमालिंगितम्मि उ ॥ ३८॥ पाणजोणिं च आलिंगे मूलजोणिं तधेव य । धातुजोणिगतं वा वि दीणोदत्तेण णिदिसे ॥३९॥ पुण्णामधेये उक्कट्ठो थीणामे मज्झिमो भवे । णपुंसके पञ्चवरो अत्थो आलिंगिते सदा ॥४०॥ आलिंगिते उदत्तम्मि उक्कट्ठा अत्थसंपदा । मज्झा य मज्झिमे बद्धी हीणं हीणेण णिदिसे ॥ ४१ ।। 20 १ एतचिह्नान्तर्गतं चरणं है. त० नास्ति ॥२ संभोगं बंधणागयं (व धणागयं) हं० त० ॥ ३ अत्थसिद्धिं विजा है० त०॥४°त्थिमंध सप्र० ॥ ५°गूढे जहण्णिओ हं० त०॥ ६ तकब सं ३ पु० सि० । तहकब हं० त०॥ ७ भागा किन्नाग है. त• विना ॥८°गमिच्छसिद्धिं सं ३ पु०॥ ९ ममचलं भवे हं. त० विना ॥ Jain Education Intemational Page #164 -------------------------------------------------------------------------- ________________ अट्ठावीसतिमं णिवण्णविभासापडलं ] अट्टमो भूमीकम्मऽज्झाओ पुष्कं फलं च पुण्णामं आलिंगेत्ता तु पुच्छति । अत्थसिद्धी य लाभं च सव्वमेतेहि णिद्दिसे ॥ ४२ ॥ थीणामधेयं जं किंचि आलिंगितो तु पुच्छति । पुरिसस्स थिया लाभं थिया अत्थस्स संपदा ॥ ४३ ॥ मणि आभरणं वत्थं आलिंगितो तु पुच्छति । मणि आगमणं लाभं सव्वमेतेहिं णिद्दिसे ॥ ४४ ॥ अन्तरे द्धेि पुण्णा मेसु दढेसु य । पुण्णे सुकेसु तथा आहारमुदितेसु य ॥ ४५ ॥ आलिंगितेसु चेतेसु उक्कट्ठा अत्थसंपदा । अमणुण्णाणं च भावाणं णत्थि लाभो ति णिद्दिसे ॥ ४६ ॥ णपुंसकेसु सव्वेसु बज्झेसु य चलेसु य । उवद्दुतेसु एतेसु वावण्णेसु य णिच्छता ॥ ४७ ॥ आलिंगितेसु एतेसु पसत्थं णाभिणिद्दिसे । असुभाणं च भावाणं लाभमत्थं पवेदये ॥ ४८ ॥ थिआ वामं पसंसंति थीलाभो पुरिसस्स य । णरस्स दक्खिणं पुज्जं थिया पुत्ते पतिमि य ॥ ४९ ॥ पुकं फलं च आलिंगे वत्थमाभरणं तथा । समागमं अत्थलाभं उभयं तत्थ णिदिसे ॥ ५० ॥ आलिंगिते पाणितले पुरिसस्सऽत्थे पसरसते । अब्भंतरं कुडुंबत्थं वत्तमाणं पवेदये ॥ ५१ ॥ आलिंगितम्मि अंगुट्ठे पुरिसत्थो पुत्तसंसितो । अंगुलीसु थिआ अत्थे ण्डुसत्थे धूतुसंसितो ॥ ५२ ॥ बाले पुष्फ-फले बूया पयालाभं चऽणागमं । जुण्णे पुप्फ-फले बूया धुवं गुरुसमागमं ॥ ५३ ॥ हिरण्णं वा सुवण्णं वा मणि-मुत्त- पवालयं । गेव्हित्ता जति आलिंगे अत्थलाभं पवेदये ॥ ५४ ॥ पाणजोणिगते चेव मूलजोणीगते तधा । अणुवहुतम्मि अकिलिट्ठे उदत्ते पवरम्मि य ॥ ५५ ॥ आलिंगितमि एतम्मि थिया [वा ] पुरिसेण वा । इट्ठलाभं पवेदेज्जो असुभस्स असंपदं ॥ ५६ ॥ किलिट्ठेसु य एतेसु तहा सोवद्दवेसु त । अप्पसत्थं पवेदेज्जो पसत्थं णाभिणिहि ॥ ५७ ॥ yeh फले वुदग्गम बूया थिअ समागमं । अणुदत्ते य दीणम्मि विवरीतं पवेदये ॥ ५८ ॥ सुक्खं तणं व कट्टं वा सुक्खं पुप्फ-फलं तथा । रोगं सोगं च मरणं च औलिंगेतस्स णिद्दिसे ॥ ५९ ॥ पुष्पितं फलितं रुक्खं चेतितं खीरपादवं । आलिंगंतो तु पुच्छेज्जा बूया पिअसमागमं ॥ ६० ॥ जे. खीरमतो. फलिता य रुक्खा, मज्झे य वंका ण व छिण्णसाहा । अभिज्झिता सारवंतो य जे सा आलिंगिते उत्तममत्थसंपया ॥ ६१॥ गमि पवसियं ब्रूया आगतस्स य णिव्वुतिं । समागमे सुंभे लाभे सव्वत्थीके पसस्सति ॥ ६२ ॥ भंडोवगरणे चैव सिप्पोवकरणे तथा । कीलणीये य उवगूढे विभत्तीय विआगरे ॥ ६३ ॥ आलिंगिताणं सुयणे "वियोगं तेसु णिद्दिसे । कण्णापदाण गमणं मोक्खं वा तत्थ णिद्दिसे ॥ ६४ ॥ पुण्णा मेसु पुण्णा थीणामं थीणामकेसु य । णपुंसके णपुंसं तु दिट्ठतेण विआगरे ।। ६५ ।। आलिंगितम्मि मुकम्म अविमुक्ते व अंगवी । दीणोदत्तविधी दिट्ठा विभत्तीय विआगरे ॥ ६६॥ आलिंगिते पसत्थम्मि अप्पसत्यं ण णिद्दिसे । आलिंगिते यापसत्थे पसत्थं णेव णिदिसे ॥ ६७ ॥ ॥ सम्मत्तं आलिंगितं ॥ २७ ॥ छ ॥ [ अट्ठावीसतिमं णिवण्णविभासापडलं ] चोदाssलिंगितागंगे विभत्ताणि विभागसो । बारसहं णिवण्णाणं पविभत्तिविधिं सुणु ॥ १ ॥ उत्तणकं णिवण्णं च १ तधेव य णिकुज्जकं २ । दक्खिणेण य पस्सेणं संविट्टं ३ वामकेण य ४ ॥२॥ - १ आहारेमुदियेसु या हं० त० ॥ २ वावण्णे सयणं तहा हं० त० ॥ ३ लाभट्ठनागमं हं० ॥ मिदमुत्तरार्द्ध हं० त० एवास्ति ॥ ५ आलिंगितस्स हं० त० विना ॥ ६ रुक्खं विइयं खीर हं० त० विना ॥ ८ उत्तमा अत्थ° सि० ॥ ९ आगमिपविसियं ब्रूया आगमस्स हं० त० ॥ ११ वियोगतेसु स णि हं० त० विना ॥ १२ तस्स णि हं० त० ॥ ५१ ४ हस्तचिह्नान्तर्गतहं० त० ॥ ७ आलिंगितो १० सुते लाभे ६० त० ॥ 6 10 15 20 25 30 Page #165 -------------------------------------------------------------------------- ________________ अंगविजापइण्णय [अट्ठावीसतिम णिवण्णविभासापडलं उक्चट्ठियं णिवर्ण च ५ तथाऽऽरुभितपादगं६ । अद्भुप्पसारितं चेव णिवणं सत्तमं भवे ॥३॥ परिवेढितं णिवण्णं च ८ णवमं संकुडितं भवे ९ । विच्छुद्धगत्तं दसमं णिवणं विप्पसारितं १० ॥४॥ अद्धसंविट्ठसंजुत्तं ११ संविढं तिरिओगतं १२ । णिवण्णाण विसेसे य इति बारसधा मता ॥५॥ बारसेव णिवण्णाणि विण्णातव्वाणि संगहा । सेज्जाभागविसेसाय बत्तीसमुपधारये ॥६॥ सयणा-ऽऽसणं च १ पल्लंको २ तधा मसारओभवे ३ । मंचको ४ तैध खट्टा य५ फलिकं ६ मंचिकं तथा ७॥७॥ कणके ८ तलियं च ९ भूमी य१० तधेव य सिलातलं ११ । फल-पुप्फ-हरिता सेज्जो १२ तिणसेज्जा तधेव य १३ ॥८॥ सुक्ककहेसु १४ जाणेसु सेज्जा य १५ तध आसणे १६।बीयेसु १७ धण-धण्णेसु १८ तधा वत्थपरिच्छदे १९॥९॥ पहरणाऽऽवरणे २० "सेले २१ तुस २२ लोह २३ णहेसु य २४ । अंगारछारिकादीसें २५ झामसज्जा तधाऽवरा २६ ॥१०॥ सत्थिण्णा य २७ असत्थिण्णा २८ परक्का य २९ सका तधा ३० । सामण्णा य ३१ असामण्णा ३२ एवं बत्तीसमाहिता ॥ ११ ॥ णिवण्णाणं विधी एस सज्जाणं च विधी तधा । दीणोदत्तेहिं णेमित्ती विभत्तीय बियागरे ॥ १२॥ सावज्ज-अणघजेसु महासारे तघेब य । अप्पसारा य विष्णेया सेज्जा य पविभागसो ॥ १३ ॥ उत्ताणके निवण्णम्मि सैमं जं संपसारिते । सुभमत्थं सुभे बूया विसमं विसमे वदे ॥ १४ ॥ दक्खिणेण णिवण्णम्मि सुभो अत्थो महा भवे । णिकुजे असुभो अत्थो वामपस्सेण मज्झिमो॥१५॥ कुडितणिषष्णम्मि तधा अॅप्पसारिते । परिवेढिते संकुड़िते अत्थहाणि पवेदये ॥१६॥ . तिरच्छीणं णिवण्णे य अद्धसंपिट्ठके तधा । एकारुभितपादे य अत्यहाणिं पवेदये ॥१७॥ विच्छुद्धगत्ते आसत्थे णिवण्णे विप्पसारिते । णिचेटे वि य उत्ताणे अत्यहाणि पवेदये ॥१८॥ दक्खिणे सविते पस्से पुरिमे वा सुमो भवे । थीसंपयोगं वामम्मि णिवण्णे तु वियागरे ॥ १९॥ उत्ताणके निवण्णम्मि अत्थं बूया अणागतं । वत्तमाणं च पस्सेसु णिकुजम्मि अतिच्छियं ॥२०॥ णिकुन्जको पराहुत्तो पुच्छे संकडितो तधा । विवादं वा णिरागारं अत्थहाणि च णिदिसे ॥२१॥ अणुलोमं निवण्णो जो भूमीयं सयणाऽऽसणं । महासारे च सयणे अच्छण्णे वऽत्य पुच्छति ॥२२॥ तिरिच्छाणो णिषण्णो जो खट्टायं फलकीय वा । णिराकारं विवादं वा पुच्छंतस्स विआगरे ॥ २३ ॥ सयणाऽऽसणे व फलगे वा मंच-मासालगेसु वा । खट्टायं मंचिकायं वा भूमीकं च सिलायले ॥२४॥ भूमियं पेडिकायं वा छापल्लंके सुक्खदारुगे । सयणाऽऽसणेसु तलिए कडगे तध तणच्छते ॥ २५॥ णवे य तध जुन्ने व "खंडभग्गे व जजरे । दीणोदत्तविधी दिट्ठा विभत्तीय वियागरे ॥२६॥ फल-पुप्फेसु "संविढे हरिते वा सहले तणे । समागमं च लाभं च वद्धिं चेतेसु णिदिसे ॥ २७ ॥ विजजरे जुण्णसयणे सुक्के वा तणसत्थरे । सयणाऽऽसणे य विद्धत्थे अत्थहाणि पवेदये ॥ २८॥ 15 १उक्किद्वियं है. त०॥२ अधप्पसा है. त• विना ॥३ परिमेदितं सं ३ पु.। परिदेवितं सि.॥४ बिसुद्ध है० त० विना ॥ ५ आगमं हं० त०॥ ६ °सेसाय सि० ॥ ७ तध खुड्डा य फालकं है. त०॥ ८ कणके तेलिपं च सं ३ पु० । कणके पंच सि०॥ ९सेज्जा तधा तूलसुणिम्मिया ॥८॥ तिणसेजा सुक्क सि०॥ १० सेलो सि० विना ॥ ११ रकारिगादी ह० त०॥ १२°सु समसजा है. त० विना ॥ १३ सम्मं जं है. त० । समजं सं ३ पु० सि० ॥ १४ ओकुडित सि० । उकहित है. त०॥ १५ अधप्प सि.॥ १६ पुच्छेयं खुभिओ तहा है. त•॥ १७ हस्तचिहगतं पादयुगल हं. त. एव वर्तते ॥ १८ तणुच्छते हैं. त०॥ १९खंडे भग्गे य ह. त० ।। २० संविद्धे है. त०॥ Jain Education Interational Page #166 -------------------------------------------------------------------------- ________________ पगूणतीसइमं सेवितविभासापडलं] अट्ठमो भूमीकम्मऽज्झाओ जुण्णं तु फुडितं खंडं भग्गं दटुं च सेवति । मरणं हाणिं च जाणि चे सयणे एरिसे वदे ॥ २९॥ सुक्ककडेसु झामेसु तुस-रोम-णहेसु य । सत्थावरणेसु 'संविढे हाणि मा चेव णिदिसे ॥ ३०॥ जधुत्तं आससा ये आसणाणं गुणा-ऽगुणा । सयणेसु वि तथा जाणे गुण-दोसं सुभा-ऽसुभं ॥३१॥ महासारं मज्झिमं च अट्ठमं सयणं विदु । अवेक्ख सम्म नेमित्ती अत्थं इह वियागरे ॥३२॥ णिवण्णो पुरिसो पुच्छे पुण्णाम-थी-णपुंसके। दीणोदत्तं वियाणित्ता विभत्तीय वियागरे ॥३३॥ णिवण्णा महिला पुच्छे पुण्णाम-स्थी-णपुंसके । दीणोदत्तं वियाणित्ता विभत्तीय विआगरे ॥ ३४॥ अपुमं णिवण्णो पुच्छे पुण्णाम-थी-णपुंसके । दीणोदत्तं वियाणित्ता विभत्तीय विआगरे ॥ ३५॥ तिविघेण य णामेणं दीणोदत्तविधीहि य । सारतो य विदित्ताणं सयणं अत्थमादिसे ॥ ३६ ॥ समाधिते आसणम्मि णिवण्णं उज्जुमभिमुहं । णिव्वुत्तं च उदत्तं च सव्वत्थेसु पसस्सते ॥ ३७॥ अचलं सममकुचितं अणुखित्तेकपादकं । अविच्छुद्धेहिं गत्तेहिं णिवणं संपसस्सते ॥ ३८॥ चलं विच्छुद्धगत्तं वा विसमं चलितपदिकं । उक्कुडुतं संकुचितं णिवण्णमसमाहितं ॥ ३९॥ . अद्धप्पसारितं दीणं तिरिच्छाणमणुजुर्ग । णिवण्णमत्यहाणी य णिहिसे असुहावहं ॥४०॥ णिवण्णेसु तु एतेसु सयणेसु तु भागसो। पसत्थमप्पसत्थं च फलं बूया विभागसो ॥४१॥ पसत्येसु तु एतेसु अप्पसत्थं ण णिदिसे । अप्पसत्येसु सव्वेसु पसत्थं णेव णिदिसे ॥४२॥ [॥ णिवण्णविभासापडलं ॥ २८॥ छ ॥] [एगूणतीसइमं सेवितविभासापडलं ] बारसेव णिवण्णाणि इति वुत्ताणि भागसो । सेविताणि तु बत्तीसं पवक्खामऽणुपुष्वसो ॥१॥ पुरिमं १ पच्छिमं चेव २ दक्खिणं ३ वाममेव य४। [वि दिसासु चउरो भूया ८ उद्धं ९ हेट्ठा १० यते दस॥२॥ सजीवं सेवितं चेव तिरिक्खं देव-माणुस ११ । अजीवं सेवितं वा वि जोणीहिं तिविधं भवे ॥३॥ पाणजोणी-मूलजोणी-धातुजोणीगतं तथा । अजीवं सेवितं तिविधं १२ एवमेते दुवालसा ॥४॥ सेवितं अत्थजोणीय १३ धम्मजोणीय सेवितं १४ । कामजोणीय १५ मोक्खे य १६ सेवितं सोलसं भवे ॥५॥ थीणामं सेवितं अंगे १७ पुण्णामंच १८ णपुंसकं १९।आहारो२० तध णीहारो२१ दढं च २२ चलमेव य२३॥६॥ सुद्धं २४ किलिडं २५ णिद्धं वा २६ दुक्खं वा तध सेवितं २७ ।। पुण्णं २८ तुच्छं व विण्णेयं २९ जधण्णु ३० त्तम ३१ मज्झिमं ३२ ॥७॥ एवेस सेवितविही बत्तीसतिविधो भवे । विण्णेयो पविभागेण पसत्थो १ णिदितो तधा २॥८॥ 25 सद्दे १ रूवे २ रसे ३ गंधे ४ फासे ५ य तध सेविते । इंदियत्येसु पविभत्तो संगहेण तु पंचधा ॥९॥ चक्खुणा १ तध सोतेण २ णासता ३ तध जिब्भया ४ । तया ५ विचे?णा चेव ६ सेवितं छव्विधं भवे ॥१०॥ इति इंदियवापण्णा विण्णेयं कायचेट्ठया। बुद्धी-मतिविचारेण सेविताणि विभावये ॥११॥ एवं समास-बासेहिं सेवितं पडिपेक्खितं । पुच्छकस्स त मित्ती अप्पणो य विआगरे ॥ १२ ॥ तज्जातपडिरूवेण ततो अत्थं वियागरे । धम्मोपायविसेसेहिं जधुत्तं पुव्ववत्थुसु ॥ १३ ॥ १जोणि सप्र० ॥ २ च रुयणे ह. त• विना ॥ ३ सामेसु ह. त• विना ॥ ४ संविद्धे . त• विना ॥ ५ आससाणं है. त. विना ॥ ६ पुच्छे थीणामत्थे ण' सप्र०॥ ७ उजमति सुहं है. त०॥ ८°क्खित्तेयपाय है. त.॥ ९विसुद्ध है. त.॥१० °पायवं हं. त•॥११ उक्कुदुहितं हं० त० । उकुटुदित्तं सं ३ पु. सि. ॥ १२°णुच्छक है. त.॥ १३ पसत्था सप्र० ॥१४ सि० विनाऽन्यत्र-इंदियधापण्णा सं ३ पु. । इंदियहापण्णा है. त०॥ १५ अप्पाणाय है. त०॥ Jain Education Interational . Page #167 -------------------------------------------------------------------------- ________________ 10 अंगविजापइण्णयं [एगूणतीसइम सेवितविभासापडलं सद्दे रूवे रसे गंधे सुहे फासम्मि सेविते । इंदियत्थेसु र सव्वेसु पसत्थं अस्थमादिसे ॥ १४ ॥ सद्दे रूवे रसे गंधे दुक्खे फासम्मि सेविते । दीणेसु इंदियत्थेसु अत्थहाणि पवेदये ॥ १५॥ समए लोक-वेदेसु सत्येण जति सेवति । अत्थे धम्मे य कामे य सत्थे सत्यं पवेदये ॥१६॥ अंगविं सेवते पुरओ दक्खिणेण य उजुकं । पुव्वदक्खिणतो चेव अत्थसिद्धिं वियागरे ॥ १७ ॥ दक्खिणं सेवते उजु दक्खिणेण य पच्छिमं । उत्तरं पच्छिमं वा वि अत्थं बूया णपुंसकं ॥ १८ ॥ पुव्वुत्तरे वा पुव्वे वा सेविते पुव्वदक्खिणे । अत्थं अणागतं बूया सुभं वा अत्थसाधगं ॥ १९ ॥ उत्तरे सेविते उजु उत्तरे वा पुरथिमे । संजोगलाभं जाणेज्जो इत्थीलाभं च णिद्दिसे ॥२०॥ दक्खिणे सेविते अत्थो पसत्थो वा सुभो भवे । वामे वा वि सुभो अत्थो संजोगेण विाहिया ॥२१॥ पच्छिमे पच्छिमुत्तरतो पच्छिमेण य दक्खिणे । सेवमाणे अतिकतं अत्यं बूया सुभासुभं ॥ २२ ॥ थिया वामं पसंसंति थीलामे पुरिसस्स य । णरस्स दक्खिणं पुजं थिया पुत्ते पतिम्मि य ॥२३॥ मूलजोणिगते चेव पाणजोणिगते तथा । धातुजोणिगते यावि दीणोदत्तेण णिदिसे ॥ २४ ॥ 1 सव्वतो सेविते उद्धं अत्थसिद्धिं स णिद्दिसे । अहेव सेविते सव्वं अत्थहाणिऽस्स णिदिसे ॥ २५॥ सयणं आसणं वा वि घरं वा जति सेवति । दीणोदत्तं वियाणित्ता विभत्तीय वियागरे ॥ २६॥ सुवण्ण-रुप्प-संखे वा मणि-मुत्तं च भूसणं । पिणिधणं च सेवंते अत्थसिद्धिऽस्स णिदिसे ॥२७॥ णिवसणं पाउरणं अच्छायणं च सेवति । दीणोदत्तं वियाणित्ता विभत्तीय वियागरे ॥२८॥ धयं पडागं सेवंते देवतायतणाणि य । पसत्थेसु य मल्लेसु पसत्थं संपवेदये ॥२९॥ सारं जयतणं सारं थाणमिस्सरियं जसं । पतिद्वं णिव्वुतिं वद्धिं सव्वमेतेसु णिदिसे ॥३०॥ देवे वा मणुसे वा वि सेवमाणो चउप्पदे । पक्खी व परिसप्पे वा विभत्तीय वियागरे ॥३१॥ धणं वा जति वा धण्णं सेवे पुप्फ-फलाणि वा । दीणोदत्तं वियाणित्ता विभत्तीय विआगरे ॥३२॥ सिप्पोवकरणं चेव दव्योवकरणं तधा । सेवमाणो जता पुच्छे तेणं तस्स तैमादिसे ॥ ३३ ॥ लुक्खं तुच्छं मयं सुक्खं भग्गं भिण्णं च जज्जरं । सेवमाणो जता पुच्छे अत्थहाणिंऽस णिदिसे ॥ ३४॥ सुक्खं रुक्खं तणं सुक्खं तणरासिं च सेवति । सयणाऽऽसणं च परिजुण्णं अत्थहाणिऽस्स णिदिसे ॥ ३५॥ पुप्फितं फलितं रुक्खं उडोदग्गं च सेवति । समागमं च लाभं च वद्धिं चेतेसु णिदिसे ॥३६॥ दुब्बलं फुडितं खंडं दीणं जुण्णं च सेवति । मरणं हाणि वियाणीया सेवितम्मि पवेदये ॥३७॥ णगरदारं घरदारं छिड़ णिद्धमणाणि य । वातायणं च सेवेत तलछिड्डे तघेव य ॥ ३८ ॥ कण्णप्पवाहणं मोक्खं मरणं णिग्गमणं तधा । धणजोणिणिराकारं अप्पसत्थं च णिदिसे ॥३९॥ आहार सेवमाणस्स अत्थसिद्धिं वियागरे । णिग्गमं विप्पयोगं च णीहारम्मि पवेदये ॥४०॥ महासारे महासारं मज्झसारं च मज्झिमे । अप्पसारे य पञ्चयरं सेवितम्मि पवेदये ॥४१॥ महासारं च सयणं महासारं च आसणं । सेवमाणे महासारे महासारं पवेदये ॥४२॥ अप्पसारे य सयणे अप्पसारे य आसणे । सेविते अप्पसारम्मि अप्पसारं पवेदये ॥४३ ॥ अब्भंतरे सेवितम्मि अत्थो अब्भतरो भवे । मज्झिमे मज्झिमो अत्थो बाहिरम्मि य बाहिरो॥४४॥ 20 . 30 ११ एतचिह्नगतं पदं हं० त० नास्ति ॥ २ °सु पसत्थे जति १० त० ॥ ३ अगविं सेतते सं ३ पु० । अंगविसेविए ह. त०सि०॥ ४ विणा थिया हं. त• विना ॥ ५ एतचिह्नमध्यवर्ती श्लोकः हं० त० नास्ति ॥ ६ अच्छायं च सप्र०॥ ७ देवाय सि० विना ॥ ८ समादिसे हं. त• सि० ॥ Jain Education Intemational Page #168 -------------------------------------------------------------------------- ________________ 10 एंगूणतिसइमं सेवितविभासापडलं] अट्ठमो भूमीकम्मऽज्झाओ अभितरे सेवितम्मि उक्कट्ठा अत्थसंपदा । मज्झा य मज्झिमे बद्धी बाहिरे हीणमादिसे ॥४५॥ पुण्णामधेयं सेवेध पुमं इत्थि णपुंसकं । दीणोदत्तं वियाणित्ता विभत्तीय वियागरे ॥४६॥ थीणामधेयं सेवेध पुमं इत्थि णपुंसकं । दीणोदत्तं वियाणित्ता विभत्ती य वियागरे ॥४७॥ सिरं ललाडं कण्णं च उरं बाहुं च सेवति । थणे य परिमंडेज मत्थगं च णिसेवति ॥४८॥ उम्मढेसु सुभंगेसु सिद्धमत्थं पवेदये । णिम्महेसु य गत्तेसु अत्थहाणिं पवेदये ॥४९॥ पुण्णामधेये पुरिसत्थो थीणामेसित्थिया भवे । णपुंसके उभा णत्थि णपुंसत्थं पवेदये ॥ ५० ॥ थी-पुमंस-णपुंसत्थं णीहारे सेवितम्मि उ । तेसामेव भवे णासो आहारे लाभमादिसे ॥५१॥ चंदणं अगरुं चेव गंध-मल्लं विलेवणं । एताणि सेवमाणस्स सव्वं साधु पवेदये ॥५२॥ तं चेव जति सेवेध थणे य परिमंडती । णिम्मढेसु य गत्तेसु हीणमत्थं पवेदये ॥ ५३॥ इंगाल-छारिया-पंसु-केस-रोम-णहाणि य । किसाणि लुक्खाणि तधा चलाणि य णिसेवति ॥ ५४॥ लुक्ख-तुच्छाणि गत्ताणि बाहिराणि मताणि य । णिसेवमाणे एताणि हीणमत्थं पवेदये ॥ ५५॥ उवहुताणि सेवंते वापण्णाणि सुचीणि य । विणासं संपवेदेजो मरणं विप्पजोयणं ॥५६॥ अब्भंतरेसु गिद्धेसु पुण्णामेसु दढेसु य । घृण्णाम-सुक्केसु तधा आहार-मुदितेसु य ॥ ५७॥ समासतो तु जो पुच्छे पसत्थं पूयितं तधा । एताणि सेवमाणस्स अत्थसिद्धी पवेदये ॥५८॥ रुदिते कंदिते वा वि पुव्वम्मि रुदितम्मि य । समल्लिकंति वा कडे धणे वा विलकासु वा ॥ ५९ ॥ उवहुताणि सेवंतो वापण्णाणि सूचीणि य । आतुरं परिपुच्छेज्ज मरणं तस्स णिदिसे ॥ ६०॥ तधा पुप्फ-फलं वा वि पवालं च उवद्दुतं । एवंविधं सेवमाणस्स अवायं तत्थ णिदिसे ॥६१॥ दारकं दारिकं वा वि उपर आयमणिं तधा । पजागरं थावरं वा सव्वमेतेहि णिहिसे ॥६२॥ बीभच्छमासणं सयणं जुण्णं वत्थं च सेवइ । मरणं वा वि जाणिं व वाधि हाणि च णिदिसे ॥ ६३ ॥ चतुष्पदं गो महिसं अस्सं हत्थिं च सेवति । चतुप्पदं जाणगतं सबमेतेसु णिदिसे ॥ ६४ ॥ दसणीयम्मि देसम्मि णवे वा सयणाऽऽसणे । पुप्फे फले सेवितम्मि सव्वमेव सुभं वदे ॥६५॥ सयणा-ऽऽसणाणं जाणाणं विभूसं चेव सेवति । सव्वेसिं चेव इट्ठाणं पसत्था अत्थसिद्धिओ ॥ ६६ ।। किड्डा-रति-विहाराणं उवभोगाणं च सेवणा । पाणाणं भक्ख-भोजाणं सुभाणं संठितस्स य॥ ६७ ॥ पुरिमे अणागतं बूया पच्छिमेण अतिच्छियं । वत्तमाणं च पस्सेसु उद्धे वद्धिं अधो खयं ॥ ६८॥ सज्जीवेसु य सजीवं सेवितेसु वियागरे । अजीवमथ अज्जीवे 'सेवितम्मि वियागरे ॥ ६९ ॥ पुण्णामेसु य पुण्णामं थीणामे इथिमादिसे । णपुंसके णपुंसत्थं "सेवितम्मि वियागरे ॥७॥ अब्भंतरे सगं अत्थं मझे साधारणं वदे । बाहिरेसु परकं च सेवितेसु वियागरे ॥ ७१ ॥ पाणजोणी मूलजोणी धातुजोणी तधेव य । एताणेव तु जाणेज्जो दीणोदत्तेहिं सेविते ॥७२॥ उड़े उर्दू बूया चलेसु चलमादिसे । आहारे आगमं विज्जा णीहारे णिग्गमं वदे ॥ ७३ ।। उत्तमे उत्तमं विज्जा मज्झिमे मज्झिमं वदे । सेवितम्मि जहण्णम्मि जधण्णं तु पवेदये ॥७४ ।। अत्थजोणीसु अत्थं [च धम्मे धम्म पवेदये। कामजोणीसु कामं च मोक्खे मोक्खं पवेदये ॥ ७५ ॥ 30 १ अत्थगं च णिवेसति है० त० ॥२ बुभा है० त० विना ॥ ३ लज्जतुट्ठाणि ६० त० ॥ ४ पुण्णामसुक्कसुक्केसु तथा सं ३ पु०॥ ५तु पुच्छेज प सि०॥६ कट्ठविणे वा चिलकोसु वा सं ३ पु. सि. । कटुं वणे वा विलाका है. त.॥ ७°ण्णाण सुसप्र०॥ ८ आयमिणं तधा सि०॥ ९-१० सेवियंसि हं. त०॥ Jain Education Intemational Page #169 -------------------------------------------------------------------------- ________________ ५६ अंगविजापइण्णय [तीसतिम भूमीकम्मसुत्तगुणविभासापडलं लोइए लोइयं बूया वेदिके वेदिकं वदे । समयोपसेविसे चेव समयं संपवेदये ॥७६॥ एवमादिसु भावेसु सेवितेसु वियक्खणो । तज्जातपडिरूवेणं विभत्तीय पवेदये ।। ७७॥ सेवितेसु पसत्येसु अप्पसत्थं ण णिदिसे । अप्पसत्थेसु सब्वेसु पसत्थं व णिदिसे ॥ ७८॥ . इति सेवितविभासा तु अप्पमेयागमा अयं । भूमीकम्मम्मि उद्दिट्ठा सब्वभावपरूविता ॥ ७९ ॥ ॥ भूमीकम्मे सेवितविभासा [पडलं ] ॥ २९॥ छ । 10. [तीसतिमं भूमीकम्मसुत्तगुणविभासापडलं ] महापुरिसदिण्णाए भूमीकम्मं ससंगहं । पंडिपुण्णमिमं सव्वं अधीयाणो ण मुज्झति ॥१॥ आहारुच्चारसुद्धो तु सुयीरंगमभिम्मणो । अरहंतवयणं भत्तो नमसंतो जिणुत्तमे ॥२॥ अंगविजं पणिवते आणाणातप्परो सता । आयरियसुस्सूसपरो गुरूणं च तधारहं ॥३॥ अपरीभावी अणुस्सित्तो जितकोधो जितिंदिओ। संजताणं च सव्वेसिं सुम्सूसकणसूयगो ॥४॥ जितणिहो सुतवी य सज्झायम्मि सदा रतो। पञ्चसे य पदोसे य अंतभावत्थितो विदु ॥५॥ सुस्सूसायं पयत्तो य सत्थण्णू परिपुच्छतो । गहणे धारणे चेव विण्णाणे य धुवत्थितो॥६॥ तूहा-ऽपोहासु कुसलो तप्परो जितसंसओ। जैधाणातम्मि वत्तंतो आयरियस्साणुसासणे ॥७॥ : पगब्भो ववसायी य तधा सुप्पतिभाणवं । वाकरणम्मि य आजुत्तो णिच्छितो जितसंसओ॥८॥ 16 सुत्तत्थेसु दढो धीरो संसयं परिपुच्छतो । पडिबुद्धो य झायंतो णिस्संको तु ण मुज्झति ॥ ९॥ चक्खुसा सोतसा वा वि उग्गेण्हंतो अविप्पुतो । पडिरूवेसु कुसलो मित्ती पुच्छितो सदा ॥१०॥ आमासपडिरूवेसु समुप्पण्णेसु तस्सए । भया करणाणि णिसरंतो सतो बुद्धीऽभिजाणति ॥ ११ ॥ मज्झत्थो तु जधुदिह जो एवं पविजाणिया । अंगस्स भूमीकम्मम्मि णिइसेम्मि ण सिज्जति ॥ १२॥ अमूढो मतिमं धीरो सुत्तत्थेण य कोविदो। रायीणं सम्मतो भवति जो एणं वक्हारये ॥१३॥ एतमासज्ज हि णरो अणंतजिणचक्खुमा । ण मुज्झति सदा यावि अप्पणो वि सुभा-ऽसुभे ॥१४॥ भावा-ऽभावविधि वा वि मुणेतूणऽत्थकोविदो। अणण्णो जिणसत्थम्मि सव्वदुक्खंतगो भवे ॥१५॥ अप्पमेया गुणासेवा भूमीकम्मस्स कित्तिता । अणंतजिणदिट्ठस्स गुणावयवदीवणा ॥ १६॥ ॥ भूमीकम्मे सुत्तगुणविभासाणामं पडलं तीसतिमं का सम्मत्तं ॥ ३० ॥ छ । [ इति खलु भो ! महापुरिसदिण्णाय भगवतीय अंगविजाय भूमीकम्मज्झाओ अट्ठमो सम्मत्तो ॥८॥] 20 १ उपदिट्ठा हं० त० विना ॥२ परिपुण्णम्मितं सव्वं हं० त०॥ ३ सयीरंग सि० । सूरीयंग है. त०॥४ अत्थिभाव' है. त• विना ॥ ५यधा है. त०॥ ६ वीरो है. त० विना ॥ ७६० त० विनाऽन्यत्र-तस्सतो सि० । तस्सुतो सं३ पु० । ८ परिजा है० त०॥ ९णिद्देसं विणिसजति सं ३ पु० । णिद्देसं विणिसिज्झति है. त०॥ १० एवं वहवारये है. तक विना ॥११ सुणेतू हं० त०॥ १२ अणण्णा सप्र०॥ १३ हस्तचिहगतं पदं है. त० एव वर्तते ॥ Jain Education Interational Page #170 -------------------------------------------------------------------------- ________________ [णवमो अंगमणी णाम अज्झाओ] -occcccccorनमो अरहताणं सर्वज्ञानाम्, नमो सर्वसिद्धानां विसुद्धसर्वकर्मणाम्, णमो चोदसपुवीणं विदितपरमत्थाणं, णमो सव्वसाहूणं सर्वशास्त्रसूत्र-भाष्यप्रवचनपारगानाम्, णमो अणगारसुविहिताणं महातवस्सीणं, णमो सेव्वजाणाणं सव्यजीतसंसयाणं, णमो पण्णाधिगाणं सव्वत्थीभावप्पदेसदसकाणं, णमो अट्ठण्डं महाणिमित्ताणं णवंगस्स य बहुसच्चस्स । णमो भगवतो जैसवतो महापुरुसस्स महावीरवद्धमाणस्स । णमो भगवतीय अंगविजाय महाभागाय महापुरु-6 सदिण्णाय । अंधातो भगवतीय महापुरुसदिण्णाय अंगमणी णामऽज्झायो तमणुवक्खाइस्सामि । तं जधा मणी खलु अयं पुरुसो सतसाहो सहस्सक्खो संहस्सदारो सयसहस्समुहो अपरिमितो अपरिमिताणुगमणो अणंतमपारो अणंतवझ्याकरणो। ताणि य सुयीकम्मोवयारेणं अरहंतभत्तिपूयाय विजाय नमस्कारेण आयरिय-गुरु-देवतसुस्सूसाय अहरहं सण्णाभिणिवेसेणं अरहस्स चिंताय आधात्मचिंताय अणण्णमणताय तव-णियम-सीलतायतविजोपसेवाय अत्थविणिच्छयणिरताय गहण-धारण-विमरिसोवयोगताय । लोकहितयमंगविजामणिं समासज्ज हि णरो अदेवो देवदिव्व- 10 चक्खु-माणसो अधवा अजिणो जिणो विवे सुविसुद्धभावदंसी भवति, हिता-ऽहिताणं अत्थाणं अणागता-ऽतीत-वट्टमाणाणं अत्थभूयत्थवेयाकरणाणं विनाया भवति । तस्स खलु भो! इमस्स मणिणो पुरिसरस सतसाहस्स र सहस्सक्खस्स बहुसतसहस्सदारस्स सतसहस्समुहस्स अपरिमितस्स अपरिमिताणुगमणस्स अणंतमवारस्स अणंतबेयाकरणस्स पण्णत्तरि पुण्णामाणिं भवंति १ पण्णत्तरि त्यीणामाणि २ अट्ठावण्णं णपुंसकाणि ३ सत्तरस दक्खिणाणि ४ सत्तरस वामाणि ५ सत्तरस मज्झिमाणि ६ अट्ठावीसं दृढाणि ७ अट्ठावीसं चलाणि ८ सोलस अतिवत्ताणि ९ सोलस वत्तमाणाणि १० 15 सोलस अणागताणि ११ पण्णासं अभंतराणि १२ पणासं अब्भंतरअब्भंतराणि १३ पण्णासं बाहिरब्भंतराणि १४ पण्णासं अब्भंतरबाहिराणि १५ पण्णासं बाहिराणि १६ पण्णासं बाहिरबाहिराणि १७ पण्णासं ओवाताणि १८ पण्णासं ओवातसामाणि १९ पण्णासं सामाणि २० पण्णासं सामकण्हाणि २१ पण्णासं कण्हाणि २२ पण्णासं अव्वोआताणि २३ पण्णासं अतिकण्हाणि २४ वीसं उत्तमाणि २५ चोद्दस मज्झिमाणि २६ चोइस मज्झिमाणंतराणि २७ दस जहण्णाणि २८ दुवे उत्तिममज्झिमसाधारणाणि २९ दुवे मज्झिममझिमसाधारणाणि ३० दुवे मज्झिममज्झिमाणंतरसाधा-20 रणाणि ३१ दुवे मज्झिमाणंतर जहण्ण साधारणाणि ३२ दस बालेयाणि ३३ चोदस जोव्वणत्थाणि ३४ चोइस मज्झिमवयाणि ३५ वीसं महव्वताणि ३६ दुवे बालजोव्वणत्थसाधारणाणि ३७ दुवे जोव्वणथमज्झिमवयसाधारणाणि ३८ दुवे मज्झिमवय महव्वय साधारणाणि ३९ वीसं बंभेज्जाणि ४० चोद्दस खत्तेज्जाणि ४१ चोइस वेसेज्जाणि ४२ दस सुद्देज्जाणि ४३ दुवे बंभखत्तेज्जाणि ४४ दुवे खत्तेज्जवेसेज्जाणि ४५ दुवे वेसेजसुहेज्जाणि ४६ आयुप्पमाणे वस्ससतप्पमाणाणि वीसं ४७ पण्णत्तरिवस्सप्पमाणाणि चोहस ४८ पंचासवस्सप्पमाणाणि चोद्दस ४९ पणुवीसवस्सप्प- 25 माणाणि दस ५० दुवे पणुवीसपण्णासवस्ससाधारणाणि ५१ दुवे पण्णासपण्णत्तरिवस्ससाधारणाणि ५२ दुवे पण्णत्तरिवस्ससतसाधारणाणि ५३ बावत्सरि सुक्कवण्णपडिभागा ५४ तिणि पीतवण्णपडिभागा ५५ पण्णरस रत्तवण्णपडिभागा ५६ वीसं णीलवण्णपडिभागा ५७ अट्ठारस हरितवण्णपडिभागा ५८ दस कण्हवण्णपडिभागा ५९ तिण्णि पंडुवण्ण १ अरिहं ह. त• सि० ॥२ सव्वजणाणं सं ३ पु.। सव्वजिणाणं सि०॥ ३ बहुसुव्वस्स ह. त• विना ॥ ४ यसवतो है. त.॥५-६ पुरिस है. त• सि.॥ ७ अहाओ भग ६०॥ ८°पुरिस है. त• सि.॥ ९सहस्सुद्धारो है. त०॥ १० नमोकारेण सि० ॥ ११ अहाचिंताय ई० त०॥ १२ विय विसुद्ध ह. त। विव सुद्ध सि०॥ १३ त्र्यसचिहमध्यगतं पदं ह. त• नास्ति ॥ १४ यद्यप्यत्र सर्वासु हस्तप्रतिषु पण्णासं अभंतरअब्भतराणि १३ पण्णासं बाहिराणि १४ पण्णासं बाहिरबाहिराणि १५पण्णासं बाहिरब्भतराणि १६ पण्णासं अभंतरबाहिराणि १७ पण्णासं उवाताणि इतिरूपः पाठ उपलभ्यते, किचाने प्रन्थकृप्याख्यास्यमानक्रमाननुसारित्वादेतत्पाठस्य ग्रन्थकृयावर्णनाक्रममनुसृत्य मया मूले पाठपरावृत्तिर्विहिताऽस्तीति ॥ १५त्रयोविंशतिचतुर्विंशतिद्वारयोर्व्याख्यानपटलं ग्रन्थमध्ये नास्ति । किञ्च-एतदध्यायप्रान्ते द्वारनामसंग्रहनिर्देशान्तरेतमारनामनिर्देशो दृश्यत इति ॥ १६ त्र्यनचित्र गतं पदं है. त. नास्ति ॥ १७ बालजणो है. त• सि० ॥१८ मज्झिमाणि है. त० ॥ १९ त्र्यसचिहमध्यगतः पाठः १० त० नास्ति । अंग०८ Jain Education Intemational Page #171 -------------------------------------------------------------------------- ________________ अंगविजापइण्णयं [मणीसुत्तं पडिभागा ६० दुवे गततालुगवण्णपडिभागा ६१ दुवे मेयकवण्णपडिभागा ६२ ठिआमासे पंडुवण्णपडिभागा ६३ ठिआमासे मणोसिलवण्णपडिभागा ६४ ठिआमासे हरितालवण्णपडिभागा ६५ ठिआमासे हिंगुलकवण्णपडिभागा ६६ ठिआमासे सुज्जुग्गमवण्णपडिभागा ६७ ठिआमासे असितवण्णपडिभागा ६८ ठिआमासे कोरेंटवण्णपडिभागा ६९ ठिआमासे चित्तवण्णपडिभागा ७० ठिआमासे णिद्धवण्णपडिभागा ७१ ठिआमासे लुक्खवण्णपडिभागा ७२ ठिआमासे 5 णिद्धलुक्खवण्णपडिभागा ७३ दस णिद्धा ७४ दस णिद्धणिद्धा ७५ दस लुक्खा ७६ दस लुक्खलुक्खा ७७ दस लुक्खणिद्धा ७८ दस णिद्धलुक्खा ७९ दस आहारा ८० [दस णीहारा ८१] दस आहाराहारा ८२ दस [आहार]णीहारा ८३ दस णीहाराहारा ८४ [दस णीहारणीहारा ८५] सोलस पुरच्छिमा ८६ सोलस पञ्चत्थिमा ८७ सत्तरस दक्खिणा ८८ सत्तरस उत्तरा ८९ सत्तरस दक्खिणपुरत्थिमा ९० सत्तरस दक्षिणपञ्चत्थिमा ९१ सत्तरस उत्तरपञ्चत्थिमा ९२ सत्तरस उत्तरपुरस्थिमा ९३ दुवालस उद्धभागा ९४ तेरस अधोभागा ९५ आपणासं 10 पसण्णा ९६ पण्णासं अप्पसण्णा ९७ पण्णासं अपसण्णअपसण्णा ९८ पण्णासं पसण्णअप्पसण्णा ९९ सोलस वामा पाणहरा १०० सोलस वामा धणहरा १०१ अट्ठापण्णं वामा सोवदवा १०२ तीसं संखावामा १०३ एक्कारस सिवा १०४ एक्कारस थूला १०५ णव उवथूला १०६ पणुवीसं जुत्तोपचया १०७ वीसं अप्पोपचया १०८ वीसं णातिकिसा १०९ सत्तरस किसा ११० एक्कारस परंपरकिसा १११ छव्वीसं दिग्घा ११२ छव्वीसं दिग्घा जुत्तप्पमाणा ११३ सोलस हस्सा किंचि दिग्घा ११४ सोलस हस्सा ११५ बारस (दस) परिमंडला ११६ चोदस करणमंडला ११७ वीसं वट्टा ११८ 15 बारस पुधुला ११९ एक्कत्तालीसं चउरंसा १२० बे तंसा १२१ पंच काया १२२ सत्तावीसं तणू १२३ एकवीसं • पैरंपरतणू चा १२४ दुवे अणू १२५ एक्के परमाणू १२६ पंच हिदयाणि १२७ पंच ग्गहणाणि १२८ पंच उवग्गहणाणि १२९ छप्पण्णं रमणीयाणि १३० बारस आकासा १३१ छप्पण्णं दहरचलणा १३२ छप्पण्णं दहरथावरेज्जा १३३ दस इस्सरा १३४ दस अणिस्सरा १३५ चोइस इस्सरभूता १३६ पण्णासं पेस्सा १३७ पण्णासं पेस्सभूया १३८ छव्वीसं पिया १३९ छन्वीसं अप्पिया १४० छव्वीसं (अट्ठ) अवत्थिया १४१ बारस पुढविकाइया १४२ दस 20 आयुक्कायिकाणि १४३ दस अगणिकाइकाणि १४४ बारस वायुक्काइकाणि १४५ दस वणप्फइकाइकाणि १४६ "वीसं जंगमाणि १४७ तेवीसं (तेत्तीसं) आतिमूलिकाणि १४८ तेत्तीसंमज्झविगाढाणि१४९ तेत्तीसं अंता १५० पण्णासं मुदिता १५१ पण्णासं दीणा १५२ वीसं तिक्खा १५३ पण्णत्तरिं उवहुता १५४ पन्नत्तरि वापण्णा १५५ [दुवे] दुग्गंधा १५६ दुवे सुगंधा १५७ णव बुद्धीरमणा १५८ चत्तारि अबुद्धीरमणा १५९ एक्कारस महापरिग्गहा १६०चत्तारि अप्पपरिग्गहा १६१ एकूणवीसं बद्धा १६२ सत्तावीसं मोक्खा १६३ पण्णासं सका १६४ पण्णासं परका १६५ पण्णासं सकपरक्का १६६ दुवे 25 सध्या १६७ दुवे स्वेया १६८ दुवे गंधेया १६९ एक्का रसेजा १७० दुवे फासेया १७१ एक्के मणेये १७२ चत्तारि वातमणा १७३ दुवे सद्दमणा १७४ दस जम्मणा १७५ दस अग्गेया १७६ दस जण्णेया १७७ दुवे दंसणिया १७८ दुवे अदंसणिया १७९ दस थला १८० पंच (बारस) णिण्णा १८१ णव गंभीरा १८२ णव परिणिण्णगंभीरा १८३ पण्णरस विसमा १८४ चोइस उण्णता १८५ बारस समा १८६ दस उपहा १८७ दस सीतला १८८ देस आवुणेया १८९ चउरासीतिं पुण्णा १९० पण्णत्तरि तुच्छा १९१ एकूणवीसं विवरा १९२» एकूणवीसं अविवरा १९३ अट्ठावीसं (अट्ठ) १गयतालु' है. त.॥ २-३-४ चतुरस्रकोष्ठकगत उपयुक्तोऽपि पाठः प्रतिषु नास्ति ॥ ५-६ छत्तीसं हं० त०॥ ७ हस्तचिह्नान्तर्गतः पाठः ६० त० एव वर्तते । परमतणू इति नामान्तरमस्य ॥ ८॥ एतच्चिह्नान्तर्गतः पाठः है. त० नास्ति । ९मज्झत्थाणि इति नामान्तरमस्य ॥ १० वीसं पावसजंगमाणि सं ३ पु.। वीसं पारसजंगमा सि०॥ ११°त्तरि वापण्णा १५५ पण्णतरिं दुग्गंधा है. त० । त्तरि वा दुग्गंधा सं३ पु० सि०॥ १२ दंसणीया इति नामान्तरमस्य ॥ १३ वत्तमाणा ह० त०॥ १४ वण्णेया इति नामान्तरमस्य ॥ १५ यद्यप्यत्र सर्वास्खपि प्रतिषु दस आवुणेया इति पाठस्थाने दस अपस्सया दस वानेया इति द्वारद्वयात्मक एव पाठो वर्त्तते, तथापि ग्रन्थकृत्प्रतिज्ञातद्वारसंख्यामध्ये एकद्वाराधिक्यभावाद् अग्रे क्रियमाणद्वारव्यावर्णनानुसारेणात्र मया पाठपरावृत्तिर्विहिताऽस्ति ॥ १६ एतचिहान्तर्गतः पाठो हं० त० नास्ति । Page #172 -------------------------------------------------------------------------- ________________ सताणि बे सत्तराणि] णवमो अंगमणी णाम अज्झाओ वियडसंवुडा १९४ सत्त सुकुमाला १९५ चत्तारि दारुणा १९६ पंच मउक्का १९७ चत्तारि पत्थीणा १९८ छप्पण्णं सहा १९९ चउवीसं खरा २०० दस कुडिला २०१ दस उजुका २०२ छत्तीसं चंडाणता २०३ छ आयता २०४ चत्तारि आययमुहिता २०५ वीसं दिव्वा २०६ चोद्दस माणुसा २०७ चोद्दस तिरिक्खजोणिका २०८ दस रइया २०९ पण्णत्तरं (पंचणउति) रुद्दा २१० दुवे सोम्मा २११ बावीसं मितुभागा २१२ दुवे पुत्तेया २१३ दुवे कण्णेया २१४ चत्तारि थीभागा २१५ दुवे जुवतेया २१६ छव्वीसं दुग्गथाणा २१७ बारस ( चोद्दस ) तंबा २१८ चत्तारि । रोगमणा२१९ छ पूतियं २२० छ चपला २२१ सत्त अचपला २२२ चत्तारि गोज्झा २२३ पंच उत्ताणुम्मथका २२४ दस (बारस) तता २२५ दस मता २२६ बारस (एक्कारस) महंतकाई २२७ अट्ठावीसं सूयी (सुयी) २२८ दस किलिट्ठा २२९ पण्णत्तरि वराई २३० पण्णत्तरि णायकाई २३१ पण्णत्तार अणायकाई २३२ पण्णासं (अट्ठावणं, णीयाई २३३ पण्णत्तरं णिरत्थकाई २३४ पण्णासं अण्णजणाई २३५ सोलस अंबराई (अंतराइं)२३६ एक्कारस सूराई २३७ तिण्णि भीरूणि २३८ पण्णासं एक्काणि २३९ पणुवीसं बिकाणि २४० दस तिकाणि २४१ अह चतुक्काणि 10 २४२ छ पंचकाणि २४३ छक्कए ठिआमासे २४४ सत्तए ठिआमासे २४५ अट्ठए ठिआमासे २४६ णवके ठिआमासे २४७ दसके ठिआमासे २४८ बे पण्णरसवग्गा २४९ बे बीसतिवग्गा २५० बे पणुवीसतिवग्गा २५१ बे तीसतिवग्गा २५२ बे पणतीसतिवग्गा २५३ बे चत्तालीसतिवग्गा २५४ बे पणतालीसतिवग्गा २५५ बे पंचासतिवग्गा २५६ बे पंचपंचासतिवग्गा २५७ बे सट्ठिवग्गा २५८ बे पंचसट्ठिवग्गा २५९बे सत्तरिवम्गा २६०बे पंचसत्तरिवग्गा २६१ बे असीतिवग्गा २६२ बे पंचासीतिवग्गा २६३ बे वुतिवग्गा २६४ बे पंचणवु-15 तिवग्गा २६५ एगे सतवग्गे २६६ एगे सहस्सवग्गे २६७ ८ एगे सतसहस्सवग्गे २६८ - एगे कोडिवग्गे २६९ एगे अपरिमिते २७०। इति खलु भो! इमस्स मणिणो पुरिसस्स सतसाहस्स सहस्सक्खस्स बहुसहस्सदारस्स सतसहस्समुहस्स अपरिमियरस अपरिमिताणुगमणस्स अणंतपारस्स अणंतवेयाकरणस्स आगमणविधिविसेसेणं १ वंदितविधिविसेसेणं २ ठितविधिविसेसेणं ३ उपविठ्ठविधिविसेसेणं ४ पल्लत्थिकाविधिविसेसेणं ५ अपस्सयविधिविसेसेणं ६ विपेक्खितविधिविसेसेणं ७ हसितविधिवि- 20 सेसेणं ८ आमासविधिविसेसेणं९ सेवितविधिविसेसेणं १० संलावितविधिविसेसेणं ११ पुच्छितविधिविसेसेणं १२ हिता-ऽहिताणं अत्थाणं अणागत-वत्तमाणा-ऽतीताणं अधभूतत्थवेयाकरणाणं उक्करिसा-ऽवकरिसा विण्णातव्वा भवंति ।। ॥ मणिसुत्तं सम्मत्तं संताणि बे सत्तराणि २७० ॥ छ॥ [१ पण्णत्तरं पुण्णामाणि] ॥णमो भगवतो महतिमहावीरवद्धमाणाय ॥ पण्णत्तरं तु पुण्णामा पवक्खामऽणुपुव्वसो। सिखंडो १ मत्थको २ सीसं ३ तधा सीमंतको ४ भवे ॥१॥ संखा ६ ललाटं ७ अच्छीणि ९ अवंगा ११ कणवीरका १३ । कण्णा १५ गंडा १७ कवोला य १९ उभयो कण्णपुत्तका २१ ॥२॥ १ रोगमणा २१९ छ चपला २२० सत्त अचपला २२१ चत्तारि गोज्झा २२२ छ प्पूतियं २२३ पंच उत्ताणुम्मथका २२४ दस तता २२५ दस मता २२६ अट्ठावीसं सूयी २२७ दस किलिट्ठा २२८ पण्णत्तर वराई २२९ पण्णत्तरि णायकाई २३० पण्णतरि अणायकाणि २३१ बारस महंतकाई २३२ पण्णासं णीयाई २३३ पण्णासं अण्णजणाई २३४ पण्णत्तरि णिरत्थकाई २३५ सोलस अंबराई २३६ इति क्रमेण सर्वासु प्रतिषु पाठो वर्त्तते । अत्र है. त. आदर्शयोः रोगमणा स्थाने रोमगणा इति पाठो वर्तते, तथा बारस महंतकाई इति पाठो हं. त. एव वर्तते ॥ २ अण्णेयाणि इति नामान्तरमस्य ॥ ३ सताणि चेव सत्त है. त०॥ ४ गंडो सप्र०॥ Jain Education Interational Page #173 -------------------------------------------------------------------------- ________________ 10 अंगविजापइण्णय [१ पण्णतरि ओट्ठा य २३ दंतवेला य २४ दंतमंसं २५ मुहं तधा २६ । अंसा २८ बाहू ३० पबाहू य ३२ कोप्परा ३४ अवहत्थगा ३६ ॥३॥ मणिबंधहत्था सतला ३८ अंगुट्ठा चतुरो तधा ४२ । खंधो(धा) ४४ जंतूणि ४६ पस्साणि ४८ अक्खका य ५० उरो ५१ थणा ५३ ॥ ४॥ हितैयाणि य पंचेव ५८ कुक्खी ६० वेदर ६१ वक्खणा ६३ । पोरुसं ६४ वस्थिसीसं च ६५ चल्ला ६७ ऊरू ६९ तधेव य ॥५॥ गोप्फा ७१ पादा य ७३ तधा उभो पायतलाणि य ७५ । एवं पुण्णामधेयाणि वियोणे पंचसत्तरं ॥६॥ सरीरे जाणि वेऽण्णाणि पुण्णामाणि भवंतिह । ताणि पुण्णामधेजेसु णिहिसे अंगचिंतओ ॥ ७॥ एताणि आमसं पुच्छे अत्थलाभं जयं तथा । पराजयं वा सत्तूर्ण मित्तसंपत्तिमेव य॥८॥ समागमं घरावासं थाणमिस्सरियं जसं । णिव्वुर्ति वा पतिहं वा भोगलामं सुहाणि य ॥ ९ ॥ दासी-दासं जाण-जुग्गं गो-माहिसमऽया-ऽविलं । धण-धणं खेत्त-वत्थु च विज्जा संपत्तिमेव य ॥ १०॥ कुडंबवद्धिं विपुलं च जं चऽणं इच्छितं सुखं । जं च किंचि पसत्थं सा सव्वमत्थीति णिदिसे ॥ ११ ॥ पुरिसं च परिपुच्छेज सिद्धत्यो सुभगो त्ति य । सूरो य रजभागी य ससेसो सुभगो ति य ॥ १२ ॥ सयं अभिगताणं च परेणामिगतस्सः य । भोगमत्थं सुहाणि च भुंजिस्सति ण संसयं ॥ १३ ॥ वसुमं जसभागी य इत्थीओ य जतिस्सति । कल्लाणभागी य सया सता संतोस एव य ॥१४॥ - अमित्तं भायरं पुत्तं तथा जामाइतं पि वा । जारं च परिपुच्छेज्जा दासं चऽत्थि त्ति णिदिसे ॥ १५ ॥ इत्थिं च परिपुच्छेज्जा सिद्धत्था सुभग त्ति य । धण्णा य सुहभागी य सव्वकामसमन्निया ॥ १६॥ महतो य कुडुंबस्स इस्सरी सामिणी भवे । कल्लाणाणं सुहाणं च भागिणी भोगभागिणी ॥ १७ ॥ सततं अप्पुरत्ता य असवत्तं अकंटगं । अरोगा सुहिता णिचं पुरिसं च जयिस्सति ॥ १८॥ भेगिर्णि भायरं धीतं दासिं वा जारिकं तधा । सहिं पहुसं वा पुच्छेज्जा अत्थि त्वं वियागरे ॥ १९ ॥ कण्णं च परिपुच्छेज्जा सिद्धत्था सुभग त्ति य । धण्णा य सुहभागी य भवेय सुभलक्खणा ॥२०॥ संसेसा य उदत्ता य अणुरत्ता य जसस्सिणी । समिद्धं च कुलं एसा गमिस्सति ण संसयो ॥२१॥ सूरं च रजभागिं च णिचं च सुहभागिणं । महाधणं महाभाग भत्तारं च लभिस्सति ॥ २२ ॥ सैंतितामेव कण्णं तु पुच्छंती वरका जति । धण्णा कण्ण त्ति तं बूया खिप्पं णिग्गहित्ति य ॥ २३ ॥ गन्भं च परिपुच्छेज्ज अस्थि गब्भो त्ति णिहिसे । गम्भिणी परिपुच्छेज्जा दारगं सा पयाहिति ॥२४॥ जधा पुरुसपुच्छायं पुव्वुत्ता पुरुसे गुणा । तं चेव गुणसंपत्तिं तस्स बालस्स णिहिसे ॥ २५ ॥ कम्मं वा परिपुच्छेज्ज पुरिसकम्मं स णिदिसे । संगामेसु य कम्माणि सव्वाणेवं वियागरे ॥ २६॥ णिहिसे रायसेवीणं सव्वरायकुलेसु य । वावारमाधिपच्चं वा जुद्धं आयरियत्तणं ॥ २७ ॥ पवासं परिपुच्छेज्जा मासमत्तस्स होहिति । साधयिस्सति अत्थं वा भुजो जण्णं लभिस्सति ॥ २८ ॥ पउत्थं परिपुच्छेज सिद्धत्थो सधणो त्ति य । कतकज्जो अरोगो य अविग्घेणाऽऽगमिस्सति ॥ २९ ॥ बंध च परिपुच्छेज्जा णस्थि बंधो त्ति णिदिसे । बद्धस्स मोक्खं पुच्छेज्जा चिरा मोक्खो भविस्सति ॥ ३०॥ १जसूणि सं ३ पु० । जंतूणि सि० ॥२ हिंतयाणि हं. त। हिंतहाणि सि०॥३ उदर चक्खुणा सप्र० ॥४च रुल्ला है. त•॥५वियारे है. त० ॥६ वाणूणि १० त०॥ ७ सुभभागी है. त० ॥ ८ सुट्टिया हं० त०॥९भगिणी है. त.॥ १० भवेमुभयल है. त०॥११ सेसेसा है. त० ॥१२ समिद्धं णियकुलं सि०॥ १३ महाधण्णं से ३ पु०॥१४ सतिमामेव सं ३ पु०॥ १५ वरछा जति है. त०॥ १६ गुरुसंपत्ति है० त० विना ॥ Jain Education Intemational Page #174 -------------------------------------------------------------------------- ________________ पुण्णामणि] णमो अंगमणी णाम अज्झाओ । I भयं वा परिपुच्छेज्जा णत्थि त्वं वियागरे । खेमं च परिपुच्छेजा खेमं चऽत्थि त्ति णिद्दिसे ॥ ३१ ॥ संधिं च परिपुच्छेज्जा विग्गहं तत्थ णिद्दिसे । विग्गहं परिपुच्छेज्जा विवादं तत्थ णिद्दिसे ॥ ३२ ॥ विवादे वा जयं पुच्छे जयो अस्थि ति णिद्दिसे । आरोगं परिपुच्छेज्जा औरोगो त्ति विआगरे ॥ ३३ ॥ रोगं च परिपुच्छेज्जा णत्थि रोगि ति णिद्दिसे । मरणं च परिपुच्छेज्जा णत्थि तेवं विआगरे ॥ ३४ ॥ जीवितं परिपुच्छेज्जा अत्थि त्वं विआगरे । आबाधिकं च पुच्छेज्जा समुट्ठाणंस णिहिसे ॥ ३५ ॥ भोगलंभं भोगवद्धिं भोगथावरता तधा । भोगस्स वा समुदयं पुच्छे अस्थि त्तिणिद्दिसे ॥ ३६ ॥ कम्मिको केणिको वा वि पुच्छे अधिकरणागमं । इस्सज्जं वा पतिद्वं वा छायाकरणमेव य ॥ ३७॥ अधिपञ्चत्थिकारे वा पुच्छे समुदयं जति । विवद्धते थिरं वत्ति सव्वमत्थि ति णिद्दिसे ॥ ३८ ॥ सिप्पिकं सिप्पिकम्मं वा विज्जाधिगमणं तधा । अजा ऽविलं वा गो-महिसं दासी - दासं तधेव य ।। ३९॥ श्रीसंपयोगं पुरिसस्स थिआ वा पुरिसेण तु । पयलाभं थिरायं च मित्त-णातिसमागमं ॥ ४० ॥ णिधाणं णिधितं वा विहितं - अवधितं तथा । पम्हुडं वा पलातं वा सव्त्रमत्थि ति णिहिसे ॥ ४१ ॥ रायतो निव्वुतिं वा वि गिहं वा सयणा - Ssसणं । जाणं वा वाहणं वा वि सव्वमत्थि ति णिहिसे ॥ ४२ ॥ विज्जासिद्धिं कम्मसिद्धिं अरोगसिद्धिं तवेव य । जूते पण्णवणे सिद्धिं जयं लाभं च णिहिसे ॥ ४३ ॥ पणिए पणिज्जे भंडस्स कय-विक्रये । णिचये लाभसंपत्ति कयसिद्धिं च णिद्दिसे ॥ ४४ ॥ पराजयं वाघि भयं णिराकारं अणिव्वुर्ति । छेदणं भेदणं वा वि सव्वं णत्थि ति णिद्दिसे ॥ ४५ ॥ अणावुद्धिं च पुच्छेज णत्थि तेवं वियागरे । वस्सारत्तं च पुच्छेज उक्कट्ठ ति वियागरे ॥ ४६ ॥ अपातवं च पुच्छेज्ज अत्थि 'त्तेवं वियाकरे । वासं च परिपुच्छेज महामेह त्तिणिदिसे ॥ ४७ ॥ सस्सस्स वापदं पुच्छे णत्थि " तेवं वियागरे । सस्सस्स संपदं पुच्छे उक्कट्ठा सस्ससंपदा ॥ ४८ ॥ पुणामधेयं जं चणं पभूतमिति णिहिसे । " णिरितीअं अविग्वेणं सस्ससंगहमादिसे ॥ ४९ ॥ मणि च परिपुच्छेज मणी धण्णो त्ति मिहिसे । दंडं च परिपुच्छेज्ज दंडो धण्णो ति णिहि ॥ ५० ॥ भूसप्प ऽच्छादणं जाणं सिंहं वा सयणा - Ssसणं । "बिपयं चतुप्पयं वा वि भंडोवगरणं तथा ॥ ५१ ॥ जं चऽण्णं एवमादीयं सव्वं धण्णं विणिद्दिसे । साणुबद्धं गुणकरं कुलवद्धिकरं भवे ॥ ५२ ॥ घरप्पवेसं पुच्छेज्ज थावरं घण्णमादिसे । तत्थऽत्थि संचयो सव्वो थावरो धण्ण एव य ॥ ५३ ॥ हं च परिपुच्छेज लाभं तस्स वियागरे । णट्ठमाधारए तं च पुण्णाममभिणिदिसे ॥ ५४ ॥ पुण्णामधेयं जं किंचि सव्वमत्थि ति णिद्दिसे । श्रीणामधेयं पुच्छेज सव्वं अस्थि ति मिहिसे ।। ५५ ॥ पुरिसो णपुंसको वत्ति पुरिसो ति वियागरे । धणं धण्णं ति पुच्छेज्ज धण्णं ति य वियागरे ॥ ५६ ॥ जं किंचि पसत्थं 'पुच्छे सव्यमस्थिति णिद्दिसे । अप्पसत्थं च जं किंचि ण तं अस्थि त्ति मिदिसे ॥ ५७ ॥ 1 तथा वत्थं तथा खेत्तं हिं वा वि तधोसभं । कुक्कुडं पसु पक्खि वा भिंगारं छेत्त-विज्जणं ॥ ५८ ॥ तथा खग्गं तधा वम्मं तधा चम्मं तधा वणं । तधा छिष्णं रुतं सुविणं पुण्णामं सव्वमत्थि तं ॥ ५९ ॥ समे सद्दे य जाणेज्जा पुण्णामा जे भवंतिह । अहोपुरिसो त्ति वा बूया महापुरुसको ति वा ॥ ६० ॥ तधा पुरुससीहो त्ति पधाणपुरुसो त्ति वा । कुलपुरुसो त्ति वा बूया रायपुरुसो ति वा पुणो ॥ ६१॥ ६१ १ अरोगं सि• ॥ २ अरोगो सि० ॥ ३ रोगो त्ति हं० त० विना ॥ ४ च परिपुच्छे हं० त० ॥ ५ सपुरयं ६० त० ॥ एतचिह्नमध्यगतं पदं हैं० त० नास्ति ॥ ७ पवयणे सि० ॥ ८ °सु य णिच्चेसं भंड° सं ३ पु० सि० । सुय णिसुं भंड है० त० ॥ ९-१० एवं हं० त० ॥ ११ जिरती सप्र० ॥ १२ दुपयं हं० त० ॥ १३ पुच्छेज सव्व हं० त० सि० ॥ १४ कयविज्जणं हं० त० ॥ १५ हस्तचिह्नमध्यगतः पाठः हं० त० एव वर्त्तते ॥ ६ For Private Personal Use Only 5 10 15 20 25 30 Page #175 -------------------------------------------------------------------------- ________________ 10 अंगविजापइण्णय [१पण्णत्तर पुरिसिस्सरो त्ति वा बूया विजापुरुसो त्ति वा पुणो । जुवाणो जोव्वणत्थो वा पोअंडो पुरिसो त्ति वा ॥६२ ।। गड्डिको पोट्टहो व त्ति अड्डगो सुभगो त्ति वा । विकतो विस्सुओ सूरो धीरो वीरो विसारदो ॥ ६३ ।। विक्खातो लद्धमाणो त्ति महाबल-परक्कमो । गुणाणं एवमादीणं जतोदाहरणं भवे ।। ६४ ॥ णरं पुण्णामधेयं वा पुण्णामसमकं हि तं । इच्छेते मासा सद्दा पुण्णामसमलक्खणा ॥६५॥ पुण्णामसमके सहे कित्तयिस्सं अमाणुसे । णेरइयो त्ति वा बूया णिरयलोको त्ति वा पुणो ॥६६॥ तधा असुरलोको त्ति असुरिंदो त्ति वा पुणो । णागो त्ति सुवण्णो त्ति णागलोको त्ति वा पुणो ॥ ६७ ॥ कधं अण्णस्स वा कुज्जो भवणवासी भवंति जे । महालोको किंपुरुसो गंधव्यो किन्नरो त्ति वा ॥ ६८ ॥ मरुतो वा वि भूतो वा पिसाओ जक्ख-रक्खसो। चंदो सूरो त्ति वा बूया बुधो सुको बहस्सती ॥ ६९ ॥ राहु त्ति धूमकेउ त्ति लोहियको सणिच्छरो। विमाणाणि विमाणिंदो कप्पो कप्पपति त्ति वा ॥ ७० ॥ कप्पोपको वा देवो वा देवो वेमाणिको त्ति वा । देवो वा अमरो व त्ति सुरो वा विबुधो त्ति वा ७१ ॥ गोज्झगो गोज्झकपती देवराय त्ति वा पुणो । कप्प त्ति वा विमाणं ति जे वा कप्पपती सुरा ॥ ७२ ॥ तेर्सि तु णामग्गहणं कधा व जति कीरति । एते अमाणुसा सदा देवजोणिकता भवे ॥ ७३ ॥ तिजजोणिगते सद्दे कित्तयिस्सं अंत परं । हत्थी अस्सो व उट्टो त्ति गद्दभो घोडगो त्ति वा ॥ ७४ ॥ तधोसभो बलिवहो वच्छको तण्णको त्ति वा । सीहो वग्घो वको व त्ति खग्गो वा रोहितो त्ति वा ॥ ७५ ॥ दीविको अच्छभल्लो त्ति तरच्छो महिसो गयो। लोयको वा ससो व त्ति कंटेणो धण्णको त्ति वा ॥ ७६ ॥ कडुमायो कुरंगो त्ति सियालो सूकरो सुणो । विरालो णकुलो व त्ति कुकुरो मूसगो त्ति वा ॥७७ ॥ सरभो वा रुरू व त्ति वाणरो गजपुंगवो । मेसो ऊरणको व त्ति मेंढगो छैगलो त्ति वा ॥ ७८ ॥ हरितो वा मगोवा वि कवलो कोसको त्ति वा । जे वऽण्णे एवमादीया लोए होति चतुप्पदा ॥ ७९ ॥ तेर्सि रुते कधाय वा पुण्णामसममादिसे । चतुप्पदगता सदा इच्छेते परिकित्तिता ॥ ८॥ इतो पक्खिगते सद्दे पवक्खामऽणुपुव्वसो। गरुलो रायहंसो त्ति कलहंसो त्ति वा पुणो ॥ ८१ ।। चासो रिकिसिको व त्ति "वीरल्लो सारसो त्ति वा । चक्कवागो बगो व त्ति भौरंडो [............]॥ ८२॥ गहरो कुललो वा वि सेणो बाँसो(जो) तहा सुओ। वंजुलो सतपत्तो त्ति उवो कपिलको त्ति वा॥८३।। पारेवयो कपोतो त्ति हारीडो कुकुडो त्ति वा । तित्तिरो लावको व त्ति कयरो व कविंजलो ॥ ८४ ॥ ........] कातंबो दंडमाणवो । आसवाय त्ति कोंचो त्ति अधवा कधामज्झको ॥ ८५॥ सरभो उपको व त्ति मयूरो त्ति व जो वदे। कारंडओ त्ति पिलओ त्ति सिरिकंठो त्ति वा पुणो ॥ ८६ ॥ पुत्तंगयो भिंगरायो जीवंजीवको त्ति वा । मुधुलूको त्ति वा बूया कुँधुलूको त्ति वा पुणो ॥ ८७॥ जे वऽण्णे एवमादीया पक्खी पुरुसणामगा। "तेसिं तु रुतणिग्घोसे णामोदाहरणेण वा ॥ ८८ ॥ पुण्णामसमका सद्दा इञ्चेते पक्खिजोणिया। परिसप्पगते सद्दे कित्तयिस्समतो परं ॥ ८९॥ मच्छो वा कच्छभो व त्ति णागो त्ति मगरो त्ति वा । सुसुमारो ति तिमी तिर्मिगिल गिल त्ति वा ॥१०॥ १ गहिको हं० त०॥ २ लोहंको सं ३ पु०॥ ३ सूरो वत्तो बुधो त्ति सं ३ सि० । सूरो व्ध उ बुद्धो त्ति हं. त० ॥ ४ तिरियजोणि है. त• विना ॥५अय प्परं है. तअत परं' अतः परमित्यर्थः ॥ ६ लोपको पाससो सं ३ पु. । लोयको पारुसो ह. त० ॥७ कडमायो हं. त• विना ॥ ८ उरणको व हं. त• विना ॥९छगलगो तधा है. त• विना ॥१०वत्ति कतलो कोमको है. त० विना ॥११ रुवे सि०॥ १२ धीरल्लो है० त० ॥१३ भारंड है. त• विना ॥ १४ हस्तचिह्नगतः पाठः ह. त• एव वर्तते ॥ १५ वंज्झलो है. त०॥ १६ कतरो विधि कविजलो॥ १७ असवायति कोवो ति अहवा कायमजाओ है. त०॥ १८ सरतो तोपको है. त. विना ॥ १९ मुधूलको १० त० । मधुलोको सि० ॥ २० कुधुलुको है. त। कुधुलोको सि०॥ २१ तेसिं गुरुया णि है . त.॥ Page #176 -------------------------------------------------------------------------- ________________ पुणामणि] णवमो अंगमणी णाम अज्झाओ मंडूको त्ति कुलीरो त्ति मगरो बोर्डमच्छको । सहस्सदंतो पाठीणो मच्छो गागरको त्ति वा ॥ ९१ ॥ सहमच्छो महामच्छो तथा कोलाडगो त्ति वा । णामिण ग्गाधमको तथा पिविपिणो त्ति वा ॥ ९२ ॥ जे चेवमादिणो सव्वे मच्छा पुरुसणामका । णामसंकित्तणे तेसिं पुण्णामसममादिसे ॥ ९३ ॥ पुण्णामधेयमच्छाणं दंसणं पि तथा भवे । [.. ·] ॥ ९४ ॥ भीराहि गोणसो व त्ति अजो अजगरो त्ति वा । मिलिंदको लोहितको तथा पापहिको त्ति वा ॥ ९५ ॥ 5 पूर्तिगालो तित्तिलो त्ति तथा गोमयकीडगो । कीडो त्ति वा पतंगो प्ति संखो खुलुक - हालको ॥ ९६ ॥ जेवणे एवमादीया सुहुमा बादरा वि वा । उदाहिते ण पुण्णामा सव्वे पुण्णामसंसिता ॥ ९७ ॥ तथा रुक्खेसु जे रुक्खा पुण्णामा परिकित्तिता । पुण्णामसदेहिं समा तेहि सहा विधीयति ॥ ९८ ॥ अंबो अंबाडको वत्ति पणसो लकुचो ति वा । असोगो तिलको लैकुचि सालो बकुल-वंजुलो ।। ९९॥ पुण्णागो णागरुक्खो ति बूया कुरबको त्ति वा । अंकोल्लो कोलिको वा वि णम्गोधो अतिमुत्तगो ॥ १००॥ अहिरणको त्ति वा बूया कण्णिकारो त्ति वा वदे । चारो वरुणको वत्ति किंसुगो पालिभहगो ॥ १०१ ॥ सज्जऽज्जुणो कतंबो ति णिंबो त्ति कुडजो त्ति वा । उदुंबरो ति अप्फोयो णग्गोधो त्ति वडो त्ति वा ॥ १०२॥ सिहको ति सिलिधोत्ति विलियंधो त्ति वा पुणो । ६३ विरोति व 'जो बूया - सागो त्ति असणो त्ति वा ॥ १०३ ॥ पाणो वा कोविडालो वा चिल्लको बंधुजीवको । दधिवण्णो सत्तिवण्णो त्ति कोसंबो भीरुओ त्ति वा ॥ १०४ ॥ 16 कण्णो अस्सकण्णो त्ति धम्मण्णो त्ति धवो त्ति वा । दालिमो णालिकेरं ति कविट्ठो रिट्ठको त्ति वा ॥ १०५ ॥ पारावतो णत्तमालो कोविरालो त्ति वा पुणो । वणसंडो सिरीसो त्ति छत्तोधो त्ति णलो त्ति वा ॥ १०६ ॥ मधूगो चंदणो चेव लोद्धो उण्होलको त्ति वा । वारंगो खदिरो व ति अयमारो करो त्ति वा ॥ १०७ ॥ पादवो व दुमो व ति रुक्खो वा अगमो त्ति वा । तथा थावरकायो ति विडवित्ति व जो वदे ॥ १०८ ॥ जे वऽण्णे एवमादीया रुक्खा पुरुसणामका । णामतो समुदीरंति पुण्णामसमका हि ते ॥ १०९ ॥ रुक्खणामगता सद्दा इच्चेते परिकित्तिता । पुण्णामधेया जे गुम्मा ते पवक्खामि णामतो ॥ ११० ॥ कोरेंटो कणवीरो त्ति सिंधुवारो त्ति वा पुणो । अणंगणो अणोज्जो त्ति "कुंटो वा सेंदकंठको ॥ १११ ॥ raids- वाणीरो छिक्को वा नीलकंठको । तिमिरको सणो व त्ति तेलकोडो जोगमालको ।। ११२ ॥ जेवणे एवमादीया रुक्खा (गुम्मा) पुरुसणामका | रुक्खा गुम्मा य जे वृत्ता तेसिं पुप्फ-फलस्स वि ॥११३॥ णामसंकित्तणासद्दा पुण्णामसमका भवे । एतेसुं [ चेव ] जे रुक्खा णामतो ण उदाहिता ॥ ११४ ॥ ततो केसिंचि पुष्फ-फलं कित्तयिस्सामि णामतो । विभत्तीसु अँधासत्तिं णायव्वं सुहुमं भवे ।। ११५ ॥ ११६ ॥ ॥ ११७ ॥ पदुमं पुंडरीकं च पंकयं णलिणं ति वा । सहस्सपत्तं सतपत्तं सप्फं ति कुमुदं ति वा ॥ तधुप्पलं कुवलयं तथा गद्दभगं ति वा । तणसोल्लिकं ति वा बूया तथा तामरसं ति वा इंदीवरं कोज्जकं ति पाडलं कंदलं ति वा । तधा चंपगपुष्कं ति इरिकाकं ति वा पुणो ॥ तथा लवंगपुष्पं ति भवे मोगरगं ति वा । अंकोल्लपुष्कं वा बूया पुष्कं सहवरस्स वा ॥ पुष्पाणि जाणि वऽण्णाण एवमादीणि सूँयए । पुण्णामकधायं तु समसद्दा भवंति ते ॥ ११८ ॥ ११९ ॥ १२० ॥ For Private Personal Use Only 10 १ वाड° हं० त० विना ॥ २ कलोडगो सि० ॥ ३ पापाहि ओविहा हं० त० ॥ ४ खलुक हं० त० ॥ ५ लकुचो हं० त० ॥ ६ अप्फायो सं ३ पु० सि० । अड्डोयो हं० त० ॥ ७ विलिअंचो त्ति सं ३ पु० । विलिअंबो त्ति सि० ॥ एतच्चिह्नगतः पाठः हं० त० नास्ति ॥ ९ धम्मणो त्ति धणो त्ति सि० ॥ १० रुक्खा णाम° सि० विना ॥ ११ कुंडो वा सेदकंटको हं० त० ॥ १२ °कंटक' सि० ॥ १३ कंटको सि० ॥ १४ तडकोडो हं० त० । तिलकोडो सि० ॥ १५ णागगोलको ६० त० विना ॥ ९६ यधा हं० त० ॥ १७ सूयितो सं ३ पु० । सूयते सि० ॥ 20 25 30 Page #177 -------------------------------------------------------------------------- ________________ ६४ - अंगविजापइण्णय [१ पण्णतरि कंठेगुणो त्ति वा बूया अधवा संविताणकं । देवमल्लं ति वा बूया उरणा चुंभलं ति वा ॥ १२१॥ आमेलको त्ति वा बूया मत्थको गोच्छको त्ति वा । पुप्फरासी णिगरो वा पुप्फाणं पोट्टलो त्ति वा ॥ १२२॥ जं च पुप्फमयं किंचि पुण्णामं भूसणं भवे । तस्सद्दमुदाहरणे पुण्णामसममादिसे ॥ १२३॥ पुप्फजोणी समासेण इच्चेसा परिकित्तिता । फलं पुण्णामतो सई कित्तयिस्समतो परं ॥ १२४॥ कुभंडं तुंब-कालिंगं तधा केक्खारुगं ति वा । ससबिंदुकं ति वालुकतपुसेल्लालुकं ति वा ॥ १२५॥ दालिमं णालिकेर ति बिल्लमामलकं ति वा । तिंदुकं बदरं व त्ति तथा सेलूडकं ति वा ॥१२६॥ तलपकं ति वा बूया सीवण्णं धम्मणं ति वा । तोरणं करमंदं ति तधा बेभेलकं ति वा ॥ १२७॥ कंटासकं जंबुफलं भवे पारावतं ति वा । अक्खोल-मातुलिंगं ति खज्जूरं कलिमाजकं ॥ १२८॥ फलाणि जाणि वऽण्णाणि पुण्णामाणि भवंतिह । तेसिं संकित्तणासद्दा पुण्णामाणि भवंतिह ॥ १२९ ॥ फलजोणी समासेण इच्चेसा परिकित्तिया । पुण्णामाणि तु पेयाणि कित्तयिस्समतो परं ॥ १३०॥ बूया तु अपकरसो तधा पकरसो त्ति वा । अरिट्ठो आसवो व त्ति मेरको त्ति मधु ति वा ॥ १३१ ॥ गोधसालको वत्ति पाणकं ति व जो वदे । रसो जूसो त्ति वा बूया खलको पाणियं ति वा ॥ १३२॥ खीरं दुद्धं दधिं व त्ति पयं गुल दाधि ति वा । णवणीतं घितं व त्ति गुल तेल फाणितं ति वा ॥१३३॥ एवमेताणि पेयाणि कित्तियाणि समासतो। पुण्णामाणि पवक्खामि भोयणाणि अंत परं ॥ १३४॥ कूरो वा ओदणो व त्ति अण्णं ति असणं ति वा । भोयणं जेमणं व त्ति आहारो त्ति व जो वदे ॥१३५॥ पायसो परमण्णं ति दधितावो विलेपिको । दधिकूर-दुद्धकूरो घत-सासवकूरको ॥ १३६ ॥ गुलकूरको त्ति वा बूया अधवा पत्तकूरको । कुलत्थकूरको व त्ति मुंग्ग-मासोदणो त्ति वा ॥ १३७ ॥ अतिकूर तेल्लकूरो त्ति भूतकूरो त्ति वा वदे । जस्स धण्णस्स जो मिस्सो तण्णामो कूर एव सो॥ १३८॥ जे वऽण्णे एवमादीया कूरा पुरुसणामगा। तेसिं संकित्तणासहा पुण्णामसमका भवे ॥१३९॥ अण्णजोणीसु पेयाले इच्छेते परिकित्तिता । पुण्णामाणि पवक्खामि एत्तो अच्छादणाणि तु॥१४॥ पडसाडगं ति वा बूया तधा खोमदुगल्लगं । चीणंसुगं चीणपट्टो पावारो वा पडो त्ति वा ॥ १४१ ॥ साडको सेदसाडो त्ति तधा कोसेयपारओ। णाणाविधा कंबलका जे पुण्णामा भवंतिह ॥ १४२॥ . उत्तरिजंतरिजं ति उस्सीसं "वेधणं ति वा । कप्पासो कंचुको व ति वारवाणं ति वा पुणो ॥ १४३ ॥ विताणकं ति वा बूया पच्छतो व त्ति जो वदे । सँण्णाहपट्टको व त्ति अधवा मल्लसाडगो ॥ १४४ ॥ अच्छादणे पंचविधे यं जं पुण्णामकं भवे । तं [तं] सहोदाहरणं पुण्णामसममादिसे ॥ १४५॥ पच्छादणजोणीय एव पेयालमाहितं । पुण्णामाणि पवक्खामि भूसणाणमतो परं ॥ १४६ ॥ तिरीडं मउडो चेव तधा सीहस्स भंडकं । अलकस्स परिक्खेवो अधवा मत्थककंटकं ॥ १४७॥ तधा गरुलको व त्ति वदे मगरको त्ति वा । तधा उसभको व त्ति अधवा सीउको भवे ॥ १४८॥ अधवा हत्थिको व त्ति तधा चक्ककमिहुणगं । तघेव झंकको व त्ति कडगं खडुगं ति वा ॥ १४९॥ णिडालमासको व त्ति तिलको मुँहफलकं ति वा । विसेसको त्ति वा बूया अवंगो त्ति व जो वदे ॥ १५० ॥ कुंडलं वा बको वत्ति मत्थगो तलपत्तकं । दक्खाणकं कुरबको अधवा कण्णकोवगो॥१५१॥ 20 30 १ उराणं चुंभलं हं. त•। उरुणाभं तलं सि० ॥ २ रुक्खारुगं हं० त०॥ ३ वालुंकं सि० ॥ ४°कं पुसेल्लाबुकं हं. त• विना ॥ ५ एतचिह्नमध्यवयं श्लोकः हं० त० नास्ति ॥ ६ 'अत प्परं' अतः परमित्यर्थः ॥ ७ गुम्ममासो है० त०॥ ८°करं खल्लकरोत्ति चूत हं० त० ॥ ९ खेडसाडो सि० विना ॥ १० ओसीसं हं० त०॥ ११ चेवणं ह० त० विना ॥ १२ कंसुको हं. त०॥ १३ ससोह' है. त. विना॥ १४ सीधस्स है. त• विना ॥ १५ सीउदको सं ३ पु०॥ १६ महुफलक सं ३ पु०॥ १७ वाद्धको सं३ पु० । वाव्वको ६० त० । वाडको सि०॥ Jain Education Intemational Page #178 -------------------------------------------------------------------------- ________________ पुल्यावाणि] णवमो अंगमणी ग्राम मझाओ कण्णपीलो त्ति वा बूया कण्णपूरो ति वा पुणो । कण्णस्स खीलको वत्ति अधवा कण्णलोडेको ॥१५२ ॥ केयूर वलभं व त्ति कंदूगं परिहेरगं । ओवेढगो वलयगं तथा हत्थकलावगो॥ १५३ ॥ .. हस्थ[स्स] खड्डगं व ति अणतं खुड्डगं ति वा । हत्य[स्स] भंडको व त्ति कंकणं वेढको त्ति वा॥ १५४ ॥ ।.. हारो वा अद्धहारो वार्तधा च फलहारको । वेकच्छगो त्ति गेवेज कट्ठो वा कडको त्ति वा.॥ १.५५ ॥ सुत्तकं ति व जो बूया तधा सोवण्णसुत्तगं । तिगिच्छिग त्ति वा बूया हिदयत्ताणकं ति वा ॥ १५६॥ . सत्यिको सिरिवच्छो त्ति अट्ठमंगलकं ति वा । सोणिसुत्तं ति. वा बूया अधवा रयणकलावगो ॥ १५७ ।। गंडूपकं ति वा बूया तथा खत्तियधम्मकं । तधा णीपुरमं वत्ति तथा अंगजकं ति वा । १५८॥ पोपटको त्ति वा बूया पादखंडुयगं ति वा । परमासको त्ति वा बूया तधा पादकलावगो॥ १५९॥ सरजालकं ति वा बूया अधवा बाहुजालकं । तधूरुजालकं व त्ति तधा वा पादजालकं ॥ १६० ।। अक्खको व त्ति वा बूया पुस्सकोकिलको त्ति वा । 'कंचीकलाक्को व त्ति तधा वा हसुडोलको ॥ १६१ ॥ 10 एसाऽऽभरणजोणी तु पुण्णामा परिकित्तिता । कित्तेसं भोयणीयाणी भायणांणि समासतो॥ १६२ ॥ __ तट्टकं सरकं थालं सिरिकुंडं ति वा पुणो । तधा पणसकं वत्ति तथा अद्धकविट्ठगं ॥ १६३ ॥ सुपतिट्टकं ति व वदे तधा पुक्खरपतगं । सरगं मुंडगं व त्ति तवेव सिरिकंसगं ॥ १६४ ॥ थालकं ति व जो बूया तधा दालिमपूसिकं । णालंकं ति व जो बूया तधा मल्लकमूलकं ॥ १६५ ॥ ___करोडको त्ति वा बूया अधवा व?माणगं । अलंदको जंबुफलकं तधा वा भंडभायणं ॥ १६६ ॥ खोरकं खोरको व त्ति वट्टकं ति व जो वदे । मुंडकं ति व जो बूआ पीणकं ति व जो वदे ॥ १६७ ॥ पुण्णामधेयं जं चऽण्णं भवे भोयणभायणं । तस्स संकित्तणासदा पुण्णामसमका भवे ॥ १६८॥ भायणाणि तु पादाणि कित्तियाणि समासतो । सयणा-ऽऽसण-जाणाणि कित्तयिस्समतो परं ॥ १६९ ॥ आसणं सब्वतोभदं तधेव सयणा-ऽऽसणं । आसंदगो भईपीढं ति पादफलं वट्टपीढकं ॥ १७० ॥ डिफरो-पीढफलकं सत्थिकं तलिय ति वा । मसूरको अत्थरको-कोट्टिम ति सिलातलो ॥१७१ ॥ मासालो मंचको व ति पल्लंको पंडिसेजको । जं वा जाणेसु पुण्णाम सव्वं तं समलक्खणं ॥ १७२॥ सयणा-ऽऽसण-जाणाणि कित्तियाणि समासतो। भंडोवगरणं सव्वं कित्तयिस्समतो परं ॥ १७३ ॥ _ अरंजरो अलिंदो त्ति कुंडगो माणको त्ति वा । घडको कुढारको व त्ति वारको कलसो त्ति वा ॥१७४ ॥ लमगो त्ति का बूया तथा पिढरको ति वा । वधा मल्लगभंडं ति पत्तभंडं ति वा पुणो ॥ १७५ ॥ जं चण्णं एवमादीयं पुण्णाम भोमयं भवे । सव्वमेवाणगणं-पुण्णामसमगं वदे ॥ १७६॥ , एवं लोहमयं सव्वं तथा मणिमयं च । संख-सिप्पमयं चेव जं च सेलमयं भवे ॥ १७७ ॥ भंडोवगरणं सव्वं जं जं पुण्णामकं भवे । सब्वमेवाणुगंतूणं पुण्णामसममादिसे ॥ १७८ ॥ तधा पुण्णामधेयाणि सबलोहाणि णिहिसे । मणि वा मोत्तियं व ति सव्वं पुण्णामिकं भवे ॥ १७९ ।। सुवण्ण-रुप्पं धण-धण्णं चंदणं अगरं तधा । अंडजं १ पोंडजं २ चम्मं ३ वालयं ४ वयं ५ पि वा ॥१८॥ अच्छादणं पंचविधं परग्धं पट्टणुग्गवं । जं चऽण्णं एवमादीयं रयणं पुण्णामिकं भवे ॥ १८१ ॥ १कणस्स सीलको ह० त०॥ २. लोढको है० त० सि.॥ ३ कजरं है. त• विना ॥ ४.खड्गं है. त० ॥ ५अणत्तरे खु. है. त•॥ ६ तहा पल है. त•॥ ७ वाडको सि० विना ॥ ८सित्थको ह• त० ॥ ९पाएढको सि. । पापटको है. त०॥ १० खन्नुयर्ग सं३ पु.। "खवुयगं सि०॥ ११ पुंसको सि.॥ १२ कञ्चीक है. त. विना ॥ १३ वा लसुडो है. त• विना ॥ १४ वद्धमाणगं सि०॥ १५ तु पयाणि है. त। 'पादाणि पात्राणीत्यर्थः । १६ उल्लमको त्ति है. त०॥ १७ पुण्णाम भोम्मयं है. त• विना ॥ अंग०९ Jain Education Interational Page #179 -------------------------------------------------------------------------- ________________ ___ अंगविजापइण्णय [२ पण्णचरि तं सव्वमणुगंतूण पुण्णामसममादिसे । एत्तो पुण्णामिकं धणं कित्तयिस्सामऽतो परं ॥ १८२॥ साली वीही तिलो व त्ति कोदवा वैरक त्ति वा । उरालका चीण-मुग्गा णिप्फावा जव-गोधुमा ॥१८३॥ मासा मूढत्थ-चणका कुलत्थ त्ति सण त्ति वा । एवं पुण्णामिका सहा वोच्छं धणमतो परं ॥ १८४ ॥ . सुवण्णमासको व त्ति तहा रययमासओ। दीणारमासको व तितधोणाणं च मासको ॥१८५॥ कौहापणो खत्तपको पुराणो त्ति व जो वदे । सतेरको त्ति तं सव्वं पुण्णामसममादिसे ॥ १८६ ॥ एवमेवऽत्थतो दिदं पुण्णामं पि य लक्खणं । सव्वमेवाणुगंतूणं पुण्णामसममादिसे ॥ १८७ ॥ पुण्णामधेये णक्खत्ते देवते पणिधिम्मि य । रुक्खे पुष्फ-फले देसे णगरे गाम-गिहे तधा ॥ १८८॥ पुरिसे चउप्पदे वा वि पक्खिम्मि उदके चरे । कीडे किपिल्लके वा वि परिसप्पे तघेव य ॥ १८९॥ पाणे य भोयणे चेव तथा आभरणेसु य । आसणे सयणे जाणे भंडोवगरणेसु य ॥ १९०॥ लोहेसु यावि सव्वेसु सव्वेसु रयणेसु य । मणीसु यावि सव्वेसु सव्व-धण्ण-धणेसु य ॥ १९१॥ - एतम्मि पेक्खितामासे सहे रूवे तघेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतको ॥ १९२ ॥ ॥ पुण्णामाणि सम्मत्ताणि । द्वितीयोऽध्यायः ॥२॥ छ । [२ पण्णत्तरि थीणामा ] पण्णत्तरि तु थीणामा मणिम्मि परिकित्तिया । छगली सिहा य गंडा य उभयो कण्णचूलिगा ॥१९३ ॥ भुमका अक्खिगुलिका तारका अक्खिवत्तिणी । णासिका कण्णपालीओ थूणा सीता य तालुका ॥ १९४ ॥ दाढाओ दंतवेढीओ वट्टी जिब्मा हणू तधा । अवह-ककाडिको गीवा कडि पट्ठी फिजा गुदा ॥ १९५॥ पओहा बाहुणालीमो चूचुका थणपालीओ। णामी य लोमवासी य जंघाओ थूरका तथा ॥ १९६ ॥ 'कंडरा पण्हिका लंका सोलसंगुलिओ.तधा । लेहा छिरा य धमणी य वलीओ सिव्वणी तधा ॥ १९७ ॥ सरीरे जाणि वऽण्णाणि थीणामाणि भवंति हि। ताणि थीणामधेजेसु णिदिसे. अंगचिंतओ ॥ १९८॥ अत्यं वद्धिं जयं लाभ पुच्छे एताणि आमसं । थीणिमित्तं ति तं व्या इतरं णत्थि त्ति णिदिसे ।। १९९॥ पुरिसं च परिपुच्छेज अधण्णो दूभगो त्ति य । असिद्धत्थो त्ति तं घूया थीणामं पुण णिदिसे ॥ २०॥ अप्पभागो य भवति अप्पसेसे किलेसैवं । पावो य आइलो णिचं भोगे दुक्खेण भुंजति ॥ २०१॥ इत्थं वा परिपुच्छेज अधण्णा दूभग त्ति य । अप्पसेसा असिद्धत्था कुटुंबस्स अणिसरी ॥२०२॥ अस्सामिणी य अत्थाणं आणा जस्स ण वट्टति । आइला बहुमंतक्खा पति च ण जयिस्सति ॥२०३॥ कण्णं च परिपुच्छेज तिस्से सव्वत्थमादिसे । अज्झावक फलं सव्वं ण लहुं पुण णिग्गमे ॥ २०४॥ अप्पसेसा अभागा य कुडुंबस्स य णीहणी । निञ्चं पतिस्स वस्साय अविधेयो पती य से ॥ २०५॥ गम्भं च परिपुच्छेज्ज णत्थि गब्मो त्ति णिहिसे । गम्भिणी तु किलेसेण दारिकं तु पजाहिति ॥२०६॥ णिचं" अपञ्चधमणं पुच्छे कण्णास ढावरा । दारकाऽस्स ण जायंति जाताणं मञ्चुतो भयं ॥ २०७॥ पुरुसो जति पुच्छेज्ज थीणिमित्तं समागमं । भविस्सति त्ति संबूया "थीया णत्थि समागमो ॥२०८॥ विजाभिगमणं सिप्पं कम्मारंभं परिग्गहं । ववहारं च लाभं वा मित्त-णातिसमागमो॥ २०९॥.. १°णामकं हं. त• विना ॥२°स्सामितो ह. त• विना ॥ ३ वकर त्ति सं ३ पु०॥४ हस्तचिहमध्यवर्ती पाठः है. त. एव वर्तते॥५काहपको ई० त० विना॥ ६°थ उद्दिटुं है. त०॥७ दंतचेटीओ वही जि° ई० त०॥ ८ अक्त्तक सं ३ पु.। अवभूक सि०॥९°का भीवा सप्र०॥१०चुचूका है. त० ॥११°ओ पूरका है. त। ओ रुरका सि०॥ १२ अत्यंच विजय सि०॥ १३ °सवा है. त० ॥१४ °स्सरा है. त• विना ॥१५ अभग्गा है. त०॥ १६ अविधेया सप्र०॥ १७ णिटुं अपचवमणं त०॥ १८ मो० पु० विनाऽन्यत्र-स्स ठावरा सं० ली० । °स्स थावरा हं. त.। स्स वावरा सि.॥ १९ सीया है. त०॥ Page #180 -------------------------------------------------------------------------- ________________ श्रीणामा ]. णवमो अंगमणी णाम अज्झाओ रायप्पसात अधिगारं थीणामे ण पसरसते । श्रीसंपयोगो थीलाभो थियाणं तु पसस्सते ॥ २१० ॥ कामिगं कामिगा खंसं सढिकं केसवाणियं । अब्भाकारियं लद्धमवलद्धं वा वि णिदिसे ।। २११ ॥ • देविकोडुंबिक वा वि महाणसिकमेव य । णाडकायरियं वा वि तथा नेट्टोसकं पि वा ॥ २१२ ॥ थीसेवक पेणकं गणिकापविचारकं । थीअलंकारगं चैव थीणं व दव्वसाधकं ॥ २१३ ॥ पवासे पुच्छिते णत्थि उत्थो य णिरत्थकं । श्रीसंपत्तं आगमणं पउत्थस्स वियागरे ॥ २१४ ॥ बंधं च परिपुच्छेज्ज णत्थि बंधो ति णिदिसे । बद्धस्स मोक्खं पुच्छेज्ज मोक्खं तस्स वियागरे ॥ २१५ ॥ बद्धस्स वा वि पुच्छेज्ज पुरिसस्स पवासणं । पुच्छिते णिद्दिसे तस्स भविस्सति पवासणं ॥ २१६ ॥ भयं च परिपुच्छेज अत्थि तेवं वियागरे । खेमं च परिपुच्छेज णत्थि खेमं वियागरे ॥ २१७ ॥ संधि वा परिपुच्छेज्ज विम्गहं तस्स णिहिसे । विग्गहं परिपुच्छेज विवादं तस्स णिहिसे ॥ २९८ ॥ विवादे वा जयं पुच्छे णत्थि तेवं पवेदये । अरोगं पडिपुच्छेज्जा णत्थि तेवं वियागरे ॥ २१९ ॥ कोवं च परिपुच्छेज अत्थि तेवं वियागरे । मरणं च परिपुच्छेज मरणं तत्थ णिदिसे ।। २२० ।। जीवितं परिपुच्छे णत्थि तेवं वियागरे । आबाधितं च पुच्छेज्ज ण समुट्ठेहिति त्ति तं ॥ २२१ ॥ णिव्वाणं परिपुच्छेख अणेव्वाणि पवेदये । संपत्ति परिपुच्छेज्ज असंपत्तिं पवेदये ॥ २२२ ॥ उस्सवभूतं जं पुच्छे णत्थि तेवं वियागरे । दीणं सोकं च पुच्छेज अत्थि तेवं वियागरे ॥ २२३ ॥ अणावुट्ठि च पुच्छेज अस्थि त्तेवं वियागरे । वस्सारत्तं च पुच्छेज मज्झिमो ति वियागरे ॥ २२४ ॥ अपातपं च पुच्छेज अत्थि तेवं वियागरे । कता वासं ति वा बूया काले वासं ति णिहिसे ॥ २२५ ॥ दिवा रतिं ति वा बूया रतिं ति य वियागरे । सस्सस्स वापदं पुच्छे अत्थि तवं वियागरे ॥ २२६ ॥ सस्सस्स संपयं पुच्छे मज्झिमं ति वियागरे । सतिं च जति पुच्छेज्ज सई तत्थ पवेदये ॥ २२७ ॥ श्रीणामधेयं जं चणं भूतमिति णिदिसे । गठ्ठे ति परिपुच्छेज णत्थी णद्वं ति णिद्दिसे ॥ २२८ ॥ माघारइत्ताणं थीणाममिति णिहिसे । णट्ठस्स लाभं पुच्छेज णत्थि लाभो ति णिहिसे ॥ २२९ ॥ । ] पलातसंगमं पुच्छे णत्थि त्वं वियागरे ॥ २३० ॥ - णिधाणं णिधितं पुच्छे णत्थि तेवं वियागरे । णिधाणलंभं पुच्छेज्ज णत्थि "लंभो त्ति णिहिसे ॥ २३१ ॥ सेवाणिमित्तं पुच्छेज णत्थि सेव त्ति णिहिसे । रायप्पसादं पुच्छेज्जा णत्थि त्वं वियागरे ॥ २३२ ॥ रायतो णिव्वृतिं पुच्छे वल्लभत्तं च पुच्छति । भोगलंभं तथा[s]ष्णं वा सव्यं णत्थि त्ति णिद्दिसे ॥ २३३ ॥ aarsधिकरणे सिद्धिं लाभं पुच्छति कम्मिको । तधा पतिद्वं छायं वा सव्वं णत्थि ति णिद्दिसे ॥ २३४ ॥ मणि च परिपुच्छे अंधण्णो पावकम्मिको । कुलं मर्णि णिमित्तं च अवसिद्वेण संसितो ॥ २३५ ॥ अच्छादणं च पुच्छे अघण्णं पावकं ति य । अच्छादणनिमित्तं च कुलस्साऽऽयासमादिसे ॥ २३६ ॥ भूसणं परिपुच्छे अधणं पावकं ति य । अप्पसत्थं च तं बूया कुलस्साऽऽयासकारणं ॥ २३७ ॥ घरप्पवेसं पुच्छेज्ज अधष्णं पावकं ति य । अणिव्वुतिकरं पावं चलं णेव पसस्सते ॥ २३८ ॥ णिचयं भंडलाभं च दैव्वस्स य स णिव्वुर्ति । वार्धि लंभं च एतेसु णत्थि तेवं वियागरे ॥ २३९॥ दासकम्मकरं पुच्छे अधष्णं पावकं वदे । आएसकारकं णिश्चं उवातं ण य काहिति ॥ २४० ॥ पुणामधेयं जं किंचि सव्वं णत्थि ति णिहिसे । श्रीणामधेयं जं किंचि सव्वमत्थि ति णिहि ॥ २४१ ॥ नास्ति ॥ १ कारिकलर्ड व लं वा वि हं० त० बिना ॥ २ णहोसकं हं० त० विना ॥ ३० ४ णिहाणलाभ ई० त० सि० ॥ ५ लाभो हं० त० ॥ ६ अघणो इं० त० ॥ ७ सं ३ पु० । दव्वसेव य सन्निधिं । वार्धि सि० ॥ For Private Personal Use Only एतच्चिरमध्यगतं पूर्वार्द्ध है. त दव्यस्स य सन्निधिं । वार्षि 5 10 15 20 25 30 Page #181 -------------------------------------------------------------------------- ________________ ६८ 10 अपविजापाहण्णय [२ फाणा पुरिसो णपुंसको इत्थी इत्थि ति [य] वियागरे । धणं धणं च पुच्छेज सव्वं मंज्झिमगं वदे ॥ २४२ ॥ जं किंचि पसत्थं सा सव्वं णत्थि त्ति णिदिसे । अप्पसत्थं च पुच्छेज अत्थि त्तेवं वियागरे ।। २४३ ॥ तधा खेत्तं तधा वत्थं सव्यं णथि त्ति णिद्दिसे । सव्वे (समे) सद्दे य जाणेज थीणामा जे भवति य ॥२४४॥ ___ अहोमहिल त्ति वा बूया महिला सुमहिल त्ति वा । अहोइथि त्ति वा बूया सुइत्थी इत्थिमेव य ॥२४५॥ दारिया बालिया व त्ति सिंगिका पिल्लिक त्ति वा । वच्छिका तण्णिका वत्ति पोतिक त्ति व जो वदे ॥२४॥ कण्ण त्ति वा कुमारि ति धिज्जा पैत्ति वधु त्ति वा । वधू उपवधू व त्ति इत्थिया पमद त्ति वा ॥ २४७॥ अंगणा महिला णारी पोहट्टी जुवति त्ति वा । जोसिता धणिता व त्ति विलक त्ति विलासिणी ॥ २४८ ॥ इट्ठा कंता पिया वत्ती मणामा हितइच्छिता । इस्सरी सामिणी व त्ति तथा वल्लमिक त्ति वा ।। २४९ ॥ पन्जिया अज्जिया व त्ति नानिका मह-मातुया । माता वा चुल्लमाता वा माउस्सिय पितुस्सिया ॥२५॥ भज्जा जारि सही व त्ति धूता णत्ति पणत्तिणी । रेमा त सुबह सावत्ती सल्लिका मेधुण त्ति वा ॥ २५१ ॥ भातुज्जाय त्ति वा बूया सगोत्ता भगिणि त्ति वा । भागिणेजे त्ति भज त्ति तथा कोडुबिणि त्ति वा ॥२५२॥ पितुस्सहा माउस्सहा वा जधा णेयातुकासहा । एतासं कितणेणं ता थीणामं सव्वमादिसे ॥ २५३ ।। इत्थीरयणं ति वा बूया महादेवि त्ति वा पुणो । रायपत्ति त्ति वा व्या रायमामहिसि त्ति वा ।। २५४॥ रायोपज्जायपत्ति त्ति सेणायपतिणि त्ति वा । भोयणी तलवरी व त्ति रहिणी गामिणि त्ति वा ॥ २५५॥ अमच्ची दैल्लभी व त्ति पडिहारि त्ति वा पुणो । तधिस्सरिगिणी व त्ति तथा भोइणिगि त्ति वा ॥ २५६ ॥ छायाकरणठाणेण ठाविता 'जे सऽधिस्सरा । जे यत्थाणजीते पुरिसा माता भज्जा वि सिं तथा ॥ २५७।। घरिणी सत्थवाहि त्ति इन्भी वा भोगमित्ति वा । भडी णडी कारुगिणी तधा सहिगिणी त्ति वा ॥ २५८ ॥ लाडी [ वा] जोणिका व त्ति चिलाती बब्बरि त्ति वा । सबरि त्ति पुलिंदि त्ति अंधी दिमिलि त्ति वा २५९ जाति-स्स-देस-कम्माणं विज्जा-सिप्पकमेण वा । ये यत्थाणजोते पुरिसा ताओ वि य तधेय सि ॥ २६० ॥ 20 जं जो समाचरे कम्मं जंजातीको व्व जो भवें । तेसिं भजा वि णातव्या तेणेवाभिजणेण तु॥२६१ ॥ गणणामा लाजिका वत्ति उवधाइणि त्ति वा । दासी कॅम्मकरी व त्ति पेसि त्ति नत्तिक त्ति वा ॥ २६२ ॥ पयावति त्ति वा बूया अणे भोति त्ति वा पुणो । भोति त्ति माणिणी व त्ति मातुस्स त्ति व जो वदे ॥२६॥ बंभणी खत्तियाणि त्ति बेस्सी सुद्दि त्ति वा पुणो। चातुव्वण्णविधाणेण णामतो जं जधुञ्चते ॥ २६४ ॥ ओवातिकत्ति वा बूया सामोवात त्ति वा पुणो। कालस्साम त्ति सौम त्तिकालकत्ति व जो वदे ॥२६५।। दिग्धा मडहिया व त्ति चतुरस्स त्ति वा पुणो। चतुरस्सा वाऽऽयता व त्ति खुजा मडहिक त्ति वा ॥२६६।। थूल त्ति तणुकी. व त्ति तथा मज्झिमक त्ति वा । सरला असरला व त्ति कोण त्ति सहु त्ति वा ॥ २६७ ॥ तधंतेपुरिका व त्ति अंभोगाकरिणि त्ति वा । तधा सयणपालि त्ति भंडाकारिकिणि त्ति वा ॥ २६८॥ "जं चऽण्णं एवमादीयं थीकलाकम्मणं ति वा । तासं संकित्तणासद्दा थीणामसमलक्खणा ॥ २६९ ॥ १ वासिया है. त• विना ॥ २त्ति पत्तिक त्ति है. त०॥ ३त्ति विजा सप्र० ॥ ४ एत्ति दवु ति है. त• ॥ ५ वणिता सप्र० ॥ ६ पिया पत्ती सि. विना ॥ ७ एतच्चिलगतः पाठः हं० त० नास्ति । नामिका सप्र० ॥ ८चुण्णमाता सप्र०॥ ९ रमते सुण्ह सप्र०॥ १०भगणि है. त. विना ॥ ११ °सधा है. त• विना ॥ १२ तणेणत्ता सप्र. ॥१३ सण्णाय ह. त• सि.॥ १४ वल्लभी है. त०॥ १५ जे जह तिस्सरा है. त। जे तु घिस्सरा सि०॥ १६ जित्था' है० त० विना ॥ १७ 'यत्थाणजाते' यत्स्थानजाता इत्यर्थः ॥ १८ चिलाते सप्र०॥ १९ जाए पु° ई० त०॥ २० दस्सकरी सं ३ पु.॥ २१ ओतिक त्ति सं ३ पु० । उत्तिक त्ति सि. ॥ २२ आणे है. त• विना ॥.. २३.माउस्सेति व ई० त० ॥ २४ कालेस्साम सं ३ पु० । कलिस्साम सि.॥२५एतचिह्नगतः पाठः है. त० नास्ति ॥२६ कोण त्ति है. त. विना ॥ २७ आभागाकिरिणि है. त० ॥ २८ जं चण्णं पवत्थिकाला कम्मिणञ्चति । तासं सं ३ पु०। चण्णं पवत्थिकाला कम्मण व त्ति । तासं हं० त० । जं चण्णं एवमादीयं त्थिकाला कम्मिण व त्ति । तासं सि॥ 25 Jain Education Intemational Page #182 -------------------------------------------------------------------------- ________________ श्रीलामा].. णवमो अंगमणी णाम अल्झाओ थीणामा माणुसा सहा इच्छेते परिकित्तिता । एतो अमाणुसे सद्दे कित्तयिस्सं अतो परं ॥ २७॥ ... असुरी असुरभज्जा वा असुरकण्ण त्ति वा पुणो । णागी [वा] णागकण्णा वा जा वऽण्णा भवणालया ॥२७॥ गंधव्वी रक्खसी व ति जक्खी किन्नरक त्ति वा । वणप्फति दिसा व त्ति तारक त्ति व जो वदे ॥२७२ ॥ .. हिरी सिरि त्ति लच्छि ति कित्ति मेधा सति त्ति य ।। धिती धि' ति तु बुद्धि त्ति इला सीत त्ति वा पुणो ॥ २७३ ॥ विजा वा विज्जताव त्ति चंदलेह त्ति वा पुणो । । उक्कोससत्ति वा बूया अब्भराय त्ति वा पुणो ॥२७४ ॥ अहोदेवि त्ति वा व्या देवी का देवत त्ति वा । देवकण्ण त्ति वा बूया असुरकण्ण त्ति वा पुणो ॥२७५ ॥ इंदैग्गमहिसी व ति असुरग्गमहिसि त्ति वा । तधा अँइरिका व त्ति तधा भगवति त्ति वा ।। २७६ ॥ अलंबुसा मिस्सकेसी मीणका मियदसणा । अचला अणादिता व त्ति अइराणि त्ति वा वदे ॥ २७७ ॥ रंभ त्ति मिस्सकेसि त्ति तिधिणी सालिमालिणी । तिलोत्तमा चित्तरधा चिचलेह त्ति उव्वसी ॥ २७८॥ 10 जा वऽण्णा एवमादीया अच्छरायि वि सूयते । णामसंकित्तणे तासिं थीणाम सव्वमादिसे ॥ २५९ ॥ अमाणुसाणि एताणि थीणामाणि वियाणिया। चतुप्पदेसु कित्तिस्सं थीणामाणि अतो परं ॥ २८० ॥ कणेरु हथिणी व त्ति गावि त्ति महिसि त्ति वा । वडव त्ति किसोरि त्ति घोडिक त्ति अज़ाऽविला ॥२८॥ कैण्हेरी रोहिती व त्ति एणिका पसति त्ति वा । कुरंगिं त्ति मिगी व ति भल्लुकी सुणहि त्ति वा ॥ २८२ ॥ सीही वग्धी "विकी व त्ति अच्छभल्लि त्ति वा पुणो। मज्जारी "मुंगसी व त्ति उण्हाली अडिल त्ति वा ॥२८३।। 15 मूसिका "छुछिका व त्ति ओवुलीक त्ति उंदुरी । वाराही सुवरी कोली खारका घरकोइला ॥ २८४ ॥ जं चऽण्णं एवमादीयं थीणामं तु चतुप्पदं । णामसंकित्तणे सद्दे थीणामं सव्वमादिसे ॥ २८५ ॥ चतुप्पदाणि एताणि थीणामाणि भवंतिह । थीणामधेये पैक्खीओ कित्तयिस्समतो परं ॥ २८६ ॥ विल्लरी रायहंसि त्ति कलहंसि त्ति वा पुणो । "कोकि त्ति सालिया व त्ति पूतणा सकुणि त्ति वा ॥२८७॥ गिद्धी सेणि त्ति काकि त्ति धूकी वा गंतुक त्ति का । उलुकी मालुका व ति सेणी सीपिंजुल त्ति वा ॥ २८८ ॥ 20 कीरी मदणसलाग ति सालाका कोकिल त्ति वा । पिरिली कुडपूरि त्ति भारदाइ त्ति वा पुणो ॥ २८९ ॥ " लोविका वट्टिका व त्ति सेण्ही वा कुक्कुडि त्ति वा । पलाडीक त्ति पोटाकी सउणीग त्ति वा पुणो॥२९० ॥ आडा टिट्टिभिका व त्ति णडिकुक्कुडिक त्ति वा । सडिक त्ति बलाक त्ति चक्कवायि त्ति वा पुणो ॥ २९१ ॥ एवं थीनामका पक्खी समासेण तु कित्तिया । परिसप्पगते वोच्छं थीणामेण अतो परं ॥ २९२ ॥ मैलुंडी अहिणूक त्ति जलूका अहिणि त्ति वा । वोमीक त्ति सिकूवाली कुलीरा कच्छभि त्ति वा ॥२९३।। 25 वत्तणासी सिगिला य सिकुत्थी वरइ त्ति वा । ओवातिक त्ति मंडुक्की सुंसुमारि सालिका ॥ २९४॥ एवमादी समासेणं थीणामा जे जलचरा । णामतो समुदीरति थीणामसमका हि ते॥ २९५ ॥ ' गोधा गोमि त्ति वा बूया तधा मंडलिकॉरिका । भिंगारी अरका व त्ति वचाई इंदगोविगी ॥ २९६ ॥ ... १ एतच्चिमतः पाठः हं. त• नास्ति ॥२ » एतचिह्नमध्यगतः सार्द्धश्लोकः हं. त० नास्ति ॥ ३ इंदत्तमहिसी व त्ति असुर त्ति मह त्ति वा हं० त० ॥ ४ अइरका है. त०॥ ५वियदसणा है० त० विना ॥ ६ अप(य)ला है. त• विना ॥ ७तिषणि हं. त. विना ॥ ८ राति वि ह. त० ॥ ९ कण्हेणा रो° है. त. विना ॥ १० चकी है. त.॥ ११ अंगुली व त्ति है० त०॥१२ छुछुका व त्ति उंभुलीक है० त० ॥ १३ पक्खीतु हं० त० विना ॥१४ किण्णरी है. त• सि.॥ १५ जाणिति है. त० ॥१६ सालिभा व सप्र० ॥१७ पूवणा सकुज्झि त्ति है. त•॥१८ मेणा सीपिंजलि त्ति है. त० ॥ १९ लीहिका वहिका वत्ति सही वा कुखुडि हं० त०॥ २० पोलाडिक त्ति पोताकी ६० त०॥ २१ मल्लंडी हं. त०॥ २२ कुल्लरी है. त०॥ २३ सिकुण्डी सि० । सिकुही है. त०॥ २४ असासिका है. त• विना ॥ २५ कारिमा सं ३ पु०॥ २६ अरवा कति वचाई है० त० विना ॥ २७ त्ति बंधवाई इंदुगोधिगा है. त०॥ Jain Education Intemational Page #183 -------------------------------------------------------------------------- ________________ or. 10 . अंगविजापदण्णय ..... [२ पण्णतार तूंका लिक्खा फुसी व त्ति तथा मुमुलक त्ति वा । जाला लुत त्ति वा बूया भिउडी 'किणिहि त्तथा ॥२९॥ तला कभेइका व त्ति उण्हणाभि त्ति वा पुणो । कोणटिट्टि त्ति वा बूया मयंसल-किपिल्लिका ॥ २९८ ॥ जा वऽण्णा किमिजातीणं सुहमा बादरा इ वा । थीणामा य उदीरति थीणामसमका हि ते ॥ २९९ ॥ इते पाणजोणीयं थीणामा जे पवेदिता । मूलजोणिगता सदा थीणामसमका इमे ॥ ३०॥ तत्थ__ रुक्खजोणि[ग]ए रुक्खे थीणामे परिकित्तिये । थीणामधेजेहिं समा ते वि सहा विधीयते ॥ ३०१॥ पिप्परी वेडसी जंबू तधा ते परिकित्तिता । तधा अंबिलिका व त्ति वदे चिंचिणिक त्ति वा ॥ ३०२ ॥ तथा मंडि त्ति सीवण्णि कजूरी केतमि त्ति वा । कैंडूकीका तिंबुरुकी धकंटिवेल्लरितेरणिं ॥ ३०३ ॥ अरलूसाऽऽमली सेवपूति लंवा(चा)पलि त्ति वा। सीकवल्लोकि लिंगिच्छी हिंछाघोड त्ति वा पुणो ॥३०४॥ टकारी वेजयंति त्ति कंगूका सीसवत्तिया। अप्फोतिका धवासि त्ति "सिंदीवासि त्ति वा पुणो॥ ३०५॥ तधा समुहवल्लि त्ति कप्पासी रुचिक त्ति वा । उंगुणी मातुलिंगि त्ति णीहू वा आफकि त्ति वा ॥ ३०६ ॥ तथाऽरंजरवल्लि त्ति उदगवल्लि त्ति वा पुणो । कूभंडी तवुसी व त्ति भवे पल्लालुक त्ति वा ॥३०७॥ तुंबी कालिंगी वालुंकी [ तधा ] कक्खारुणि त्ति वा । नलिणी पउमिणी व त्ति तथा कमलिणि त्ति वा॥३०८॥ उप्पलिणी ........................। ......................1 पिंडालुकि त्ति वा ॥३०९। घोसाडकि त्ति वा बूया ससबिंदुकिणि त्ति वा । तधा भंजुलिका व त्ति कसकी कारिअल्लिका ॥ ३१०॥ णीलि त्ति कालिका व त्ति अंजणेकसक त्ति वा । लता लढि त्ति वा बूया छमिणी काणवि त्ति वा ॥३११॥ दुम-गुम्म-लता व त्ति लोए थीणामका व ये। भवंति एवमादीणि थीणामसमकौणि ते ॥ ३१२॥ __लता-बल्लि-दुमाणं च लोए गुम्माणमेव य । पुष्पाणि य पवक्खामि थीणामाणि अतो परं ॥ ३१३ ॥ जाति पयजाति त्ति महाजाति त्ति वा पुणो । सुवण्णजूधिगा व त्ति जूधिक त्ति व जो वदे ॥ ३१४ ॥ तकुली तलुसी व त्ति वासंती वासुल त्ति वा । वइंदवुद्धि काल त्ति जयसमण त्ति वा पुणो ॥ ३१५ ॥ .वमल्लिका मल्लिक त्ति णितण्णिक त्ति वा पुणो । तिगिंच्छि पीतिका व त्ति तघेव म[ग]यंतिका ॥ ३१६ ॥ पियंगुक त्ति वा बूया कंगुक त्ति व जो वदे । कुरुडूक त्ति व वदे वैणति त्ति व जो वदे ॥ ३१७ ॥ तधंबमंजरी व त्ति जा वऽण्णा पुप्फमंजरी । पुप्फपिडिया बूया पुप्फगोच्छि त्ति वा पुणो ॥ ३१८ ॥ इते पुप्फेजोणीयं थीणामा परिकित्तिता । थीणामं पुप्फसंजोगं कित्तयिस्सं अतो परं ॥ ३१९ ॥ चंदा तीसालिका व त्ति पारिहत्यि त्ति वा पुणो । कुभिंधि धम्मि जागि त्ति तेधेव य विलिंजरं ॥३२॥ पाँट्टालिका वेजयंति तथा मजणमालिका । जंगमाल त्ति वा बूया तधा खोलकमालिका ॥ ३२१ ॥ पुप्फजोणी समासेण इच्चेसा परिकित्तिता । थीणामाणि फलाणिं तु कित्तयिस्समतो परं ॥ ३२२ ॥ "मुंदिका चलिका चेव तघेव य कसेरुका । मुणालिक त्ति वा बूया तथा विधित्तिक त्ति वा ॥ ३२३ ॥ 30 १लूका है. त.॥२ मुम्मुलिक है. त.॥३किणिदित्तहा है. त०॥४कमेरुका वत्ति उंटेणामि है. त०॥५काणो डिद्धि त्ति है. त०॥ ६ वदे विविणिकं ति वा सं ३ पु० सि० । वदे विविलिकं ति वा हं० त०॥ ७कहकीका विरुकी धकंटिखल्लरिएरणिं है. त०॥ ८ सेलूपूति वापति त्ति है. त०॥ ९ अहोति है. त०॥ १०सिंदी वा सिण्णि वा पुणो है. त.॥ ११ आट(द) कि ह. त०॥ १२°कसिक हं. त०॥ १३ °मकं च ये सं ३ पु० सि० । मकं च य है. त०॥ १४ का हि ते सप्र०॥ १५ जाति चए जाति त्ति से ३ पु० सि० । जोइवयजाति त्ति है. त०॥ १६ तकुली है. त०॥ १७ °वुद्धि कालाणि जय सि. विना॥ १८ णवमालिका मल्लिक त्ति तिणितित्तिक त्ति वा है. त• विना ।। १९ वणवि त्ति है. त०॥ २० 'जोणीया है. त•॥ २१ कुमिविवम्मिजाग हं. त•॥ २२ तवेयं विलिजरं है० त०॥ २३ वाहालिका है. त०॥ २४ मुहिका चिंचलिका है. त• विना ॥ . Page #184 -------------------------------------------------------------------------- ________________ '10 श्रीणामा] णवमो अंगमणी णाम अज्झाओ ७१ तधा लोमसिका व त्ति अक्खोल त्ति व जो वदे । तधा कुकुडिंगा व त्ति तथा संगलिक त्ति वा ॥ ३२४ ॥ फलपिडि त्ति वा बूया फलगोच्छो त्ति वा पुणो । फला फलिक त्ति वा बूया फलमाल त्ति वा पुणो ॥३२५।। तधेव फलमिजासु फलाणं पेसिकासु वा । एवमादीसु सव्वेसु थीणामममिणिदिसे ॥ ३२६ ॥ फलजोणी समासेण इच्चेसा परिकित्तिता । थीणामधेये आहारे कित्तयिस्सं अतो परं ॥ ३२७ ॥ <दुहिक त्ति वा बूया तथैव उदक(कु)ण्हिका । सैंमगुहिक त्ति वा बूया जागु त्ति कसरि त्ति वा ॥३२८॥ अवेलि त्ति व जो बूया पत्तवेल्लि [त्ति वा पुणो । वोलकल्लि त्ति वा बूया तक्कुलि त्ति व जो वदे ॥ ३२९ ॥ तथा कुम्मासपिंडि त्ति सत्तुपिंडि त्ति वा पुणो । तथा तप्पणपिडि त्ति इतिपिडि त्ति वा पुणो ॥ ३३०॥ तथा ओदणपिंडि ति तिलपिडि त्ति वा पुणो। 'पीढपिंड त्ति वा व्या रच्छाभि(भ)त्तिं व जो वदे ॥३३१॥ रसाल त्ति व जो बूया पडमटुंति वा पुणो। 'चोरालि त्ति व जो बूया "अंबपिंडि त्ति वा पुणो ॥ ३३२॥ तधा "अंबकधूवि त्ति तथा उल्लूरधूविता । अंबाडगधूवि त्ति"जा बण्णा धूपिता भवे ॥ ३३३ ॥ चतुबिहम्मि आहारे जं जं थीणामकं भवे । णामसंकित्तणे तस्स यीणामसममादिसे ॥ ३३४ ॥ . यीणामधेजा आहारा इञ्चेते परिकित्तिया । अच्छादणं तु थीणामं कित्तयिस्समतो परं ॥ ३३५ ॥ पउण्ण त्ति पएणि त्ति वण्णा सोमित्तिकि त्ति वा । अद्धकोसिज्जिका वत्ति तधा कोसेज्जिका पि वा ॥३३६।। ... पसरादि त्ति वा खूया पिगाणादियवंतरा । लेख त्ति वाउकाणि त्ति तथा वेलविक त्ति वा ॥ ३३७ ॥ विधा - परत्तिका व त्ति भवे माहिसिक त्ति वा। F इल्ली कटुतरी व त्ति तथा जामिलिक त्ति वा ॥ ३३८॥ सण्हा थूल त्ति वा बूया सुवुता दुव्वुत त्ति वा । अप्पग्घा वा महग्घा वा अहता धोतिक त्ति वा ॥ ३३९॥ जं चऽण्णं एवमादीयं लोए थीणामकं भवे । वत्थसंकित्तणे तासं थीणामसममादिसे ॥ ३४० ॥ .. अच्छादणं तु थीणामं इञ्चेतं परिकित्तितं । भूसणाणि तु कित्तेस्सं थीणामाणि अतो परं ॥ ३४१ ॥ सिरीसमालिका व त्ति तधा णलियमालिका । तथा मकरिका व त्ति ओराणि त्ति वा पुणो ॥ ३४२॥ 20 पुप्फितिक त्ति वा बूया मैकण्णी लकड त्ति या । वालिका कण्णवल्लीका कण्णिका कुंडमालिका ॥ ३४३ ॥ सिद्धत्थिक त्ति वा बूया तथा अंगुलिमद्दिका । तधsक्खमालिका व त्ति तथा वा संघमालिका ॥३४४॥ पैंयुका णितरिंगि त्ति तथा कंटकमालिका । घणपिच्छिलिका व त्ति तथा वा वि विकालिका || ३४५॥ एकावलिका व त्ति तथा पिप्पलमालिका । हारावलि त्ति वा व्या अधा मुत्तावलि त्ति वा ॥ ३४६॥ कंची व रसणा व त्ति जंबूका मेखल त्ति वा । "कंटिक त्ति व जो बूया तधा संपडिक त्ति वा ॥ ३४७ ॥ 26 पौमुहिक त्ति वा बूया वम्मिका पाअतूंचिका । तधा पौघट्टिका व त्ति तथा खिखिणिक त्ति वा ।। ३४८ ॥ जं चऽण्णं एवमादीयं थीणामं भूसणं भवे । णामसंकित्तणे तेसिं थीणामं सव्वमादिसे ॥ ३४९॥ भूसणाणि तु सव्वाणि थीणामाणि समासत । सयणा-ऽऽसणाणि जाणाणि कित्तयिस्समतो परं ॥ ३५०॥ १ नामसिका है. त०॥२°मिजेसु ६० त०॥ ३ दुद्धण्हि' है. त०॥ ४ सम्मिगुम्मिक है. त०॥५ताल: हं० त०॥ ६तकुलि है. त०॥ ७ कम्मास सप्र०॥ ८पिंडपिंड ह. त. विना ॥ ९वारालि है..त. विना ॥ १० अंधपिडि है. त०॥११ अंधकधूवि है. त० ॥ १२ त्तिगा जा है. त०॥ १३ पत्तुण्ण त्ति पपण त्ति हं. त० विना ॥ १४°काण त्ति है. त• विना ॥ १५॥ एतच्चिहगतः पाठः ६० त० नास्ति ॥ १६ हस्तचिहान्तर्गतः पाठः ६० त० एव वर्तते ॥ १७ आवया घोत्तिक ह. त०॥ १८ मकणी लकुड है. त• विना ॥ १९ मुहिका है. त० ॥ २० पेयुका णितिरिगि है० त०॥ २१ मध है. त०॥ २२ कंटक है. त• विना ॥ २३ जामुदि है. त०॥ २४°सूरिका है.त. विना ॥ २५ पाघटिका पु०॥ २६ °सओ है. त.॥ Jain Education Interational Page #185 -------------------------------------------------------------------------- ________________ अंगविजापहम्णय [३ गडावणं :: सेना खट्टा भिसी व त्ति आसंदी पेढिक त्ति वा । महिसाहा सिला व त्ति फलकी ईट्टक त्ति वा ॥३५॥ . सकडि त्ति व जो बूया सकडीक त्ति वा पुणो । थिल्ली गिल्लि त्ति वा बूया सिबिका संदमाणिका ॥३५२॥ सयणा-ऽऽसण-जाणाणि थीणामाणि समासत । कित्तियाणि पवक्खामि भायणाणि समासत ॥ ३५३ ॥ करोडी कंसपत्ति त्ति पालिका सरिक त्ति वा । भिंगारिका कंचणिका तथा कवचिक त्ति वा ॥ ३५४ ॥ जं चऽष्णं एवमादीयं थीणामं भायणं भवे । णामसंकित्तणे तेसिं थीणामसममादिसे ॥ ३५५ ।। भायणाणि तु वृत्ताणि थीणामाणि समासत । थीणामाणि पवक्खामि भंडोषगरणाणि ॥ ३५६ ॥ अलंदिक त्ति पत्ति त्ति उक्खली थालिक त्ति वा । कालंची करकी व त्ति कुठारीक त्ति वा पुणो ॥३५॥ . थाली मंडी घडी दव्वी केला उट्टिक-माणिका । णिसका आयमणी चुल्ली फूमणाली समंछणी ।। ३५८॥ मंजूंसिका मुद्दिका य सलाकंजणि पेल्लिका । धूतुल्लिक त्ति [...] व त्ति पिच्छोला फणिका पि वा ॥३५९॥ 10 दोणी उकुलिणी पाणि अमिल त्ति बुध ति वा । तधा पडालिका व त्ति तवि वत्थरिक त्ति य ॥ ३६०॥ जं चऽण्णमवि थीणाम भंडोवगरणं भवे। णामसंकित्तणे तेसिं थीणामं सव्वमादिसे ॥३६१॥ भंडोवगरणं एतं थीणांमं परिकित्तियं । आयुधाणि पवक्खामि थीणामाणि अतो परं ।। ३६२॥ ___ कुंदालि त्ति कुठारि त्ति वासि त्ति छुरिक त्ति य । दव्वी तध कवल्ली य दीविक त्ति कडच्छकी ॥३६३॥ जं चण्णमपि थीणामं दव्वं लोहमयं भवे । णामसंकित्तणे तासं थीणामसममादिसे ॥ ३६४ ॥ मणीसु यावि सव्वेसु सव्वेसु रयणेसु त । जं जं थीणामकं भवति तं तं थीलक्खणं भवे ॥ ३६५ ॥ सुवण्णकाकणी व त्ति तथा मासककाकणी । तधा सुवण्णगुंज त्ति दीणारि त्ति व जो वदे ॥ ३६६ ॥ हिरण्णम्मि तु सव्वम्मि जं जं थीणामकं भवे । णामसंकित्तणे तासं थीणामसमलक्खणं ॥ ३६७ ॥ .. तधा सव्चेसु धन्नेसु जं जं थीणामकं भवे । णामसंकित्तणे तेसं सव्वं थीणामकं भवे ॥ ३६८ ॥ एवमेतेसु सब्बेसु पवित्तिसुः यधाम । जं जंथीणामकं भवति संव्वं तं समलक्षणं ॥ ३६९ ॥ थीणामधेज्जे णक्खत्ते देवते पणिधिम्मि था। पुप्फे फले ब. देसे वा णगरे गांमे गिहे पि वा ॥ ३७०॥ पुरिसे चतुष्पदे चेव पक्खिम्मि उदगेचरे। कीडे किविल्लके वा वि परिसप्पे तधेव य ॥ ३७१ ॥ पाणे वा भोयणे वा वि तधेवाऽऽभरणेसु य । आसणे सयणे जाणे भंडोवगरणे तधा ॥ ३७२ ॥ लोहेसु यावि सव्वेसु सव्वेसु रयणेसु य । मणि[सु] वा वि सव्वेसु सव्वधण्ण-धणेसु य ।। ३७३ ॥ [[तम्मि पेक्खितामासे सहे रूवे तघेव य । ] सव्वमेवाणुगंतूणं ततो बूया अंगचिंतको ॥ ३७४ ॥ 25 ॥ श्रीणामाणि सम्मेत्ताणि ॥२॥छ॥ 16 20 [३ अट्ठावणं णपुंसका] अट्ठावणं तु णातब्वा पुरिसंगे णपुंसका । उद्देसंतरभागा य जंघोरूणं च जे भवे ॥ ३७५ ॥ अक्खिकूडंसकूडाणि कुक्खंतर- भुमंतरं । अंगुली अंतराणि च अंगे णिण्णाणि जाणि य ॥ ३७६ ॥ केस-मंस-णहं लोमं अंगाणि मज्झिमाणि य । एते अंगम्मि णातव्वा अट्ठावणं णपुंसका ॥ ३७७ ॥ -पुंसकाणि जाणंगे अण्णाणि वि भवंतिह । णपुंसकेहिं ताणि पि णिहिसे अंगचिंतओ.।। ३७८ ॥ एताणि 'आमसं पुच्छे अत्थलाभं जयं तधा । जं किंचि पसत्यं सा सव्यं णत्थि त्ति णिदिसे.॥ ३७९ ॥ 30 १इटक है. त० ॥ २ थाली गिल्ल त्ति हं. तथाली गिहि त्ति सं३ पु० सि.॥ ३ अलिंदक सि०॥४करवी है. त० ॥५ केणा-उहिकमाणिवा हं.. त॥ ६मकूसिका मुद्दिका य सणा कंजणि पेलिका हं. त• विना ॥ ७एवं • है. त० ॥ ८ कुडालि है. त• विना ॥ ९त्ति य दुच्छकी हं० त०॥ १० चतुरस्रकोष्ठकगतं पूर्वार्द्धमिदं प्रतिषु नास्ति । ११ च जं भवे है. त• विना ॥ Jain Education Intemational Page #186 -------------------------------------------------------------------------- ________________ 161 पपुंसकागि] णवमो अंगमणी णाम भज्झाओ पुरिसं च परिपुच्छेज अधण्णो दूभगो त्ति य । असिद्धत्यो त्ति तं बूया एतेसामुपवेसणे ॥ ३८० ॥ असेसो आइलो चेव वयोगतमणो णरो। परिफिलेसामिगते भोगे अप्पे तु भुंजति ॥ ३८१॥ इत्विं वा परिपुच्छेज्ज अधण्णा दूभग त्ति य । असिद्धत्था असेसा य इत्थीयमिति णिदिसे ॥ ३८२ ॥ अणीसरी कुडुंबस्स ण य कस्सति सामिणी । आइला सपरिकेसा भोगे मुंजे जंघेच्छया ॥ ३८३ ॥ अविधेयो य से भत्ता सा य भत्तु वसे भवे । बहुरोगा अप्परोगा बहुपञ्चत्थिका भवे ॥ ३८४ ॥ कण्णं च परिपुच्छेज अधण्णा दूभग त्ति य । असिद्धत्था असेसा य विज्जते अचिरेण य ॥ ३८५ ॥ तं पंडगं समासेण पंडगस्स वियाणिया। विज्जस्सति त्ति तं बूया सेवितम्मि णपुंसके ॥ ३८६ ॥ गन्भं पुच्छे ण भविस्सति त्ति जाणे णपुंसकं च तं । इत्थी वा पुरिसो वा वि एगमेगसमागमं ॥ ३८७ ॥ णत्थि ति तं वियाणीया पुच्छिओ अंगचिंतओ। रहे संजोगपुच्छायं थीपुमंसेण पसस्सते ॥ ३८८ ॥ दव्वाभिगमणं णत्थि ववहारो णिरत्थको। पंडकरस य कम्माणि जाणि तस्स परस्स वा ॥ ३८९ ॥ कम्मपुच्छाय णिहेसे एवमादि फलं वदे । पवासो पुच्छिते णत्थि पउत्थो य णिरत्थकं ॥ ३९०॥ विवादे वा जयं पुच्छे जयो पत्थि त्ति णिहिसे । आरोग्गं परिपुच्छेजा णत्थि त्तेवं वियागरे ॥ ३९१ ॥ रोगं च परिपुच्छेज्जा अत्थि त्तेवं वियागरे । मरणं च परिपुच्छेज्जा अत्थि त्तेवं वियागरे ॥ ३९२ ॥ जीवितं परिपुच्छेज्जा णत्थि तेवं वियागरे । आबाधितं च पुच्छेज्जा ण समुट्ठिहिति ति सो॥३९३ ॥ अणावुद्धिं च पुच्छेज अस्थि सेवं वियागरे । वासारत्तं च पुच्छेज जहण्णो त्ति वियागरे ॥ ३९४ ॥ अपातपं च पुच्छेज्ज अत्थि त्तेवं वियागरे । वासं च परिपुच्छेज मोहं मेहं वियागरे ॥ ३९५ ॥ * संस्सस्स संपयं पुच्छे जहण्णा सस्ससंपया। बसस्सस्स वापदं पुच्छे अत्यि त्तेवं वियागरे ॥३९६॥ णटुं च परिपुच्छेज्जा णत्थि णटुं ति णिहिसे । णट्ठमाधारए तं च णिरत्थं णट्ठमादिसे ॥ ३९७ ॥ पुरुसो णपुंसको इत्यी णपुंसो त्ति वियागरे । धणं धणं ति पुच्छेज्जा अधणं ति वियागरे॥३९८॥ [1] किंचि पसत्थं [सा] सव्यं णवि ति णिहिसे । जं किंचि अप्पसत्यं च सव्वमत्यि ति णिदिसे ।। ३९९ ॥ . ... तघा खेत्तं तधा वत्युं सव्वं णत्यि ति णिहिसे । सम्वे सहे य जाणेजा जे भवंति णपुंसका ॥ ४००॥ मपुंसको अपुरुसो "चिल्लिको सीतलो त्ति वा । पंडको वातिको वा वि किलिमो वा संकरो ति वा ॥४०१॥ कुंमीकपंडकं जाणे इस्सापंडकमेव य । पक्खापक्खि व विक्खो य संढो वा वि णरेतरो॥४०२॥ एते णपुंसका सदा णखत्ताणतरे तथा । णक्खत्तदेवंतरए कीलेयेयंतरे तथा ॥४०३॥ 25 भाषणतरते या वि वत्थमाभरणंतरे । उवकरणमंतरे चेव धण-धणंतरे तधा ॥४०४॥ एतम्मि पेक्खियामासे सदे रूवे तधेव य । सव्वमेवाणुगंतव्वं ततो बूयांगचिंतओ॥४०५॥ ॥णपुंसकाणि सम्मत्ताणि ॥३॥ छ । [४ सत्तरस दक्षिणाणि] .... सत्तरस दक्खिणाणंगे पवक्खामऽणुपुब्यसो। सीसस्स दक्खिणो भागो १ कण्णो यो वा वि दक्खिणो२॥४०६ 30 अक्खी ३ भम्ह णू वा वि५ गंडो जो यावि दक्षिणो ६ । गीवा ७ असो य८ बाहू य ९ थणो १० हत्थो य दक्खिणो ११ ॥ ४०७॥ पस्सं १२ वसणो १३ ॐरू य १४ जाणू १५ जंघा य दक्खिणा १६ । पादो य दक्खिणो णेयो १७ एवं सत्तरसाऽऽहिया ॥४०८॥ १जयिच्छया है. त•॥ २ हस्तचिहान्तर्गत पूर्वार्द्ध है. त० एव वर्तते ॥ ३ हस्तन्चिहान्तर्गतमुत्तराई है. त. एव वर्तते ॥ ४चिण्णको है० त०॥ ५°संवरो है० त०॥ ६मंतणे चेव है० त०॥ ७ जतू य है. त.॥ अंग०१० . 8 Jain Education Interational Page #187 -------------------------------------------------------------------------- ________________ ___अंगविजापइयणय [४ सत्तरस दक्षिणानि एताणि आमसे पुच्छे अत्थलाभं जयं तधा । पसत्यं जत्तियं किंचि सव्वमथि त्ति णिदिसे ॥ ४०९॥ पुरुसं च परिपुच्छेन्ज सिद्धत्थो सुभगो त्ति य । दाहिणाचारभागी य पुरुसोऽयमिति णिहिसे ॥ ४१०॥ इत्थिं वा परिषुच्छेज्ज सिद्धत्था सुभग त्ति य । दक्खिणाचारभागी य इत्थीयमिति णिहिसे ॥४११॥ पुरुसस्सऽढविधं पुच्छे बूया तं तु पदक्खिणं । थियो अट्ठविधं पुच्छे आदितो तं पयक्खिणं ॥ ४१२ ॥ कण्णं च परिपुच्छेन्ज सिद्धत्था सुभग त्ति य । धण्णा य सुहभागी य ण खिप्पं तु गमिस्सति ॥ ४१३ ॥ गम्भं च परिपुच्छेज्ज अत्थि गम्भो त्ति णिहिसे । गम्भिणी परिपुच्छेज इमं पक्खं पजाहिति ॥ ४१४ ॥ पुत्तलाभं च पुच्छेज दक्खिणो य भविस्सति । कम्मं च परिपुच्छेज रॉयमभंतरं भवे ॥ ४१५ ॥ पवासं परिपुच्छेज पवासो सँफलो भवे । पउत्थं परिपुच्छेज्ज इमं पक्खं स एहिति ॥ ४१६॥ " बंधं च परिपुच्छेज णत्थि बंधो त्ति णिहिसे । बंधस्स मोक्खं पुच्छेज अस्थि मोक्खो त्ति णिदिसे ॥ ४१७ ॥ पवासं परिपुच्छेज णत्थि त्तेवं वियागरे । पतिद्वं परिपुच्छेज अत्थित्तेवं वियागरे ॥४१८ ॥ । भयं च परिपुच्छेज भयं णत्थि त्ति णिहिसे । खेमं च परिपुच्छेज्ज - अत्थि खेमं ति णिहिसे ॥ ४१९॥ "सत्यं परिपुच्छेज हा अत्थि अत्यि त्ति णिहिसे । विग्गहं परिपुच्छेज णत्थि त्तेवं वियागरे ॥ ४२० ॥ जयं च परिपुच्छेज्ज जयो अस्थि त्ति णिहिसे । आरोग्गं परिपुच्छेज्न णीरोगो त्ति वियागरे ॥ ४२१ ॥ रोगं च परिपुच्छेज्ज णस्थि रोगो त्ति णिहिसे । मरणं च परिपुच्छेज्ज णत्थि त्तेवं वियागरे ॥ ४२२ ॥ जीवितं परिपुच्छेज्ज अत्थि त्तेवं वियागरे । असमाहिं परिपुच्छेज्ज समुट्ठाणं समुदिसे ॥ ४२३ ॥ अणावुद्धि. च पुच्छेज्ज णत्थि त्तेवं वियागरे । वासारत्तं च पुच्छेज उत्तमो त्ति वियागरे ॥ ४२४ ॥ अपातपं च पुच्छेज्ज णत्थि त्तेवं वियागरे । वासं च परिपुच्छेज्ज अणुपुचि वियागरे ॥ ४२५ ॥ कदा वासंति वा बूया इमं पक्खं ति णिहिसे । दिवा राति ति वा बूया दिवा वासं विणिदिसे ॥ ४२६ ॥ संस्सस्स सं(वा)पयं पुच्छे णत्थि ति त्ति वियागरे। बसस्सस्स संपयं पुच्छे उत्तमा सस्ससंपया ॥४२७॥ णटुं च परिपुच्छेज्ज लामं तस्स विणिहिसे । णट्ठमाधारए तं च दक्खिणं सव्वमादिसे ॥ ४२८ ॥ (कदा णडं ति वा बूया इमं पक्खं ति णिदिसे । कदा "दिस्सिहिति तं च इमं पक्खं ति णिदिसे ॥४२९ ॥ वाम व दक्खिणं व त्ति दक्खिणं ति वियागरे । धणं धणं पुच्छेज घणं ति [य] वियागरे ॥ ४३०॥ जंच किंचि पसत्थं तं सव्वमथि त्ति णिहिसे । अप्पसत्थं च जं किंचि ण तं अत्थि.त्ति णिदिसे ॥ ४३१ ॥ सत्तमाभिमणं कम्मं आयारं च विसेसतो। सद्दे पदक्खिणे सव्वं जं चण्णमवि एरिसं ॥ ४३२ ॥ .. सव्वकालं पसत्थं तु सव्वत्थेसु य पूतियं । पुण्णामधेये हि फलं दक्खिणाणं पि णिदिसे ॥ ४३३ ॥ तधा खेतं तधा वत्थं सव्वमत्थि ति णिहिसे । सव्वे सद्दे य जाणेज्जा दक्षिणा जे भवंतिह ॥ ४३४ ॥ अतिदक्खिणं दक्खिणतोभवे यावि पुव्वदक्खिणं अतिदक्खिणं सप्पति तधेव उवादलिणं (उवदक्खिणं)॥४३५॥ .........] दक्खिणं ति व जो वदे । पदक्खिणं ति वा बूया जं चऽण्णं दक्खिणं भवे ॥४३६॥ ... णक्खत्ते दक्खिणदारे देवते पणिधिम्मि या । पुप्फे फले य देसे य णगरे गाम गिहे वि वा ॥ ४३७ ॥ 30 पुरुसे चतुष्पदे चेव पक्खिम्मि उद्गेचरे । कीडे किमिल्लिके वा वि परिसप्पगते तधा ॥ ४३८॥ [....... १दक्षिणा है. त०॥ २ठिया अत्थ. हं. त. विना ॥ ३ रायगभं है.॥ ४ सहलो हं० त०॥ ५ हस्तचिह्नगतः पाठः है. त. एव वर्तते ॥ ६ संधिं च परिपुच्छेज अत्थि संधि ति णिदिसे । इति पाठः स्यात् ॥ ७ एतच्चिह्नमध्यवर्ति पूर्वाद्धं हं० त० नास्ति ॥ ८°माहितं परि हं. त. विना ॥ ९°टाणं णिहिसे है. त• विना ॥ १० हस्तचिह्वगतं पूर्वार्द्ध है. त० एव वर्तते ॥ ११ दिस्सहि एतं च है. त०॥ १२ति पु है. त० विना ॥ १३ धणं ति है. त.॥१४ दक्खिणे दारे हे त. विना ॥१५ कीडे केमि है. त. विना ॥ .. Jain Education Intemational Page #188 -------------------------------------------------------------------------- ________________ ५सत्तरस प्रामाणि] णवमो अंगमणी णाम अज्झाओ 'पाणे वा भोयणे वा वि वत्थे आभरणे तधा । आसणे सयणे जाणे भंडोवगरणेसु य ॥ ४३९ ॥ लोहेसु यावि सव्वेसु सम्वेसु रयणेसु य । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ॥ ४४०॥ एतम्मि पेक्खितामासे सहे रूवे तधेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ ॥ ४४१ ॥ .. ॥ दक्षिणाणि सम्मत्ताणि ॥४॥छ । [५ सत्तरस वामाणि] सत्तरस वामाणंगे कित्तयिस्समणुपुव्वसो। सीसस्स वामगो भागो १ कण्णो जो यावि वामको २॥४४२॥ अखि ३ भुमा ४ हणू वा वि५ गंडो यो यावि वामको ६ । गीवा ७ अंसो य ८ बाहू य ९ थणो १० हत्थो य वामको ११ ॥ ४४३ ॥ पस्सं १२ वसण १३ ऊरू य १४ जाणू १५ जंघा य वामिका १६ । . वामगो य तधा पाओ १७ एवं सत्तरसाऽऽहिता ।। ४४४ ॥ एताणि आमसं पुच्छे अत्थलाभं जयं तथा । जं किंचि वि पच्छेज सव्वं स्थिति णिरिसे॥ ४५ ॥ पुरिसं च परिपुच्छेज्ज अधण्णो दूभगो त्ति य । वामाचारभागी य पुरिसोऽयमिति णिहिसे ॥ ४४६ ॥ इत्थिं वा परिपुच्छेन्ज अधण्णा दूभग त्ति य । वामाचारभागी य इयमित्थि त्ति णिदिसे ॥४४७ ॥ पुरिसऽढविधं पुच्छे वामं चेव वियागरे । इत्यऽहविधं पुच्छे वामं चेव वियागरे ॥ ४४८ ॥ 'कणं च परिपुच्छेज्ज अधण्णा दूभग त्ति य । असिद्धत्थ त्ति तं बूया खिप्पं विजेहिति त्ति य ॥४४९॥ 15 गब्भ च परिपुच्छेज्ज णत्थि गब्भो त्ति णिदिसे । गम्भिणी परिपुच्छेज्ज मतं सत्तं पयाहिति ॥ ४५० ।। कम्मं च परिपुच्छेज किच्छवित्ति भविस्सति । मित्ताणं च पडिकूलो सव्वत्थेहि य बाहिरो ॥ ४५१ ॥ पवासं परिपुच्छेज णिरत्यो ति वियागरे । महतो य आवद्धंसो खिप्पमेव भविस्सति ॥ ४५२॥ पउत्थं च परिपुच्छेज्ज - चिरेणाऽऽगमणं भवे । णिरत्यकं पवासं च पउत्थस्स वियागरे । ४५३ ॥ बंधं वा परिपुच्छेज अत्थि बंधो त्ति णिदिसे । बंधस्स मोक्खं पुच्छेज चिरा मोक्खो भविस्सति ॥ ४५४ ।। 20 पवासं परिपुच्छेज्ज अस्थि त्तेवं वियागरे । पतिहँ परिपुच्छेज णत्थि त्तेवं वियागरे ॥ ४५५ ॥ सम्माण संपयोग वाणिव्वाणं मोक्खमेव य । भोगलामं सुहिस्सरियं सव्वं णत्थि ति णिहिसे ॥ ४५६॥ भयं च परिपुच्छेज अस्थि त्तेवं वियागरे । खेमं च परिपुच्छेज त्थि खेमं ति णिदिसे ॥ ४५७॥ संधिं च परिपुच्छेज्ज बणत्थि त्तेवं वियागरे । विमगहं परिपुच्छेज्ज अस्थि त्तेवं वियागरे ॥ ४५८ ॥ जयं च परिपुच्छेज जयो णत्थि त्ति णिहिसे । आरोग्गं परिपुच्छेज णत्थि त्तेवं वियागरे ॥ ४५९ ॥ रोगं च परिपुच्छेज अस्थि रोगो त्ति णिदिसे । मरणं च परिपुच्छेज्ज अत्थि त्तेवं वियागरे ॥ ४६०॥ जीवितं परिपुच्छेज्ज णत्थित्तेवं वियागरे । आबाधितं च पुच्छेज ण समुढेहिति त्ति सो ॥ ४६१ ॥ अणावुढेि ति पुच्छेज अत्थि त्तेवं वियागरे । वैस्सारत्तं च पुच्छेज पावको त्ति वियागरे ॥४६२ ॥ अपातयं च पुच्छेज अस्थि त्वं वियागरे । वासं च परिपुच्छेज कटक ति विआगरे ॥४६३ ॥ सस्सस्स वापदं पुच्छे अत्थि त्तेवं वियागरे । सस्सस्स संपयं पुच्छे णिकिट्ठा सस्ससंपया ॥ ४६४ ॥ णटुं च परिपुच्छेज्ज णत्थि णहँ ति णिदिसे । णट्ठमाधारइत्ता य वामपक्खस्स णिदिसे ॥ ४६५ ॥ वामं च दक्खिणं व त्ति वामं चेव वियागरे । धणं धणं ति पुच्छेज अधण्णमिति णिदिसे ॥४६६ ॥ १.१ जत्तू य हं० त०॥२-1 एतचिहगतः पाठः हं० त० नास्ति ॥ ३ हस्तचिवगतः पाठः हं. त. एव वर्तते ॥४आवाविह च परिपुच्छेज है० त०॥५वासारत्तं हं. त०॥ Jain Education Intemational Page #189 -------------------------------------------------------------------------- ________________ अंगविजापदण जं [च] किंचि पसत्यं तं सव्वं णत्थि त्ति णिहिसे । अप्पसत्थं च जं किंचि सव्वमत्यि ति णिदिसे ॥४६७॥ सत्तमाभिजणं जातिं आयारं विणयकमं । असुभं अप्पसत्यं च वामभागेसु णिहिसे ॥ ४६८ ॥ जधा थीणामधेयाणं फलं वुत्तं सुभा-ऽसुभं । तेघेव सव्वं वामाणं फलं बूया सुभा-ऽसुभं ॥ ४६९॥ तधा खेत्तं तधा वत्थु सव्वं णत्थि त्ति णिदिसे । समे सद्दे य जाणेज्जा वामे जे मणिके मया ॥४७॥ उत्तरं ति व वामं ति वामावट्टो त्ति वा पुणो । वामसीलो त्ति वा बूया वामायारो त्ति वा पुणो ॥ ४७१ ॥ वामपक्खं ति वा बूया [वामदेसं ति वा ] पुणो। वामभागं ति वा बूया वामतो त्ति व जो वदे ॥४७२।। अपवामं ति वा बूया अपसव्वं ति वा वदे । अवसव्वं ति वा बूया अप्पग्धं ति वा पुणो ॥ ४७३ ॥ . जं चऽणं एवमादीयं समासेण य वासतो । ये वऽण्णे वामतो सदा वामतो मणिके मता ॥ ४७४ ॥ णक्खत्ते उत्तरदारे देवते पणिधिम्मि य । पुप्फे फले व देसे वा णगरे गाम-गिहे वि वा ॥ ४७५॥ पुरुसे चतुप्पदे वा वि पक्खिम्मि उदगेचरे । कीडे किपिल्लके वा वि परिसप्पे तघेव य ॥४७६ ॥ पाणे वा भोयणे वा वि वत्ये आभरणे तधा । आसणे सयणे जाणे भंडोवगरणेसु य ॥ ४७७ ॥ लोहेसु यावि सम्वेसु सव्वेसु रतणेसु य । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ॥ ४७८ ॥ . पतम्मि पेक्खियामासे सहे रूवे तघेव य । सव्वमेवाणुगंतूणं ततो खूयांगचिंतओ ॥ ४७९ ॥ ॥ वामाणि सम्मत्ताणि ॥५॥छ । [६ सत्तरस मज्झिमाणि] । सत्तरस मजिमाणंगे पषक्खामऽणुपुव्वसो । मत्थको पढमं वुत्तो १ ततो सीमंतको भवे २ ॥ ४८० ॥ ललाई ३ भूमकंतरवसो ४ तधा णासाय पुत्तको ५।णासा ६ ओहाय ८ भवे उरो ९ जधुत्तरं तथा १० ॥४८१॥ हिदयं ११ थणंतरं १२ णाणी १३ लोमघासी १४ वधोदरं १५ । मेहणं १६ वत्थिसीसं च १७ मज्झिमाणाऽऽभवंतिह॥ ४८२॥ एताणि आमसं पुच्छे अत्थलामं जयं तधा । जंच किंचि पसत्यं [सा सव्वमत्यि त्ति णिहिसे॥४८३ ॥ पुरिसं परिपुच्छेन सिद्धत्यो सुभगो त्ति य । धणो य सुहभागी य भातीणं मज्झिमो भवे ॥ ४८४ ॥ रायमंती भवे सो य णातीणं मज्झिमो भवे । मज्झत्थसीलमायारो सव्वत्थेसु भवे णरो ॥ ४८५ ॥ इत्थिं च परिपुच्छेज सिद्धत्था अपरायिता । धण्णा य सुहभागी य भगिणीसु र मझिमा ॥ ४८६ ॥ णातीसु मनिझमं लभते भत्तारम्मि य वलभा । मज्झत्यसीलमायारा सव्यत्येसु च सा भवे ॥ ४८७ ॥ पुरिसस्सऽत्यविधि पुच्छे मज्झिमं ति वियागरे।[थिया अत्यविधि पुच्छे मज्झिमं ति वियागरे ॥४८८॥] कण्णं च परिपुच्छेज सिद्धत्था सुभग ति य । धण्णा य सुहभागी य ण य खिप्पं निगमिस्सति ॥ ४८९॥ गन्भं च परिपुच्छेज्ज अस्थि गम्भो त्ति णिदिसे । गन्भिणि परिपुच्छेज खिप्पं सा पयाहिति ॥४९॥ कता पयाहिती व त्ति पक्खसंधिम्मि णिरिसे । कम्मं च परिपुच्छेज रायमभंतरं वदे ॥ ४९१ ॥ पवासं परिपुच्छेज सफलं ति वियागरे । पउत्थं परिपुच्छेज सधणो आगमिस्सति ॥ ४९२ ॥ सवि पावासिकं पुच्छे कता सो आगमिस्सति । अंगवी आगमं तस्स पक्खसंधिम्मि णिदिसे ॥ ४९३ ॥ 'बंधं च परिपुच्छेज्ज णत्थि बंधो त्ति णिदिसे। बंधस्स मोक्खं पुच्छेन अत्थि मोक्खो त्ति णिदिसे ॥४९॥ कता मुचिहिती व त्ति जो जरो परिपुच्छति । अंगवी तस्स मोक्खं तु पक्खसंधिम्मि णिदिसे ॥ ४९५ ॥ पवासं परिपुच्छेज्ज णत्थित्तेवं वियागरे । पतिद्वं परिपुच्छेज्ज अस्थि त्तेवं वियागरे ॥ ४९६ ॥ पतिद्वं णिव्वुर्ति पीतिं संजोगं च समागमं । जं इटुं परिपुच्छेज्ज सव्वमथि त्ति णिदिसे ॥ ४९७॥ १°यखम है. त० विना॥२ तं चैव सव्ववामा १० त०॥३अपव्वाम है. त• विना॥ ४ भवसव्वं है. तविना॥ एतचिहगत पूर्वाई ह. त. नास्ति ॥६सनामक है. त.॥ 20 28 ५ Page #190 -------------------------------------------------------------------------- ________________ ७७ ममिमाणि] णवमो अंगमणी णाम भजझाओ संधिं च परिपुच्छेज अस्थि संधि ति णिपिसे । विमाहं परिपुच्छेज्ज णस्थि त्तेवं वियागरे ॥ ४९८ ।। जयं च परिपुच्छेज जयो अथिति णिरिसे। आरोग्गं परिपुच्छेज्ज समुट्ठाणऽस्स णिरिसे ॥ ४९९ ॥ अणावुद्धिं च पुच्छेज त्थि त्तेवं वियागरे । वस्सारत्तं च पुच्छेन्ज मज्झिमो त्ति वियागरे ॥ ५००॥ अपातयं च पुच्छेज णत्थित्तेवं वियागरे । वासं च परिपुच्छेज्ज मज्झिमो त्ति वियागरे ॥ ५०१॥ कता वासंति वा बूया पक्खसंधिम्मि णिदिसे । दिवा रत्तिं ति वा बूया संझाकाले विणिदिसे ॥ ५०२॥ सस्सस्स वा[प]दं पुच्छेज्ज णत्यि तेवं वियागरे । सस्सस्स संपयं पुच्छेज्ज मज्झिमा सस्ससंपदा ॥ ५०३॥ लाभं च परिपुच्छेज मज्झिमं लाभमादिसे । णटुं च परिपुच्छेज्ज मज्झिमं तं च लभति ॥ ५०४॥ वाम-दक्खिणेमजाम्मि मज्झिमं ति वियागरे । धणं धणं च पुच्छेन्ज मज्झिमो त्ति वियागरे ॥ ५०५॥ जंच किंचि पसत्यं सा सव्वमथि त्ति णिदिसे । अप्पसत्थं च ज किंचि सव्यं नत्थि त्ति णिदिसे ॥५०६॥ वधा खेत्तं तधा बैत्यु सव्वमत्यि त्ति णिहिसे । समे सद्दे य जाणेज्जा मज्झिमा जे भवंतिह ॥ ५०७ ॥ 10 मजिम मैनंतिको मज्यो मझिमो ति व यो वदे । पुर-देस-भागमण्झो गोट्ठी-सेणागमस्स वा ॥ ५०८॥ वयस्स मज्झो सुहमझो सयणममं ति वा वदे । घरमज्झ गाममझो अरण्णस्साऽडवीय वा ।। ५०९॥ णीयसंवैरिमज्झम्मि मित्तमझो त्ति का बदे । अँमित्तमझो गोमझो णातिमझो त्ति वा बदे ॥ ५१०॥ सुमझो तणुमझो त्ति चोरमझो त्ति वा वदे । जवमझो कीडमझो लद्धमझो त्ति वा वदे ॥ ५११ ॥ समुदस्स य ति अन्भमझ ति वा बदे। उदगस्स व मझो त्ति अग्गिमझो त्ति वा पुणो ॥ ५१२ ॥16 चउप्पदाणं सव्वेसिं विपदाणं तधेव य । अंगोवंगेसु सम्वेसु मज्झस्स उ उदीरणा ॥ ५१३ ॥ भीतीणं मज्झिमं व त्ति मेज्झिमं भयणीण वा । मज्झागतं ति वा बूया मज्झसारं ति वा वदे ॥५१४॥ मझ सारं ति वा बूया तथा उद्धममज्झिमं । उकट्ठमज्झिमं वत्ति तथा सम्मज्झिमं ति वा॥ ५१५॥ कित्तियति य जे सदा अंचऽणं मज्झिमं भवे । एते उत्ता समा सदा मज्झिमा जे भवंति य ॥ ५१६ ॥ सह-रूव-रसे गंधे फासे मज्झिमकम्मि य । पुप्फे फले व देसे पा णगरे गामे गिहे वि वा ॥ ५१७॥ 20. पुरुसे चतुष्पदे वा वि पक्सिम्मि उदगेचरे । कीडे किविल्लगे यावि परिसप्पे तधेव य॥ ५१८ ॥ पाणे वा भोयणे वा वि वत्थे आभरणे तथा । मणीसु यावि सम्वेसु सव्वधण्ण-धणेसु य ॥ ५१९ ॥ आसणे सयणे जाणे भंडोवगरणेसु य । लोहेसु यावि सव्वेसु सव्वेसु रयणेसु य ॥ ५२० ॥ एतम्मि पेक्खितामासे सह-रूव-से तथा । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ ॥ ५२१ ॥ ॥मज्झिमाणि सम्मत्ताणि ॥६॥छ॥ [७ अट्ठावीसं दढाणि] अट्ठावीसं दढाणंगे पवक्खामऽणुपुव्यसो । सिरं १ णिडालं २ जतूणि ४ उरो ५ पस्साणि बे भवे ७ ॥५२२ ॥ बे"बाहुणालिमज्झाणि ९ बाहुमज्झा य वे भवे ११ । जंघोरूणं च मज्झाणि १५ तधेव पादपट्टिओ १७॥५२३॥ दंता १९ संखा य २१ गंडा य २३ करमझो तघेव य २५ । __ खंधो [य] २६ जैतुमझो य २८ दढाणेताणि णिदिसे ॥ ५२४ ॥ एताणि आमसं पुच्छे अत्थलाभं जयं तधा । जं[च] किंचि पसत्यं तं सव्वमत्थि त्ति णिदिसे ।। ५२५ ॥ १°ण मज्झ ति म है. त• विना ॥ २ सव्वमत्थि है. त•॥ ३ वत्थं है. त• विना ॥ ४ मझमिको है० त०॥ ५ संबंधे मसं ति मिच ह. त• विना ॥ ६ अचित्त ह. त०॥ ७ मज्झम्मि अ है. त• सि.॥ ८भावाणं हैं। भावीणं त०॥९ एतचिहान्तर्गतः पाठः है. त. नास्ति ॥१० मंतहा है. त•॥ ११ जे या हं. त..॥ १२ जत्तुमझो हं. त॥ Jain Education Intemational Page #191 -------------------------------------------------------------------------- ________________ 10 16 अंगविजापदण्णयं [७ अट्ठावीस दढाणि पुरिसं च परिपुच्छेज सिद्धत्यो सुभगो त्ति य । धण्णो य सुहभागी य दढो य बलवं ति य ॥ ५२६ ॥ इत्थिं च परिपुच्छेज सिद्धत्था सुभग त्ति य । धण्णा य सुहभागी य दढा य बलिका ति य ॥ ५२७ ॥ पुरिसस्सऽट्ठविधं पुच्छे दढर्मिश्चेव णिद्दिसे । थियो अट्ठविधि पुच्छे दढमिच्चेव णिदिसे ॥ ५२८ ॥ कैण्णं च परिपुच्छेज सिद्धत्था सुभग त्ति य । धण्णा य सुहभागी ये ण तु खिप्पं गमिस्सति ।। ५२९ ।। गब्भं च परिपुच्छेज्ज अत्थि गब्भो त्ति णिहिसे । गैब्भिणि परिपुच्छेज्जा चिरा पुत्तं पयाहिति ॥ ५३० ।। - कम्मं च परिपुच्छेज दढं कम्मं तु णिहिसे । पवासं परिपुच्छेज सफलमिति णिदिसे ॥ ५३१ ॥ पउत्थं परिपुच्छेज संधणो आगमिस्सति । दढो त्ति य वियाणेज्जा पुच्छितो अंगचिंतको ॥ ५३२॥.. बंधं च परिपुच्छेज नत्थि बंधो त्ति णिहिसे । बंधस्स मोक्खं पुच्छेज चिरा मोक्खो भविस्सति ॥ ५३३॥ पवासं परिपुच्छेज णथि एवं वियागरे । पेइटुं परिपुच्छेज्ज अत्थि त्तेवं वियागरे । ५३४ ॥ कुत्रा समागम संपयोगं थाणमिस्सरियं जसं । जं जं प्रसत्थं पुच्छेज सव्वमथि त्ति णिदिसे ॥ ५३५॥ भयं च परिपुच्छेज्ज णत्थि त्तेवं वियागरे । खेमं च परिपुच्छेज्ज अत्थि खेमं ति णिहिसे ॥ ५३६ ॥ • संधि च परिपुच्छेन्ज अत्थि संधि त्ति णिदिसे । विग्गहं परिपुच्छेज णत्थि सेवं वियागरे । ५३७ ।। जयं च परिपुच्छेज जयो अत्थि त्ति णिहिसे । आरोग्गं परिपुच्छेज आरोग्गमिति णिदिसे ॥ ५३८॥ रोगं च परिपुच्छेज णस्थि रोगं ति णिहिसे । मरणं च परिपुच्छेज णत्थि तेवं वियागरे ॥ ५३९॥ जीवितं परिपुच्छेज्ज अत्थित्तेवं वियागरे । आबाधितं च पुच्छेज समुट्ठाणऽस्स णिदिसे ॥ ५४०॥ अणावुटिं च पुच्छेज णत्थि त्तेवं वियागरे । वस्सारत्तं च पुच्छेज्ज सोभणो त्ति वियागरे ॥ ५४१ ॥ अपातवं च पुच्छेज णत्थित्तेवं वियागरे । वासं च परिपच्छेज पभतमिति णिहिसे ॥५४२ ॥ 'सस्सस्स संपयं पुच्छे सोभणा सस्ससंपदा । सस्सस्स वापदं पुच्छे णत्थि त्तेवं वियागरे ॥ ५४३ ॥ 'च परिपुच्छेज्ज अस्थि णडं ति णिदिसे । णट्ठमाधारये तं च दढमिञ्चेव णिहिसे ॥ ५४४ ॥ सज्जीवं वा वि णिज्जीवं णट्ठमाधारये जति । सज्जीवमिति तं बूया एवं तु दढ-दुब्बले ॥ ५४५ ॥ दढं वा दुब्बलं वा वि दढमित्त णिहिसे । धण्णं धणं ति पुच्छेज धण्णं चेव वियागरे ॥ ५४६ ॥ जं[च] किंचि पसत्थं तं सव्वमथि त्ति णिहिसे । अप्पसत्थं च जं किंचि सव्वं णत्थि ति णिदिसे ॥५४७॥ जधा पुण्णामधेयेसु अत्थो सव्वो सुभा-ऽसुभो । एवं दढेसु सव्वेसु पुण्णामसमकाऽऽहिते ॥ ५४८॥ तधा खेत्तं तधा वेत्थु सव्वमत्थि त्ति णिदिसे । समे सद्दे य जाणेज्जा दढा जे मणिके मता ॥ ५४९॥ अचलं धुवं तथा ठाणं सैस्सतं मखिलं ति वा । अजरामरं ति वा बूया णियतं ति वत्थितं ॥ ५५०॥ हिमवंतो त्ति वा बूया महाहिमवतो त्ति वा । णिसँढो अधवा रुप्पी मेरू वा मंदरो त्ति वा ॥ ५५१ ॥ णेलवंतो त्ति केलासो तधा वस्सधरो त्ति वा । वेयड्डो अच्छदंतो त्ति सज्झो विंझो त्ति वा १ वदे ॥५५२॥ "मंतो त्ति मलयो व त्ति पारियत्तो ति वा पुणो । महिंदो चित्तकूडो त्ति वदे अंबासणो त्ति वा ॥ ५५३ ॥ णगो त्ति पव्यतो व त्ति गिरिमेरुवरो त्ति वा । सेलो सिलोच्चयो व त्ति पव्वतो सिहरि त्ति वा ॥ ५५४॥ पासाणो पत्थरो व त्ति उपलो त्ति मणि त्ति वा । सिलापट्रोत्ति वा व्या गंडसेलो त्ति वा पुणो ॥ ५५५ । णामतो गिरिको व त्ति तहा पव्वतको त्ति वा । सेलो वइरो त्ति वा बूया मेरुको मरुभूतिको ॥ ५५६ ॥ ॐ 80 १°मित्थेव है. त०सि०॥२ इत्थिया वि अविधं पुच्छे दढामि है० त० ॥ ३ कल्लं च है. त०॥४य णेतु है. त.॥ ५गम्भिणी परिपुच्छेज हत०॥ ६ सधण्णो हं० त०॥ ७°ज अत्थि है. त• विना ॥ ८ज अत्थित्तेबं है. त.॥ ९ हस्तविहगतमुत्तरार्द्ध है० त० सि० एव वर्तते ॥ १०°मिश्चेव हं० त० ॥ ११ सव्वमत्थि ह० त० ॥१२ वत्थं हं० त० विना ॥ १३ °स्सलं म है. त• विना ॥ १४ अपच्छियं है. त० ॥१५ °सभो अहवा है. त• सि.॥ १६ एतचिह्नमध्यगतं पदं है. त० नास्ति ॥ १७ मंचो त्ति हं• त• सि०॥१८°रिवत्तो है. त.॥ Jain Education Intemational Page #192 -------------------------------------------------------------------------- ________________ ८ अट्ठावीसं चलाणि] णवमो अंगमणी.णाम अज्झाओ धुवको अचलितो व त्ति तधा थावरको त्ति वा । सिवण्णमो गुत्तणामो भवो त्ति अभवो त्ति वा ॥ ५५७ ॥ थितो त्ति सुत्थितो व त्ति तथा ठाणहितो त्ति वा । अकंपो णिप्पकंपो त्ति णिव्वरो सुहते. त्ति वा.॥ ५५८॥ अण्णे वेवंविधा सदा जे अण्णे अचला भवे । एते उत्ता समा सद्दा दढा जे मणिके मता ॥ ५५९ ॥ _ थावरम्मि य णक्खत्ते देवते पणिधिम्मि त । पुप्फे फले य देसे य णगरे गाम गिहे वि वा ॥ ५६०॥ पुरुसे चउप्पदे चेव पक्खिम्मि उदगेचरे । कीडे किपिल्लगे वा वि परिसप्पे तधेव य ॥ ५६१ ॥ ... पाणे य भोयणे यावि वत्थे आभरणे तधा । आसणे सयणे जाणे भंडोवगरणे तधा ॥ ५६२ ॥ . सव्वेसु यावि लोहेसु सव्वेसु रतणेसु य । मणी[सु] यावि सव्वेसु सम्बधण्ण-धणेसु य ॥ ५६३ ॥ एतम्मि पेक्खितामासे सहे रूवे तघेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ ॥ ५६४ ॥ ॥ दढाणि सम्मत्ताणि ॥ ७॥ छ । ..... | अदावीसंचलाणि] अट्ठावीसं चलाणंगे पवक्खामऽणुपुव्वसो । कण्णासंधी भुमासंधी [.................. ॥ ५६५ ॥ ............ ......कमतलाणं च अट्ठावीस चलाणि तु॥ ५६७ ॥ - एताणि आमसं पुच्छे अत्थलाभं जयं तथा । जं [च] किंचि पसत्थं तं सव्वं णस्थि त्ति णिदिसे ॥५६८॥ पुरिसं परिपुच्छेज अधण्णो दूभगो त्ति य । असिद्धत्थो त्ति तं खूया ऐतेसिं उपसेवणे॥५६९॥ ... इत्थिं च परिपुच्छेज अंधण्णा दूभग त्ति य । असिद्धत्थ त्ति तं बूया एतेसमुपसेवणे ॥ ५७० ॥ पुरिसस्सऽत्थविधं पुच्छे चलमिञ्चव णिदिसे । अत्यविधं इत्थीसु य चलमिच्चव णिदिसे ॥ ५७१॥ कण्णं च परिपुच्छेज्ज अधण्णा दूभग त्ति य । असिद्धत्थ त्ति तं बूया खिप्पं विजेहिति त्ति य ॥ ५७२ ॥ गल्भं च परिपुच्छेज णत्थि गब्भो त्ति णिहिसे । गम्भिणिं परिपुच्छेज्ज मतं सत्तं पजाहिति ॥ ५७३ ॥ गन्भिणी चलमामासं पुच्छे गन्भो सो चलो भवे । चले बितियमालद्धे गब्भो हणति मातरं ॥ ५७४ ॥ छित्ते चलम्मि तिक्खुत्तो गब्भो तु पितरं हणे । चउखुत्तो चले छित्ते भातरं तु वधिस्सति ॥ ५७५ ॥ पंचखुत्तो चले छित्ते कुल सो तु वधिस्सति । गम्भिणी य परामासे इच्चेवमुवधारये ॥ ५७६॥ पडिहारकं च दूतं च जंघावाणियक पि वा । दिसावाणियगं वा वि छत्तंसासणहारणं ॥ ५७७॥ तधा पेसणियं जाणे तधा आदिट्ठभूमियं । तधा णिज्जामकं जाणे तथा वा कुक्खिधारकं ॥ ५७८ ॥ तधेव णाविकं जाणे तधा डुपकहारकं । तधा पग्गाहकं जाणे तधा कंतिकवाहकं ॥ ५७९ ॥ तंबांधावकं जाणे अँब्भाकारिकमेव य । कम्मपुच्छाय णिदेसे एवमादि फलं वदे ॥ ५८० ॥ 'पवासं परिपुच्छेज्ज णिरत्थं ति वियागरे । पउत्थं परिपुच्छेज पेरओ सो गमिस्सति ॥ ५८१ ॥ बंधं च परिपुच्छेज णत्थि बधो ति णिदिसे । बद्धस्स मोक्खं पुच्छेज खिप्पं मोक्खो त्ति णिदिसे ॥ ५८२॥ पवासं परिपुच्छेज अस्थि त्तेवं वियागरे । 'पतिद्वं परिपुच्छेज्ज अत्थि त्तेवं वियागरे ॥ ५८३ ॥ पतिद्वं परिपुच्छेज णत्थि त्तेवं वियागरे । संधिं च परिपुच्छेज णत्थि संधि त्ति णिदिसे ॥ ५८४ ॥ विग्गहं परिपुच्छेज्ज अस्थि त्वं वियागरे । भयं च परिपुच्छेज भयमत्थि त्ति णिदिसे ॥ ५८५॥ खेमं च परिपुच्छेज्ज णत्थि खेमं ति णिदिसे । जयं च परिपुच्छेज्ज जयो णत्थि त्ति णिदिसे ॥५८६ ॥ आरोग्गं परिपुच्छेज्ज णत्थि त्तेवं वियागरे । रोगं च परिपुच्छेन्ज अस्थि रोगो त्ति णिदिसे ॥५८७ ॥ १भव्यो त्ति अभव्यो त्ति है. त० ॥ २ ठिओ त्ति सुटिओ व त्ति है० त० ॥ ३ सहिति त्ति हं० त०॥ ४°धणो दू है.त.॥ ५पतेसं तु पवेसणे है. त.॥ ६ अधणा है. त.॥ ७चले खिसे कुल सो उव० त०॥ अज्झाका है. त॥९परितो है. त. विना ॥ १०बंधस्स है. त.॥ ११. एतचिह्नन्तर्गतः पाठः है. त. नास्ति । १२ आरागं है. त०॥ Jain Education Intemational Page #193 -------------------------------------------------------------------------- ________________ 5 10 15 ८० 20 25 30 अंगविज्जापट्टणयं [८ अझवी बलाफि मरणं परिपुच्छे अत्यि त्तेवं वियागरे । जीवितं परिपुच्छेज्ज णत्थि तेवं बियागरे ॥ ५८८ ।। आबाधितं च पुच्छेज्ज ण समुद्धेहिति त्ति सो । अणावुट्ठि च पुच्छेन अत्थि तेवं वियागरे ॥ ५८९ ॥ बासं च परिपुच्छेज्ज हीणमेव वियागरे । अपातयं च पुच्छेज्ज अत्थि तेवं बियागरे ॥ ५९० ॥ वासं च परिमुच्छेज अस्थि त्तेवं वियागरे । वासं तु परिपुच्छेज अप्पवासं तु मिहिसे ।। ५९१ ॥ सरस वापदं पुच्छे अस्थि त्तेवं वियागरे । सस्सस्स संपयं पुच्छे जहण्णा सस्ससंपदा ॥ ५९२ ॥ हं च परिपुच्छेना णत्थि णटुं ति णिहिसे । णट्टमाधारये तं च चिरणडं वियागरे ॥ ५९३ ॥ सज्जीवं वा वि णिज्जीवं णट्ठमाधारए जति । अज्जीवमिति तं बूया एवं अदढदुब्बले ॥ ५९४ ॥ दढं चलं ति वा ब्रूया चलमिव णिहिसे । धष्णं धणं ति वा बूया अघण्णं ति वियागरे ।। ५९५ ।। [च] किंचित्थं तं सव्वं णत्थि त्ति णिहिसे । अप्पसत्थं च जं किंचि सव्वमत्थि त्ति णिहि ॥ ५९६ ॥ समागमं संपयोगं थाणमिस्सरियं जसं । जं जं इटुं च पुच्छेज सव्वं णत्थि त्ति णिहिसे ।। ५९७ ॥ रोगं वा मरणं वा वि अप्पतिट्ठमणिव्युतिं । विवादं विप्पयोगं वा सव्वमत्थि ति णिहिसे ।। ५९८ ॥ चलाणेताणि वृत्ताणि जम्मि अत्थे णपुंसको । णपुंसक विभागेणं चलाणि वि वियागरे ॥ ५९९ ॥ I तथा खेत्तं तथा वत्युं सव्वं णत्थि त्ति णिहिसे । चले सदे य जाणेज्जो चला ये मणिके मया ।। ६०० ॥ चलितं विचलितं वा वि चलं ति चलियं ति वा । तथा च चलजाति त्ति धावति त्ति व जो वदे ॥ ६०१ ॥ पैधावति त्ति वा बूया संधावति विधावति । परिधावति त्ति वा बूया तथा शिद्धावति प्ति का ६०२ ओधावति त्ति वा ब्रूया अहिधावति गोल्लति । विघोलते त्ति वा बूया अधवा विप्पघोलति ।। ६०३ ॥ परिचेट्ठति सि वा ब्रूया तथा विप्परिषेद्वते । परिषत्तते त्ति वा बूया तथा विप्परिषत्तते ।। ६०४ ॥ विचले अधुवे व ति ओधुते संधुते ति वा । 4 । अधुबेति गए व त्ति - आधुते सि घुते त्ति वा ।। ६०५|| गलियंति व जो बूया तथा पगलियं ति वा । गलियं विगलितं व त्ति तथा पगलियं ति वा ॥ ६०६ ॥ तथा णिक्खिन विक्खनं णिक्खिमं बिसलाइतं । पकिष्णं विप्पकिण्णं ति छतिं परिसाडियं ।। ६०७ ॥ फुलितं दालितं दलियं छड्डितं परिसाडितं । भग्गं ति वाकलं व त्ति छल्लिलग्गं ति वा पुणो ॥ अंदोलंति त्ति वा बूया तधा हंदोलको ति वा । घुमति त्ति परिघुमति भमते व परिब्भमे ॥ ६०९ ॥ घिति त्ति वा बूया णिकङ्कृति विकडति । उक्तति त्ति वा बूया कड्डिति त्ति व जो वदे ॥ ६१० ॥ अणे चैवंविधा सहा जं चऽण्णं पि चलं भवे । एते उत्ता समा सहा चला जे मणिके मता ।। ६११ ॥ ६०८ ।। चले खिप्पे य णक्खत्ते देवते पणिधिम्मि य । पुप्फे फले व देसे व नगरे गाम गिद्दे वि वा ।। ६१२ ॥ पुरिसे चप्पदे चैव पक्खिम्मि उदकेचरे । कीडे किविल्लिगे यावि परिसप्पे तवेव य ॥ ६१३ ॥ पाणे य भोयणे वा वि वत्थे आभरणे तथा । आसणे सथणे जाणे भंडोवगरणेसु य ॥ ६१४ ॥ लोहे यावि सव्वेसु सव्वेसु रयणेसु य । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ॥ ६१५ ॥ एतम्मि पेक्खितामासे सद्दे रूवे तधेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतको ।। ६१६ ॥ ॥ चलाणि सम्मताणि ॥ ८ ॥ छ ॥ १-२ हस्तचिह्नमध्यगतं पूर्वार्धयुगलं हूँ० त० एव वर्त्तते ॥ ३ एतत् येकपूर्वार्धमेव सि० नास्ति ॥ ४ हस्तचिह्नगतः पाठः ६० त० एव वर्त्तते ॥ ५ विघोलप अडजप अधघा है० त० सि० । वघोलते अडजए अधवा सं ३ पु० ॥ ६ परिधावति ति सप्र० ॥ ७ एतश्चिद्वान्तर्गतं चरणं इं० त० नास्ति ॥ ८ घुम्मति ० त० विना ॥ For Private Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ ९सोलस अतिवाणि णवमो अंगमणी णाम अज्झाओ .. ... [९ सोलस अतिवत्साणिं ] सोलसेवऽतिवत्ताणि पवक्खामऽणुपुव्वसो । सीसस्स पच्छिमो भागो गीवा पट्ठी य पच्छिमा ॥ ६१७ ॥ बाहुणाली-उवत्थाणं फिजोरूणं च पच्छिमं । जंघाणं पण्हिकाणं च अतिवत्ताणि सोलस ॥ ६१८ ॥ . एताणि आमसं पुच्छे अत्थलाभं जयं तथा । जं किंचि पसत्थं तं सव्वं णत्थि त्ति णिहिसे ॥ ६१९ ॥ पुरिसं च परिपुच्छेज अधण्णो दूभगो त्ति य । असिद्धत्थो त्ति तं बूया अतिवत्तम्मि सेविते ॥ ६२०॥ इत्थिं च परिपुच्छेज अधन्ना दूभग ति य । असिद्धत्थ त्ति तं बूया अतिवत्तम्मि सेविते ॥ ६२१ ॥ पुरिसत्यविधि पुच्छे अतिवर्त वियागरे । इथिअत्यविधि पुच्छे अतिवत्तं वियागरे ॥ ६२२ ॥ कण्णं च परिपुच्छेन्ज अधण्णा दूभग ति य । असिद्धत्थ त्ति तं बूया खिप्पं विजिहिते ति य ॥ ६२३ ॥ गन्भं च परिपुच्छेज्न णत्थि गब्भो त्ति णिहिसे । गम्मिणि परिपुच्छेज मतं सत्तं पयाहिति ॥ ६२४ ॥ क्खित्ततुंबिकं वा वि तधा बाहिरैतुंबियं । पक्खच्छयकं व जाणीया कैव्वुडं आसणहारकं ॥ ६२५ ॥ 10 भागहारकमेवावि मधवा साधिगक्खों । कम्मपुच्छाय णिसे एक्मादि फलं वैदे ॥ ६२६ ॥ पवासं परिपुच्छेज अफलो त्ति वियागरे । पा(पवा)सितं परिपुच्छेज पैरतो सो गमिस्सति ॥ ६२७ ॥ बंधं च परिपुच्छेज णत्थि बंधो त्ति णिहिसे । बंधस्स मोक्खं पुच्छेज मोक्खं तस्स वियागरे ॥ ६२८॥ पवासं परिपुच्छेज अस्थि सेवं वियागरे । पतिद्वं परिपुच्छेज त्यि त्तेवं वियागरे ।। ६२९॥ भयं च परिपुच्छेज्ज अस्थि तेवं वियागरे । खेमं च परिपुच्छेज्ज णस्थि खेम ति णिदिसे ॥ ६३० ॥ संधिं च परिपुच्छेज्ज णत्थि संधि त्ति णिहिसे । विग्गहं परिपुच्छेज अत्थि त्तेवं वियागरे ॥ ६३१ ॥ जयं च परिपुच्छेन्ज जयो णत्थि त्ति णिदिसे । आरोग्गं परिपुच्छेज्ज णत्थि त्तेवं वियागरे ॥ ६३२ ॥ रोगं च परिपुच्छेज अस्थि रोगो त्ति णिहिसे । मरणं च परिपुच्छेज्ज अत्थि त्तेवं वियागरे ॥ ६३३ ।। जीवितं परिपुच्छेज णत्थि त्तेवं वियागरे । आबाधितं च पुच्छेज्ज ण समुढेहिति त्ति सो ॥ ६३४ ॥ अणावुद्धिं च धुच्छेज अत्थि त्तेवं वियागरे । वस्सारत्तं च पुच्छेज णिकिट्ठी त्ति वियागरे ॥ ६३५॥ 30 अपातयं च पुच्छेज्ज अत्थित्तेवं वियागरे । वासं च परिपुच्छेज अप्पं वासं वियागरे ॥ ६३६॥ सस्सस्स वापदं पुच्छे अस्थि त्तेवं वियागरे । सस्सस्स संपदं पुच्छे णत्थि त्तेवं वियागरे ॥ ६३७ ॥ णटुं च परिपुच्छेज णत्थि णटुंति णिदिसे। णट्ठमाधारतित्ता णं चिरणटुं वियागरे ॥ ६३८॥ संपता-ऽणागता-ऽतीतं अतीतं ति वियागरे । धणं धणं ति पुच्छेज अधणं ति वियागरे ॥ ६३९ ॥ .. समागमं संपयोगं ठाणमिस्सरियं जसं । जंज इटुं च पुच्छेज संव्यं णस्थि त्ति णिदिसे ॥ ६४०॥ रोगं च मरणं वाधि अप्पतिहमणिव्वुतिं । विप्पओगं विवादं वा सव्वमथि त्ति णिदिसे ॥ ६४१ ॥ जं किंचि पसत्यं तं सव्वं णंत्थि त्ति णिदिसे। अप्पसत्थं च जं किंचि सव्वमत्थि त्ति णिदिसे ॥ ६४२ ॥ तधा खेत्तं तधा वत्थु सव्वं णत्थि त्ति णिदिसे । समे सद्दे य जाणेज्जा अतिवत्ता भवंति जे ॥ ६४३ ॥ अतिवत्तमतिकतं गतं ति.य: विणिग्गतं । विणियत्तं पुराणं ति जुण्णं ओपुप्फ णिप्फलं ।। ६४४॥ सुक्खं मलितं विसिण्णं ति उवउत्तं झीणमेव य । खइतं पितं ति वा भुत्तं णिट्टितं ति कतं ति वा ।।६४५ ॥ 30 सम्मदितं अतीतं ति समतिच्छियमतिच्छियं । ओहिज्जतं ओहसितं पहीणं ति पहिजते ॥ ६४६ ॥. हातं व मज्जियं वा वि ओलोलित पलोलियं । पलोट्टितं ति वा बूया तधा सम्मज्जितं ति वा ॥६४७ ॥ णचितं वाइयं गीयं लासितं पढितं ति वा । वेलंबितं ति वा बूया तधा- वत्तुस्सयं ति वा ॥ ६४८ ॥ १तगुंठिक है. त० विना ॥ २ गुंठियं हं० त० विना ॥. ३ कधुडं ई० त० विना ॥ ४ भवे हैं. त० ॥ ५ परितो है० त० विना ॥ ६°तिमे हं० त० विना ॥ ७ ओहिज्झिय ओह ह० त० ॥ ८ पठिजए है. त.॥ अंग०११ 25. Jain Education Intemational Page #195 -------------------------------------------------------------------------- ________________ 10 • अंगविजापदण्णय ... [१० सोलस बत्तमाणाणि णियतं भूतपुव्वं ति कतपुव्वं ति वा पुणो। तधा रयितपुव्वं ति अणुभूतं ति वा पुणो ॥ ६४९ ॥ गतपुव्वं ति वा बूया रयपुव्वं ति वा पुणो । तधा माणितपुव्वं ति वत्तपुव्वं ति वा पुणो ॥ ६५०॥ गतगंधा गतरसा तधा गतवयो त्ति वा । एते उत्ता समा सदा अतिवत्ता भवंति जे ॥ ६५१ ॥ अतिवत्तम्मि णक्खत्ते देवते पणिधिम्मि य । पुप्फे फले य देसे य णगरे गाम गिहे वि वा ॥ ६५२ ॥ पाणे व भोयणे वा वि वत्थे आभरणे तधा। आसणे सयणे जाणे भंडोवगरणेसु य ॥ ६५३ ॥ पुरुसे चतुप्पदे वा वि पक्खिम्मि उदगेचरे । कीडे किविल्लगे यावि परिसप्पे तघेव य ॥ ६५४॥ लोहेसु यावि सव्वेसु सव्वेसु स्यणेसु य । मणीसु यावि सव्वेसु सव्व-धण्ण-धणेसु य ॥ ६५५॥ एतम्मि पेक्खियामासे सहे रूवे तघेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ॥ ६५६ ॥ ॥अतिवत्ताणि सम्मक्षाणि ॥९॥ छ॥ [१० सोलस वत्तमाणाणि] पत्तमाणाणि वक्खामि सोलसंगे जधा तधा । बे चेव सीसपस्साणि २ कण्णा ४ गंडा तघेव य ६॥ ६५७ ॥ बे बाहुणालिपस्साणि ८ बाहुपस्साणि बे तधा १० । जंघो१२०१४ पादपस्साणि १६ वत्तमाणाणि सोलस ॥ ६५८ ॥ एताणि आमसं पुच्छे अत्थलाभं जयं तथा । जं किंचि पसत्थं तं सव्वमत्थि ति णिदिसे ॥ ६५९॥ पुरिसं च परिपुच्छेज्ज सिद्धत्थो सुभगो त्ति य । धण्णो य सुहभागी य पुरुसोऽयमिति णिदिसे ॥ ६६० ॥ इत्थिं वा परिपुच्छेज्ज सिद्धत्था सुभग ति य । धण्णा य सुहभागी य इत्थीयमिति णिदिसे ॥ ६६१ ॥ पुरिसत्यविधं पुच्छे वत्तमाणं वियागरे । इत्थिस्सऽत्थविधं पुच्छे वत्तमाणं वियागरे ॥ ६६२ ॥ कणं च परिपुच्छेज्ज सिद्धत्था सुभग ति य । धण्णा य सुहभागा य खिप्पं विजिहिति त्ति य॥ ६६३ ॥ गन्भं च परिपुच्छेज्ज अत्थि गब्भो त्ति णिहिसे । गम्भिणी परिपुच्छेज्ज खिप्पं सा पयाहिति ॥ ६६४ ॥ कम्मं च परिपुच्छेज सद्दे रूवेहिं णिहिसे । वत्तमाणं पसत्थं च सुभं लाभं च णिदिसे ॥ ६६५ ॥ पवासं परिपुच्छेज्ज सफलो त्ति वियागरे । पउत्थं परिपुच्छेज सफलो पेधि वत्तते ॥ ६६६ ॥ बंधं च परिपुच्छेज्ज णत्थि त्तेवं वियागरे । बद्धस्स मोक्खं पुच्छेज खिप्पं मोक्खं वियागरे ॥ ६६७ ॥ पवासं परिपुच्छेज णत्थि त्तेवं वियागरे । पतिद्वं परिपुच्छेज अत्थि त्तेवं वियागरे ।। ६६८ ॥ समागमं संपयोग थाणमिस्सरियं जसं । इटुं च परिपुच्छेज सव्वमत्थि त्ति णिदिसे ॥ ६६९॥ अपमाणमसकारं णिरातारमणिव्वुर्ति । विप्पयोगं विवादं च सव्वं णत्थि त्ति णिदिसे ॥ ६७०॥ . . भयं च परिपुच्छेज्ज भयं णत्थि त्ति णिहिसे । खेमं च परिपुच्छेज खेममत्थि त्ति णिदिसे ॥ ६७१॥ संधि वा परिपुच्छेज्ज अस्थि संधि त्ति णिहिसे । विग्गहं परिपुच्छिन्ज णत्थित्तेवं वियागरे ॥६७२॥ जयं वा परिपुच्छेज्ज जयो अत्थि त्ति णिदिसे । आरोग्गं परिपुच्छेज्ज आरोग्गमिति णिदिसे ॥ ६७३ ॥ रोगं च परिपुच्छेज णत्थि तेवं वियागरे । मरणं च परिपुच्छेज्ज णत्थि त्तेवं वियागरे ॥ ६७४॥ जीवितं परिपुच्छेज्ज अत्थि त्तेवं वियागरे । असमाधिं च पुच्छेज समुट्ठाणंऽस णिदिसे ॥ ६७५ ॥ अणावुद्धिं च पुच्छेज्ज णत्थि त्तेवं वियागरे । वासारत्तं च पुच्छेन्ज ण सो पढमकप्पितो॥ ६७६॥ अपातयं च पुच्छेज णत्थि सेवं वियागरे । वासं च परिपुच्छेज वासमासैवमादिसे ॥६७७॥ सस्सस्स वापदं पुच्छे नत्थि त्तेवं वियागरे। सस्सस्स संपयं पुच्छे ण सो पढमकप्पिगो॥६७८॥ 30 १ एतचिह्नमध्यगतमुत्तरार्ध ई० त० नास्ति ॥ २ पविवुत्तओ हं० त० । 'पधि' पथि मार्गे इत्यर्थः ॥ ३°सतवादिसे है.त. विना ॥ Page #196 -------------------------------------------------------------------------- ________________ ११ सोलस अणागताणि ] णवमो अंगमणी णाम अज्झाओ संपता - Sणागताऽतीतं वत्तमाणं वियागरे । धष्णं धणं च पुच्छेज्जा तं तु मज्झगतं वदे ।। ६७९ ॥ वृत्तमाणं पत्थं च सव्वमत्थि ति णिद्दिसे । अप्पसत्थं च जं किंचि सव्वं णत्थि त्ति णिद्दिसे ॥ ६८० ॥ तथा खेत्तं तथा वत्युं सव्वमत्थि ति णिद्दिसे । समे सद्दे य जाणेज्जो वत्तमाणा भवंति जे ॥ ६८१ ॥ बत्तते त्ति व जो बूया वेत्तमाणं ति वा पुणो । णिव्वन्त्तते त्ति वा बूया तथा संपतिवत्तते ॥ ६८२ ॥ संजायते संभवति तथा संचिट्ठते त्ति वा । आसते सयते व त्ति बुज्झते पडिबुज्झते ॥ ६८३ ॥ उप्पज्जते त्ति वा बूया दिस्सते सूयते न्ति वा । अग्घायते त्ति वा बूया अस्साएति त्ति वा पुणो ॥ ६८४ ॥ फरिसायते त्ति वा ब्रूया सुहं वेदयते त्ति वा । दलायते त्ति वा बूया सुहं वा दायते त्ति वा ।। ६८५ ॥ तधा चिंतेति मंतेति गायते हसते त्ति वा । तधा पढति पाढेति वेलंबेति त्ति णञ्चति ।। ६८६ ॥ मज्जति त्ति व जो बूया आहिंचति विलिंपति । भरेति कुसुमाणीति आबंधति वासितं ।। ६८७ ॥ अलंकारेति अप्पाणं पसायति त्ति वा पुणो । पाउणेति निवेसेंति तथा ओर्चेक्खति त्ति वा ॥ ६८८ ॥ भुंजति त्ति व जो बूया तथा पिबति भेदति । आहारेति त्ति वा बूया कल्लाणं पावति त्ति वा ।। ६८९ ॥ आचिक्खति कवेति त्ति जंपति भणति त्ति वा । विजाणेति त्ति वा बूया तधा संजाणति त्ति वा ॥ ६९० ॥ आणेति वदेति व उवणामेति त्ति वा पुणो । एवमादी य जे केयि वत्तमाणा भवंति ते ।। ६९९ ॥ I 1 वत्तमाणमिणक्खते देवते पणिधिम्मि य । पुप्फे फले व देसे वा नगरे गाम गिद्दे वि वा ॥ ६९२ ॥ - पुरुसे चतुष्पदे चैव पक्खिम्मि उद्गेचरे । कीडे किविल्लगे यावि परिसप्पे तवेव य ॥ ६९३ ॥ - पाणे व भोयणे वा वि व्रत्थे आभरणे तथा । आसणे सयणे जाणे भंडोवगरणेसु य ॥ ६९४ ॥ लोहे यावि सव्वेसु सव्वेसु रयणेसु त । मणीसु यावि सव्वेसु सव्वधण्ण- घणेसु य ।। ६९५ ॥ एतम्मि पेक्खियामासे सद्दे रूवे तवेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ ॥ ६९६ ॥ ॥ वत्तमाणाणि सम्मत्ताणि ॥ १० ॥ छ ॥ [११ सोलस अणागताणि ] अणागताणि वक्खामि सोलसंगै जधा तथा । मुहं १ णिडालं २ कंठो य ३ हिदेयं ४ जंतुतरं ६ तथा ॥ ६९७॥ रस्स ७ बाहुलीणं ९ वत्थी १० सीसो ११ दरस य १२ । जंघो १४ रूणं च १६ पुरिमाणि सोलसंगे अणागता ।। ६९८ ।। वाणि आमसं पुच्छे अत्थलाभं जयं तथा । जं किंचि पसत्थं सा सव्वं बूया अणागतं ।। ६९९ ॥ पुरिसं च परिपुच्छेज सिद्धत्थो सुभगो त्ति य । घण्णो य एसकल्लाणो पुरिसोऽयमिति णिहिसे || ७०० ॥ इथि च परिपुच्छेज सिद्धत्था सुभग त्ति य । घण्णा य एस्सकल्लाणा इत्थीयमिति णिहिसे ॥ ७०१ ॥ पुरिसस्सऽत्यविधं पुच्छे भविस्सति अणागतं । थिया अत्थविधं पुच्छे वदे तं पि अणागतं ॥ ७०२ ॥ कण्णं च परिपुच्छेज्ज सिद्धत्था सुभग त्ति य । धण्णा य एस्सकल्लाणा विज्जिस्सति चिरेण तु ॥ ७०३ ॥ गब्भं च परिपुच्छेज अस्थि गन्भो त्ति णिद्दिसे । गब्भिणी परिपुच्छेज्ज दारकं सा पयाहिति ॥ ७०४ ॥ कम्मं च परिपुच्छेज्ज जं कम्मं स समाचरे । तं तं कालंतरेणेव अणागतफलं भवे ॥ ७०५ ॥ पवासं परिपुच्छेज्ज सफलं ति वियागरे । पउत्थं परिपुच्छेज्ज सधणो आगमित्सति ॥ ७०६ ।। बंधं च परिपुच्छेज्ज णत्थि बंधो ति णिहिसे । बद्धस्स मोक्खं पुच्छेज अत्थि मोक्खो ति णिहिसे ॥ ७०७ ॥ १ सव्वमत्थि हं० त० विना ॥ २ वत्तमण्णं ति सं ३ पु० सि० । वन्तं मण्णं ति हं० त० ॥ ६० त० ॥ ४ उच्चक्कति हं० त० ॥ ५ हिंदय तुतरं सं. ३ पु० सि० । हिदयं जं उत्तरं हं० त० ॥ ३ पाउणाति D 10 16 20 25 80 Page #197 -------------------------------------------------------------------------- ________________ 5 10 18 20 25 80 अंगविजापर्य [ १२ पण्णां भयं च परिच्छेत्थि तेवं वियागरे । खेमं च परियुच्छेज वैममत्थिं ति णिहिसे ॥ ७०८ ॥ संधि च परिपुच्छेज अस्थि संधि ति णिदिसे । विग्गहं परिपुच्छेज्ज णत्थि तेत्रं वियागरे ॥ ७०९ ॥ जयं च परिपुच्छेज्ज जयो अस्थि ति णिदिसे । आरोगं परिपुच्छेज आरोगमिति णिहिसे ॥ ७१० ।। रोगं च परिपुच्छेज्ज णत्थि रोगो ति णिदिसे । मरणं परिपुच्छेज्ज णत्थि तेवं वियागरे । ७१.१ ।। जीवितं परिपुच्छेज अत्थि सेवं वियागरे । आबाधितं परिपुच्छेन्न समुद्वाणं' इस णिहिसे ॥ ७१२ ॥ • अणावुर्द्वि च पुच्छे णत्थि तेवं वियागरे । वस्सारत्तं च पुच्छेज सोभणो त्ति भविस्सति ॥ ७१३ ॥ अपसारं च पुच्छेज णत्थि तेवं वियागरे । वासं च परिपुच्छेज्ज चिरं वासं वियागरे ॥ ७१४ ॥ सस्सस्स वापयं पुच्छे णत्थि त्वं वियागरे । सस्सस्स संपयं पुच्छे सोभणो त्ति वियागरे ॥ ७१५ ॥ अणागतं वैट्टिहिति उप्पज्जिहिति च परिपुच्छेज अत्थि णटुं ति णिहिसे । णट्ठमाधारतित्ता णं पुरिमपक्खं ति णिद्दिसे || ७१६ ॥ संपता-Sणागताऽतीतं आगामि त्ति वियागरे । घण्णं धणं ति पुच्छेज धैणं तेवं वियागरे ॥ ७१७ ॥ जं किंचि पसत्थं तं सब्बमत्थि त्ति णिदिसे । अप्पसत्थं च जं किंचि सव्वं णत्थि त्ति णिद्दिसे ॥ ७१८ ॥ तघा खेत्तं तथा वत्युं सव्वं बूया अणागतं । समे सद्दे य जाणेज्जो जे भवंति अणागता ॥ ७१९ ॥ होक्खति । भविस्सते आँगहिति तथा आगच्छते त्ति वा ।। ७२०॥ 1. एहिती व त्ति वा बूया तथा दाहिति काहिति । भुंजिस्सति त्ति वा बूया तथा खाहिति पाहिति ।। ७२१ ॥ तधा सिक्खिहिते व त्ति आगमेहिति पेच्छति । पहाघिति त्ति वा बूया दक्खिणं दाहिति त्ति वा ॥ ७२२ ॥ तधा अजिहिते वत्ति तथा दिस्सहिति त्ति वा । अग्वाहिति त्ति वा बूया अस्सादेहिति वत्ति वा ॥ ७२३ ॥ फरिसाहिति त्ति वा बूया तथा चिंतेहिति त्ति वा । मंतेहिति त्ति वा बूया णिच्छयं णाहिति त्ति वा ॥ ७२४॥ जहिते गिजिहिते वाहिति धाहिति । ल्हासेहिति त्ति वा बूया तथा पढिहिति त्ति वा ॥ ७२५ ॥ हाहिते ति विलिंपिहिति ण्हाणं आहेच्छिति त्ति वा । सिरं भरेहते व त्ति आर्विधिहिति वासितं ।। ७२६ ॥ णिवसिहिति वत्थाणि तधा पांगुहिति त्ति वा । पसाघेद्दिति त्ति वलये भूसणाणि विच्छिति ॥ ७२७ ॥ अलंकारेहिते व त्ति पडिकम्मं काहिति न्ति वा । माणेहिति त्ति वा पच्छा तथा "सोभिहिते त्ति वा ॥७२८॥ अतिगंछित त्ति वा बूया समेहिति रमेहिति । एते उत्ता समा सद्दा जे भवंति अणागता ।। ७२९ ॥ । अणागतम्सि णक्खत्ते देवते पणिधिम्मि य । पुप्फे फले व देसे वा नगरे गाम गिहे वि वा ॥ ७३० ॥ पुरिसे चतुष्पदे चैव पक्खिस्मि उदगेश्वरे । कीडे किविल्लगे यावि परिसप्पे तवेव य ।। ७३१ ॥ पाणे वा भोयणे वा वि वत्थे आभरणे तथा । आसणे सयणे जाणे भंडोवगरणे तथा ॥ ७३२ ॥ लोहे यावि सव्वेसु सव्वेसु रयणेसु य । मणीसु यावि सव्वेषु सव्वधष्ण-धणेसु य ॥ ७३३ ।। एसम्म पेक्खितामासे सहे रूवे तघेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ ॥ ७३४ ॥ ॥ अणागताणि सम्मत्ताणि ॥ ११ ॥ छ ॥ [ १२ पण्णासं अब्भंतराणि ] अब्भंतराणि पण्णासं पवक्खामऽणुपुव्वसो । सरीरत्याणि जाणंगे सरीराबाहिराणि य ।। ७३५ ।। पाद- पाणितलाणं च जंघोरुब्भंतराणि य । कक्ख ऽक्खि-वक्खणाणं च णामीय मेहणस्स य ॥ ७३६ ॥ १ विणि इं० त० ॥ २ आगमि सप्र० ॥ ३ घण्ण सेवं हं० त० ॥ ४ वट्टिहिते हं० त० ॥ ५ °ति भोक्खति चिट्ठतिस्सति । भवि° सि० ॥ ६ हस्तचिद्वान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ ७ अगहिते ६० त० चिना ॥ ८ अग्धाहिते हं० - त० ॥ ९ वर्थिहिए गच्छिहिए वाये हं० त० ॥ १० वाविहिति हैं० त० विना ॥ ११ आहेकिति त्ति वा । थिरं भरेहिते ६० त० ॥ १२ विणिच्छति हं० त० विना ॥ १३ सोभहिते हं० त० विना ॥ For Private Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ अन्त राणि.] णवमो अंगमणी णाम अज्झाओ - हितयस्सावि समूहस्स कण्णाणं णासिकाय य । बाहुणालीय हत्थाणं सोणीआ व गुदाय य ।। ७३७ ॥ मत्थकस्स णिडालस्स गीवा-गंडाणमेव य । भुममाणं चेव जंतूणं उरस्स उदरस्स य.॥ ७३८ ॥ ... [............................... ................. एताणि आमसं पुच्छे अत्थलाभं जयं तधा । अं किंचि वि पसत्यं तं सव्वमथि त्ति णिदिसे ॥ ७३९ ॥ पुरिसं च परिपुच्छेज सिद्धत्थो सुभगो त्ति य धण्णो य सुहभागीय अभंतरको त्ति य ॥ ७४०॥ इत्थिं च परिपुच्छेज्ज सिद्धत्था सुभग तियाधण्णा य सुहभागी य अभंतरयभारिया ॥ ७४१॥ पुरिसस्स विधं पुच्छे बूया अभंतरं ति य । पमदाय विधं पुच्छे तं पि अभंतरं वदे ॥ ७४२ ॥ . कणं च परिपुच्छेन सिद्धत्था सुभग ति य । रायभंतरकस्सायं कण्णा विजिहिते लहुं ॥ ७४३ ॥ गन्भं च परिषुच्छेज अस्थि गम्भो त्ति णिदिसे । गम्मिणिं परिपुच्छेज्ज चिरा पुत्तं पयाहिति ॥ ७४४॥ कम्मं च परिपुच्छेन राजपोरेसमादिसे । रण्णो य अब्भंतरको भवे. सव्वरहस्सिको ॥ ७४५ ॥ पवासं परिपुच्छेज चिरा मोक्खो भविस्सति ।। पउत्थं परिपुच्छेज ..................]॥ ७४६ ॥ भयं च परिपुच्छेज्ज भयं णस्थिति णिदिसे। खेमं च परिपुच्छेज खेममत्थि ति णिदिसे ॥ ७४७ ॥ संधि वा परिपुच्छेज अत्थि संधि त्ति णिदिसे । विगहं परिपुच्छेज्ज णत्यि त्तेवं वियागरे ॥ ७४८॥ जयं च परिपुच्छेज्ज जयो अथिति णिदिसे। आरोग्गं परिपुच्छेज्ज आरोगमिति णिदिसे ॥ ७४९॥ रोगं च परिपुच्छन्न णत्थित्तेवं वियागरे । मरणं च परिपुच्छेज णत्थि मरणं ति णिदिसे ॥ ७५० ॥ जीवितं परिपुच्छेज अस्थि त्तेवं वियागरे । आबाधितं च पुच्छेज समुहाणंऽस णिहिसे ।। ७५१॥ अणावुद्धिं च पुच्छेज णत्थि त्तेवं वियागरे । वासारत्तं च पुच्छेज उत्तमो त्ति वियागरे ॥ ७५२ ॥ अपातयं च पुच्छेज त्थित्तेवं वियागरे । वासं च परिपुच्छेज्ज महामेह उवद्वितो ॥ ७५३॥: सस्सस्स वाफ्यं पुच्छे पत्थि त्तेवं वियागरे । सस्सस्स संपयं पुच्छे उत्तमा सस्ससंपदा ॥ ७५४.॥ गटुं च परिपुच्छेन लाभ तस्स वियागरे । गहनाधारइत्ताणं तकं अभंतरं भवे ॥ ७५५ ॥ बाहिरऽभंतरं पुच्छे अभंतरगमादिसे।सधैण्णं धणं ति पुच्छेज धणं ति य वियागरे । ७५६॥ जं किंचि पसत्थं तं सव्वमत्थि त्ति णिदिसे । अप्पसत्थं च जं किंचि सव्वं णत्थि त्ति णिदिसे ॥ ७५७ ॥ तथा खेत्तं तधा वत्थु तथा दंडं तधा माणि । बिपदं चतुप्पदं सव्वं धण्णमत्थि त्ति यं वदे ॥ ७५८ वत्थमाभरणं भंड अंतेपुरवरं जणं । सुवष्ण-रुप्प-मणि-रत्तं थिरमभंतरं वदे ॥ ७५९ ॥ जधा पुण्णामधेयेसु सव्वो अत्यो सुभा-ऽसुभो । तधा सुभा-ऽसुमं सव्वं बदे अब्भंवरेसु वि ॥ ७६०॥ . अन्मंतरे य जाणेजो समा सद्दा भवंति जे । अन्भतरं ति वा बूया तथा अंतेपुरं ति वा ॥ ७६१ ॥ अब्भंतरं वा गामे त्ति पुरे अभंतरं ति वा । अन्मंतरं वा खेडे त्ति घरं अभितरं ति वा ॥ ७६२ ॥ अंतोगामे त्ति वा बूया तधंतोणगरे त्ति वा । अंतोखेडे त्ति वा बूया तधंतोघरे त्ति वा ॥ ७६३॥ अभितरं देवकुले अंतोदेवकुले त्ति वा । अभंतरे मुहे व त्ति तधंतोमुहे त्ति वा ॥ ७६४ ॥ अभंतरं तु वारीय अंतोवारीय वा पुणो । अन्भंतरं कोत्थलगे अंतोकोत्थलके त्ति वा ॥ ७६५॥ ... जम्मि कम्मियि भंडम्मि अंतो अब्भंतरं ति वा । एते उत्ता. समा सदा जे तु अभंतरा भवे ॥ ७६६ ॥ .. अन्तरम्मि णक्खत्ते देवते पणिधिम्मि य । पुप्फे फले व देसे व णगरे गामे गिहे वि बा.॥ ७६७ ॥ पुरिसे चतुष्पदे चेव पक्खिम्मि उदगेचरे। कीडे किविल्लिगे यावि परिसप्पे तव य॥ ७६८॥ .. 20 ११- एतचिहान्तर्गते उत्तरार्ध-पूर्वार्धे है. त० न स्तः ॥ २ पोहसमा है. त॥ ३॥ व. नास्ति ॥ ४रत रत्नमित्यर्थः॥ एतचिह्नान्तर्गतमुत्तरार्ध है. Page #199 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 30 ८६ अंगविज्जापद्दणयं [१३ पण्णासं अब्भंतरमंतराणि पाणे यं भोयणे वा विवत्थे आभरणे तथा । आसणे सयणे जाणे भंडोवगरणे तथा ॥ ७६९ ॥ लोहे यावि सव्वेसु सव्वेसु रयणेसु य । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ।। ७७० ॥ एतम्मि पेक्खियामासे सद्दे रूवे तवेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ ॥ ७७१ ॥ ॥ अब्भंतरं सम्मतं ॥ १२ ॥ छ ॥ [ १३ पण्णासं अब्भंतरब्भंतराणि ] 1 अन्तरं तु जे कुत्ता ते उम्मट्ठे वियाणिया । अब्भंतर अब्भंतरके फलं तैत्थ वदे सुभं ॥ ७७२ || अत्थविद्धिं जयं लाभं जं चऽण्णं पि सुभं भवे । एताणि आमसं पुच्छे अब्भंतरतरं वदे ।। ७७३ ॥ पुरिसं परिपुच्छेज सिद्धत्यो सुभगो त्ति य । अब्भंतरब्भंतरको रण्णो णिचं सुही भवे ॥ ७७४ ॥ इत्थिं च परिपुच्छेज सिद्धत्था सुभग त्ति य । रायब्भंतरकस्सायं भज्जा तु भविस्सति ॥ ७७५ ॥ पुरुसद्वविधं पुच्छे अब्भंतरतरं बढ़े । थिए अत्थविधं पुच्छे अब्भंतरतरं वदे ॥ ७७६ ॥ कण्णं च परिपुच्छेज सिद्धत्था सुभग त्ति य । अब्भंतरब्भंतरको रण्णो होहिति सेवगो || ७७७ ॥ कम्मं च परिपुच्छेज्ज रायवल्लभको भवे । अब्भंतरब्भंतरको रण्णो सव्वरहरिसतो ॥ ७७८ ॥ पवासं परिपुच्छेज्ज णत्थि तेवं वियागरे । पउत्थं परिपुच्छेज्ज सघणो खिप्पमेहिति ॥ ७७९ ॥ बंधं च परिपुच्छेज णत्थि तेवं वियागरे । बद्धस्स मोक्खं पुच्छेज चिरा मोक्खो भविस्सति ॥ ७८० ॥ भयं च परिपुच्छेज भयं णत्थि ति णिहिसे । खेमं च परिपुच्छेज्ज खेममत्थि ति णिहिसे ॥ ७८१ ॥ संधिं च परिपुच्छेज्ज अस्थि संधि ति णिहिसे । विग्गहं परिपुच्छेज णत्थि तेवं वियागरे ॥ ७८२ ॥ जयं च परिपुच्छेज्ज जयो अस्थि ति णिहिसे । आरोग्गं परिपुच्छेज आरोग्गमिति णिहिसे ।। ७८३ ॥ रोगं च परिपुच्छेज गत्थि तेषं वियागरे । मरणं परिपुच्छेज्ज णत्थि तेवं वियागरे ॥ ७८४ ॥ जीवितं परिपुच्छे सुइरं उत्तमं भवे । आबाधितं च पुच्छेज समुद्वाणंऽसै णिहिसे ॥ ७८५ ॥ अणावुट्ठि च पुच्छेज णत्थि तेवं वियागरे । वस्सारत्तं च पुच्छेज णिद्दिसे उत्तमुत्तमं ॥ ७८६ ॥ अपातयं च पुच्छेज णत्थि तेवं वियागरे । वासं च परिपुच्छेज्ज उत्तमं वासमादिसे || ७८७ ॥ सस्सस्स वापदं पुच्छे णत्थि तेवं वियागरे । सस्सस्स संपयं पुच्छे णिहिसे उत्तमुत्तमं ॥ ७८८ ॥ गठ्ठे च परिपुच्छेज्ज लाभं तस्स वियागरे । णट्टमाधारये तं च अब्भंतरतरं वदे ॥ ७८९ ॥ बाहिरब्भंतरं वचि अब्भंतरब्भंतरं वदे । घण्णं च पुरिपुच्छेज धण्णं तेण वियागरे ॥ ७९० ॥ 1 जं किंचि पसत्थं तं सव्वमत्थि त्तिणिद्दिसे । [ अॅप्पसत्थं च जं किंचि सव्वं णत्थि ति णिहिसे ॥ ७९१ ॥ ] वत्थमाभरणं भंड अंतेपुरवरं जणो । सुवण्ण-रुप्प - मणि-मुत्तं अब्भंतरतरं थिरं ।। ७९२ ।। तधा खेत्तं तथा वत्युं खग्गं दंडं तवेव य । सव्वं सज्जीव- णिज्जीवं धण्णमत्थि ति णिदिसे ॥ ७९३ ॥ अब्भंतरतरं एतं विभावेतूण अंगवी । पुण्णामधेये हि फलं विसिद्धतरकं वदे || ७९४ ॥ एवमेतं जधा वृत्तं विभत्तीसु वियागरे । समे सद्दे य जाणेज्जो अब्भंतरतरा हि जे ॥ ७९५ ॥ अब्भंतरब्भंतरतो अंतो अंतोत्ति वा पुणो । तथा आहारमाहारे अब्भंतरतरं ति वा ।। ७९६ ॥ विट्ठोत्ति व यो ब्रूया तथा अतिगतो त्ति वा । तधाऽतिसरितो व त्ति तथा लीणो त्ति वा पुणो ॥ ७९७ ॥ तँधा उकडुमोकडो अब्बोकड्ढे त्ति वा पुणो । तधा ओगूढमुवगूढो तथा वल्लभवल्लभो ॥ ७९८ ॥ १ हस्तचिह्नगतोऽयं पाठः हं० त० एव वर्त्तते ॥ २ वत्थ हं० त० विना ॥ ३ सिहं० त० ॥ नास्ति ॥ ५ तहा उक्कटुमोकट्ठो अधोकिट्टे ति ६० त० ॥ For Private Personal Use Only ۔ ४ एतदुत्तराधं सर्वासु प्रतिषु Page #200 -------------------------------------------------------------------------- ________________ १४ पण्णासं बाहिरम्भतराणि] णवमो अंगमणी णाम अज्झाओ अतिदूरे पविट्ठो त्ति अतिगतो त्ति व दूरत । दूरातिसरितो व त्ति दूरोगाढो त्ति वा पुणो ।। ७९९ ॥ तधा अणुपविट्ठो त्ति तथा अतिगतो त्ति वा । तधा गाढोपगूढे त्ति गाढलीणं ति वा वदे ॥ ८००॥ तधा अल्लीणमल्लीणो अञ्चल्लीणो त्ति वा वदे । अब्भंतरमंतरगो एते सहा समा भवे ॥ ८०१ ॥ अप्पविढे णक्खत्ते देवते पणिधिम्मि य । पुप्फे फले व देसे वा णगरे गामे गिहे वि वा ।। ८०२॥ पुरिसे चतुष्पदे चेव पक्खिम्मि उदकेचरे । कीडे किविल्लगे चेव परिसप्पे तधेव य ॥ ८०३ ॥ . पाणे वा भोयणे वा वि वत्ये आभरणे तधा । आसणे सयणे जाणे भंडोवगरणेसु य ॥ ८०४ ॥ .. लोहेसु यावि सव्वेसु सव्वेसु रयणेसु थ । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ॥ ८०५ ॥ .. एतम्मि पेक्खियामासे सहे रूवे तवेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ ॥ ८०६ ॥ ॥ अभंतरमंतराणि सम्मत्ताणि ॥ १३॥ छ । 10 20 [१४ पण्णासं बाहिरभंतराणि] 'अभंतरा तु निम्मट्ठा बाहिरभंतरा तु ते । अभंतराणतरिया अध वुत्ता सुभा-ऽसुभा ॥ ८०७ ॥ अत्थलाभं जयं वद्धिं जं चऽण्णं सुभं भवे । एताणि आमसं पुच्छे बाहिरब्भंतरं वदे ।। ८०८॥ पुरिसं च परिपुच्छेज बाहिरब्भंतरं भवे । इत्थिं च परिपुच्छेज बाहिरब्भंतरा भवे ॥ ८०९ ॥ पुरिसस्सऽत्यविधं पुच्छे बाहिरब्भंतरं भवे । थिया अत्थविधं पुच्छे बाहिरब्भंतरं वदे ॥ ८१०॥ कण्णं च परिपुच्छेज बाहिरब्भंतरस्स तु । खिप्पं विजिहिति कण्णा एवं बूयांगचिंतको ॥ ८११॥ गम्भं च परिपुच्छेज अत्थि गब्भो त्ति णिहिसे । गम्भिणी परिपुच्छेज खिप्पं पुत्तं पयाहिति ।। ८१२ ॥ कम्मं च परिपुच्छेज बाहिरब्भंतरं वदे । पडिहारं संधिवालं वा तघा अत्योपणायकं ॥ ८१३ ॥ पवासं परिपुच्छेज सफलोऽयमिति णिहिसे । पउत्थं परिपुच्छेज्ज सधणो आगमिस्सति ॥ ८१४॥ बंधं च परिपुच्छेज णत्थि बंधो त्ति णिहिसे । बद्धस्स मोक्खं पुच्छेज मोक्खं तस्स वियागरे ॥ ८१५॥ भयं च परिपुच्छेज भयो णत्थि त्ति णिदिसे । खेमं च परिपुच्छेज खेममत्थि त्ति णिदिसे ॥ ८१६ ॥ संधि वा परिपुच्छेज अस्थि संधि त्ति णिदिसे । विम्गहं परिपुच्छेन्ज णत्थित्तेवं वियागरे ॥८१७ ॥ जयं च परिपुच्छेज जयो अत्थि त्ति णिहिसे । आरोग्गं परिपुच्छेज आरोग्गमिति णिदिसे ॥ ८१८ ॥ रोगं च परिपुच्छेज णत्यि रोगो त्ति णिहिसे । मरणं च जति पुच्छेज्ज णत्यि त्तेवं वियागरे ॥ ८१९ ॥ जीवितं परिपुच्छेज अस्थि त्तेवं वियागरे । आबाधितं च पुच्छेज्ज समुट्ठाणंऽस णिदिसे ॥ ८२०॥ अणावुटिं च पुच्छेज णत्थि त्तेवं वियागरे । वस्सारत्तं च पुच्छेन्ज मज्झिमो त्ति वियागरे ॥ ८२१॥ अपातयं च पुच्छेज णत्थि त्तेवं वियागरे । वासं च परिपुच्छेज मज्झिमं वासमादिसे ॥ ८२२॥ क्या वासंति वा बूया संधीदिवसेसु णिहिसे । दिवा रत्तिं ति वा बूया संझाकाले त्ति णिदिसे ॥ ८२३ ॥ सस्सस्स वापदं पुच्छे णत्थि त्तेवं वियागरे । सस्सस्स संपयं पुच्छे मज्झिमा सस्ससंपदा ।। ८२४ ॥. पहुँच परिपुच्छेज्ज लाभं तस्स वियागरे । णट्ठमाधारयित्ता य बाहिरमंतरं वदे ॥ ८२५ ॥ अन्भंतरं ति बझं ति बाहिरब्भंतरं वदे । धणं धणं ति पुच्छेज मज्झिमं ति वियागरे ॥ ८२६ ॥ जं किंचि पसत्यं तं सबमलि त्ति णिदिसे । अप्पसत्थं च ज किंचि सव्वं णत्थि त्ति णिदिसे ॥८२७॥ तथा खेत्तं तधा वत्थं खग्गं दंड मणिं तधा । सव्वं सज्जीव-णिज्जीवं मझागतमत्थि य ॥ ८२८ ॥ Jain Education Interational Page #201 -------------------------------------------------------------------------- ________________ अंगविजापंरपणाय [१५ पण्णासं अम्भतरवाहिराणि वत्थमाभरणं भंडं अंतेपुरवर जणं । रुष्पं मणि रयेणं मज्झागममस्थि य ॥ ८१९ ॥ एवमेवं विभावित्ता णिहिसे अंगचिंतओ । समे सद्दे य जाणेजा बाहिरब्भंतरा हि जे ॥ ८३०॥ .. बाहिरब्भतरा सहा समुदीरति मिस्सका । अब्भंतरा बहुला बाहिरभंतरा तु ते ॥ ८३१॥ णक्खत्ते देवते यावि तधा णक्खत्तदेवते । पुप्फे फले व देसे वा गरे गाम गिहे विवा॥८३२॥ पुरिसे चतुप्पदे चेव पक्खिम्मि उदकेचरे । कीडे किविल्लगे यावि परिसप्पे तघेव य ॥ ८३३ ॥ पाणे वा भोयणे वा वि वत्थे आभरणे तधा। आसणे सयणे जाणे भंडोवगरणे तधा ॥ ८३४ ॥ लोहेसु यावि सम्वेसु सव्वेसु रयणेसु य । मणीसु यावि सम्बेसु सव्वधण्ण-धणेसु य ॥ ८३५ ॥ एतम्मि पेक्खितामासे सद्दे रूवे तघेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ ॥ ८३६ ॥ . ॥बाहिरभंतराणि ॥ १४॥ छ॥ 10 15 [१५ पण्णासं अभंतरबाहिराणि] अभंतराणि सेवित्ता बाहिराणि पिसेवति । अभंसरबज्झा ते सम्वत्थे ण पसस्सते ॥ ८३७ ॥ एताणि आमसं पुच्छे अत्थलामं जयं तधा । किंचि पसत्थं तं सव्वं स्थिति णिहिसे ॥८३८॥ पुरिसं च परिपुच्छेज्ज अधण्णो दूभगो त्ति य । असिद्धत्थो ति तं बूया अभंतरबाहिरो॥ ८३९॥ इत्थिं वा परिपुच्छेज अधण्णा दूभग त्ति य । असिद्धत्थ त्ति तं बूया अभितरबाहिरा॥ ८४०॥ पुरिसत्थविधं पुच्छे बदे अभितरबाहिरं । थिया अत्यविधं पुच्छे अभितरबाहिरं वदे॥८४१ ॥ कण्णामवि असिद्धत्था अथण्णा दूभग त्ति य अभंतरबज्झस्स खिप्पं विजहिए त्ति य ॥८४२॥ - कम्मं च परिपुच्छेज्ज अभितरवाहिरं वदे । पडिहारि संधिवालं वा अभागांरिगमेव य ।। ८४३ ॥ पवासे पुच्छिते अस्थि पोसिते य णिरत्थगो। बंधो य पुच्छिते णत्थि बद्धो खिप्पं मुचति ॥ ८४४ ॥ भयं अत्थि त्ति वा बूया णत्थि खेमं ति पुच्छिते । संधि पुच्छे मैं भवति विग्गहो य णिरत्थगो ॥ ८४५॥ आरोगो यऽत्थ ण भवे रोगं मरणं च णिदिसे । णत्थि त्ति जीवियं बूया ण समुद्रुति आतुरो ॥ ८४६॥ अपातवमणावुद्धिं सस्सवापत्तिमेव य । णत्थिं त्ति णिदिसे सव्वं णटुं तत्थ ण दीसति ॥ ८४७॥ ' वस्सारत्तं च वासं च णट्ठस्स व ण दसणं । तधा खेत्तं तधा वत्थु सव्वं णत्थि त्ति णिदिसे ॥ ८४८॥ अभंतर ति बझं ति अभितरबाहिरं वदे । धणं धणं च पुच्छेज अधण्णमिति णिदिसे ॥ ८४९ ॥ जं किंचि पसत्थं तं सव्वं णत्थि त्ति णिदिसे । अप्पसत्यं च जं किंचि सव्वमत्थि त्ति णिदिसे ॥ ८५० ।। अभंतरबाहिरका सदा सूतंति मिस्सगा । अभंतरहिका ते तु अभंतरबाहिरा भवे ॥ ८५१ ॥ आदिच्चे चेव णक्खत्ते वामिस्से देवतेसु य । तित्ये पुष्फ फले देसे णगरे गाम गिहेसु य ॥ ८५२ ॥ पुरुसे चतुष्पदे यावि पक्खिम्मि उद्गेचरे। कीडे किविल्लए यावि परिसप्पे तधेव य ॥ ८५३॥ . पाणे वा भोयणे वा वि वत्थे आभरणे तधा । आसणे सयणे जाणे भंडोवगरणेसु यं ॥ ८५४ ॥ . लोहेसु यावि सव्वेसु सव्वेसु रयणेसु य । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ॥ ८५५॥: एतम्मि पेक्खितामासे सद्दे रूवे तधेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ।। ८५६ ॥ ___॥ अभितरबाहिराई सम्मत्ताई ॥ १५॥ छ । १ हस्तचिह्नगतमुत्तरार्ध ह० त० एवास्ति ॥२ ण वा बूया विग्गहो सि० । ण [.........] विग्गहोस ३ पु० ॥ ३ अरोगो है. त.॥ ४ भूतंति है. त०॥ ५ तिथि पुप्फ है. त• विना ॥ Page #202 -------------------------------------------------------------------------- ________________ १६ पण्णा बाहिराणि ] णमो अंगमणी णाम अज्झाओ [१६ पण्णासं बाहिराणि ] ऐतेसामेव सव्वेसिं पडिपक्खे बाहिराणि तु । 'सेवमाणो जया पुच्छे पसत्थं णाभिनिद्दिसे ॥ ८५७ ॥ एतेसं सेवणे जं तु कम्मपुच्छं वियागरे । वणकम्मिकं व णाविकम्मं बाहिरं कट्ठहारकं ।। ८५८ ॥ औरामपालकं जाणे उज्जाणस्स वणस्स वा । पुप्फुश्चागं फलुञ्चागं वत्तणीपालकं तहा ।। ८५९ ।। पुरिसं इत्थं च अत्थं च गब्भं पोसितमागमं । तधा खेमं च संधिं वा जयाऽऽरोग्गं च जीवितं ॥ ८६० ॥ वसारत्तं च वासं च सरसं गट्ठरस दंसणं । खेत्त वत्थु धणं घण्णं मेत्ती संजोगमेव य ॥ ८६१ ॥ खग्गं √ वम्मं च D• चम्मं च दंडं अच्छादणं मणि । जं किंचि पसत्यं सौ सव्वं नत्यि त्ति णिदिसे ॥८६२|| पवासं णिग्गमं मोक्खं गब्भिणीय पजायणं । कण्णापवाहणं वा वि भयं बद्धस्स मोक्खणं ॥। ८६३ ॥ विग्गदं मरणं रोगं अणावुद्धिं अपातयं । सस्सस्स वापदिं णासं अप्पतिट्ठमणिव्वुर्ति ॥ ८६४ ॥ अपमाणमसक्कारं निराकारं पराजयं । अप्पसत्थं च जं किंचि सव्वमत्थि त्ति मिसेि । ८६५ ॥ अन्तरं ति' बझं ति बाहिरं ति वियागरे । धण्णं धणं ति पुच्छे अंधणं ति वियागरे ॥। ८६६ ।। पसत्यं णत्थि तं सव्वं अप्पसत्थं च अत्थि तं । समे सदे य जाणेज्जो बाहिरा जे भवतिह । ८६७ ॥ बाहिरं ति व जो बूया परिवाहिरकं ति वा । अंते बलं ति वा बूया अंतपालो त्ति वा पुणो ॥ ८६८ ॥ गामस्स बज्झतो व ति बज्झतो नगरस्स वा । खेडस्स बज्झतो व त्ति बज्झतो वा परस्स तु ॥ ८६९ ॥ पश्चंतो त्ति वा ब्रूया पश्चंतवसति त्ति वा । तथा पश्चंतपालो त्ति ऐकतो त्ति व यं वदे ॥ ८७० ॥ बाहिंबाहिं ति वा बूया बाहिरेणं ति वा पुणो । एते उत्ता समा सद्दा बाहिरा जे भवति ॥ ८७१ ॥ णक्खत्ते पच्छिमद्दारे देवते पणिधिम्मि य । पुष्फे फले व देसे वा नगरे गामे गिहे वि वा ॥। ८७२ ॥ पुरिसे चतुष्पदे चैव पक्खिम्मि उद्गेचरे । कीडे किविल्लगे योवि परिसप्पे तवेव य ॥। ८७३ ।। पाणे वा भोयणे वा वि वत्थे आभरणे तधा । आसणे सयणे जाणे भंडोवगरणे तथा ॥ ८७४ ॥ लोहे यावि सव्वेसु सव्वेसु रयणेसु य । मणीसु यावि सव्वेसु सव्वधण्ण-घणेसु य ।। ८७५ ।। एतम्मि पेक्खितामासे सद्दे रूवे तघेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंततो ॥। ८७६ ।। ॥ बाहिराणि ॥ १६ ॥ छ ॥ [ १७ पण्णासं बाहिरबाहिराणि ] णिम्मट्ठे बाहिरे बूया सव्वबाहिरबाहिरे । ते सेवमाणो पुच्छेन्न बाहिरत्थं वियागरे ॥ ८७७ ॥ पुरिसं च परिपुच्छेज्न अँधण्णो दूभगो त्ति य । असिद्धत्यो त्ति तं बूया बाहिरो त्ति य णिहिसे || ८७८ ॥ इत्थी य परिपुच्छेज अघण्णा दूभग त्ति य । असिद्धत्थ त्ति तं बूया बाहिर त्ति य णिहिसे ।। ८७९ ।। पुरिसस्सऽत्थविधं पुच्छे बाहिर त्ति वियागरे । थिया अत्थविधं पुच्छे बाहिर त्ति वियागरे ॥ ८८० ॥ कष्णं च परिपुच्छेज्ज अघण्णा दूभग त्ति य । असिद्धत्थ त्ति तं बूया खिप्पं विज्जिहिति त्तिय ॥ ८८१ ॥ गन्धं च परिपुच्छेज्ज णत्थि गन्भो ति णिहिसे । गब्भिणी परिपुच्छेज्ज मतं सा जणयिस्सति ॥ ८८२ ॥ १ एएसिमेव हैं० त० ॥ २ सेवमाणो य पुच्छेज पसत्थं णत्थि तं भवे हं० त० विना ॥ ४ भारामसालं जाणेज सस्सवण्णस्स वा पि वा हं० त० ॥ ५ तं हं० त० ॥ सं ३ पु० सि० । अप्पमायमसक्कारं हं० त० ॥ ८ कारं च अववयं हं० त० ॥ ६० त० विना ॥ ११ एकंतो सि व जो वदे हैं० त० ॥ १२ चैव हं० त० ॥ अंग० १२ ३ पुष्वं ई० त० विना ॥ ६ वापतिं हं० त० ॥ ७ अप्पमाणविरसकारं ९ ति मग्गं ति हं० त० ॥ १० अघण्णं ति १३ अघणो हं० त० ॥ For Private Personal Use Only 5 10 15 20 25 Page #203 -------------------------------------------------------------------------- ________________ ९० も 10 15 20 25 30 अंगविजापइणयं [१८ पण्णासं ओवातागि कम्मं च परिपुच्छेज वत्तणीपालमग्गियं । 'तुंबस्स मग्गितं वा वि तथा बाहिरंतुंबियं ॥ ८८३ ॥ पवासं परिपुच्छेज्ज अफलो त्ति वियागरे । पत्थं परिपुच्छेज्ज परओ सो गमिस्सति ॥ ८८४ ॥ बंधं च परिपुच्छेज णिरत्थं बंधमादिसे । बद्धस्स मोक्खं पुच्छेज्ज मोक्खो तस्स पवासणे ॥ ८८५ ॥ भयं पुच्छे भयं भवति खेमं पुच्छे ण होहिति । संधिं पुच्छे ण भवति विग्गहो य णिरत्थगो ॥ ८८६ ॥ - जयं पुच्छे ण भवति आरोगो वि ण होहिति । रोगं च मरणं चैव अस्थि त्तेवं वियागरे ॥ ८८७ ॥ जीवितं परिपुच्छेज्ज णत्थि तेवं वियागरे । आबाधितं च पुच्च्छेज्ज मतप्पाओ मतो त्ति वा ॥ ८८८ ॥ अपातयमणावुद्धिं सस्सवापत्तिमेव य । अप्पसत्थं च जं किंचि सव्वमत्थि त्ति णिहिसे ॥ ८८९ ॥ वस्सारत्तं च वासं च सव्वं णटुस्स दंसणं । तधा खेत्तं तधा वत्युं सव्यं णत्थि ति णिद्दिसे ॥। ८९० ॥ धष्णं धणं ति पुच्छेज्न अधण्णं ति वियागरे । समे सद्दे तु जाणेज्जो जे तु बाहिरबाहिरा ॥। ८९९ ॥ तधा णिच्छुद्धणिच्छुद्धं तधा णिग्गतणिग्गतं । तधा णीहारणीहारे तथा गतगते त्ति वा ।। ८९२ ॥ [ तथा ] वणवणं वत्ति अडवीअडवि त्ति वा । परतो परतो व त्ति परंपरगतो त्ति वा ।। ८९३ ।। बबज् ति वा बूया तथा बाहिरबाहिरं । एते उत्ता समा सद्दा जे तु बाहिरबाहिरा ।। ८९४ ॥ बज्झमंडलचारिम्मि णक्खत्ते देवते तथा । पुप्फे फले व देसे वा नगरे गाम गिद्दे वि वा ।। ८९५ ॥ पुरिसे चतुष्पदे वा विपक्खिम्मि उदगेचरे । कीडे किविल्लगे वा वि परिसप्पे तवेव य ।। ८९६ ॥ पाणे वा भोयणे वा वि वत्थमाभरणे तधा । आसणे सयणे जाणे भंडोवगरणे तथा ।। ८९७ ॥ लोहेसु यावि सव्वेसु सव्वेसु रयणेसु य । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ।। ८९८ ॥ एतम्मि पेक्खितामासे सद्दे रूवे तधेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ ।। ८९९ ॥ ॥ बाहिरबाहिराणि सम्मत्ताणि ॥ १७ ॥ [ १८ पण्णासं ओवाताणि ] ओवाताणि पण्णासं पवक्खामऽणुपुव्वसो । अन्तराणि सव्वाणि उमट्ठाणि जता भवे ॥ ९०० ॥ एताणि आमसं पुच्छे अत्थलाभं जयं तधा । जं किंचि पसत्थं तं सव्वमत्थि ति णिहिसे ॥ ९०९ ॥ पुरिसं च परिपुच्छेज्ज सिद्धत्यो सुभगो त्ति य । धण्णो य सुहभागी य पुरिसोऽयमिति णिहिसे ।। ९०२ ।। इत्थिं च परिपुच्छेज्ज सिद्धत्था सुभग त्तिय । घण्णा य सुहभागी य इत्थीयमिति णिद्दिसे ॥ ९०३ ॥ कण्णं च परिपुच्छेज सिद्धत्था सुभग ति य । ओवातकस्स पुरिसरस कण्णा विज्जिहिति त्ति य ॥ ९०४ ॥ जं किंचि पत्थं सा सव्वमत्थि ति णिहिसे । अप्पसत्थं च जं किंचि सव्वं णत्थि त्ति णिदिसे ॥ ९०५ ॥ कम्मं च परिपुच्छेज्ज सुद्धकम्मं वियागरे । उल्लायको कंसिको वा सुद्धाकारी य होक्खति ।। ९०६ ॥ अधामयं ति वा बूया ओवातो त्ति सँसि त्ति वा । सेतं ति पंडरं वत्ति विमलं णिम्मलं ति वा ।। ९०७ ॥ सुद्धं ति वाऽतिविद्धं ति तथा वितिमिरं ति वा । सप्पभं सुचिमं ति त्ति पिर्तवण्णं ति पीतकं ॥ ९०८ ॥ पउमकेसरवण्णं ति तिगिंच्छसरिसं ति वा । कोरेंटं चंपको वत्ति कणिकार असितं ति वा ॥ ९०९ ॥ जं चऽण्णं पीतकं णिद्धं जं वा वि रजतप्पभं । तेसं संकित्तणासद्दा ओवातेहि समा भवे ॥ ९१० ॥ जधा अब्यंतरे सुत्तं सव्वं दिट्ठ सुभा ऽसुभं । तधोवातेसु सव्वेसु फलं बूया सुभा-सुभं ॥ ९९९ ॥ तोवामि क्खते देवते पणिधिम्मि य । पुष्फे फले व देसे वा नगरे गाम गिहे ति वा ९१२ ॥ १ गुंठस्स हैं० त० विना ॥ २ 'गुंठितं हं० त० विना ॥ ३ परितो सं ३ पु० ॥ ४ घण्णं धण्णं व इं० त० ॥ ५ उल्लाको हं० त० विना ॥ ६ आवागयं हं० त० ॥ ७ समि त्ति ६० त० ॥ ८ पियमण्णं हं० त० ॥ ९ अतिगं ई० त० ॥ For Private Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ १९ पण्णासं सामोवाताणि ] णवमो अंगमणी णाम अज्झाओ पुरिसे चतुष्पदे वा वि पक्खिम्मि उदगेचरे । कीडे किविल्लके यावि परिसप्पे तवेव य ॥ ९९३ ॥ पाणे वा भोयणे वा [वि] वत्थे आभरणे तधा । आसणे सयणे जाणे भंडोवगरणे तथा ॥ ९९४ ॥ लोहे यावि सव्वेसु सव्वेसु रयणेसु त । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ॥ ९९५ ॥ एतम्मि पेक्खियामासे सद्दे रूवे तधेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ ॥ ९१६ ॥ ॥ ओवाताणि सम्मत्ताणि ॥ १८ ॥ छ ॥ [१९ पण्णासं सामोवाताणि ] कम्मं च परिपुच्छेन्न तत्थ अब्भंतरं वदे । दीविकाधारकं वा वि सामोवाताणि पण्णासं जाणि अब्भंतराणि तु । अवत्थिताणि सव्वाणि सव्वत्थेसु पसस्सते ॥ ९१७ ॥ एताणि आमसं पुच्छे अत्थलाभं जयं तधा । जं किंचि पसत्थं सा सव्वमत्थि ति णिदिसे ।। ९१८ ॥ पुरिसं च परिपुच्छेज सिद्धत्यो सुभगो त्ति य । धण्णो य सुहभागी य पुरिसोऽयमिति णिद्दिसे ॥ ९९९ ॥ इथि च परिपुच्छेज सिद्धत्था सुभग त्तिय । धण्णा य सुहभागी य इत्थीयमिति णिहिसे ॥ ९२० ॥ कण्णं च परिपुच्छेज्ज धण्णा विज्जिहिते लहुं । वेण्णं च परिपुच्छेज सामोवातं वियागरे ॥ ९२९ ॥ जं किंचि सत्यं तं सव्वमत्थि ति णिहिसे । अप्पसत्थं च जं किंचि सव्वं णत्थि त्ति मिहिसे ।। ९२२ ॥ अन्तरेषु सव्वेसु जधा दिट्ठ सुभाऽसुभं । सामोवातेसु वि तहा फलं बूया सुभा ऽसुभं ।। ९२३ ।। ..... ।। ९२४ ॥ उज्जालकं वा जाणेज्जा जं चऽण्णं एरिसं भवे । कम्मपुच्छाय णिहेसे एवमादि फलं वैदे ॥ ९२५ ॥ सुद्धसुतसामं आमं अरुणाभमरुणं ति वा । अरुणस्स देसकालो त्ति अरुणे उन्नते त्ति वा ॥ ९२६ ॥ अरुणोदये त्ति वा ब्रूया अरुणो उदितो त्ति वा । एते उत्ता समा सदा सामोवाता भवंति जे ॥ ९२७ ॥ सामोवातम्मि णक्खत्ते देवते पणिधिम्मि य । पुप्फे फले व देसे वा नगरे गाम-गिद्देसु वा ॥ ९२८ ॥ पुरिसे चतुष्पदे यावि पक्खिम्मि उदगेचरे । कीडे किविल्लगे यावि परिसप्पे तवेव य ॥ ९२९ ॥ पाणे वा भोयणे वा वि वत्थे आभरणे तथा । आसणे सयणे जाणे भंडोवगरणे तथा ।। ९३० ॥ लोहे यावि सव्वेसु सव्वेसु रतणेसु य । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ।। ९३१ एतम्मि पेक्खियामासे सद्दे रूवे तधेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंततो ॥ ९३२ ॥ ॥ स (सा) मोवाताणि सम्मत्ताणि ॥ १९ ॥ छ ॥ [ २० पण्णासं सामाणि ] बाहिर अंतरा सव्वे साम त्तेवं वियागरे । तेसु अत्थं च वद्धिं च सुहं लाभं च णिहिसे ।। ९३३ ॥ पुरिसं च परिपुच्छेज सिद्धत्यो सुभगो त्ति य । इत्थिं च परिपुच्छेज्ज सिद्धत्था सुभग ति य ॥ ९३४ ॥ कण्णं च परिपुच्छेज धण्णा विज्जिहिते लहुं । वण्णं च परिपुच्छेज सामा तत्थ वियागरे ।। ९३५ ॥ दीविकाहारिका णावा तथा पादीविकं पि वा । उज्जालकं कौवकरं गितकारिं च णिद्दिसे ताणि धम्मवणद्वाणि सव्वाणेव करिस्सति । सव्वभंडेसु कुसलो णट्टको वा वि होक्खति ॥ aurat areas a वि आजीवणिको तधा । कम्मपुच्छाय णिसे एवमादि फलं वैदे ॥ ॥ ९३६ ॥ ९३७ ॥ ९३८ ॥ सामं गीतं ति वा बूया अधवा गीत-वाइतं । गाअको गाणकं व त्ति गीतकं मधुरं ति वा ९३९ ।। हुतासिणा सिहा वत्ति तथा अग्गिसिह त्ति वा । तधा दीवसिहा व त्ति ओदीवसिह त्ति वा ॥ ९४० ॥ १ धनं च ६० त० विना ॥ २ सण्णाविजि विया हं० त० विना ॥ ३ भवे हं० त० ॥ ४ सुद्धसुयसामं अ° ६० त० ॥ ५ उदते ति है० त० ॥ ६ 'कावकर' काव्यकरमिति अर्थः सम्भाव्यते ॥ ७ भवे हं० त० ॥ ८ हुयासणा हं० त० ॥ For Private Personal Use Only 5 10 15 20 25 30 Page #205 -------------------------------------------------------------------------- ________________ मनविजापदण्णय [२१-२२ पण्णासं सामकण्हाणि कन्हाणि य दीविगाव सिहा व ति चुडिलीय सिहि त्ति वा । एते उत्ता समा सदा ममं एतेसु णिदिसे ॥ ९४१॥ तधा सामम्मि णक्खत्ते देवते पणिधिम्मि य । पुप्फे फले व देसे वा णगरे गाम-गिहेसु वा ॥ ९४२ ॥ पुरिसे चतुष्पदे यावि पक्खिम्मि उदगेचरे । कीडे किविल्लके यावि परिसप्पे तधेव य ॥ ९४३ ॥ पाणे वा भोयणे वा वि वत्थे आभरणे तधा । आसणे सयणे जाणे मंडोवगरणे तधा ।। ९४४ ।। लोहेसु यावि सव्वेसु सव्वेसु रयणेसु य । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ॥ ९४५ ॥ एतम्मि पेक्खियामासे सहे रूवे तधेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ॥ ९४६॥ ॥ सामाणि समत्ताणि ॥२०॥छ । [२१-२२ पण्णासं सामकण्हाणि कण्हाणि य] पण्णासं सामकण्हाणि बाहिराणि वियागरे । समप्फलाणि बेज्झेहिं पसत्येण प्पसस्सति ॥ ९४७ ॥ जाणेव बझवज्ञाणि ताणि कण्हाणि णिहिसे । अप्पसत्थाणि सव्वाणि सव्वत्येसु वियागरे ॥ ९४८ ॥ - पुरिसं च परिपुच्छेज्ज अधण्णो दूभगो त्ति य । इत्थं च परिपुच्छेज अधण्णा दूभग त्ति य ॥ ९४९॥ कण्णामवि य सिद्धत्था अधण्णा दूभग त्ति य । वष्णं च परिपुच्छेज कालको त्ति वियागरे ॥ ९५० ॥ कम्मं च परिपुच्छेज्ज इमं कम्मं वियागरे । णीलीकारकं वा वि तधा इंगालकारकं ॥ ९५१ ॥ णीलहारककम्मं वा तधा इंगालहारकं । णीलवाणियकं वा वि तधा इंगालवाणियं ॥ ९५२ ॥ . अप्पसत्थं च जं किंचि सव्वमत्थि त्ति णिहिसे । जं किंचि पसत्थं तं सव्वं णथि त्ति णिदिसे ॥ ९५३॥ जधा तु बज्झबज्झेसु सव्वं दिडं सुभासुमं । तथैव कण्हेसु वदे फलं सव्वं सुभासुभं ॥ ९५४॥ . कण्हं णीलं ति वा बूया कालकं असितं ति वा । असितं किसिणं व त्ति हरितं ति व जो वदे ॥ ९५५॥ अंजणं कज्जलं वत्ति रुगणं भंगमुत्तमं । खंजणं भिंगपत्तं ति गवलं ति व जो वदे ॥ ९५६ ॥ सगर त्ति कोकिला व ति गोपेच्छेलको त्ति वा । भमरो मोरकंठो त्ति वायसो त्ति व जो वदे ॥ ९५७ ॥ मातंगो त्ति मंतिंगो त्ति गयो त्ति महिसो त्ति वा । बलाहको त्ति मेघो त्ति तथा जलहरो त्ति वा ॥ ९५८॥ तधा कण्हकरालो त्ति कण्हतुलसि त्ति वा पुण । बाणं णीलुप्पलं व त्ति पामेच्छा लकंठेको ॥ ९५९ ॥ मसी आरिटको व त्ति कण्हालो कण्हमोयको । जे वऽण्णे एवमादीया सदा कण्हसमा भवे ॥ ९६० ॥ णक्खत्ते देवते यावि तधा णक्खत्तदेवते । पुप्फे फले व देसे वा णगरे गाम गिहे वि वा ॥ ९६१ ॥ पुरिसे चतुप्पदे यावि पक्खिम्मि उद्गेचरे। कीडे किविल्लगे यावि परिसप्पे तधेव य ॥ ९६२॥ पाणे वा भोयणे वा वि वत्थे आभरणे तधा । आसणे सयणे जाणे भंडोवगरणे तधा ।। ९६३ ॥ लोहेस यावि सव्वेसु सव्वेसु रयणेसु य । मणीसु यावि सम्वेसु सव्वधण्ण-धणेसु य ।। ९६४ ॥ एतम्मि पेक्खितामासे सहे रूवे तधेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ ॥ ९६५ ॥ ॥ सामकण्हाणि कण्हाणि » [य] ॥ २१ ॥ २२ ॥ छ । "पण्णासं अज्झोआताणि २३ पण्णासं अतिकण्हाणि २४" इति द्वारद्वयव्याख्यानं सर्वावपि प्रतिषु नास्ति।] 28 • रजेहिं हं. त०॥ २सव्वमत्थि है. त० विना ॥ ३भगणं है. त• विना ॥ ४मिगणवत्ति ति ह. त.॥ ५गोपेच्छेलगो त्ति हं. त.॥ ६ मुर्तिगो हं. त०॥ ७°कंटको सं३ पु०॥ ८ सामकहाणि सम्मत्ताणि सि०॥ ९ एतचिहान्तर्गतः पाठः है. त. नास्ति । Jain Education Intemational Page #206 -------------------------------------------------------------------------- ________________ 10. २५ वीसति उत्तमाणि] णवमो अंगमणी णाम अज्झाओ [२५ वीसति उत्तमाणि] वीसति उत्तमाणंगे पवक्खामऽणुपुव्वसो। मत्थको १ सीस २ संखा य ४ णिडालं ५ कण्णपुत्तका ७॥ ९६६॥ कण्णा ९ गंडो ११ ४ १३ दंता य १४ णासा १५ णासपुडा तधा १६ । कणवीरका १८ अपंगा य २० वीसतिं होति उत्तमा ॥ ९६७ ॥ एताणि आमसं पुच्छे अत्थलाभं जयं तथा । जं च किंचि पसत्थं सा उत्तमं ति वियागरे ॥ ९६८॥ पुरुसं च परिपुच्छेज सिद्धत्यो सुभगो त्ति य । धण्णो य सुहभागी य उत्तमो त्ति वियागरे ॥ ९६९॥ इत्थिं च परिपुच्छेन्ज सिद्धत्था सुभग त्ति य । धण्णा य सुहभागी य उत्तम त्ति वियागरे ॥ ९७०॥ [परिसस्सऽत्थविधं पुच्छे उत्तमं ति वियागरे] | थिया अत्थविधं पुच्छे उत्तमं ति वियागरे । ९७१॥ कण्णं च परिपुच्छेज सिद्धत्था सुभग त्ति य । पुरिसस्स जुत्तामासायं कण्णा विजिहिते त्ति य ॥ ९७२॥ गन्भं च परिपुच्छेज्ज अत्थि गम्भो त्ति णिहिसे । गम्भिणी परिपुच्छेज उत्तम पुत्तमादिसे ॥ ९७३ ॥ कम्मं च परिपुच्छेन उत्तम कम्ममादिसे । राया वा रायमञ्चो वा वित्तीतोस करिस्सति ॥ ९७४ ॥ पवासं परिपुच्छेज्न सफलो त्ति वियागरे । पउत्थं परिपुच्छेज्ज सधणो आगमिस्सति ॥ ९७५॥ बंधं च परिपुच्छेज णत्थि त्तेवं वियागरे । बद्धस्स मोक्खं पुच्छेज्ज मोक्खं थाणं च णिदिसे ॥ ९७६॥ भयं च परिपुच्छेन भयं णथि त्ति णिदिसे । खेमं च परिपुच्छेज उत्तम खेममादिसे ॥ ९७७ ॥ संधिं च परिपुच्छेन्ज अत्थि त्तेवं वियागरे । विम्गहं परिपुच्छेज्ज णत्थि त्तेवं वियागरे ॥ ९७८॥ 16. जयं च परिपुच्छेज्ज उत्तमं जयमादिसे । आरोग्गं परिपुच्छेज उत्तमं ति वियागरे ॥ ९७९ ॥ रोगं च परिपुच्छेज णत्थि त्तेवं वियागरे । पुच्छिते उत्तमं 'जीयं अकालस्स य उमामं ॥ ९८०॥ अपातयमणावुद्धिं सस्सवापत्तिमेव य । अप्पसत्थं च जं किंचि सव्वं णत्थि त्ति णिदिसे ॥ ९८१ ।। वस्सारत्तं च वासं च सस्सं णट्ठस्स दंसणं । खेत्तं वत्थु धणं धण्णं पसत्थं सव्वमैत्थि य ॥ ९८२॥ धणं धणं ति पुच्छेज्न धणं ति य वियागरे । समे सद्दे य जाणेज्जो उत्तमा जे भवंतिह ।। ९८३॥ ___ उत्तमं ति व जो बूया तधुत्तमतरं ति वा । तधुत्तिमुत्तमं वा वि उत्तमा उत्तमं ति वा ॥ ९८४॥ पवरं ति व जो बूया तधा पवरतरं ति वा । पवराणं पवर व त्ति पवरातिपवर ति वा ॥ ९८५ ॥ विसिटुं ति व जो बूया विसि?तरकं ति वा । तं विसिटुंविसिढे ति विसि₹तरकं ति वा ।। ९८६॥ वरिष्टुं ति व जो बूया वरि?तरकं ति वा । तं वरिटुंवरिटं ति वरिढतेरकं ति वा ॥ ९८७ ॥ उदारं ति व जो बूया उदारतरकं ति वा । तधुदारमुदारं ति उदारपवरं ति वा ।। ९८८॥ पधाणं ति व जो बूया पणतरकं ति वा । तं पधाणपधाणं ति पधाणपवरं ति वा ॥ ९८९ ॥ जेर्से ति व जो बूया तधा जे?तरं ति वा । तधा जेट्ठातिजेटं वा जेट्ठागं जेट्टकं ति वा ।। ९९० ॥ .. - उकुटुं ति व जो बूया उकुट्टतरकं ति वा । तधा उकुट्ठमुक्कुटुं समा सद्दा उ उत्तमा ॥ ९९१ ॥ उत्तमम्मि य णक्खत्ते देवते पणिधिम्मि य । पुप्फे फले वा देसे वा णगरे गामे गिहे वि वा ॥ ९९२॥ पुरिसे चतुप्पदे वा वि पक्खिम्मि उदगेचरे । कीडे किविल्लगे यावि परिसप्पे तवेव य ॥ ९९३ ॥ 30पाणे वा भोयणे वा वि वत्ये आभरणे तधा । आसणे सयणे जाणे भंडोवगरणे तधा ॥ ९९४ ॥ लोहेसु यावि सव्वेसु सव्वेसु रतणेसु य । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ॥ ९९५ ॥ एतम्मि पेक्खितामासे सहे रूवे तथैव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ॥ ९९६ ।। ॥ उत्तमाणि ॥२५॥छ॥ १-२ सुभभागी ह• त० ॥३ एतत् पूर्वार्द्ध प्रतिषु नास्ति ॥ ४ गीयं हं० त०॥५°मादि य ई० त०॥ ६-७ विसिटुंतरक है. त• विना ॥ ८-९ वरिटुंतरक है० त० विना ॥ १० पधाणंतरक है. त० विना ॥ ११ जेटुंतरं है. त०. विना ॥ १२ उट्टतरकं है. त• विना ॥ 250 Page #207 -------------------------------------------------------------------------- ________________ अंगविजापइण्णयं. [२८ दस जहण्णाणि [२६ चोइस मज्झिमाणि] - ‘मज्झिमाणि पवक्खिस्सं चोदसंगे जधा तधा। जन्तु १ थणंतर २ हिययं ३ उदरं वा वि जाणिया ४॥९९७॥ अंसा ६ बाहू८ पबाहू य १० हत्था १२ हत्थतला तधा १४।चोदसेताणि जाणीया मज्झिमत्थे पसस्सते॥९९८॥ ___ एताणि आमसं पुच्छे अत्थलाभं जयं तधा। जं च किंचि पसत्थं सा मज्झिमत्थं वियागरे ॥ ९९९ ॥ पुरिसं इत्थिं च अत्थं च कणं गभं च गम्भिणिं । कम्मं पवासं पावासिं बंधं मोक्खं भया-ऽभयं ॥१०००॥ संधि जयमारोग्ग जीवितं आतुरं खमं । वासारत्तं च वासं च सस्सं णहस्स दंसणं ॥ १००१ ॥ खेत्तं वत्थु माणं दंडं छत्तं खग्गं तवेव य । जं किंचि पसत्थं सा मज्झिमं ति वियागरे ॥१००२॥ अपातपमणावुहिँ सस्सवापत्तिमेव य । अप्पसत्थं च जं किंचि सव्वं णत्थि त्ति णिदिसे ॥१००३॥ धण्णं धणं ति पुच्छेज्जा मज्झिमं ति वियागरे । समे सद्दे य जाणेज्जो मज्झिमा जे भवंतिह ॥१००४॥ - 'बंधित्ता मज्झिमा अंगे जे सदा तेसु कित्तिया । एतेसु वि तधा चेव मज्झिमेसु वियागरे ॥१००५॥ णक्खत्ते मज्झजोगम्मि देवते पणिधिम्मि य । पुप्फे फले व देसे वा णगरे गामे गिहे वि वा ॥१००६॥ पुरिसे चतुप्पदे चेव पक्खिम्मि उदकेचरे। कीडे किविल्लये वा वि परिसप्पे तधेव यः॥ १००७॥ पाणे वा भोयणे वा वि वत्थे आभरणे तधा । आसणे सयणे जाणे भंडोवगरणे तधा ॥ १००८ ।। लोहेसु यावि सम्वेसु सम्वेसु रयणेसु य । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ॥ १००९॥ एतम्मि पेक्खियामासे सद्दे रूवे तधेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ॥ १०१०॥ ॥ मज्झिमाणि ॥ २६॥ छ । 10 पण __ [२७ चोइस मज्झिमाणंतराणि] मनिममाणं तु पडिवक्खा मज्झिमाणंतराणिह । उत्तमे अप्पसत्थाणि मज्झिमत्थे पसस्सते ॥ १०११॥ कडी-कडियपस्साणि वत्थी सीसं समेहणं । बसणा ऊरू य जंघा य मज्झिमाणंतराणिह ॥ १०१२॥ __ मज्झिमेसु जधा दिट्ठो अत्थो तत्तो अणंतरं । मज्झिमाणंतराणं पि फलं बूया सुभासुभं ॥१०१३॥ जे सहा मज्झिमा उत्ता तेसिं साराणुमायिकं । मज्झिमाणंतराणं पि समे सहे तु कप्पये ॥१०१४ ॥ ॥मज्झिमाणतराणि ॥ २७॥ छ । [२८ दस जहण्णाणि] अंगुट्ठा २ पादपण्हीओ ४ जंघा ६ गुप्फा तधेव य ८। दसेताणि जहण्णाणि पादाणि ९ हितयाणि या १० १०१५ ". एताणि आमसं पुच्छे अत्थलाभं जयं तधा । जं च किंचि पसत्यं सा जहण्णं सवमादिसे ॥१०१६ ॥ पुरिसं इत्थं च अत्थं च कण्णं गन्भं च गन्भिणिं । कम्मं पवासं पावासिं बंध-मोक्खं भया-ऽभयं ॥१०१७॥ संधिं च विग्गहं चेव पेस्सं जय-पराजयं । रोगा-ऽरोगं च मरणं च जीवितं वाधितं तथा ॥१०१८॥ वस्सारत्तमणावुर्हि वासं वा वि अपातपं । सस्सस्स वापदि संपदि च णट्ठस्स दंसणं ॥ १०१९ ॥ खेत्तं वत्थु माणि दंडं खैग्गं चम्मं सवम्मगं। धणं धण्णं च छायं च जं चऽण्णं सबमादिसे ॥ १०२०।। जं किंचि पसत्थं सा सव्वं णत्थि त्ति णिदिसे । अप्पसत्थं च ज किंचि सव्वं अत्थि त्ति णिदिसे ॥१०२१॥ 30 .१ परित्ता मज्झिमा अण्णे जे हं० त०॥ २ पादाणा (णी) हि° सि. विना ॥ ३ खग्गधम्मस्सवस्सर्ग सं ३ पु.। खग्गचम्मस्सचम्मगं है. त• । खग्गधम्मसचम्मगं सि०॥ ४ च जातं च सं ३ पु०॥ Jain Education Intemational Page #208 -------------------------------------------------------------------------- ________________ २९ दुवे उत्तिममझिमसाधारणाणि] णवमो अंगमणी णाम अज्झाओ धण्णं धणं ति पुच्छेज्ज 'अधणं ति वियागरे । समे सद्दे य जाणेजो जहण्णा जे भवंतिह ॥ १०२२ ॥ ___ जहणं ति चेव जे बूया जहण्णतरकं ति वा । जहणं ति जहणं ति जणं कुच्छितं ति वा ॥१०२३॥ अधर्म ति व जो बूया तधा अधमतरं ति वा । अधमाधम ति वा बूया अधमाणं अधर्म ति वा ॥ १०२४॥ अपमतं ति व जो बूया तथा अपमतरं ति वा । अपमयापमयं ति वा बूया अपमाणतरं ति वा ॥ १०२५ ॥ हीण ति व जो बूया तधा हीणतरं ति वा । हीणहीणं ति वा बूया हीणहीणतरं ति वा ॥ १०२६ ॥ थोवं ति व जो बूया तधा थोर्वंतरं ति वा । थोवथोवं ति वा बूया थोथोवतरं ति वा ॥ १०२७ ॥ णिकद ति व जो बूया णिकट्ठतरकं ति वा । णिकट्ठातिणिकटुं तितधा णिकट्ठणिकट्ठगं ॥ १०२८ ॥ मंगुलं ति व जो बूया तं मंगुलतरं ति वा । अतिमंगुलं ति वा बूया तधा मंगुलमंगुलं ।। १०२९॥ पावकं ति व जो बूया तधा पावतरं ति वा । अतिपावकं ति वा बूया तधा पावकपावकं ॥ १०३०॥ दुगुंछितं ति वा बूया दुगुंछिततरं ति वा । तधा पच्चवरं व त्ति अतिपच्चवरं ति वा ॥ १०३१ ॥ 10 जं चऽणं एवमादीयं जहण्णं परिकित्तितं । तेसं संकित्तणा सदा जधण्णसमकाऽऽहिया ॥ १०३२।। अप्पावसेसे णक्खत्ते देवते पणिधिम्मि य । पुप्फे फले व देसे वा णगरे गामे गिहे वि वा ॥ १०३३॥ पुरेसे तुपदे चेच परिलम्मि उदररोचरे । कीड़े किविल्लरे वर वि एरिसद रव २११.३४१४ पाणे वा भोयणे वा वि वत्थे आभरणे तधा। आसणे सयणे जाणे भंडोबगरणे तथा ॥ १०३५॥ लोहेसु यावि सव्वेसु सव्वेसु रयणेसु य । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ॥ १०३६॥ एतम्मि-पेक्खियामासे सद्दे रूवे तधेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ॥१०३७॥ . ॥जहण्णाणि ॥२८॥ छ॥ 18 [२९ दुवे उत्तिममझिमसाधारणाणि ] मज्झिमाणुत्तमाणं च मझे साधारणाणि तु । जैतूणि बे वियाणीया उत्तमत्ये पसस्सते ॥ १०३८॥ एताणि आमसं पुच्छे अत्थलाभं जयं तधा। जं किंचि पसत्यं सा सव्वं साधारण वदे ॥ १०३९॥ 20 पुरिसं च इत्थिं अत्थं च धणं धणं तधेव य । कण्णं च परिपुच्छेज्ज सव्वं साधारणं वदे ॥ १०४०॥ . गन्भं च परिपुच्छेज्जा अत्थि गम्भो त्ति णिहिसे । गम्भिणि परिपुच्छेज जमलाणि प्पयाहिति ॥ १०४१॥ कम्मं साधारणं बूया बंधं णत्थि त्ति णिदिसे । चिराय मुञ्चते बद्धो भयं खेमं च मिस्सकं ॥ १०४२ ॥ संधि अत्थि त्ति जाणीया विम्गहो णत्थि दारुणो । जया-ऽऽरोग्गं च रोगं च सव्वं साधारणं वदे ॥१०४३॥ ॐ मरणं च अणावुद्धिं आयवं सस्सवापदं । अप्पसत्थं च जं किंचि सव्वमत्थि त्ति णिदिसे ॥ १०४४ ॥ 25. जीवितं बंध-मोक्खं च वस्सारत्तं सवासकं । सस्सं च नट्ठलाभं च सव्वं साधारणं वदे ॥ १०४५॥ खेत्तं वत्थं धणं धणं खग्गं चम्मं सवम्मकं । छत्तं दंडं मणिं वत्थं सव्वं साहारणं वदे ॥ १०४६ ॥ जं किंचि पसत्थं सा सव्वमथि त्ति णिदिसे । अप्पसत्थं च जं किंचि सव्वं णत्थि त्ति णिहिसे ।। १०४७॥ धणं धण्णं ति पुच्छेज्जा सव्वं साधारणं बदे । समे सहे य जाणीया अंगे साधारणा तु जे ॥ १०४८॥ . जे सद्दा उत्तमा वुत्ता मज्झिमा जे उदाहिता । ते वामिस्सा उदीरता साधारणसमा भवे ॥ १०४९॥ 30 १ अधण्णं है. त• विना ॥ २ अप्पमाणंतरं है. त० ॥ ३-४ हीणंतरं हं० त०॥ ५थोवंतरं ति सप्र ॥ ६ थोवंतरं ह. त. विना ॥ ७ थोकत्थोकं ति है. त० विना ॥ ८ थोकत्थोकतरं है. तविना ॥ ९ थोवथोवं ति जो सं ३ पु.। थोवथोवंतरं जो है. ताथोवंतरं ति जो सि०॥१० णिकटुंतरक सप्र०॥११°मका हि ते हैं. त• विना ॥१२ अप्पवसेसे सप्र०॥ १३ जंतूणि प्पक्खियाणीसो उत्त° हं० त०॥ १४ हस्तचिहान्तर्गतं श्लोकत्रितयं हं. त. एव वर्तते ॥ १५ सग्गं धम्मं च धम्मकं है. त० ॥ Page #209 -------------------------------------------------------------------------- ________________ अंगविजापरणयं [३२ दुवे मजिसमाणंतरजहणसाधारणाति साधारणम्मि णक्खत्ते देवते पणिधिम्मि य । पुप्फे फले व देसे वा णगरे गामे गिहे वि वा ॥ १०५०॥ पुरिसे चतुष्पदे चेव पक्खिम्मि उदगेचरे । कीडे किविल्लये वा वि परिसप्पे तघेव य ॥ १०५१ ॥ पाणे वा भोयणे वा वि वत्थे आभरणे तधा । आसणे सयणे जाणे भंडोवगरणे तधा ॥ १०५२॥ लोहेसु यावि सव्वेसु सव्वेसु रयणेसु य । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ।। १०५३ ॥ एतम्मि पेक्खियामासे सहे रूवे तधेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ॥ १०५४॥ ॥ उत्तममज्झिमसाधारणाणि ॥ २९ ॥ छ । [३० दुवे मज्झिममज्झिमसाधारणाणि] साधारणा तु अंगम्मि मझे मज्झाणमेव तु । ठाणा दुवे पसस्संते सोभणं तेसु णिदिसे ॥ १०५५ ।। मज्झिमाणुत्तमाणं च फलं साधारणं सुभं । मज्झे साधारणाणं पि तमेव फलमादिसे ॥ १०५६ ॥ जे सहा मज्झिमा वुत्ता उत्तमाणंतरा य जे । ते वामिस्सा उदीरंता मज्झसाधारणे समा ॥१०५७ ॥ साधारणम्मि णक्खत्ते जं चेतेसं समुत्तरं । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ ॥ १०५८ ॥ ॥ मज्झिममज्झिमसाधारणाणि ॥ ३०॥ छ॥ [३१ दुवे मज्झिमाणंतरमज्झिमसाधारणाणि] मज्झिमाणंतराणं च मज्झिमाणंचे वक्खणा । मज्झे साधारणा वुत्ता मज्झिमत्थे पसस्सते ॥ १०५९।। एताणि आमसं पुच्छे अत्थलाभं जयं तथा । जं किंचि पसत्थं सा मज्झिमत्थे पसस्सते ॥ १०६०॥ पुरिसं इत्थिं च अत्थं वा कण्णं गन्भं च गम्भिाणि । कम्मं पवासं पावासिं बंध मोक्खं भया-ऽभयं ॥१०६१॥ रोगा-ऽऽरोगं च मरणं च जीविता वाधिकं तथा । वासारत्तमणावुद्धिं वासं पा वि अपातपं ॥ १०६२॥ सस्सवापत्ति-संपत्तिं गहुँ णहस्स देसणं । खेत्तं वत्युं धणं घण्णं खम् चम्मं सैक्म्मकं ॥ १०६३ ॥ जधुद्दिट्टम्मि एतम्मि पसत्थं जत्तियं भवे । मज्झिमाणंतरं सव्वं अप्पसत्थं हि णत्थि य॥१०६४॥ जे सदा मज्झिमा वुत्ता मज्झिमाणंतरा य जे। ते वामिस्सा उदीरंता मज्झिमाणंतरे समा ॥ १०६५॥ साधारणम्मि णक्खत्ते 'जं चेतेसं समुत्तरं । तं सव्वमणुगंतूणं ततो बूयांगचिंतओ ॥ १०६६ ॥ मज्झिमाणतरमजिसमसाधारणाणि सम्मत्ताणि ॥ ३१॥ छ॥ [३२ दुवे मज्झिमाणंतरजहण्णसाधारणाणि] मज्झिमाणंतराणं च जहण्णाणं च अंतरा । मझे साधारणा वुत्ता गोप्फा तेसु ण सोभणं ॥ १०६७ ॥ एताणि आमसं पुच्छे अत्थलाभं जयं तधा । जं च किंचि पसत्थं सा जहण्णं सव्वमादिसे ॥ १०६८ ॥ पुरिसादीकाणि वत्थूणि पवित्ताणि तु जाणिह । ताणि खेत्तप्पधाणाणि जहण्णाणि वियागरे ॥ १०६९ ॥ मज्झिमाणंतरा सहा जहन्ना जे य कित्तिया । ते वामिस्सा उदीरंता जधन्ना समका भवे ।। १०७० ।। साधारणम्मि णक्खत्ते देवते पणिधिम्मि य। [फुप्फे फले व देसे वा णगरे गाम गिहे वि वा ॥१०७१॥] साधारणम्मि णक्खत्ते जं चेतेसं समुत्तरं । तं सव्वमणुगंतूणं ततो बूयांगचिंतओ।। १०७२ ॥ मज्झिमाणंतरजहण्णसाधारणाणि सम्मत्ताणि ॥ ३२॥छ । 25 १ प्रणा तहा है. त०॥ २च चक्खुणा है. त० ॥३ सचम्मकं सप्र०॥ ४ जओदिट्ठसि एयम्मि है. त० ॥५ वत्तो से समु° सं ३ पु. सि. । जं वुत्ता से समु ई० त०॥ ६ पतताणि हं. त• विना ॥ ७ उत्तरार्ध सर्वासु प्रतिषु नास्ति । Jain Education Interational Page #210 -------------------------------------------------------------------------- ________________ ३३ दस बालेयाणि] णवमो अंगमणी णाम अज्झाओ [३३ दस बालेयाणि] पादंगहुँ २ गुली ४ गोप्फा ६ जंघा ८ पादतलाणि य १० । एते बाला पसस्संते बाला थीणामगेसु य ॥१०७३॥ एताणि आमसं पुच्छे अत्थलाभं जयं तधा। जं च किंचि पसत्थं सा सव्वमत्थि त्ति णिदिसे ॥१०७४॥ गन्भं पुच्छे वदे अत्थि पुण्णामेसु य दारकं दारिगं इथिणामेसु बालेयेसु वियागरे ॥ १०७५ ॥ . जं बालसंसितं चऽणं सव्वमथि त्ति णिहिसे । समे सद्दे य जाणेजो बाला ये समा भवे ॥१०७६॥ बालको दारको वत्ति [सिंगको पिल्लको त्ति वा।] वच्छको तैण्णको वत्ति र पोतको कलभो त्ति वा » १०७७ बालको त्ति व जो बूया - तहा बालतरो त्ति वा । अतिबालको त्ति वा बूया छातधा बालगबालगो॥१०७८॥ दारको त्ति व जो बूया तधा दारगदारगो । अतिदारको त्ति वा बूया दारगस्स य दारगो ॥ १०७९ ॥ सिंगको त्ति व जो बूया तधा सिंगकसिंगको । अतिसिंगको त्ति वा बूया सिंगकस्स व सिंगको ॥ १०८०॥ पिल्लको त्ति व जो बूया तथा पिल्लतरो ति वा । अतिपिल्लको त्ति वा बूया पिल्लकस्स व पिल्लको । १०८१ ॥ 10 वच्छको त्ति व जो बूया तधा वच्छकवच्छको । अतिवच्छको त्ति वा बूया वच्छकस्स व वच्छको ॥१०८२॥ तण्णको त्ति व जो बूया तधा तण्णकतण्णको । अतितण्णको त्ति वा बूया तण्णकस्स व तण्णको ॥ १०८३ ॥ पोतको त्ति व जो बूया तथा पोतकपोतको । अतिपोतको त्ति वा बूया पोतकस्स व पोतको ॥१०८४ ॥ .: [कैलभो त्ति व जो खूया तथा कलभकलभको । अतिकलभो त्ति वा बूया कलभस्स व कलभको ॥१०८५॥1 बालकं जाणकं वत्ति तथा ठियपडिय त्ति वा । तधा पंचमिका व त्ति तथा सत्तमिक त्ति वा ॥१०८६॥ 15 ४७उट्ठाणकं ति वा खूया मासपूरणकं ति वा । 'पिंडे बद्धणकं वत्ति उवणिग्गमणं ति वा ॥ १०८७ ॥ • पादपेसणकं व त्ति परंगणकमेव वा । पदकमणकं वत्ति पञ्चाहरणकं ति बा ॥ १०८८॥ .... चोलकं ति व जो बूया उपणयणं ति वा पुणो । लेहणिक्खिवणं व ति गणितापढपणकं ति वा ॥ १०८९ ।। ..:. बालेयोपक्खराणं च बालोबकरणस्स य । तेसं संकित्तणे सहा बालेयसममादिसे ॥ १०९०॥ ..: बालजम्मणणक्खत्ते देवते पणिधिम्मि य । बाले पुप्फफले देसे णगरे गामे गिहे .वि वा॥ १०९१ ॥ 20 बाले चतुष्पदे यावि पक्खिम्मि उदगेचरे । कीडे किविल्लगे यावि परिसप्पे तधेव य ॥१०९२ ॥ पाणे वा भोयणे वा वि वत्थे आभरणे तधा । आसणे सयणे जाणे भंडोवकरणे तधा ॥ १०९३ ॥ लोहेसु यावि सव्वेसु सव्वेसु रतणेसु य । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ॥ १०९४ ।। .:: एतम्मि पेक्खियामासे सद्दे रूवे तवेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ ॥ १०९५ ॥ .. ॥ बालेयाणि ॥ ३३॥ छ । [३४ चोदस जोवणत्थाणि] उदरं १ कडी य२ णामी य ३ कडीपस्साणि बे तथा ५। पट्टिपस्साणि"७ मझो य८ लोमवासी तघेव य ९॥ १०९६ ॥ मेहणं १० बत्थि ११ सीसं च १२ फलं बे वि य जाणिया १४ । जोव्वणत्थेसु एतेसु जोव्वणत्थं विजाणिया ॥ १०९७ ॥ 26 १ चतुरस्रकोष्ठकगतं चरण सर्वासु प्रतिषु नास्ति ॥ २ मल्लको ६० त० ॥ ३१- एतचिहान्तर्गतः पाठः है. त. नास्ति । ४ हस्तचिह्नमध्यगतः पाठः है. त. एव वर्त्तते ॥ ५ व्या पोतकस्स व पोतको हं० त० विना ॥ ६ पोत्तिकपोतको है. त. विना ॥. ७ चतुरस्रकोष्ठकान्तर्गत पद्यं सर्वासु प्रतिषु नास्ति, किन्तु सम्बन्धानुसारेणानुसंघितमस्ति ॥ ८पंडव है. त०॥ ९पादापे हं० त० विना ॥ १० गतिताप से ३ पु०॥ ११ हतचिहान्तर्गतमुत्तरार्ध है. त० एव वर्तते ॥ १२°णि ७ सल्लोय ह. त०॥ १३ वियागरे है. त.॥ अंग०१३ Jain Education Intemational Page #211 -------------------------------------------------------------------------- ________________ 15 - अंगविजापइण्णयं [३४ चोद्दस जोव्वणस्थाणि एताणि आमसं पुच्छे अत्थलाभं जयं तथा । जं च किंचि पंसत्थं सा सव्वमत्थि त्ति णिदिसे ॥१०९८॥ पुरिसं च परिपुच्छेज सिद्धत्थो सुभगो त्ति य । सहत्थकारी दच्छो य सव्वत्थेसु पुमं भवे ॥ १०९९ ॥ इत्थी वा परिपुच्छेज्ज सिद्धत्था सुभग त्ति य । संहत्थकारी दच्छा य सव्वत्थेसु पदक्खिणा ॥११००॥ पुरिसत्थविहं पुच्छे सिग्धमत्थो भविस्सति । थिया अत्यविहं पुच्छे खिप्पमत्थो भविस्सति ॥ ११०१॥ कण्णं च परिपुच्छेज सिद्धत्था सुभग त्ति य । पूजाधण्णा य सुहभागी य खिप्पं विजिहिते त्ति य ॥११०२॥ गभं च परिपुच्छेज्ज अस्थि गब्भो ति णिदिसे । गम्भिणि परिपुच्छेज खिप्पं पुत्तं पयाहिति ॥ ११०३ ॥ कम्मं च परिपुच्छेज खिप्पं कम्मं वियागरे। परिस्समेण यऽप्पेण खिप्पं अत्थं लभिस्सति ॥ ११०४॥ पवासं परिपुच्छेज्ज सफलो त्ति वियागरे । पउत्थं परिपुच्छेज्ज सफलो खिप्पमेहिति ॥ ११०५॥ विवादं विग्गहं बंधं रोगं मरणमेव य । अपातयमणावुटिं सस्सवापत्तिमेव य ॥ ११०६॥ हस्स विप्पणासं च पलाणस्स अणागमं । धणक्खयं वियोगं च सव्यं णत्थि त्ति णिदिसे ॥११०७॥ बद्धस्स मोयणं खिप्पं संधि संपीतिमेव य । जयाऽऽरोगं च आयुं च उत्थाणं वाधितस्स य ॥११०८॥ वस्सारत्तं च वासं च सरसं गुस्स दसणं । हितस्स पॅडिलाभ च पलातस्स य आगमं ॥११०९॥ समागमं संपयोगं थाणमिस्सरियं जसं । धणलाभं कम्मसिद्धिं वा सव्वमत्थि त्ति णिदिसे ॥ १११०॥ वयं च परिपुच्छेज्जा जोव्वणत्यो ति णिदिसे । धणं धणं ति पुच्छेज धणं तेवं वियागरे ॥ ११११ ॥ जहा पुण्णामधेएसु सव्वं दिहं सुभा-ऽसुभं । [.......... .........]॥ १११२ ॥ तहा खित्तं तहा वत्थु सधमथि त्ति णिहिसे । समे सद्दे य जाणेजो जोव्वणस्था भवंति जे ।। १११३ ॥ __ जोव्वणं ति व जो बूया तहा जोव्वणकं ति वा । जोव्वणत्थे त्ति जो बूया जुवाणो त्ति व जो वदे ॥१११४॥ तरुणं तिब जो बृया तहा तरुणतरं ति वा । तरुणो ति व जो बूया तरुणा तरुणको त्ति वा ॥ १११५॥ डहरोत्ति व जो पूछ बूया वयत्थो ति व जो वदे। पवत्तो त्ति उदग्गो त्ति पोडो त्ति व जो वदे ॥१११६।। गुलभक्खणं ति वा बूया बाढक्कारोत्ति वा पुणो। समासेयणक वत्ति णियो वा सुण्णिक त्ति वा ॥१११७॥ उपमाणकं ति वा बूया तत्थ गोसग्गण्हाणकं । पडिवज्झकं ति वा बूया तथा णिव्वहणं ति वा ॥ १११८ ॥ अधिकमणकं व त्ति तोप्पारुभणाति वा । पातिजं ति व यो बूया गवणं पंचमेजणं ॥ १११९॥ वारेजं ति व जो बूया अण्णोण्णं ति व जो वदे । तंधा जामातुकीयं ति दसमीण्हाणकं ति वा ॥ ११२०॥ 'उस्सउ त्ति समास त्ति तथा जण्णजणे तिं वा । तधा अब्भुदयो व त्ति भोजं मन्नणकं ति वा ॥ ११२१ ॥ जं चऽणं एवमादीयं जोव्वणस्स य संसितं । तस्सुदाहरणं सन्वं जोव्वणत्यिसमं भवे ॥ ११२२ ॥ __णक्खत्ते जोगे संपुण्णे देवते पणिधिम्मि य । पुप्फे फले व देसे वा णगरे गाम गिहे वि वा ॥ ११२३।। पुरिसे चतुप्पदे यावि पक्खिम्मि उदगेचरे । कीडे किविल्लगे वा वि परिसप्पे तधेव य ॥ ११२४ ॥ पाणे वा भोयणे वा वि वत्थे आभरणे तधा । आसणे सयणे जाणे भंडोवगरणेसु य ॥ ११२५॥ लोहेसु यावि सव्वेसु सव्वेसु रयणेसु य । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ॥ ११२६ ॥ एतम्मि पेक्खियामासे सहे रूवे तघेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ ॥ ११२७ ॥ ॥जोव्वणस्थाणि ॥ ३४॥ छ। 20 30 १ हस्तचिह्नान्तर्गतः श्लोकद्वयमितः सन्दर्भः हं० त० एव वर्त्तते ॥ २ खिप्पं सिज्झिहिए ति या हं० त० ॥ ३ पडिलंभ है. त सि.॥ ४ हस्तचिह्नान्तर्गतश्चतुःश्लोकाधिकः पाठसन्दर्भः है. त० एव वर्त्तते ॥ ५पोअंडो है. त०॥ ६ पतिज ति है. त• विना॥ ७णरण है. त०॥ ८ अण्णोणं हे..त. विना ॥ ९तहा तेमाउकीयं है. त०॥ १० उज्झउ त्ति समाउ ति तथा जण्णणे है. त• विना ॥ ११ तस्सापहरणं हं. त.॥ Jain Education Intemational Page #212 -------------------------------------------------------------------------- ________________ ३५ चोहस मज्झिमवयाणि] णवमो अंगमणी णाम अज्झाओ .. [३५ चोद्दस मज्झिमवयाणि] बाहाओ २ बाहुणालीओ ४ हत्थमंगुलिकोदरो ५ । हत्थमंगुटुका ७ हत्था ९ अंसवीफाणिए तथा १० ॥११२८॥ जैतूणि १२ थणावुभये १४ एते मज्झिमये वये । सव्वमज्झिमकं अत्थं लाभं चऽत्थ वियागरे ॥ ११२९ ॥ पुरिसं च परिपुच्छेज्ज मज्झिमो सारतो भवे । मज्झिमो आउतो चेव भातूणं वा वि मज्झिमो॥ ११३०॥ इत्थिं च परिपुच्छेन्ज मज्झिमा सारतो भवे । मज्झिमा आउतो वा वि भगिणीणं च मज्झिमा ॥११३१॥ 6 पुरिसस्सऽत्थविधं पुच्छे मज्झिमं ति वियागरे। चिया अत्थविहं पुच्छे मज्झिमं ति वियागरे ॥११३२॥ कण्णं च परिपुच्छेज मज्झकल्लाणसोभणा । भातूणं मज्झिमा सा वि खिप्पं विजिहिति त्ति य ॥ ११३३ ॥ गभं च परिपुच्छेज णत्थि गम्भो त्ति णिदिसे । गम्भिणिं परिपुच्छेज्ज संसयेण पजाहिति ॥ ११३४ ॥ कम्मं च परिपुच्छेज्ज कम्मं मज्झगतं वदे । लामं च परिपुच्छेज मज्झिमं लाभमादिसे ॥ ११३५॥ पवासं परिपुच्छेज मज्झिमं फलमादिसे । पोसितो मज्झकालेण मज्झलाभेण एहिति ॥ ११३६॥ 10 बंधं पुच्छे ण भवति बद्धो मुञ्चिहिति त्ति य । भयं खेमं च संधिं वा विम्गहो वा वि मज्झिमो ॥ ११३७ ॥ रोगं च मरणं चेव अणावुद्धिं अपातयं । सस्सस्स य वापत्तिं सव्वं णत्थि त्ति णिदिसे ॥ ११३८॥ जयं जीवितमारोमा उत्थाणं वाधितस्स य । वस्सारत्तं च वासं च वदे सस्सं च मज्झिमं ।। ११३९॥ वयं च परिपुच्छेन मज्झिमो त्ति वियागरे । धणं धणं च पुच्छेज मज्झिमं ति वियागरे ॥११४०॥ पवत्ता मज्झिमा जे तु फलं जं तेसु कित्तितं । तधेव य फलं सव्वं बूया मज्झवयेसु वि ॥११४१॥ 16 तधा खेत्तं तधा वत्थु सबमत्थि त्ति णिहिसे । समे सद्दे य जाणेज्जो मज्झिमा जे भवंतिह ॥ ११४२ ॥ मज्झिमेसु य जे सहा मज्झसारेसु आहिता । ते चेव मज्झिमवये णिहिसे अंगचिंतओ॥ ११४३॥ मज्झणक्खत्तजोगम्मि देवते पणिधिम्मि य । पुप्फे फले व देसे वा णगरे गामे गिहे वि वा ॥११४४॥ पुरिसे चउप्पये यावि पक्खिम्मि उदगेचरे। कीडे किविल्लगे यावि परिसप्पे तव य ॥ ११४५॥ पाणे वा भोयणे वा वि वत्थे आभरणे तथा । आसणे सयणे जाणे भंडोवगरणे तधा ॥ ११४६॥ लोहेसु यावि सव्वेसु सव्वेसु रयणेसु य । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ।। ११४७॥ एतम्मि पेक्खितामासे सहे रूवे तधेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ ॥ ११४८ ॥ ॥ मज्झिमाणि ( मज्झिमवयाणि ) ॥ ३५ ॥ छ । [३६ वीसं महन्वयाणि] गीवा हणू य दंतोढुं णासा णासपुडावुभो । गंडा कवोला य तथा भुमकाणं 'अंतरं च जं॥ ११४९ ॥ णिडालं च सिरं चैव एवमेताणि वीसतिं । महव्वताणि जाणीया अंगविजाविसारतो॥ ११५०॥ ___ एताणि आमसं पुच्छे महंतं अत्थमादिसे । जयं लाभं पसत्थं च एतं णातिचिरं भवे ॥ ११५१ ।। पुरिसं च परिपुच्छेज्ज णरं बूया महव्वतं । इत्थं वा परिपुच्छेन्ज बूया तं पि महव्वयं ॥ ११५२ ॥ पुरिसत्थविधं पुच्छे महंत अत्थमादिसे । थिया अत्थविधं पुच्छे उत्तमत्थं वियागरे ॥ ११५३ ॥ कण्णं च परिपुच्छेज कणं बूया महव्वयं । महव्वयस्स पुरिसस्स चिरं विजिहिते त्ति या ॥११५४॥ 30 गभं च परिपुच्छेज्ज णत्थि गब्भो त्ति णिहिसे । गम्भिणिं परिपुच्छेज मतं सा जणयिस्सति ॥ ११५५॥ कम्मं च परिपुच्छेज्ज झुंडकम्म वियागरे । अप्पप्फलं बहुक्केसं तं च कम्मं दुगुंछितं ॥ ११५६॥... पवासो पुच्छिते णत्थि णाऽऽगच्छति पंवासितो। बंधं पुच्छे ण भवति बद्धो खिप्पं च मुश्चिहि ॥ ११५७ ॥ १°लिकाउरो हं. त• विना ॥ २°फाणि बे तथा हं. त• विना ॥ ३ जणि है. त०॥ ४ हस्तविद्वान्तर्गतः पाठः है. त• एव वर्तते ॥ ५ अंतरं बलं है. त०॥ ६ महयं ० त०॥ ७ वुहकम्मि ० त०॥ ८ बहुखेमंत • त. पवस्सिमो है.त. Page #213 -------------------------------------------------------------------------- ________________ ९०० 51 10 15 20 25 अंगविज्जापरण्णयं I ॥११६२॥ [ ३७-३९ वयसाधारणा खेमं पुच्छे ण भवति भयमत्थि ति णिहिसे । संधिं पुच्छे ण भवति विग्गहो य णिरत्थगो ॥ ११५८ ॥ रोगं मरणमणावुद्धिं आतवं सस्सवापदं । अत्थहाणिं वियोगं च सव्वमत्थि ति णिहिसे ।। ११५९ ॥ जयारोग्गं च आयुं वा उत्थाणं आतुरस्स य । णस्स दंसणं चैव सव्वं णत्थि ति णिहिसे ।। ११६० ॥ वयं च परिपुच्छेज्ज ततो बूया महव्वतं । घण्णं धणं ति पुच्छेज अधण्णं ति वियागरे । ११६१ ॥ जं किंचि सत्यं सा सव्वं णत्थि त्ति णिद्दिसे । अपसत्थं च जं किंचि सव्वमत्थि ति णिद्दिसे तथा खेत्तं तावत्युं सव्वं णत्थि त्ति णिद्दिसे । महव्वयसमे वा वि इमे सद्दे विभावये ।। ११६३॥ तवा बूया तथा जुण्णवयो त्ति वा । तधा तीतक्यो व न्ति तथा गतवयो त्ति वा ॥ ११६४ ॥ थेरो जुण्णो प्ति वा बूया वुड्डो परिणतो त्ति वा । जरातुरो न्ति वा बूया खीणवंसो त्ति जो वदे ।। ११६५॥ वैस्सयोति वा बूयाणिव्वत्त त्ति व यो वदे । ववुत्तं ति वा बूया झीणं वा 'णिट्ठितं ति वा ।। ११६६ ॥ वातं तिमलितं वत्ति तथा परिमलितं ति वा । मिलाणं परिसुक्खं ति तधा परिसडितं ति वा ।। ११६७ ॥ तुच्छंति रित्तकं वत्ति असारं झुंसिरं ति वा । वैधुद्धिततरं वत्ति गतगंध - रसं ति वा ।। ११६८ ॥ जं. चणं एवमादीयं जिण्णातीतवयस्सियं । तस्स संकित्तणासहा महावयसमा भवे ।। ११६९ ॥ अप्पासेसे णक्खत्ते देवते पणिधिम्मिं य । पुष्फे फले व देसे वा नगरे गाम गिहे वि वा ।। ११७० ॥ • पुरिसे चतुप्पदे चैव पक्खिम्मि उद्गेचरे । कीडे किविल्लये वा वि परिसप्पे तवेव य ।। पाणे वा भोयणे वा वि वत्थे आभरणे तथा । आसणे सयणे जाणे भंडोवगरणे तथा ॥ • लोहेसु यावि सव्वेसु सव्वेसु रयणेसु य । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ॥ एतम्मि पेक्खियामासे सद्दे रूवे तवेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ ॥ ११७४ ॥ 1 ११७१ ॥ ११७२ ॥ ११७३ ॥ ॥ महव्वयाणि ॥ ३६ ॥ छ ॥ [ १७-१९ वयसाधारणा ] [ ३७ दुवे बालजोब्वणस्थसाधारणाणि ] उम्मट्ठे वियाणीया दुवे णेये च वक्खणे । बालजोब्वणसामण्णे तं चैव य फलं धुवं ॥ ११७५ ॥ बालेयजोव्वणत्थाणं जे सदा पुव्वकित्तितां । बालेयजोव्वणत्थाणं तैम्मिस्से समके वदे ।। ११७६॥ [ ३८ दुवे जोव्वणत्थमज्झिमवयसाधारणाणि ] 'तारुण्णमज्झिमाणंगे वयसाधारणा थणा । उम्मट्ठा य पसरसंते तं चैव य फलं वदे ।। ११७७ ॥ तारुण्णमज्झिमाणम्मि जे सद्दा पुव्वकित्तिता । तारुण्णमज्झिमाणंगे मिस्से साधारणे वदे ॥ ११७८ ॥ [ ३९ दुवे मज्झिमवयमहव्वयसाधारणाणि ] मज्झिमम हव्वाणं मझे साधारणा भवे । उम्मट्ठा जैतुणो तेसु पुव्वुत्तं फलमादिसे ॥ ११७९ ॥ मज्झिमम व्वताणं पि जे सहा पुव्वकित्तिता । ते वामिस्सा उदीरंता साधारणसमा भवे ।। ११८० ॥ ॥ वयसाधारणा ॥ ३७-३८-३९ ॥ छ ॥ १ हस्तचिहान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ २ महावयो हं० त० ॥ ३ लिपिमेदानुसारेण चेदत्र चतुस्सयो इति पाठः क्रियेत तदापि सम्यगेव पाठः ॥ ४ उवगुत्तं सि० । उच्चगुत्तं सं ३ पु० ॥ ५ णित्थियं हं० त० ॥ ६ सुसिरं हं० त० ॥ ७ नवुद्धिततरं त० ॥ ८ गाम-गिहेसु वा हं० त० ॥ ९ च चक्खुणा हैं० त० ॥ १० हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ ११ ते मिस्से इं० त० सि० ॥ १२ माणं वि जे ६० त० विना ॥ १३ जंतुणो हं० त० । जन्तुणो सि० ॥ Page #214 -------------------------------------------------------------------------- ________________ १० वीसंबंमेयाणि] .... णवमो अंगमणी णाम अज्झाओ [४० वीसं बंभेयाणि] दंतो १ ९ ३ कणं ५ गंडा य ७ कवोल ९ऽक्खि ११ भुमाणि य १३ । णासा १४ णिडॉलं १५ संखा य १७ सिरं १८ बे बाहु २० वीसति ॥ ११८१ ।। बंभेयोवक्खरे चेव बंभणोपकरणेसु य । बंभणो त्ति वियाणीया तस्सदोदीरणेण य ॥ ११८२ ॥ पितामहो त्ति वा बूया तधा बंभ ति वा पुणो। सयंभु त्ति व जो बूया तधेव य पयावति ॥ ११८३ ॥ । बंभणो त्ति वियाणीया तधा बंभरिसि त्ति वा । बंभवत्थो त्ति वा बूया बंभण्णू पिअर्बभणो ॥ ११८४॥ दिजाति त्ति व जो बूया दिजातीवसभो त्ति वा । दिजातीपुंगवो व त्ति दिजाईपवरो त्ति वा ॥ ११८५॥ विप्पो व त्ति व जो बूया तधा विप्परिसि त्ति वा। तधा विप्पगुणोवेओ विप्पाणं पवरो त्ति वा ॥११८६॥ जण्णो कतो त्ति वा बूया जण्णकारि त्ति वा पुणो। जैट्ठो पढमजण्णो त्ति जण्णमुंडो त्ति वा पुणो ॥ ११८७ ॥ सोमो त्ति व जो बूया सोमपाइ त्ति वा पुणो । सोमपा इत्ति वा बूया सोमणामं च वाहरे ॥ ११८८॥ 10 अग्निहोत्तं ति वा बूया आहितग्गि त्ति वा पुणो। अग्गिहोत्तरती व त्ति अग्गिहोत्तं हुतं ति वा ॥११८९ ॥ वेदो त्ति व जो बूया वेदज्झाइ त्ति वा पुणो। वेदाणं पारको व ति चतुवेदो त्ति वा पुणो ॥ ११९०॥ वारिसं पुव्वमासं ति चतुम्मासं ति वा पुणो। जूवो चिति त्ति वा बूया अग्गीणं चयणि त्ति वा ॥११९१॥ करणे कमंडलू यत्ति दन्भा सजा भिसि तिवा। दंडं कहूँ ति वा बूया जण्णोपइतकं ति वा ॥११९२ ॥ यऽण्णे एवमादीया सहा दिजवरस्सिता । णामसंकित्तणे तेसिं बंभेयसममादिसे ॥११९३ ॥ बंमेयाणि ॥४०॥छ॥ .. 16 20 [४१ चोइस खत्तेयाणि] .. खधं २सपीढ ३ बाहू य ५ जत्तुं ७ उर ८ थणा तथा १० । हिययं ११ पस्साणि १३ पट्टी य १४ खत्तेयाणि वियागरे ॥ ११९४ ॥ खत्तेयोवक्खरे चेव खत्तिओवकरणेसु य । खत्तिओ त्ति वियाणीया तस्सहोदीरणेण य ॥ ११९५।। इंदो त्ति व जो बूया तथा इंदमहो ति य । इंदकेउ त्ति वा बूया इंदणामं च वाहरे ॥११९६॥ ‘दवइसणं इंदोवकरणं ति वा। इंदसयणं ति वा बूया जं चऽण्णं इंदसंतियं ॥ ११९७॥... खत्तिओ त्ति व जो बूया तथा खत्तियसंतिओ। तधा खत्तियराय त्ति खत्तियाधिपति त्ति वा ॥ ११९८ ।। जे यऽण्णे एवमादीया सदा खत्तियसंसिता। णामसंकित्तणे तेसिं खत्तेयसममादिसे ॥ ११९९ ॥ ॥ खत्तेयाई समत्ताई ॥४१॥ छ॥ [४२ चोइस वेस्सेयाणि] कुक्खीपस्सा २ कडीपस्सा ४ उदरो ५ रु ७ मेड्ड ८ वक्खणा १० । वत्थि ११ सीसं १२ फले चेव १४ वेस्सेयाणि वियामरे ॥ १२०० ॥ वेस्सेयोवक्खरे चेव वेस्सोवकरणेसु य । वेस्सो त्ति वियाणीया तस्सहोदीरणेण य ॥ १२०१॥ वेस्सो त्ति व जो बूया तथा वेस्सकुलं ति वा । वेस्सप्पकतिओ व त्ति वेस्सो सो जीवति त्ति वा ॥१२०२॥ जातो वेस्सकले व त्ति जाती य वित्ति सो त्ति वा । वेस्समित्तं ति वा बूया वेस्सोपकरणं ति वा ॥ १२०३॥ १°ण ५दंताय है. त. विना ॥ २णिलाड साहा य है. त०॥ ३जिट्ठो पढमकण्णो है. त०॥४°याई सम्मत्ताणि है.त.॥५°स्सपाकत्तिओ है. त.॥६जातीया वेत्ति है. त० चिना ॥............. . Page #215 -------------------------------------------------------------------------- ________________ १०२ अंगविजापइण्णय [४५-४६ चातुव्वण्णविधान वेस्सकम्मं ति वा बूया वेस्सारंभो त्ति वा पुणो । वेस्साणं धणकं वत्ति वेस्साणं उस्सओ त्ति वा ॥ १२०४॥ जे यऽण्णे एवमादीया सद्दा ये वेस्ससंसिया । णामसंकित्तणे तेसिं वेसेजसममादिसे ॥ १२०५॥ ॥ वेस्सेयाणि ॥४२॥ छ॥ 10 [४३ दस सुद्देयाणि] पादंगुटुं २ गुली ४ गोप्फा ६ जंघा ८ पादतलाणि य १० । दसेताणि विजाणीया सुद्देयाणि वियागरे ॥ १२०६ ॥ सुद्देयोवक्खरे चेव सुंदोवकरणेसु य । सुद्दो त्ति विजाणीया तस्सद्दोदीरणेण य ॥ १२०७ ॥ सुद्दो त्ति व जो बूया (दलोगो त्ति वा पुणो । तधा सुद्दकुलं व त्ति सुद्दजाति ति वा पुणो ।। १२०८॥ जातो सुद्दकुले व त्ति सुद्दजोणि त्ति वा पुणो । सुद्दमित्तं ति वा बूया सुद्दवित्तिकरो त्ति वा ॥ १२०९॥ . सुहकम्मं ति वा बूया सुद्दारंभो त्ति वा पुणो । सुइहिं ववहारो त्ति सुदेहि त्ति व जीवति ॥ १२१०॥ जे यऽण्णे एवमादीया सदा सुहेयसंसिता। णामसंकित्तणे तेसिं सुद्देयसममादिसे ॥ १२११ ॥ ॥ सुद्देयाणि ॥४३॥ छ॥ [४४-४५-४६ चातुबण्णविधाणं ] [४४ दुवे बंभेजखत्तेजाणि] बंभेयाणि णिसेवित्ता बंभेयाणि णिसेवति । बंभणो त्ति व जाणीया तस्सद्दोदीरणेण य॥ १२१२॥ बंभेयाणि जिसेवित्ता खत्तेयाणि णिसेवति । बंभखत्ते त्ति जाणीया पुच्छिओ अंगचिंतओ ॥ १२१३ ॥ खत्तेयाणि णिसेवित्ता बंभेयाणि णिसेवति । खत्तबंभं वियाणीया पुच्छितो अंगचिंतओ॥ १२१४॥ बंभेयाणि णिसेवित्ता वेस्सेयाणि णिसेवति । बंभवेस्सं वियाणीया पुच्छिओ अंगचिंतओ ।। १२१५ ।। वेस्सेयाणि णिसेवित्ता बंभेयाणि णिसेवति । वेस्सबंभं वियाणीया पुच्छिओ अंगचिंतओ।। १२१६ ॥ बंभेयाणि णिसेवित्ता सुद्देयाणि णिसेवति । बंभसुदं वियाणीया पुच्छिओ अंगचिंतओ ॥ १२१७ ॥ सुइयाणि णिसेवित्ता बंभेयाणि णिसेवति । सुहबंभं वियाणीया पुच्छिओ अंगचिंतओ ॥ १२१८ ॥ खेत्तेयाणि जिसेवित्ता खत्तेयाणि णिसेवति । खत्तिको त्ति विजाणीया तस्सदोदीरणेण य॥१२१९॥ खत्तेयाणि जिसेवित्ता बंभेयाणि णिसेवति । खत्तबंभ वियाणीया पुच्छिओ अंगचिंतओ॥ १२२० ॥ बभेयाणि जिसेवित्ता खत्तेयाणि णिसेवति । बंभखत्तं वियाणीया पुच्छिओ अंगाचिंतओ॥ १२२१ ॥ [४५ दुवे खत्तेजवेस्सेजाणि] खत्तेयाणि णिसेवित्ता विस्सेयाणि णिसेवति । खत्तवेस्सं वियाणीया पुच्छिओ अंगचिंतको ॥ १२२२ ॥ वेस्सेज्जाणि जिसेवित्ता खत्तेयाणि णिसेवति । वेस्सखत्तं वियाणीया पुच्छिओ अंगचिंततो ॥ १२२३ ॥ खत्तेयाणि णिसेवित्ता सुद्देयाणि णिसेवति । खत्तसुई विथाणीया पुच्छितो अंगचिंतओ॥ १२२४ ॥ सुद्देयाणि जिसेवित्ता खत्तेयाणि णिसेवति । सुदखत्तं वियाणीया पुच्छिओ अंगचिंतओ ॥ १२२५ ॥ वेस्सेज्जाणि णिसेवित्ता विस्सेयाणि णिसेवति । वेस्सं तं तु वियाणीया तस्सद्दोदीरणेण य॥ १२२६॥ वेसेज्जाणि जिसेवित्ता बंभेयाणि णिसेवति । वेस्सबंभं वियाणीया पुच्छिओ अंगचिंतओ॥ १२२७ ॥ 30 - १वणकं हं. त०॥ २ उस्सुतो त्ति हं. त• विना ॥ ३ सुपक्खेवक है. त०॥ ४ सुदो लोगो है. त.. ५० एतचिहान्तर्गतः श्लोकः है. त• नास्ति । Jain Education Intemational Page #216 -------------------------------------------------------------------------- ________________ १४ बावत्तरि सुक्कावण्णपडीभागा] णवमो अंगमणी णाम अज्झाओ १०३ बंभेयाणि णिसेवित्ता वेसेज्जाणि णिसेवति । बंभविस्सं वियाणीया पुच्छिओ अंगचिंतती ।। १२२८ ॥ विस्सेज्जाणि णिसेवित्ता खत्तेयाणि णिसेवति । वेस्सखत्तं वियाणीया पुच्छिओ अंगचिंतओ॥ १२२९ ॥ खत्तेयाणि णिसेवित्ता वेस्सेयाणि णिसेवति । खत्तवेस्सं वियाणीया पुच्छिओ अंगचिंतओ ॥ १२३० ॥ [४६ दुवे वेसेजसुद्देजाणि]. विस्सेयाणि णिसेवित्ता सुद्देज्जाणि णिसेवति । विस्ससुदं वियाणीया पुच्छिओ अंगचिंतओ ॥ १२३१ ।। सुद्देयाणि णिसेवित्ता विस्सेयाणि णिसेवति । सुद्दवेसं वियाणीया पुच्छितो अंगचिंतओ॥१२३२॥ सुइयाणिं णिसेवित्ता सुद्देयाणिं णिसेवति । सहं तं तु वियाणीया तस्सद्दोदीरणेण य ॥ १२३३॥ सुद्देयाणि णिसेवित्ता बंभेयाणि णिसेवति । सुद्दबंभं वियागीया पुच्छिओ अंगचिंतओ॥ १२३४॥ बंभेयाणि णिसेवित्ता सुद्देयाणि णिसेवति । बंभसुदं वियाणीया पुच्छितो अंगचिंतओ ॥ १२३५॥ ...सुद्देयाणि णिसेवित्ता खत्तेयाणि णिसेवति । सुद्दखत्तं वियाणीया पुच्छिओ अंगचिंतओ॥ १२३६ ।। खत्तेयाणि णिसेवित्ता सुद्देयाणि णिसेवति । खत्तसुई वियाणीया पुच्छितो अंगचिंततो ।। १२३७ ॥ सुद्देयाणि णिसेवित्ता वेस्सेज्जाणि णिसेवति । सुहवेस्सं वियाणीया पुच्छिओ अंगचिंततो॥१२३८॥ [ वेसेज्जाणि णिसेवित्ता सुहृयाणि णिसेवति । वेस्ससुई वियाणीया पुच्छिओ अंगचिंतओ॥ १२३९ ॥छ।] यं चाऽऽज्जमामसित्ताणं आमसे बितियं पुणो । तेण तम्मिस्सकं वणं णिहिसे अंगचिंततो॥ १२४०॥ चातुव्वण्णं च इच्चेतं सम्ममामसजोणिया । जधा तमणुगंतूणं ततो बूयांगचिंतओ ॥ १२४१ ॥ ॥ चातुव्वण्णविधाणं ॥ ४४-४५-४६॥ छ । 15 . [४७-५३ आयुप्पमाणणिदेसो-चत्तालीसतिमं पडलं] आयुप्पमाणणिदेसो उत्तमेसु सयं भवे । पण्णत्तरं च वस्साणि मज्झिमेसु वियागरे ॥ १२४२ ॥ . पण्णासं तु णातव्वा मज्झिमाणंतरेसु य । जहण्णे पण्णवीसा तु औयुवस्साणि णिहिसे ॥ १२४३ ॥ साधारणेसु सव्वेसु गोप्फ-जाणु-थणेसु य । जैत्तूसु यावि वग्गाणं तं तु साधारणं वदे ॥ १२४४ ॥ 20 आयुप्पमाणमिञ्चेतं सुसाधारणमंगवी । असम्मूढो विभावेत्ता जधुत्तमभिणिदिसे ॥ १२४५ ॥ ॥ आयुप्पमाणणिदेसो सम्मत्तो ॥ ४७-५३ ॥ छ । ...., .... ॥ पडलं चत्तालीसतिम ॥ ४०॥ छ । ... [५४ बावत्तरि सुक्कयण्णपडीभागा] उम्मट्ठा तु दढा सव्वे २८ पुरिमंगाणि ४४ णखाणि य ६४ । हितयं ६५ थण ६७ दंता य ६८ गीवा ६९ खंधो ७०-ऽक्खिमेव य ७२ ॥ १२४६॥ एते सुक्पडीभागा अंगे बावत्तरि मता । अफीलिता तु उम्मट्ठा सव्वत्थेसु पसस्सते ॥ १२४७ ॥ एताणि आमसं पुच्छे अत्थलामं जयं तधा । जं किंचि पसत्थं सा सव्वमवि त्ति णिदिसे ॥ १२४८ ॥ पुरिसं च परिपुच्छेज सिद्धत्थो सुभगो त्ति य । धण्णो य सुहभागी य सुद्धभावी यसो भवे ॥१२४९॥ । इत्थं च परिपुच्छेज सिद्धत्था सुभग त्ति य । धण्णा य सुहभागी य सुद्धभागि त्ति यं वदे ॥ १२५०॥ 30 कण्णं च परिपुच्छेज सिद्धत्था सुभग त्ति य । धण्णा य सुहभागी य खिप्पं विजिहिते त्ति य ॥ १२५१ ॥ * चतुरस्रकोष्ठकान्तर्गतः श्लोकः सर्वासु प्रतिषु नास्ति ॥ १ चउच्चण्ण है. त०॥ २ तु मुणेतवा सि० ॥ ३ आयव ई. त०॥ ४ जतसु ई० त०॥ ५ एतचिवान्तर्गतः पाठः है. त• नास्ति ॥ ... . ... Jain Education Interational Page #217 -------------------------------------------------------------------------- ________________ १०४ 18 अंगविजापइण्णय [६३-७३ ठियामासवण्णजोणीपडलं वणं च परिपुच्छेन सुक्किलो त्ति वियागरे । तधा आभिजणं पुच्छे सुकमाभिजणं वदे ॥ १२५२ ॥ जंकिंचि पसत्थं तं सव्वमथि त्ति णिहिसे । अप्पसत्यं च जं किंचि सव्वं णत्थि त्ति णिदिसे ॥ १२५३ ॥ जधा पुण्णामधेयेसु आदेसो तु विधीयते । तधा सुक्केसु णातव्वं विसिट्ठतरकं फलं ॥ १२५४ ॥ कम्मं च परिपुच्छेज्ज सुकं कम्मस्स णिदिसे । संखिक संखवाणियकं तधा वलयवाणियं ॥ १२५५॥ मणि-मुत्तवाणियं वा वि जं चऽण्णं सुक्किलं भवे । कम्मपुच्छाय णिद्देसे एवमादि फलं वदे ॥ १२५६॥ तधा खेत्तं तधा वत्थु सव्वमत्थि त्ति णिद्दिसे । समे सद्दे य जाणेज्जो सुकिला जे भवंतिह ॥१२५७॥ सुको बहस्सती व त्ति चंदो व त्ति सणिंचरो। बलाका बलदेवो त्ति मुकणंदवणं ति वा ॥ १२५८॥ संखो संखवलयं ति संखणाभि त्ति वा पुणो । तधा संखमलो व त्ति संखचुण्णं ति वा पुणो ॥ १२५९ ॥ छुहा सेडि त्ति वा बूया चुण्णको त्ति पलेवगो । कडसकर त्ति वा बूया तधा लकितं ति वा ॥१२६०॥ दंतो सेडकणवीरो वा वासंति वासुल त्ति वा। वेइल्लपुष्फिका जाती लाणी जूधिक त्ति वा ।। १२६१॥ णवमालिका मल्लिका व त्ति चंपकालि त्ति वा पुणो । तेणसोल्लिक त्ति वा बूया सेडूक फलिक त्ति वा॥१२६२॥ पुंडरीक त्ति वा बूया सेडगद्दभकं ति वा । तधा सेडककंदो त्ति सिंधुवारो त्ति वा पुणो ॥ १२६३ ॥ दुद्धं दधि वा बूया तथा दधिसरो त्ति वा । णवणीतं ति वा बूया सतधोतं घतं ति वा ॥ १२६४॥ धोत मधुसित्यं ति जोण्हा धवलपडो त्ति वा । दंतो त्ति दंतचुण्णो त्ति रयतं मुत्तिकं ति वा ॥ १२६५ ॥ जं चऽण्णं एवमादीयं सज्जीव-जीवकं भवे । सुकिलं ति सुंए सद्दे सुकिलस्स तु तं समं ॥ ११६६॥ तधा सुकपडीभागे णक्खत्त देवते तधा । पुप्फे फले वा देसे वा णगरे गाम गिहे वि वा ॥ १२६७ ॥ पुरिसे चतुष्पदे यावि पक्खिम्मि उदगेचरे । कीडे किविल्लये यावि परिसप्पे तघेव य ॥ १२६८ ॥ पाणे वा भोयणे वा वि आसणे सयणे तधा । वत्थे आभरणे यावि भंडोवगरणे तधा ॥१२६९ ॥ लोहेसु यावि सव्वेसु सव्वेसु रयणेसु य । मणीसु यावि सव्वेसु सव्वंधण्ण-धणेसु य ॥ १२७० ॥ एतम्मि पेक्खियामासे सहे हवे तघेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ ॥ १२७१॥ ॥सुक्कवण्णपडीभागा॥५४॥छ॥ [५५-६२ वण्णपडीभागपडलं] अभंतरं अवंगे उ अक्खीण बे विणिहिसे । एते पंडुपडीभीगे अभंतरफले वदे ॥ १२७२ ॥ तधा णीलपडीभीगा अप्पसत्ये वियागरे। दढाणं पडिपक्खा जे णपुंसकफला उ ते ॥ १२७३ ॥ दस कण्हपडीभौगे णिम्मढेसु वियागरे । बालेयेसु सव्वेसु पुच्छिते ण प्पसस्सते ॥ १२७४ ॥ ॥वण्णपडीमागा॥ ५५-६२॥ छ । [६३-७३ ठियामासवण्णजोणीपडलं] सम्वे ज्जाव ठियामासा बाहिरप्पडिरूविगा । जो जस्स वण्णपडिरूवो वणं तं तेण णिदिसे ॥ १२७५ ॥ कण्हेण कण्हं जाणीया णीलकं णीलकेण य । रत्तेण रत्तं जाणीया पीतकेण य पीतकं ॥ १२७६ ॥ सेतेण सेतं जाणीया पंडुमेव य पंडुणा । मेचकं मेचकेणेव ठियामासं वियागरे ॥ १२७७ ॥ -20 30. १भवे ह.त. विना॥ २मकणं है. त०॥ ३ पइल्ल सप्र० ॥ ४ जाती जाली जू सि०॥ ५वण है. त.॥ ६ धातकं है. त• विना ॥ ७सते हं० त० विना ॥ ८ सुक्कलप हं० त०॥ ९ अत्रेदमवधेयम्-एतद् वण्णपडीभागपडलं अग्रेतनं च ठियामासवण्णजोणीपडलं कथञ्चित् समानविषयकमिति मिश्रीभावेन तद्यावर्णनमत्र दृश्यते । अत एवात्र पटलद्वये द्वारसाकर्यमपि वर्तते । कतिचिनारापरामर्शस्त्वत्र सुगमत्वात् सम्भाव्यते । द्वारक्रमभङ्गः पुनर्ग्रन्थकृदिच्छामनुवर्तत इति ॥ १०°ण चेव णि° ई० त०॥ ११ °भार्ग अभंतरफलं है. त• विना ॥ १२ भागो है. त• विना ॥ १३ °भागा है. त• विना ॥ Page #218 -------------------------------------------------------------------------- ________________ ७४-७९ जिल्हपडलं ] णवमो अंगमणी णाम अज्झाओ गयतालुकवण्णं च तव्वण्णेण वियागरे । काकंडकवण्णं च तथा गोमुत्तकं विदु ॥ १२७८ ॥ सूरेण सूरुग्गमिकं पद्माभेण पदुमकं । मणोसिलाय य तथा मणोसिलाणिर्भ गरे । १२७९ ॥ हरितालेण जाणेनो हरितालसमप्पभं । तथा हिंगुलके यावि बूया हिंगुलकप्पभं ॥ १२८० ॥ जिद्धं णिद्वेण जाणेज्जो लुक्खं लुक्खेण मिहिसे । मिस्सकं मिस्लकेणेत्र चित्तवण्णं च चित्तले ॥ १२८१ ॥ एवमादी ठियामासे सवण्णेहिं वियाणिया । बाहिरपडिरूवेहिं गिदिसे अंगचिंतओ ।। १२८२ ॥ बाहिरंगगता एते ठियामासा विआहिता । एते चेत्र पुणो सव्वे अंगामासेहिं णिहिसे ॥ १२८३ ॥ ॥ वक्खणा गोफणा जाणू य कण्णा य हरिता भवे । गीवा पीता तथा पंडू अपंगे बे सधोदरं जिन्भोड तालुका रत्ता बंभवण्णा तघऽक्खिणो । सुक्का दंत-गहा असिता बज्झतं केस-लोमय ।। अन्तरा य अच्छीण भागा गीवा य पीतिका । सम्मदिया य हरिता णिम्मट्ठा होंति पंडुणो ॥ कवीरा अवंगा य पाद-पाणितला तथा । जिन्भोट्ठ-तालु कंठोल्ला दंतमंसं तवेव य ॥ १२८७ रत्तवण्णपडी भागा विष्णेया दस पंच य । जधुत्तमणुगंतूणं ततो बूयांगचिंतओ ।। १२८८ ।। ॥ रत- सेतसमामासे णिहिसे गयतालुकं । सेत-रत्तसमामासे बंभरागं वियागरे ।। १२८९ ।। रत्त-पीतसमामासे वण्णं सुजुग्गमं वदे । पीत रत्तसमामासेमैणोसिलाणिभं वदे ।। १२९० ।। - सेयसमामा मेचकं वण्णमादिसे । सेत - कण्हसमामासे कोरेंटकणिभं वदे ।। १२९१ ॥ णिद्ध-लुक्ख समामासे णिद्धलुक्खं तु णिद्दिसे । लुक्ख निद्वैसमामासे लुक्खणिद्धाणि णिहिसे ।। १२९२ ॥ • पुष्पाणि च फलाणिं च तथा पत्ताणिमेव य । णिज्जासा चैव सारा य मूलजोणिगतस्स य ।। १२९३ ॥ वालाणं अंगालोमाणं चम्माणं च पिधप्पिधं । मासाणं रुधिराणं च पित्तरस य कफस्स य ।। १२९४ ॥ मुत्ताणं च पुरीसाणं सुक मेद-वसाय य । अट्ठीणं अट्ठिमिंजाय णेहाणं पाणजोणिया ।। १२९५ ॥ जे यण्णे धातुजोणीया वण्णरागा पिधपिधं । तेसिं संकित्तणासहा विभावेऊण अंगवी ।। १२९६ ॥ 'सुकादयो सव्ववण्णा ये एते परिकित्तिया । तज्जोणी त्रष्णसहेहिं ते पत्तेगं वियागरे ॥ १२९७ ॥ |ठियामासकता वण्णजोणी ॥ ६३-७३ छ ॥ [ ७४-७९ णिडलूहपडलं ] [ ७४ दस णिद्धाणि] मुहं १ णासापुडा ३ कण्णा ५ मेड्डू ६ मक्खी ८ थणावुभो १० । ताणि दस णिद्धाणि उम्मट्ठाणि पसस्सते ।। १२९८ ॥ १२८४ ॥ १२८५ ॥ १२८६ ॥ १ °तरो ये अच्छीणं भागा सं ३ पु० । 'तरो य अच्छीणं भागी हं० त० ॥ २ पीयिका है० त० ॥ ३ लुकं मेल्ला ६० त० विना ॥ मणिद्धाणि लुक्ख सप्र० ॥ ६ सुख हैं० त० ॥ ७ तिजोणी ४ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ ५ ८ 'जा मिच्छच्छा सं ३ पु० सि० ॥ इं० त० ॥ अंग० १४ 5 10 15 जधा पुण्णामघेज्जे आदेसा परिकित्तिता । तधा णिद्धेसु सव्वेसु विसिद्वतरकं फलं ।। १२९९ ॥ ताण आमसंती य गब्भिणी जति पुच्छति । इमो तस्सा भवे अण्णो विसेसो उत्तरुत्तरो ।। १३०० ॥ उदग्गमाणसा हट्ठा सव्वकामसमण्णिता । सुद्देण सुलता पुत्तं धण्णं णारी पयाहिति ।। १३०१ ॥ भणो जति पुच्छेज्जा उदिचे वेदपारतो । अभिरूवो सुहितो णिच्चं भवे य धण- घण्णवा ॥ वेस्सो जति पुच्छे सिद्धऽच्छादण-भोयणो । अड्डो य सुहभागी य वसुमंतो य सो भवे १३०२ ॥ ।। १३०३ ॥ छ ॥। 30 30 25 Page #219 -------------------------------------------------------------------------- ________________ 201 . अंगविजापइण्णंयं.. [७४-७९ पिडलूहपडलं [७५ दस णिणिद्धाणि] . एताणि चेव णिद्धाणि पिद्धणिद्धाणि णिहिसे । दूंरम्मट्ठाणि सव्वाणि विसिट्ठफलदाणि य ॥ १३०४ ॥ मक्खितंति व जो बूया तं मक्खिततर ति वा|| तिमक्खितं ति वा बूया मक्खितमक्खितं ति वा १३०५॥ गिद्धति व जो बूया तं णिद्धतरकं ति वा।] अतिणिद्धं ति वा बूया णिद्धणिद्धं ति वा पुणो॥ १३०६ ॥ किलिण्णं ति य जो बूया किलिण्णतरकं ति वा । तधा अतिकिलिण्णं ति किलिण्णकिलिण्णं ति वा ।। १३०७॥ हितं ति व जो बूया तं णेहिततरं ति वा । अतिणेहितं ति वा बूंया हितणेहितं ति वा ॥ १३०८ ॥ णेहुकडं ति वा बूया णेहुक्कडतरं ति वा । अतिणेहुक्कडं व त्ति बहुणेहुकडं ति वा ॥ १३०९॥ गेहुत्तर ति वा बूया णेहुत्तरतरं ति वा । अतिणेहुत्तरं त्ति बूया बहुणेहुत्तरं छति वा ॥ १३१०॥ हागाढं ति वा बूया णेहागाढतरं ति वा । अतिणेहागाढं ति तथा बहुणेहागाढतरं ति वा ॥ १३११॥ दुई दधिं सरो णवणीतं घयं ति वा । तेल्लं मधु ति वा बूया वसा मजं ति वा पुणो ॥ १३१२॥ जं चऽणं एवमादीयं दध्वं णेहोवकं भवे । तस्स संकित्तणासद्दा सव्वे णेहसमा भवे ॥ १३१३ ॥ छ॥ [७६ दस लुक्खाणि] णिम्मद्वाणि य.णिद्धाणि दस लुक्खाणि णिदिसे । जधा णपुंसका अंगे विण्णेया फलतो तधा ॥ १३१४॥छ॥ [७७ दस लुक्खलुक्खाणि] पताणि चेव लुक्खाणि दूरं णिम्मज्जिताणि तु । लुक्खलुक्खाणि जाणीया फलं पावतरं च से ॥ १३१५ ॥ बहंति व जो बूया तथा लूहतर ति वा । अतिलूहं ति वा बूया लूहालूहतरं ति वा ॥ १३१६ ॥ फुढे ति व जो बूया तथा फुट्टतरं ति वा । अंतिफुट्ट ति वा बूया फुटफुट्टतरं ति वा ॥ १३१७ ॥ फरुसं ति व जो बूया तधा फरुसतरं ति वा। तधाऽतिफरुसं बत्ति फरुसातिफरुसं ति वा ॥ १३१८॥ कयारो त्ति व जो बूया पंसको त्ति व जो वदे । धूली रयो त्ति रेणु त्ति सरो सुक्को त्ति वा पुणो ॥१३१९॥ इंगालछारिगा व ति भूती भस्सो त्ति वा पुणो। तुस त्ति गुलिक व त्ति चुण्णं रोट्रोत्ति वा पुणों॥१३२०॥ गोब्बरो त्ति करीसो त्ति सुक्खं वा छगणं पुणो। तण-कट्ठ-पलालं ति सुक्खपुप्फ-फलं ति वा ॥ १३२१॥ सुक्खपत्तं ति वा बूया तधा सुक्खफलं ति वा । तुस त्ति कोंटको वत्ति ककुसो तप्पणो त्ति वा ॥ १३२२ ॥ लहं ति लहितं ती वा विलहितविलहितं । उल्लोहितं उव्वलितं सधा उच्छाडितं ति वा ॥ १३२३ ॥ णिब्भामितं णिग्गलितं भुकढितं ति वा । णिण्णेहकं अणेहं वा फुटुं ति फरुसं ति वा ।। १३२४ ॥ खफुढे ति व जो बूया खपल्लापाडणं ति वा । णिच्छोडणं णिव्वलकं तधा णिल्लिक्खणं ति वा ॥ १३२५ ॥ तधा पलिहितं व त्ति "णिद्धोतं ति व जो वदे । पोल्ल ति झुसिरं व त्ति सधूलीक सरेणुकं ॥ १३२६ ॥ जं चण्णं एवमादीय लोए लक्खोपकं भवे । तस्स संकित्तणासदा सव्वे लूहसमा भवे ॥ १३२७ ॥ छ । [७८ दस लुक्खणिद्धा ७९ दस णिद्धलूहा य] लुक्खणिद्धा य एतेवं णिद्धा सम्मज्जिता भवे । साधारण तेसु वदे अत्थलाभं सुभा-ऽसुभं ॥ १३२८ ॥ १दूरम है. त०॥ २विसुद्धफ है. त० ॥ ३ चतुरस्रकोष्ठकान्तर्गतोऽयं खण्डितपाठः सम्बन्धानुसारेण पूरितोऽस्ति । ४ बूया बहुणेहकडं ति वा सप्र०॥ ५ अतिणेहितं ति चा बूया बहुणेहकडं ति वा सप्र०॥ ६ हस्तचिहगतः पाठः है. त० एव वर्तते ॥ ७ हस्तचिह्नान्तर्गतमुत्तराद्धं हं. त० एव वर्तते ॥ ८ कुक्कसो ह. त०॥ ९ उच्चाडियं ई० त०॥ १.अम्भुकंढितं. ह. त• विना ॥ ११ णिच्चोडणं हं. त०॥ १२ मिहायम्मि य जो है. त०॥ १३ लुक्खे परं भवे •त.॥ १४ साहारणं एसु वदे सव्वं अत्थं सुभा-ऽसुभं है. त.॥ Page #220 -------------------------------------------------------------------------- ________________ ८१-८५ प्रीहारपडलं ] णवमो अंगमणी णाम अज्झाओ निद्धा लूहा उ एतेवं संविमट्ठा जता भवे । साधारणं तेसु वदे अत्थं सव्वं सुभासुभं ॥ १३२९ ॥. लूहणिद्धं व जं अंगे णिद्धलूहं वं जं भवे । तेसिं वामिस्ससद्देहिं साधारणगुणं वदे ।। १३३० ।। ॥ णिडलूहाणि ॥ ७४-७९ ॥ छ ॥ [८० दस आहारा ] • चक्खु १ सोत्तेण २ घाणेण ३ देहफरिसेण ४ जिब्भया ५ । हत्थ ६ पादेण ७. सीसेण ८ बाहूहिं ९ भमुद्दाहि य १० ।। १३३१ ॥ 1. आहारं कुरुते चेव उवयोगेहि जेहि तु । तथा य होति आहारे दसेताणुवधारये ।। १३३२ ॥ .. सुणेती १ पेक्खती यावि २ गंध वा 'केवि घायति ३ । ओट्ठसंदंसणे चेत्र ४ णिग्गिण्णाऽऽसाइतम्मि य ५ ॥ १३३३ ॥ अतिहारे य जिन्भायं अट्ठाणं परिलेहणे ६ । तवेव मुट्ठिकरणे अंगुलीपेंडणेसु य ७ ॥ १३३४ ॥ हत्थपादोवसंहारे ८ सिरेण ९ भुमकाहि य १० । आहारे णीहिते यावि सव्वं आहारमादिसे ।। १३३५ ॥ अधा पुण्णामषेयेसु आदेसो तु विधीयति । आहारेसु वि एमेव फलं बूया सुभाऽसुभं ॥ १३३६ ॥ आहारेति व जो बूया खज्जापज्जं (खज्ज -पेजं ) ति वा पुणो । आहारेति आहारेंति तथा अतिहरंति वा ॥ १३३७ ॥ समाहरंति त्ति वा बूया 1 वप्पा वाहरति त्ति वा । एति वा [आ]गतो व त्ति तथा अतिगतो त्ति वा ॥। १३३८ ।। पवेसितो पविट्ठोत्ति आणीयं ति [व] आणितो । [] ति णिसमेत आगण्णेति त्ति वा पुणो ॥ १३३९ ॥ पेक्खत्ते पेच्छते व ति णिज्झायति [व] पेक्खति । णियक्खेति न्ति वा बूया णिरिक्खति णिलिक्खति ॥१३४० अग्वायते त्ति वा बूया उवग्घायं त्ति वा पुणो । आचिक्खति त्ति वा बूया - तधा उचंपति त्ति वा ।। १३४१ ॥ रसायतेति वा ब्रूया अस्सायेति त्ति वा पुणो । तँधा विगिलते व त्ति तथा आतिअ[ति] त्ति वा ॥ १३४२ ॥ जेमेति भुंजते व त्ति आहारं कुरुते त्ति य । अण्हेते व त्ति वा बूया भक्खते खाति वप्फति ।। १३४३ ॥ फरिसायतेति वा ब्रूया उवप्फरिसते त्ति वा । सुहफरिसं ति वा बूया फस्सं वेदयति न्ति वा ॥ १३४४ ॥ आँगारेति त्ति वा बूया तघा वाहरति त्ति वा । राते त्तिः व जो बूया तथा एमि वा पुणो ।। १३४५ ।। जेवणे एवमादीया सहा आहारसंसिता । तेसिं संकित्तणासद्दा आहारसममादिसे ।। १३४६ ॥ अभंतरेसु जे सहा अब्भंतरतरेसु य । ते वि आहारसदेहिं तुहत्ये उवधारए । १३४७ ॥ ॥ आहारसम्मति ॥ ८० ॥ छ ॥ [ ८१-८५ णीहारपडलं ] [ ८१ दस णीहारा ] चक्खु १ सोत्तेण २ घाणेण ३ देहफरिसेण ४ जिब्भया ५ । हत्थ ६ पादेण ७ सीसेण ८ बाहूहिं ९ भमुहाहि य १० ॥ १३४८ ॥ - पीहारं कुरुते चैव उवयोगेहिं जेहि तु । जधा य होति णीहारो दसेताणुवधारए ।। १३४९ ।। १ केति ६० त० ॥ २ संघारे हं० त० ॥ ३ हं० त० ॥ ५, सुखफ हं० त० ॥ ६ अंगा' सं ३ पु० सि० । अगा हं० त० ॥ ७ चिक्खसो ६० त० विना ॥ 205 For Private Personal Use Only 6 CE 10 15 25 एतच्चिहान्तर्गतः श्लोकसन्दर्भः हं० त० नास्ति ॥ ४ तहाऽतिगि:-" 300 Page #221 -------------------------------------------------------------------------- ________________ मंगविजापा 14-१५ दिसायला दिस्सते सरत्वेण णिसंघति पुणो पुणो। विगिहुँते णिस्ससति ओह मिवोलए तथा ॥ १३५०॥ 'णिोलेड जिब्तु मुद्धि वा वि पमुचति । विक्खिवे अंगुलीओ य दंताणं च विसोधह ।। १३५१॥ हत्थ-पादं पसारेति सिरेण भुमकाहि य । आकारेण विसजेति णीहारमिति णिहिसे ।। १३५२ ॥ चलाणं बाहिराणं च बज्झबज्झाणमेव य । सुभा-ऽसुभफलं जं जंणीहारेसु वितं वदे ॥ १३५३ ॥ णीहारेति णीहरति त्ति अवकड्डति णिकति । णिसारेति [णिसरति ] णितखुस्सति विकति ॥ १३५४॥ गिच्छुढे णिग्गते छुद्धे उक्कड्डिय विकट्टिते । अवकड्डिते पराहूते पराजित परम्मुहे ॥ १३५५ ॥ णिस्सारिते णिसरिते अवश्चत पसारिते । विप्पसारित वाविद्धे उब्वेलित पसारिते ॥ १३५६ ॥ तधा विक्खैिण णिक्खिणे विप्पकिरणे विणसिते । अवकिपणे परिमीते अपमाणित बिमाणिते ॥ १३५७ ॥ चल-बज्झ-बाहिरा चेव ये सदा पुयाकित्तिता। ते विमे य उदीरता णीहारसमका भवे ॥ १३५८॥छ॥ [८२-८५ दस आहाराहारा आहारणीहारा पीहाराहाराह] अाहारियम्मि बाहारे आहारो जति जापति । एवं आहारमाहारं बियाणे अंगचिंतओ॥ १३५९ ॥ आहारियम्मि आझरे पीहारो जति जायति । एतं आहारणीह्मरं बियाणे अंगचिंतओ ॥ १३६० ॥ आहारितम्मि णीहारे आहारो जति जापति । एतं जीहाराहारं वियोणे अंगतिओ ॥ १३६१ ॥ आहारियम्मि णीहारे णीहारो जति जायति । एतं णीहारणीहारं बियाणे अंगचिंतओ ॥ १३६२ ॥ बहवो आहार-णीहारा मिस्सका जति जायति । तमाहारं जहित्ता गं अण्णमाधारए पुणो ॥ १३६३ ॥ पुरिमेण पुरिमं जाणे पच्छिमेण य पच्छिमं । वत्तमाणम्मि आहारे वत्तमाणं वियागरे ॥ १३६४ ॥ पुण्णामम्मि य आहारे पुरिसत्थं वियागरे । थीणामे य थिया अत्यं वपुंसं च णपुंसके ।। १३६५॥ उत्तमम्मि य आहारे उत्तमत्थं वियागरे । मझिमे मशिनं अत्यं हीपे होणस्थमाविले ॥ १३६६ ॥ थाहारम्भिर पाहारे पास अत्यमादिसे। पीडारम्मिय भाारे जावं पुरूनं विवागरे। १३६७ ॥ . ॥बीहारपलं समा14-८५॥" 20 [८-९५ विसापडलं] [८६ सोलस पुरत्यिमाणि] पुरस्थिमाणि बल्खामि सोलसंगे जथा तथा । अणागताणि आणेव पसत्यं तत्थडणागतं ॥ १३६८ अत्थलाभं जयं वद्धिं पुच्छे एतानि आमसं । पुरथिमं आगमिस्सं सव्वमत्यि ति णिदिसे ॥ १३६९ ॥ आगामिभरं पुरिसं एस्सकलाणमादिसे। सहाऽऽगमेसमदं च पयमाणं पिणिदिसे ॥ १३७० ॥ पुरिसस्सऽत्थविहं पुच्छे बूया तं पुरत्थिमं । थिआ अत्यविहं पुच्छे तं पि बूया पुरथिमं ॥ १३७१ ॥ तहाऽऽगमेलभद्दा य गम्भिणीणं पुरथिमा । पुरत्थिमं व भातूणं कण्णा तु लभते वरं ॥ १३७२ ॥ गन्भं च परिपुच्छेन्ज गब्भमागामिमादिसे। गम्भिणि परिपुच्छेज्ज चिरा पुत्तं पयाहिति ॥ १३७३॥ कम्मं च परिपुच्छेज उत्तम कम्ममादिसे । फलं तस्स य कम्मस्स आगामी लभते गरो॥१३७४॥ पवासं परिपुच्छेज चिरा तु गमणं वदे । पोसितस्स सलामस्स चिरेणाऽऽगमणं वदे ॥ १३७५ ॥ बंधं वधं वाधि मधू अणावुटिं अपातपं । सस्सस्स वा वि वापत्तिं सव्वं णत्यि ति णिदिसे ॥ १३७६ ॥ 30 १°णिमे णि' है. त०॥ २णिलेणेतु जि. ह. त. विना ॥ ३ विक्खेवं हं. त• विना ४ णिखस्सति है... ५नियुद्ध जिग्गते वुद्ध है. त. विना॥ ६णिस्सरति १० त०सि० ॥ ७विक्खिर मिक्खियेहै.त. बिना । ८-९ वियारे . त• बिना ॥ १० आणि क ह त चिना ॥ ११ हस्तविद्वान्तर्गतः पद्यसन्दर्भः ६० त० एव वर्तते ॥ Jain Education Intemational Page #222 -------------------------------------------------------------------------- ________________ POR 4-२५ दिसापडल] णवमो अंगमणी णाम अज्झाओ बद्धस्स मोक्खं खेमं च संधिं च जयमेव य | आरोग्ग 'जीवितं वत्ति वस्सारत्तो य उत्तमो ॥१३७७ ॥ बस्सारत्तं च पुच्छेन बूया वासमणागतं । पुरथिमे महामेहा महावासं करिस्सति ॥ १३७८ ॥.... पहुं च परिपुच्छेज्जा अत्थि णटुं ति णिहिसे । णट्ठमाधारइत्ता य बूया णटुं पुरत्थतो ॥ १३७९ ॥ कतिमि दिसं ति वा व्या पुरिमं ति वियागरे। धणं धणं ति पुच्छेज धणं तेवं वियागरे॥१३८०॥ जं किंचि पसत्थं सा सव्वमाथि ति णिरिसे।।जं किंचि अप्पसत्थं च सव्वं णत्थि त्ति णिदिसे ॥१३८१॥] 6 उवातं णिदिसे धणं दिसं बूया पुरथिमं । साधारणं वदे अत्थं थी-पुमंसस्सऽणागतं ॥ १३८२ ॥ जधा पुण्णामधेयेसु सव्वो अत्यो सुभा-ऽसुभो। एवमेतेसु पुरिमेसु सव्वं व्या अणागतं ॥ १३८३ ।। अणागतेसु सदा जे पुव्वं संपरिकित्तिवा । ते चेव सदा पुरिमाणं जाणे तुल्ले फलेण तु॥ १३८४ ।। ॥ पुरथिमाणि समत्ताणि ॥८६॥छ। 10 [८७ सोलस पच्छिमाणि] सोलस पच्छिमाणंगे अतिवत्ताणि जाणि तु। ताणि साधारणे अत्ये अतीते पर-णारिणं ॥ १३८५॥ अत्थलामं जयं वा वि वद्धिं वा जति पुच्छति । पच्छतो य तमथि त्ति सेसं णत्थि त्ति णिदिसे ॥१३८६॥ पुरिसं च परिपुच्छेज भातूणं पच्छिमो भवे । इत्थिं च परिपुच्छेजा भगिणीणं पच्छिमा भवे ॥ १३८७ ॥ पुरिसत्थविधं पुच्छे पच्छतो त्ति वियागरे।शथिया अत्यविहं पुच्छे पच्छतो त्ति वियागरे॥१३८८॥छ. कणं च परिपुच्छेज्जा भगिणीणं पच्छिमा भवे । पच्छिमं चेव भातूणं खिप्पं च लभते वरं ॥ १३८९॥ 18 गन्भं च परिपुच्छेज्न णत्थि गब्भो त्ति णिहिसे । गन्भिणिं परिपुच्छेज्ज वियाणं पच्छिमं वदे ॥ १३९०॥ कम्मं च परिपुच्छेज पच्छा कम्मं वियागरे । अप्पप्फलं बहुक्केसं णराणं कम्ममादिसे ॥ १३९१ ॥ पवासों पुच्छिते पत्थि पोसितो पच्छओ गओ। णिरत्थकं च तं व्या चिरायाऽऽगमणं वदे ॥ १३९२ ॥ बंधं पुच्छे ण भवति बद्धो खिप्पं च मुचति । भयं खेमं च संधि वा विग्गहो य णिरत्थको ॥ १३९३ ॥ रोगं मरणमणावुद्धिं आतवं सस्सवापदं। विपयोग विवादं च सव्यमस्थि त्ति णिदिसे ॥ १३९४ ॥ जीवितं जयमारोग्गं यस्तार सवासकं । णट्टिकं सरससंपत्ति सव्वं पत्यि ति मिदिसे ॥ १३९५ ॥ कतमि दिसं ति या बूया पच्छिम ति वियागरे । धणं धणं ति पुच्छेन अधणं ति वियागरे ।। १३१६॥ अप्पसत्यं च ज किंचि सव्वमस्थिति निहिसे। जं किंचि पसत्यं सा सव्वं पत्थि ति णिरिसे ॥ १३९७॥ वष्णतो कालगं बूया पच्छिमं विसमादिसे । अप्पसत्यं वदे अत्यं अतीतं णर-णारिणं ॥ १३९८ ॥ अतिवत्तेसु आदेसो जधा विट्ठो सुमा-सुभो। पच्छिमेसु कि एमेव फलं बूया सुमा-ऽसुभं ॥ १३९९॥ 20 अतिवत्तेसु जे सदा पुष्वं तु परिकित्तिता । पैच्छिमेसु वि एमेव तुल्लत्थे फलतो वदे ॥ १४००॥ पच्छिमानि॥ ७॥छ। [८८ सत्तरस दक्षिणा] जाणेव दक्खिणाणंगे वाणेव दक्विणाणितु पुरिसत्ये पसत्याणि णिहिसे दस सत्त य ॥ १४०१॥ सामोवातं वदे वष्णं दक्खिणं दिसमादिसे । बत्तमाणं सुभं अत्थं पुरिसाणं पवेदये ॥ १४०२॥ 30 दक्खिणेसु जधा विट्ठो सम्बो अत्थो सुभा-ऽसुभो। दक्खिणेसु वि एमेव फलं बूया सुभा-ऽसुभं ॥१४०॥छ। १जीवितं अस्थि वस्सा हं० त०॥ २ कतिमं है. त०॥ ३ चतुरस्रकोष्ठकान्तर्गतः पाठः सम्बन्धानुसारेणानुसन्धितोऽस्ति । वहसचिहान्तर्गतमुत्तरार्द्ध है.त. एवं वर्तते ॥ ५°सो पच्छिमे णत्थि है. त•॥ ६ पच्छितो गतो है. त० बिना ॥ ७पच्छिमेव तु पमेव सप्र०॥ ८दक्खिणेण तु से ३ पु.॥ ९धणं हं० त०॥ Page #223 -------------------------------------------------------------------------- ________________ ११ अंगविजापइण्णयं. [१६-१५ दिलापडल [८९ सत्तरस उत्तरा] जाणेव होंति वामाणि ताणेव उत्तराणि तु । थीणं कल्लाणभागीणं णराणं ण प्पसस्सते ॥ १४.०४॥ सामं कालं वदे वणं उत्तर णिहिसे दिसं । वत्तमाणं सुभं अत्थं पमदाणं पवेदये ॥ १४०५॥ जधा वामेसु सव्वेसु अत्यो र दिट्ठो सुभा-ऽसुभो । उत्तरेसु वि एमेव फलं बूया सुभा-ऽसुमं ॥ १४०६ ॥ वामभागेसु जे सद्दा पुव्वमेव तु कित्तिया । उत्तरेसु वि ते चेव सद्दे तुल्लफले वदे ॥ १४.०७ ॥ छ । [९० सत्तरस दक्षिणपुरच्छिमा ] पुरिमाण दक्खिणाणं च मज्झे अंग्ग्रणि जाणि तु । पुब्बदक्खिणभागाणि पसत्थाणि वियागरें ॥ १४०८॥ अत्थलामें जयं वा वि वद्धिं च परिपुच्छति । साधारणं वदे अत्थं फलतो पुरिमदक्खिणं ॥ १४०९ । पुरिसं इत्थिं च अत्थं च पुच्छे एताणि आमसं । पुरिमाणं दक्खिणाणं च फलं वामिस्समादिसे ॥ १४१०॥ कण्णं च परिपुच्छेज्ज सिद्धत्था सुभग त्ति य । धण्णा य सहभागी-य खिप्पं विजेहिते त्ति य॥ १४११ ॥ गम्भमत्थि त्ति.जाणीया गम्भिणी दारकम्मि य । खिप्पं पजायते णारी कम्मं साधारणं वदे ॥ १४१२॥ पवासी पुच्छिते सफलो पउत्थं पुव्वदक्खिणं । दिसं गती त्ति जाणीया सधणो खिप्पमेहिति ॥ १४१३ ॥ बंधं भयं विग्गहं रोगं मरणं आतवं तधा ।.अवुद्धिं सस्सवापत्ती सस्सं(सब्ब) णत्थि त्ति णिदिसे ॥१४१४॥ बद्धस्स मोक्खं खेमं च संधिं चै जयमेव य । आरोग्गं जीवितं चेव उग्गाहं वाधितस्स.य ॥ १४१५ ।। वस्सारत्तं च वासं. चॐ संव्वं नट्ठस्स दसणं। तहा खित्तं तहां वत्थु हा सव्वमत्थि त्ति णिदिसे ॥१४१६॥ कतमं दिसं ति वा बूया वदे पुरिमदक्खिणं । धणं धणं ति पुच्छेज्जा वदे उक्कट्ठमज्झिमं ॥ १४१७ ॥ जे किंचि पसत्यं सा सव्वमत्थि ति णिदिसे । अप्पसत्थं च जं किंचि सव्वं णत्थि 'ति णिदिसे ॥ १४१८ ॥ उवातं णिहिसे वेण्णं दिसं पुरिमदक्खिणं । अत्थं अणागतं सव्वं पसत्यं णिहिसे सता ॥ १४१९ ॥ अणागतेसु जे सद्दा जे सहा दक्खिणेसु थे। पुव्वदक्खिणसहाणं ते सहे णिहिसे समे ॥ १४२० ॥छ । [९१ सत्तरस दक्षिणपञ्चत्थिमा] दक्खिणा च सव्वेसि पच्छिमाण य अंतरा । अंगा ण प्पसस्संते जधा अत्यो णपुंसको ॥ १.४२१ ॥ अत्थलाभं जयं वद्धिं एताणि जति पुच्छति । जं किंचि पसत्थं सा सव्वं णत्थि त्ति णिहिसे ।। १४२२ ॥ अधण्णं दूभग वा वि अणवजं णरं वदे । एवमेव य णारीणं णिरत्थं अत्थेमादिसे ॥ १४२३ ॥..... गम्भं पुच्छे ण भवति गम्भिणी जणये मतं । कम्मपुच्छाय णिसे णिरत्थं कम्ममादिसे ॥ १४२४ ॥ 25 णिरत्थकं पवासं च पोसियं च णिरत्थर्क । गतं अवरदक्खिणतो चिरकाले य, णिदिसे ॥ १४२५॥ . बंधं पुच्छे ण भवति बद्धो खिप्पं च मुञ्चति । बद्धस्स यावि मुत्तस्स पवासो, सिग्घमेष उ ॥ १४२६॥ खेमं पुच्छे ण भवति भयं पुच्छे भविस्सति । संधि पुच्छे ण भवति विग्गहो बहुसो भवे ॥१४२७ ॥ जीवितं जयमारोग्गं उग्गाहं आतुरस्स य। वस्सारत्तं च वासं च सस्सं णडस्स दसणं ॥१४२८॥ खेत्तं वत्थु धणं धणं थाणमिस्सरियं जसं । जं च किंचि पसत्यं सा सव्वं णत्थि त्ति णिदिसे ॥१४२९॥ पराजयमणावुष्टि रोगं मरणमातवं । सस्सस्स वा वि आवत्तिं णत्थि त्तेवं वियागरे ॥ १४३०॥ ... कतमं दिसं ति वा बूया. वदे अवरदक्खिणं । धणं धणं ति पुच्छेज्जा अधणं ति.वियागरे.॥१४३१ ॥ सामोवातं वदे वणं दिसं अवरदक्खिणं । अप्पसत्थं वदे अत्थं अतीतं णर-णारिणं ॥ १४३२॥ दक्खिणेसुय जे सहा अतीतेसु य जे भवे । दक्षिणापरसदाणं ते सद्दे णिदिसे समे ।। १४३३ ॥ छ॥ एतचिहान्तर्गतः पाठः हं० त० नास्ति ॥ २ परमदक्खिर्ण है. त०॥ ३च वय° सप्र०॥ ४ हस्तचिहान्तर्गत पाठः है. त. एव वर्त्तते ॥ ५धणं हं. त०॥ ६ व ति अ° ई० त० ॥ . Page #224 -------------------------------------------------------------------------- ________________ णमो अंगमणी णाम अज्झाओ [ ९२ सत्तरस उत्तरपच्चत्थिमा ] पच्छिमाणं च सव्वेसिं उत्तराणं च अंतरा । अप्पसत्था भवंतेते जधा अत्थे णपुंसके ॥ १४३४. ॥.. आस तु जधा दिट्ठो [ पुत्रं ] दक्खिणपच्छिमे । तधेव सव्वमादेसं बूया उत्तरपच्छिमे ।। १४३५ ॥ 'वणतो कालतं ब्रूया दिसं च अवरोत्तरं । अप्पसत्थं च णारीणं अत्थं बूया अतिच्छियं ।। १४३६ ॥ छ ॥ [ ९३ सत्तरस उत्तरपुरत्थिमा ] ? उत्तराणं च जे अंगा पुरिमाणं च अंतरा । थीणामत्थे पसत्था तु विष्णेया दस सत्त य ।। १४३७ ॥ पुव्वक्खिणतो दिट्ठो जधा अत्थो सुभा-ऽसुभो । तधेव पुव्वुत्तरत्तो सब्धं ब्रूया सुभा- सुभं ॥। १४३८ ॥ . सामकालं वदे वण्णं दिसं च पुरिमुत्तरं । अणागतं सुभं अत्थं णारीणं तं पवेदये ।। १४३९ ॥ अणागताय जे सहा जे य वामेसु कित्तिता । पुरिमुत्तरसद्दाणं एते सद्दे समे वदे ।। १४४० ॥ छ ॥ ९१-९९ पण्णी - ऽपसण्णपडलं ] [ ९४ दुवालस उद्धभागा ] पुरिमेण उच्षं जाणेज्जो पच्छिमे' हरसमादिसे । वामदक्खिणतो वा वि चतुरस्सं वियागरे । १४४१ ॥ पुरिमेण थूलं जाणेज्जो पच्छिमेण किसं वदे । समोवयितगत्तं च वामदक्खिणतो बदे ।। १४४२ ॥ उल्लोकितम्मि सव्वम्मि आमट्ठम्मि सिरम्मि य । उम्मज्जिताभिमट्ठे य दूरम्मट्ठे तव य ॥। १४४३ ॥ उते उस्सिते यावि उक्खित्तुव्वरितम्मि य । उण्णते उण्णमंते य सद्दे आकासकम्मि य ।। १४४४ ॥ जं चणं एवमादीयं आकासपडिरूवितं । एतम्मि सहरूवम्मि दिसं उडुं वियागरे । १४४५ ॥ छ ॥ [ ९५ तेरस अधोभागा ] ओलोकिते य सव्वम्मि अवमट्ठा - ऽपमज्जिते । णिम्मज्जिते य णिम्मट्ठे सव्वमोसारितम्मिं य । १४४६ ॥ णिक्खित्ते णिहिते यावि ओतिण्णोतारितम्मि य । उम्मट्ठे ये णिवुड्ढे य सब्बभूमिगतम्मि य ॥ १४४७ ॥ जं चऽण्णं एवमादीयं अधोभागं विधीयते । एतम्मि सँहरूवम्मि दिसं बूया तु हेट्ठिमं ॥। १४४८ ॥ ॥ दिसापडलं ॥ ८८- ९५ ॥ छ ॥ .१११ [ ९६ - ९९ पसण्णा - sपसण्णपडलं ] [ ९६ पण्णासं पसण्णा ] अन्तरे य उम्मट्ठे पसण्णते वियागरे । अब्भंतरत्थेण वदे विसिट्ठतरकं फलं ।। १४४९ ॥ ताणि आमसं पुच्छे अत्थलाभं जयं तथा । जं च किंचि पसत्यं तं सव्वमत्थि ति णिदिसे ॥ १४५० ॥ पुरिसं च परिपुच्छेज सिद्धत्यो सुभगो त्ति य । धण्णो य सुहभागी य सामोई बहुलो भवे ।। १४५१ ॥ इत्थिं च परिपुच्छेजा सिद्धत्था सुभग त्तिय । घण्णा य सुहभागी य सम्मोई बहुला भवे ।। १४५२ ॥ पुरिसरसत्थविधं पुच्छे सम्मोईसु भविस्सह । थिया अत्थविहं पुच्छे सम्मोई य भविस्सइ ॥ कण्णं च परिपुच्छेजा धण्णा विज्जिहिते लहुं । रण्णो य अब्भंतरगं भत्तारं सा लभिस्सति ॥ १४५४ ॥ गन्भं च परिपुच्छेज्ज अत्थि गन्भो ति णिद्दिसे । गब्भिणिं परिपुच्छेज्जा जणये पुत्तमुत्तमं ।। १४५५ ॥ कम्मं च परिपुच्छेजा रण्णो अब्भंतरं वदे । महाजणस्स णिद्देसं करिस्सति य कम्मणा ।। १४५६ ॥ पवासं परिपुच्छेज्जा सफलो त्ति वियागरे । पउत्थं परिपुच्छेज्जा संघणो खिप्पमे हिति ।। १४५७ ॥ १४५३ ॥ वय १० त० ॥ २ 'मेरस्स' इं० त० ॥ ३ ओणते हं० त० ॥ 'सजम्मि ६० त० ॥ ५ या ३० त० ॥ ६ सहलूयम्मि हं० त० ॥ ७ सोमाई° सं ३ पु० ॥ ८ हस्तचिह्नान्तर्गतमुत्तरार्द्ध हं० त० एव वर्त्तते ॥ ९ घण्णो ई० त० विना ॥ For Private Personal Use Only ८ 15 10 13 15 20 25 30 Page #225 -------------------------------------------------------------------------- ________________ ११२ अंगविजापइग्णय [१००-१०३ वाम बंधं भयं विग्गह[च] रोगं मधु य वासकं । अपातयं सस्सवापत्ति सव्वं णत्थि त्ति णिदिसे ॥ १४५८॥ बद्धस्स मोक्ख णासं विजयाऽऽरोग्गं च जीवितं । आतुरस्स समुट्ठाणं वस्सारत्तं सवासकं ॥ १४५९ ॥ हस्स दसणं वा वि सस्ससंपत्तिमुत्तमं । मित्ति सम्मोइ संपीति सव्वमत्यि त्ति णिदिसे ॥ १४६०॥ जं च किंचि पसत्थं सा सव्वमथि त्ति णिदिसे । अप्पसत्थं च जं किंचि सव्वं णत्थि त्ति णिदिसे ॥१४६।। सव्वमभंतरत्थं च पुण्णामत्थो य जो भवे । जधुत्तमणुगंतूणं पसण्णेसु वि' तं वदे ।। १४६२ ॥छ। [९७ पण्णासं अप्पसण्णा] अभंतरे य णिम्महे अप्पसण्णे वियागरे । अत्थहाणि विणासं च सव्वं च असुमं वदे ॥ १४६३ ॥ णमो अरहताणं, णमो आयरियाणं, णमो 'ऋरिकसुत्ताणं, जे एकपदं द्विपदं बहुपदं वा विज्जामंतपयं धारयति तेसिं णमोकारइत्ता इमं विज्जा पजोजयिस्सं, सा मे विज्जा समिज्झतु, णमो अरहतो वद्धमाणस्स, जधा भगवती अंगदेवी 10 सहस्सपरिवारा समणं भगवंतं महावीरं पुट्विं सञ्चपतिट्ठिए लोए तेणं सच्चवयणेणं सा मं अंगदेवी उत्थातु, जधा दक्खि णस्स अद्धलोगस्स मघवं देवाणं इंदे आधिपचं पोरेपच्चं कारयति एतेण सञ्चवयणेण सा मं अंगदेवी उवत्थायतु, उत्तरस्स अद्धलोगस्स ईसाणे महाराया आधिपञ्चं पोरेपचं कारयति एतेण सञ्चवयणेण सा में अंगदेवी उवत्थायतु, तधेव देविंदस्स चत्तारि लोगपाला देवा य वयणेणमुफ्गता एतेण सञ्चवयणेण अमुको अत्यो सिज्झतु त्ति । मणम्मि सिक्खिते पढ़ितव्या। छदुग्गहणी एस विजा ॥ णपुंसकाणं जो अत्थो बाहिरत्थो य जो भवे । तं सव्वं अप्पसण्णेसु तथैव फलमादिसे ॥ १४६४ ॥छ॥ [९८-९९ पण्णासं अप्पसण्णपसण्णा पसण्णअप्पसण्णाणि य] अप्पसन्ने पसन्ने य पण्णासं चेव णिहिसे । अब्भंतरा संविमट्ठा ण ते पढमकप्पिता ॥ १४६५ ॥ पसन्ने अप्पसन्ने य पण्णासं चेव णिदिसे । अब्भतरा तु अपमहा अप्पसन्ना भवंति ते ॥ १४६६ ॥ अभंतरा तु पण्णासं आमट्ठा जे अवत्थिता । सत्थे ते वियाणेज्जा प्रसन्नतरका हि ते ॥ १४६७ ॥ अब्भंतराय पण्णासं विमट्ठा जे पुणो पुणो। अप्पसत्थे वियाणीया अप्पसण्णतरा हि ते ॥ १४६८॥ ॥ पसण्ण-अप्पसण्णाणि ९६-९९॥ छ॥ [१००-३ वामपडलं] [१००-१०३ सोलस वामा पाणहरा इञ्चाइ ] अच्छीणि कन्ना संखा य हितयं णाभी कडी तधा । पस्सं संक्तिला सव्वे वामा पाणहरा भवे ॥ १४६९ ॥ हिययं १ बाहुसंधी व ३ कक्खा ५ हत्या ७ ककाडिका ८ । गोप्फा १० अक्खीणिकण्णा य १२ संखा १४ पादा य १६ सोलस ॥ १४७०॥ एते तु पीलिता सव्वे वामा धणहरा भवे । अपीलिता य उम्मट्ठा सोलसेव धणाहरा ॥ १४७१ ॥ णपुंसका तु णिम्मट्ठा वामा सोवहवा मता। णपुंसके हि पावतरं फलं तेहि वियागरें ॥ १४७२ ॥छ॥ अंगुट्ठा ४ अंगुलीओय २० बाला ३० णिम्मज्जिता तधा। तीसं तु साहा वामे अंगे एते वियागरे ॥ १४७३ ।। संखावामेसु एतेसु थीणा बूया उवहवं । बहुसाधारणं अत्थं एतप्पञ्चयमादिसे ॥ १४७४ ॥ पुरिसं च परिपुच्छेज बहसाधारणं वदे । महाजणं च पोसेति पेसेति य महाजणं ॥ १४७५ ।। इत्थिं च परिपुच्छेज्ज बहुसाधारणं वदे। महाजणं वा पोसेति पेसेति य महाजणं ॥ १४७६ ॥ पुरिसस्सऽत्थविधं पुच्छे तं साधारणमादिसे । थिया अत्थविधं पुच्छे तं पि साधारणं वदे ।। १४७७ ॥ १त्थो जयो भवे हं० त० ॥२ वि यं वदे हं० त० ॥ ३ झरिकभुत्ताणं सं ३ पु० । झरिकपुत्ताणं सि० ॥ पसण्णो व विया हं० त०॥५°सण्णेतरा है. त० विना ॥ ६ अत्र अक्षिणी कौँ च इति भिन्नपदविधाने अष्टादशाङ्गसंख्या भवति, अनिष्टा स्वसौ, अतः 'अक्षिकर्णी अपाडौ' इत्यर्थ सम्भाव्य अक्खीणिकण्णा इति एकपदत्वेन स्थापितमस्ति, अत्रार्थे तज्ज्ञा एव प्रमाणम् ॥ 25 Page #226 -------------------------------------------------------------------------- ________________ १०५ एकारस थूला ] णवमो अंगमणी णाम अज्झाओ कण्णं च परिपुच्छेज्ज सिग्धं अभिवरा भवे । महाणपेसकं वा पि समिद्धं लभते वरं ।। १४७८ ॥ गब्भं च परिपुच्छेना बहुसो तु पजायति । गब्भिणीं परिपुच्छेज्जा वामणं जणयिस्सति । १४७९ ॥ कम्मं च परिपुच्छेना बहुसाधारणं वदे । महष्फलेण कम्मेण तोसेहिति महाजणं ॥ १४८० ॥ पवासं परिपुच्छेना भविस्सति बहुप्फलो । पोसितं परिपुच्छेज्जा लभिस्सति बहुं धणं ॥ १४८१ ॥ बंधं च परिपुच्छेज्जा बहुसो बज्झति त्तिय । बद्धस्स मोक्खं पुच्छेज्जा खिँप्पं मुश्चिस्सते त्तिय ॥ १४८२ ॥ भयं च परिपुच्छेजा बहुसो त्ति वियागरे । खेमं च परिपुच्छेज्जा चिरं खेमं भविस्सति ॥ १४८३ ॥ संधिं च परिपुच्छेज्जा साधारणमादिसे । विग्गहं परिपुच्छेज्ज महाणेण तु विग्गहो ॥ जयं च परिपुच्छेज्ज जयिस्सति महाजणं । आरोग्गं परिपुच्छेज आरोग्गं सउवद्दवं ।। रोगं च परिपुच्छेज बहुरोगो भविस्सति । मरणं च परिपुच्छेज परिक्किट्ठो मरिस्सति ॥ जीवितं परिपुच्छेज्ज सरोगं जीवितं चिरं । आबाधितं च पुच्छेज्जा समुट्ठाणं चिरा भवे ॥ अणावुर्द्वि च पुच्छेजा णत्थि तेवं वियागरे । वस्सारत्तं च पुच्छेजा बहुमेघं वियागरे । अपातयं च पुच्छेज्ज णत्थि तेवं वियागरे । वासं च परिपुच्छेज चिरं वासं तु णिहिसे ॥ १४८४ ॥ १४८५ ।। १४८७ ॥ १४८८ ॥ १४८९ ॥ - सैस्सस्स वापयं पुच्छे णत्थि त्वं वियागरे । सस्सस्स संपयं पुच्छे विचित्ता सस्ससंपया ॥। १४९० ॥ अप्पसत्थं च जं किंचि सव्वं णत्थि ति णिद्दिसे । जं च किंचि पसत्थं सा सव्यं साधारणं वदे ।। १४९१ ॥ तथा खेत्तं तथा वत्युं सव्वं साधारणं वदे । धष्णं धणं ति पुच्छेज्जा तं पि साधारणं वदे ।। १४९२ ॥ 15 साधारणम्मि णक्खत्ते देवते पणिधिम्मि य । पुष्फे फले व देसे वा नगरे गाम गिहे वि वा ।। १४९३ ॥ पुरिसे चतुष्पदे वा वि पक्खिम्मि उद्गेचरे । कीडे किविल्लगे वा वि परिसप्पे तवेव य ।। १४९४ ॥ पाणे वा भोयणे वा वि वत्थे आभरणे तथा । आसणे सयणे जाणे भंडोवगरणे तथा । १४९५ ॥ लोहे या सव्वै सव्वेसु रयणेसु य । मणीसु यावि सव्वेषु सव्वधण्ण-धणेसु य ॥। १४९६ ॥ एतम्मि पेक्खियाम से सद्दे रूवे तधेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ ॥ १४९७ ॥ ॥ वामा सम्मत्ता ॥ १००-१०३ ॥ छ ॥ [ १०४ एक्कारस सिवा ] णिडालं १ दस णिद्धाणि ११ उम्मट्ठाणि जया भवे । एक्कारस सिवा एते पुच्छितम्मि पसस्सते ॥ १४९८ ॥ जधा पुण्णामधेयेसु आदेसो तु विधीयते । विसिद्वतरगं अत्थं तथा बूया सिवेसु बि ।। १४९९ ॥ छ ॥ [ १०५ एक्कारस थूला 1 भो ऊरु २ उरो ३ पट्टी ४ सिरं ५ गंडा ७ थणा ९ फिओ ११ । एते थुल्ला पसरते थुलं वत्थं वियागरे ॥ १५०० ॥ एताणि आमचं पुच्छे पुरिसं थी नपुंसकं । उद्गेचर परीसप्पं मच्छ पक्खि चतुष्पदं ॥ १५०१ ॥ कीडं किविल्लगं वा विजं चऽण्णं जंगलं भवे । सव्वथुल्लं वियाणीया थुलं वत्थं वियागरे । १५०२ ॥ सजीवं जीवमाधारे सजीवमिति णिहिजे । ल्लो किसो त्ति वा बूया थुल्लो त्तेवं बियागरे ॥ १५०३ ॥ अप्पं बहुं ति आहारे बहु त्तेवं वियागरे । समे सद्दे य जाणेज्जा थुल्ला जे मणिके मता ।। १५०४ ॥ १ पेसिकं हं० त० ॥ २ महाफलेण हं० त० ॥ ३ च बहुषु हं० त० ॥ पूर्वार्द्ध हं० त० एव वर्त्तते ॥ ६°रणम्मि य हैं० त० ॥ ७ उभो हुंरुदरो इं० त० ॥ ८ अंग० १५ १४८६ ॥ For Private Personal Use Only ११३ ४ सिग्धं ६० त० ॥ ५ हस्तचिह्नान्तर्ग °ल्लो एवं ई० त० ॥ 10 20 25 30 Page #227 -------------------------------------------------------------------------- ________________ • अंगविजापइण्णय. [१२ छब्बीसं दिग्धी थूल वधु वरढं ति परिवूढं ति वा पुणो । पीणं उवचितं व त्ति पीवर मांसलं ति वा पुणो ॥ १५०५॥ महासारं महाकाय अतिकायं ति वा पुणो । 'मंडं ति बहलं व त्ति पुत्थव्वा मेदितं ति [वा] ॥ १५०६ ॥ रुढं ति समतुंब ति उद्धमातं ति वा पुणो । सैम्मत्तं अतिऍण्णं ति अव्वंगं ति व जो वदे ॥ १५०७॥ जे यऽन्ने एवमादीया पज्जवा थुलससिता । तस्स संकित्तणासहा 'तं थुल्लसममादिसे ॥ १५०८ ॥ छ । [१०६ णव उवथूला] जंघा २ सिरो ३ ऽधरा ५ बाहू ७ हत्थपादा तधेव य ९। उवथूलाणि एताणि उम्मट्ठाणि पसस्सते ॥१५०९॥छ॥ [१०७ पणुवीसं जुत्तोपचया ] अंगुट्ठा ४ अंगुलीओ य २० णिडालं २१ चिबुकोट्टयो २४ । णासा य २५ जुत्तोपचया जधुत्तेणं वियागरे ॥ १५१०॥ छ । [१०८-१०९ वीसं अप्पोवचया वीसं णातिकिसा य] ते चेव अप्पोवचया ते य णातिकिसा मता । अंगुट्ठा ४ अंगुलीओ य २० जधुत्तेण वियागरे ॥ १५११॥छ। [११० सत्तरस किसा] गोप्फा २ जैण्णुगसंधी य ४ मणिबंधा ६ उवत्थगा ७ । ' [......] संधी ९ भुमासंधी ११ संखा १३ पट्टी य १४ कुकुडा १५ ॥ १५१२ ॥ अवडू १७ सत्तरसा उत्ता किसे एते वियाणिया । चलं बझं मुहं वत्थं कस्सं जत्तं वियागरे ॥ १५१३ ॥ शुलं किसं ति वा खूया कसं तेवं वियागरे । समे सहे य जाणेज्जो 'किसा ये मणिके मता ॥ १५१४॥ कसं परिकसं वत्ति अणुंति अणुकं ति वा । दुब्बलो त्ति किसो व त्ति उल्लुत्तो ति" व जो वदे ॥ १५१५॥ जिम्मसको त्ति वा बूया तथा अढिकलेवरं । अहिकं चम्मणद्धं ति तथा अहिकसंकला ॥ १५१६ ॥ मुंफलो त्ति व जो बूया णिस्सुको तिन जो वदे। ओझीणं परिहीणं ति मातं ति मलितं ति वा ॥१५१७॥ यऽणे एवमादीया पजवा किससंसिता । णामसंकित्तणे तेसिं किसेहि सममादिसे ॥१५१८॥छ॥ [१११ एकारस परंपरकिसा] परंपरकिसा उत्ता खैलुका २ जाणुक ४ टेलिका ६ । कोप्परा ८ केस ९ रोग(रोम)१० हणं ११ अप्पसत्था भवंति ते ॥ १५१९॥ बूलेसु थूलमत्थं उवथूले अणुत्तरं । जुत्तोपचये जुत्तत्था ततो बूया अणुत्तरं ॥ १५२० ॥छ। [११२ छव्वीसं दिग्पा] बाहू २ पषाहू ४ जंघो६ रु ८ सोलसंगुलिओ२४ तधा। केसे २५ पट्टी य २६ जाणीया दीहाणेताणि अंगवी ॥ १५२१ ॥ दीहाणेताणि छव्वीसं उम्मट्ठाणि जता भवे । पुच्छितम्मि पसरसते इत्थेणममिणिदिसे ॥ १५२२ ॥ १घई वरदं ति परिरुढं हं० त० ॥२ मंदं ति बहुलं व त्ति पुच्छवा मे हं० त०॥ ३संसत्तं सप्र०॥ ४"पुत् ति है.॥ ५ थुलं सम° सं ३ सि० । तं थूलं सम हं० त०॥ ६ जत्तुग है. त० विना ॥ ७ कस्सं जंते वि० ई. वासं जंतं वि. सि. ॥ ८ किसं हं. त• विना ॥ ९ कसा हं. त.॥ १०कस परिकस व्व सप्र.॥ ११ भणं ति मणकति है. त•॥१२ त्ति विया भो वदे है० त०॥ १३ चम्मणिटुं सं ३ पु.। चम्मणटुं है. त०॥ १४ सुक्खल्लो ति व जो बूया-णिस्सुक्खो त्ति है. त• विना ॥१५ ओरीणं हं. त० । ओडीणं सि०॥ १६ मलिन त्ति ह. त॥१७ खुल्लका है. त• विना ॥ १८ कोसलोमहणं है. त॥ १९-२० अणंतरं हं. त• विना ॥ २१ इच्छेण ह. त• विना ॥ Jain Education Intemational Page #228 -------------------------------------------------------------------------- ________________ १९६ दस परिमंडला] णवमो अंगमणी णाम अज्झाओ दीहो पंथो दीहमायुं दीहकालं च णिहिसे । दीह थीपुमंसव्वमेत्ती पेम्मं च स णिहिसे ॥१५२३॥.. दीहं च पीतिसंजोगं संधी जोगं च णिहिसे । समे सद्दे य जाणेज्जा दीहा जे मणिके मता ॥ १५२४ ॥ दीहेमुच्चं महंतं ति रेंजूको रहको त्ति वा । केआ अंछणिका व त्ति वरत्त त्ति अहि त्ति वा ॥ १५२५ ॥ वसो खलु धयो व त्ति जुगमत्थो त्ति वा पुणो । मुसलं दंडको लट्ठी णारायो तोमरो त्ति वा ॥ १५२६ ।। चाप त्ति हडिका व ति कोंतं कंडं ति वा पुणो । असिलट्ठी तरवञ्च त्ति घेणुभाग त्ति वा पुणो॥१५२७ ।। जे थेऽण्णे एवमादीया पायया (पज्जया) दिग्घसंसिता । तेसिं संकित्तणासहा ते दिग्धसमका भवे ॥१५२८॥ ॥दिग्धा[णि] सम्माचाणि ॥ ११२॥ छ॥ [११३ छब्बीसं जुत्तप्पमाणदिग्धा ] मुम २ ऽक्खि ४ पासा ६ जत्तूणि ८ मेंढ ९ त्यविका ११ सिरो १२ ऽधरा १४ । .... जिब्भं १५ गुंटुग १९ लोमाणि २० पाणिलेहा २६ तवेव व ॥ १५२९ ॥ जुत्तप्पमाणदीहा तु एते छव्वीसमाहिता । अपीलिता अणुम्मट्ठा पुच्छितम्मि पसस्सते ॥ १५३० ॥छ । . [११४ सोलस हुस्सा किंचि दिग्घा] हस्सौ य किंचि दिग्घा य सोलसंगे वियाहिया । पुरिमा किंचि उम्मट्ठा पुच्छितम्मि पसस्सते ॥१५३.१ ॥छ॥ _ [११५ सोलस हस्सा] हस्सा य सोलसंगम्मि णिम्मट्ठा तु पुरत्थिमा । पुच्छिते ण प्पसस्सते हस्सं चऽत्य वियागरे ॥ १५३२ ॥ 15 दीहेसु जं फलं वुत्तं हस्सं हस्सेसु तं वदे । समे सहे य जाणेज्जो हूस्सा जे मणिके मता ॥ १५३३ ॥ ___ रहस्सं मडहकं वत्ति संखित्तं खुडितं ति वा । रुद्धं ति सण्णिरुद्धं ति संपीलितं ण पीलितं ॥ १५३४ ॥ संपिंडित पेंडितं ति समद्धं सनिकासियं । अप्पं थोवं ति किंचि ति अतिथोवं ति वा पुणो ॥१५३५॥ आकुंडितं संहितं तितधा संवेल्लितं ति वा । उस्सारितं ति णिम्मटुं अवमट्ठाऽपमज्जियं ॥ १५३६॥ ने बने एवमादीचा पायवा(पज्जवा) हेस्ससंसिता। तेसिं संकित्तणासहा ते हूस्ससमका भवे ॥ १५३७ ॥ छ । [११६ दस परिमंडला] मत्थगो १ बाहुसीसाणि ३ जाणूसिस्साणि बे तथा ५। थणा " णामी ८ फिओ चेव १० दसेते परिमंडला ॥ १५३८॥ सिरं १ ललाट २ गंडा य ४ संखे ६ कन्ने य ८ करतले १० । केयि एते ववस्संति दसेव परिमंडले ॥१५३९ ॥ एते सव्वे पसस्संति उम्मट्ठा परिमंडला । परिमंडलसहे य तुल्लत्ये उवधारए ॥ १५४०॥ मंडलं ति व जो बूया परिमंडलमेव वा । अदागमंडलं व त्ति अधवा मंडलस्सति ॥ १५४१॥ - णक्खत्तमंडलं व त्ति ॐ अँधवा जोइसमंडलं । आदित्तमंडलं व त्ति शुद्ध अधवा चकमंडलं ॥१५४२ ॥ समयमंडलं व त्ति तवेव रिसिमंडलं । जं मंडलं ति वा बूया अधवा चकमंडलं ॥ १५४३ ॥ 20 ..१°मायं है. त• विना ॥ २संधं योग है. त० विना ॥ ३दीहं मुच्चं महत्तं ति सप्र०॥ ४ रजको हं. त०॥ ५ केसा अं है. त०॥ ६ वयो सप्र.॥ ७°मच्छो त्ति है. त. विना॥ ८ति कायकं ति है. त०॥ ९धर्ण माग है. त०॥१० अण्णे है. त•॥११ पादोया है. त•॥ १२°गुटुंगरोमाणि है. त•॥ १३ रस्सा य कीवि है. त०॥ . १४ अकुंडितं है० त०॥ १५ ओसारितं सं ३ पु०॥ १६ हुस्स है. त• ॥ १७ हस्तचिहान्तर्गतः पाठः ह. त० एव वर्तते ॥ Page #229 -------------------------------------------------------------------------- ________________ अंगविजापइण्णय [११९ वारस पुभूनि 'संक्खमंडलके व ति तधा मंडलेको ति वा । णापुण्णमंडलं व त्ति अधवा अट्ठमंडैलं ॥ १५४४ ॥ मंडलासं ति वा बूया अधवा छेत्तमंडलं । उवलेवमंडलं वत्ति किमिमंडलिकारिका ॥ १५४५॥ पंचमंडलिको वत्ति तेघेवापंचमंडलं । माकणीकण्णिक व तिलक उद्धलक त्ति वा ॥ १५४६ ॥ तलकणिक त्ति वा बूया वद्धको तलपप्तकं । परिहेरकं ति तलभं ति कण्णवलयकं ति वा ॥ १५४७॥ खेडुकं मुंदिका व त्ति वेढको कण्णपालिको । णीपुरं ति व जो बूया कण्णुप्पलकं ति वा ॥१५४८॥ पण्णेलिक त्ति वा बूया तधा सकडपट्टको । तधा पल्लत्थिकापट्टो तधा अकरपट्टको ॥ १५४९ ॥ तघऽस्समंडलं व त्ति लोममंडलकं ति वा । बाहुमंडलकं व त्ति हत्थमंडलकं ति वा ॥ १५५०॥ तधा चक्कमंडलं व त्ति वातचक्ककमंडलं । झल्लरीमंडलं व त्ति लेहपट्टिकमंडलं ॥ १५५१॥ जे यऽन्ने एवमादीया लोए मंडलपज्जया। णामसंकित्तणे तेसिं परिमंडलसमं भवे ॥१५५२॥ छ॥ [११७ चोइस करणमंडला] करणोपसंहिता वंडण्णे भवंति परिमंडला । "ते जधा होति णायव्वा कित्तयिस्सामि तं विधि ॥ १५५३ ॥ दक्खिणस य बाहुस्स मंडले १ वामकस्स य२ । एताणि"बे ततियं च बाहुसंघातमंडलं ३ ॥१५५४॥ एत्तो चउत्थं विण्णेयं सत्थिसंघातमंडलं ४ । करे करे य चत्तारि अंगुलीमंडलाणि य १२॥ १५५५॥ हत्थाणं च दोण्हं पि अंगुठेहंगुलीहि य । संघायमंडलाइं दो आलेक्खकरणेण य १४ ॥ १५५६ ॥ परिमंडलेसु पुव्वुत्तं उम्मढेसु तु जं फलं । फलं अणंतरं तत्तो बूया करणमंडले ॥ १५५७ ॥ . परिमंडलाणि करणमंडलाणि ॥११६॥११७॥ छ। 16 [११८ वीसं वट्टा] हत्थ-पादंगुलीपव्वा २० वीसं वट्टे वियागरे । अभिमुहा पसस्संते अप्पसत्था परम्मुद्दा ॥ १५५८॥ वढे ति व जो बूया तधा वट्टतरं ति वा । अतिवर्से ति वा बूया अहोवढे ति वा पुणो ।। १५५९ ॥ पसाधणकवट्टो त्ति वट्टखेलणको त्ति वा । 'वैदृखुरो त्ति वा बूया तधा वट्टमुहो त्ति वा ॥ १५६०॥ .........।वट्टसीसो त्ति वा बूया वट्टमत्थो त्ति वा पुणो ॥ १५६१ ॥ जं चऽणं एवमादीयं वट्टोदाहरणं भवे । तस्स संकित्तणासहा ते वट्टसमका भवे ॥ १५६२॥ वज्झायो ॥ ११८ ॥ छ । ' [११९ बारस पुधूणि] उरो१ ललाडं २ पट्ठी य३ पाद-पाणितलाणि य७।। कण्णपीढाणि ९ गंडा य ११ जिब्भा य १२ पिधुलाणि तु॥१५६३ ॥ पुधूणि बारसेताणि उम्मट्ठाणि पसस्सते । समे सहे य जाणेज्जो जे पुधू मणिके मता ॥ १५६४ ॥ पुधुं ति पुधुलं वत्ति खेत्तं वत्थु ति वा पुणो । तंसं ति आयतं व त्ति चतुरस्सं ति वा पुणो ॥ १५६५॥ तस्सायतं ति वा बूया चतुरंसायतं ति वा । अत्थुतं पत्थुतं व त्ति संथितं संथडियं ति वा ॥ १५६६॥ 25 . - । ....१ सक्ख सि । रुक्ख है. त०॥ २'लखो त्ति ह० त०॥ ३-४ मंडला हं. त• विना ॥ ५ तवे वा है. त.॥ .६°कणिकं व त्ति लक...द्धलकड त्ति है. त०॥ ७°को त्तल' है० त० विना ॥ ८ परिदेरिकं विवलभं है. त•॥ ९खंसुकं है. त. विना ॥ १० वुद्धिका है. त०॥ ११ कण्णपीलको ६० त०॥ १२ पण्णालिकण्णि वा सि.। पणालिक त्ति वा है. त०॥ १३ बहुधा है. त० ॥ १४ °णि चेवतियं हं० त०॥ १५ पर्वशब्देनात्र अग्रभागाः संभाव्यन्ते । १६ एसावणकहंवो त्ति बहुखेल है० त०॥ १७ वट्टखरो है. त०॥ Jain Education Intemational Page #230 -------------------------------------------------------------------------- ________________ १५ वे अणूणि १२६ एके परमाणू य] णवमो अंगमणी णाम अज्झाओ ११७ वित्थिन्नं वित्थतं वत्ति वत्थितं ति व जो वदे । विततं वियाणक व त्ति तथा पत्थरिय ति वा ॥ १५६७॥ ___ ये वऽण्णे एवमादीया पजया पुधुसंसिता । णामसंकित्तणे तेसिं पुहिं सममादिसे ॥ १५६८॥ ... ॥पुधुणि॥ ११९॥ छ॥ [१२० एकतालीसं चउरंसा] णिडालं १ णिडालपस्साणि ३ पाद-पाणितलाणि ७ य । पण्हीतला ९ कडीय तला ११ तीसं पव्वंतरंगुला ४१ ॥ १५६९॥ चउरंसा उकरालीसं उम्मट्ठभंतरा जधा। पुच्छितम्मि पसस्सते चतुरस्सं च णिदिसे ॥ १५७० ।। ॥ चतुरस्साणि ॥ १२० ॥ छ॥ [१२१ वे तंसा] वत्थी १ सीसं २ भवे तंसं साकारो य जोऽवरो । खुजंगे पक्खपेंड ति तं पि तसं वियागरे ॥ १५७१॥छ॥10 [१२२ पंच काया ] थूला चेव तधूमट्ठा कायवंतो भवंतिह १ । तधा मज्झिमकाया तु उवथूला भवंतिह २ ॥ १५७२ ॥ मज्झिमाणंतरा काया जुत्तोपचया भवंतिह ३ । तधा जधण्णकाया य कसेहि अभिणिदिसे ॥ १५७३ ।। जधण्णतरका काया परंपरकिसा भवे५ । एवं पंचविधे काए वियाणेज्जंगचिंतओ॥ १५७४ ॥ थाणमिस्सरियं दव्वं लाभमायुं सुहाणि य । कालं चंउंगम्मि वि भवे कायेहेतेहिं पंचहिं ।। १५७५ ॥ 15 थूलेसु बूया उत्कर्ट उवथूले अणंसरं । एवं सेसेसु कायेसु बूया कच्छंतरेण तु ॥ १५७६ ॥ ॥थूलाणि (काया)॥१२२॥ छ॥ [१२३ सत्तावीसं तणू १२४ एगवीसं परमतणू य] पाद-पाणितला ४ कैण्णा ६ जिब्भा चेव ७ णहाणि य २७ । सत्तावीसं तणू उत्ता थीणामत्ये पसस्सते॥१५७७॥ अग्गणहाणि सव्वाणि २० अग्गकेसा तधेव य २१ । एगवीसं परमतणू पुच्छिते ण प्पसस्सते ॥ १५७८॥ 90 तणुकं ति व जो बूया तधा तणुकतरं ति वा । तधाऽतितणुकं व त्ति तणुकातितणुकं ति वा ॥ १५७९॥ पयणू ति व जो बूया तहा पयणुतरं ति वा । तधाऽति[प]तणुकं व त्ति पतणुं पतणुं ति वा ॥ १५८० ॥ तणुत्तयो तणुणहो तणुलोमो त्ति वा पुणो । तणुमझं ति वा बूया तधाऽतितणुको त्ति वा ॥१५८१ ॥ जे यऽण्णे एवमादीया पन्जवा तणुसंसिता । तेसिं संकित्तणे सहा ते तणूहिं समे वदे ॥१५८२॥ ॥ तणूणि ॥ १२३ ॥ १२४ ॥ छ॥ [१२५ चे अणूणि १२६ एक्के परमाणू य] केस-लोम-णहा मंसा बे अणणि विधीयते । पुच्छिते ण पसरसते अणुं ति य वियागरे ॥ १५८३॥ अग्गकेसऽग्गलोमाणि णिम्मट्ठाणि यदा भवे । परमाणू वियाणीया पुच्छितेण प्पसस्सते ॥ १५८४॥ परमाणू एकको उत्तो थूला णिम्मट्ठसंजुता । अवसेसा जे भवंतंगे ते मज्झत्थे वियागरे ॥१५८५॥छ। १ उकतालीसं सि० । उकतीलासं सं ३ पु०॥ २ जो णरो है० त० ॥ ३ कण्णा ...............णि य सं ३ पु. कण्णा जिभा ओट्ठा य अंगुली सि.॥ ४ मूलद्वारेषु एकवीसं परंपरतणू १२४ इति नाम दृश्यते ॥ Page #231 -------------------------------------------------------------------------- ________________ 10 it 18 अंगविजापदण्णय [१३१ दुवालस आकासावि [१२७ पंच हितयाणि] पाद-पाणितलाणं च हितयाणि ४ हितयं च ५। पंच एताणि हितयाणि पुच्छितम्मि पसस्सते ॥ १५८६॥ हितिकं ति व जो बूया तधा हितिकतरं ति वा । तधाऽतिहितिकं व त्ति हितिकं हितिकं ति वा ॥ १५८७ ।। सहितं ति व जो बया तधा सहिततरं ति वा । तधाऽतिसहितं व त्ति सोहितं सोहितं ति वा ॥ १५८८॥ हितयं ति व जो व्या हितयत्थं ति वा पुणो। हितयरस पिया वत्ति हितयाकूतं ति वा पुणो॥ १५८९ ॥ जे यऽण्णे एवमादीया पावा हितयसंसिता । तसिं संकित्तणासदा हितयस्स समा भवे ॥ १५९०॥छ॥ - [१२८ पंच गहणाणि] केस १ मंसु २ अधोमंसु ४ उभो कक्खा ५ तघेव य । गहणाणि पंच जाणीया जधुत्तं च वियागरे ॥१५९१ ॥ किलेसबहुलं अत्थं गहणेसु वियाणिया । वाघि-सोग-परिकेसं गहणं च तं णिदिसे ॥ १५९२ ॥ गहणं ति व जो बूया तथा गहणतरं ति वा । तहाऽतिगहणं वत्ति गहणं गहणं ति वा ॥ १५९३ ॥ विरुढं ति व जो बूया विरुढतरकं ति वा । तधा अतिविरुढं ति विरुढं विरूढं ति वा ।। १५९४ ।। रूढं ति व जो बूया तथा रूढतरं ति वा । अतिरूढं ति वा बूया रूढं रूढं ति वा पुणो॥ १५९५ ॥ घणकैडतं ति वा बूया अतिघणकडतं ति वा । तथा संझडितं व ति अतिसंझडितं ति वा ॥ १५९६ ।। गहणं वणं ति वा बूया रत्नं व गणं ति वा । गहणा अडवी व त्ति णदी गहणं ति य ॥१५९७॥ जे यऽन्ने एवमादीया पादवा गहणस्सिता । तेसिं संकित्तणे सहा ते गहणसमा भवे ॥१५९८॥ ॥ .. [१२९ पंच रपम्गहणाणि] भुमा बे २ अक्खिपम्हाणि ४ लोमवासि ५ तघेव य । पंचोपग्गहणे जाणे जधुत्तं च वियागरे ॥१५९९ ।। गहणेसु जधा दिह्रो सब्वो अत्थो सुभाऽसुभो । तधोपम्गहणेसु फलं णिदिसे तु अर्णतरं ।। १६००॥छ। [१३० छप्पण्णं रमणिज्जाणि] ओढा.२ दंता ४ णिडालू ५ पाद-पाणिवला ९ उरो १० वीसमंगुलिपोट्टाणि ३० वीसतिं च णहाणि तु ५०॥१६०१॥ णासा ५१ णासपुडो५२ चेव सोणी ५३ कण्णा ५५ समेहणा ५६। छप्पण्णं रमणिजाणि यधुत्तेण वियागरे ॥ १६०२॥ अभंतरत्थो य जघा आगासत्यो य जो भवे । रमणीयविसिट्टतरो एवमादि फलं वदे ॥ १६०३ ॥ रम्म ति व जो बूया तधा रम्मतरं ति वा । अतिरम्मं ति वा बूया रम्मरम्मं ति वा पुणो ॥१६०४॥ रमणीयं ति वा बूया रमणीयतरं ति वा । तधाऽतिरमणीयं ति रमणीयमहो त्ति वा ॥ १६०५॥ अभिरामं ति वा बूया अभिरामतरं ति वा । अतीव अभिरामं ति अभिरामं अहो त्ति वा ॥ १६०६॥ जं चऽण्णं एवमादीयं रमणीयस्सितं भवे । तस्स संकित्तणासहा रमणीयतरं वदे ॥ १६०७॥ छ । [१३१ दुवालस आकासाणि] णिडालं १ अंसपीढाणि ३ जाणूइं५ जाणुपच्छिमं । . . पाद-पाणितला ११ पट्ठी १२ आकासाणि दुवालस ॥१६०८॥ आगासं ति व जो बूया आकासतरकं ति वा । तधेव अतिआकासं आकासं अहो त्ति वा ॥ १६०९ आकासको त्ति वा बूया आकासं गमो त्ति वा । तधेव आकासचरो तथा आगाससंसितो॥ १६१० ॥ 20 १°परिक्खेसं हं० त० विना ॥ २-३ °कडितं हं० त०॥ ४ वरिमणीय सं ३ पु०॥ ५अमिरम्म ति सप्र.॥ Jain Education Intemational Jain Education Intermational Page #232 -------------------------------------------------------------------------- ________________ ११९ २१७-२८ पेस्सेयाणि]: णवमो अंगमणी णाम अज्झाओ आगासं पइरिक ति आकासवियर्ड ति वा । आकासं विमलं व त्ति आकासं सोभति चि वा ॥ १६११ ॥ - . . या वऽण्णा एवमादीया कहा आकाससंसिता । तिस्से कहिज्जमाणीय आकाससममादिसे ॥ १६१२ ॥ छ । [१३२ छप्पण्णं दहरचला १३३ छप्पण्णं दहरथावरेजा] हत्य-पादंगुली पव्वा दहरचला भवंति ते । तेसिं पव्वंतरा सम्वे दहरत्थावरा हि ते ॥ १६१३ ॥ एने चेव तुणिम्मट्ठा दहरचला भवंतिह । जधुत्तं पुवमत्वं तु तं सव्वं चलमादिसे ॥ १६१४ ॥ जंघोस् बाहुमज्झे य पट्टी पस्से कर-कमे । दहरे थावरे अंगे एते इच्छंति केयि तु ॥ १६१५ ॥ थिरमत्थं विमाणीया सव्वमेव अणागतं । एवमेतेसु सव्वेसु दहरत्थावरेसु तु ॥ १६१६ ॥ डहरो ति व जो बूया तधा डहरतरो त्ति वा । तधाऽतिडहरो व त्ति डहरातिडहरो त्ति वा ॥ १६१७ ॥ डहराको त्ति वा बूया डहराकतरको त्ति वा । अतिडहराको व त्ति डहराको अहो त्ति वा ॥ १६१८॥ - होडहरो त्ति वा बूया अतीवडहरो त्ति वा । किई ता डहराको त्ति जो एस डहरो त्ति वा ॥१६१९॥ 10 जे यऽण्णे एवमादीया पादपा (पज्जया) डहरस्सिता । तेसिं संकित्तणे सहे डहरत्थावरे समा ॥१६२०॥ एते य एवमादीया जे सदा चलसंसिता । विभावेतूण ते सम्म डहरचलसमे वदे ॥१६२१॥ पते य एवमादीया जे सहा थावरस्सिता । विभावेतूण विण्णेया डहरा थावरे समा ॥ १६२२ ॥ [१३४ दस इस्सरा १३५ दस अणिस्सरा य] 'सिरोऽधरा य ओढे (पओढ)तु भवंति दस इस्सरा । णामतो ते पवक्खामि दस चेव अणिस्सरे ॥ १६२३ ॥ णिडालं १ मत्थको२ सीसं ३ कण्णा ४ गंडा ५ भूमंतरं ६। दंतो ७ ४८ णासा ९ जिब्भा य १० उम्मट्ठा दस इस्सरा ॥ १६२४ ॥ एते सव्वे पसस्सते उम्मट्ठा दस इस्सरा । अणिस्सरे य णिम्महे एते चेव वियागरे॥१६२५॥ .... सव्वमत्थं पसत्थं तु इस्सरेसु वियागरे । थाणमिस्सरियं वद्धिं भोग-लाभ-सुहाणि य ॥१६२६॥ ... .इसरोपक्सरे चेव इस्सरोवकरणेसु य । इस्सरो त्ति वियाणीया तस्सद्दोदीरणेसु य ॥ ५६२७॥ हस्सराणं च आमासे ईसराणं च आगमे । इस्सराणं च सहेसु इस्सराणं च कित्तणे ॥ १६२८ ॥ अधिस्सरगतीणं च सह-कवर्कतेसु य । तधिस्सरोवकरणाणं सह-रूवकतेसु य ॥ १६२९॥ जं पऽण्णं एवमादीयं लोए इस्सरलक्खणं । तस्सह-रूवसंलावे ते इस्सरसमे वदे ॥ १६३० ॥छ॥ . [१३६ चोइस इस्सरभूता] . रत्तो इस्सरभूते तु उ8 णाभीय णिदिसे । ते उम्मढे वियाणीया इस्सरत्मम्मि अंगवी ॥ १६३१ ॥ छ । ॐ [१३७ पण्णासं पेस्सेजा १३८ पण्णासं पेस्सभूया ] पादंगुली १० पादणहा २० पादमंगुलिंपोट्टिया ३० । तला ३२ पण्ही ३४ खुला ३६ गोप्फा ३८ कंडरा ४२ जंघ ४४ पेंडिका ४६ ॥ १६३२ ॥ जाणूणि य ४८ फिओ५० चेव पेस्सेजाणि वियागरे । पेस्समेतेहि जाणीया पेस्सोवकरणेहि य ॥ १६३३ ॥ अभंतरे तु णिम्मढे पेस्सेए ति वियागरे। ते" चेव किंचि णिम्मढे पेस्सभूए वियागरे ॥१६३४॥ उड्डूं जाणूहि णामि त्ति पेस्सभूते वियागरे । अधे जाणूहि पाद त्ति पेस्सभूते वियागरे ॥ १६३५ ॥..... --20 १आकाससोभिते त्तिसं ३ पु० सि.॥ २ये वऽण्णा एवमादीया जधा आ ह० त० विना ॥ ३ अह है० त. खना। ४किघ ती डह है० त० विना ॥ ५ सरोवरायउत्थं तु ह. त• विना ॥ ६-७ ईसरा है. त०॥ ८ पसस्सं तु है. त०॥ ९णेण य है. त०॥ १०°कमेसु ह. त०॥ ११ हस्तचिहान्तर्गतमुत्तरार्द्ध है. त० एव वर्तते ॥ . . Jain Education Interational Page #233 -------------------------------------------------------------------------- ________________ . - अंगविजापइण्णय [१४१ सव्वीसं मजप्रत्याणि पवासं णिग्गर्म कम्म पेस्सोवकरणाणि य । पेस्सलामं च पेस्सेसु एवमादि फलं वदे ।। १६३६ ॥ पेस्सोत्तिव जो बूया तधा पेस्सतरोति वा । अतिपेस्तो त्ति वा बूया पेस्सपेस्सो त्ति वा पुणो ॥१६३७॥ तधा पेस्सणिको व त्ति पेस्सणीकतरो त्ति वा । अतिपेसणिको व त्ति अहोपेसणिकि त्ति वा ॥ १६३८॥ पडिचारको त्ति वा बूया पडिचारकतरो त्ति वा । अतिपडिचारको व त्ति अहोपडिचारको त्ति वा ॥ १६३९॥ जे यऽण्णे एवमादीया पजवा पेस्ससंसिता । तेसिं संकित्तणासद्दा पेस्सेयसमका भवे ॥ १६४०॥ ॥पेस्सेयाणि ॥ १३७ ॥ १३८ ॥ छ । -[१३९ छच्चीसं पिया १४० छबीसं वेस्सा य] णिडालं १ मत्थको २ सीसं ३ संखा ५ कण्ण ७ऽक्खि ९ णासिका १०।। दंतो १२ ४१४ जिब्भ १५ गंडा य १७ उरो १८ थणक २० थणंतरं २१ ॥१६४१॥ हत्येयंगुहका २३ हत्था २५णाभि २६ ओमन्जिता पिता। वेस्सा णिज्जिया एते ठियामट्ठा अपीलिता॥ १६४२॥ तधा पिउ त्ति वा बूया तधा पिअतरो त्ति बा । तधा अतिप्पिओ व त्ति तथा पिअप्पिओ त्ति वा ॥१६४३॥ इट्ठो त्ति व जो बूया तथा इद्वतरो त्ति वा । अतिइट्ठो त्ति वा बूया इट्ठा इट्ठो त्ति वा पुणो ॥ १६४४ ॥ दइतो त्ति व जो बूया वधो दइवतरो त्ति वा । अतिदइतो त्ति वा बूया दइतातिदइतो त्ति वा ॥ १६४५॥ अभिप्पेतो त्ति वा बूया अभिप्पेततरो त्ति वा । तधा अतिअभिप्पेतो अभिप्पेतो अति त्ति वा ॥ १६४६॥ मणामो त्ति व जो बूया छलिको (उंदको) त्ति व जो वदे।। पियदसणो त्ति वा बूया तधा भावस्सिओ त्ति वा ॥ १६४७॥ जे यऽण्णे एवमादीया पन्जवा पेम्मसंसिता । तेसिं संकित्तणासहा ते प्पिएहि समे वदे ॥ १६४८ ॥ __ वेस्सो त्ति व जो बूया तथा वेस्सतरो त्ति वा। अतिवेस्सो त्ति वा बूया अधोवेस्सो त्ति वा पुणो॥१६४९॥ अणिट्ठो त्ति व जो बूया अणिढतरको त्ति वा । तधा अतिअणिट्ठो त्ति अहो अणिटो त्ति वा पुणो ।। १६५०॥ अणभिप्पेतो त्ति वा बूया अणभिप्पेततरो त्ति वा । अतीव अणभिप्पेओ अणभिप्पेतो अहो त्ति वा ॥१६५१॥ पडिकूलो त्ति वा बूया पडिकूलतरो त्ति वा । तधा अतिपडिकूलो पडिकूलो अहो त्ति वा ।। १६५२ ।। अप्पिओत्तिव जो बूया अप्पिअतरको त्ति वा। अतिअप्पिओत्ति वा व्या अप्पियाणऽप्पिओ त्ति वा ॥१६५३॥ अकंतो त्ति व जो बूया अकंततरको त्ति वा । अति चेव चक्खुआकतो अकंतो तु अहो त्ति वा ॥१६५४॥ अमणामो त्ति वा बूया अंछंदिको त्ति वा पुणो। अप्पिओ दंसणे व त्ति विदिट्ठो दसणे त्ति वा ।। १६५५॥ जे वऽण्णे एवमादीया पज्जवा वेस्ससंसिता । तेसिं संकित्तणासहा वेस्सेहि समका भवे ॥ १६५६ ॥ छ । [१४१ छब्बीसं मज्झत्थाणि] भुमंतरं च १ वंसो य २ मत्थको ३ णासिका ४ मुहं ५ । उरो ६ थणंतरं ७ हितयं ८ [.....................॥ १६५७ ॥ ........................... ........................मज्झत्थाणि वियागरे ॥ १६५८ ॥ मज्झत्थो त्ति व जो बूया मज्झत्थतरको त्ति वा । तधेव अतिमज्झत्थो मज्झत्यो बलिक ति वा ॥ १६५९ ॥ अवस्थितो त्ति वा बूया अवस्थिततरो त्ति वा । तंधाऽयवस्थितो व त्ति अतीव य अवस्थितो ॥१६६०॥ णिविकारो त्ति वा बूया णिव्विकारतरो त्ति वा । तधाऽतिणिव्यिकारो त्ति णिव्विकारो अहो त्ति य ।। १६६१॥ १ हस्तचिह्नान्तर्गतमुत्तरार्धं हं. तएव वर्त्तते ॥ २°त्थमंगु ६० त० ॥ ३ णामि भुमज्झिता (उम्मजिता) है. त• विना ॥ ४ णिमज्झिया हं. त• विना ॥ ५ तहा दयियतरो है. त• ॥ ६ अछंदको है. त०॥ ७ मूलद्वारनिर्देशे छब्बीसं अवत्थिया १४१ इति पाठदर्शनादत्र पाठो गलितः सम्भाव्यते तथा मूलद्वारेषु छव्वीसं अवत्थिया इति नाम वर्त्तते ॥ ८तघा पायव सप्र०॥ 28 Page #234 -------------------------------------------------------------------------- ________________ १५२ पग्णासं दीणा] णवमो अंगमणी णाम अज्माओ १२१ मज्झत्थमुदाहरणा 0 यऽन्ने एवमादीया । तेसिं संकित्तणासहा मज्झत्थसममादिसे ॥ १६६२ ॥ छ । [१४२-१४६ बारस पुढविकाइकाईणि] पुधूसु पुर्वि आणे दगं णिद्धेसु णिहिसे । अग्गेये सप्पभे उण्हे अग्गिमो(मे)तेसु णिदिसे ॥ १६६३ ॥ वायुणेयेसु सव्वेसु वातं वातमणेसु य । वणप्फती तु णातव्वा गहणोपगहणेसु य ॥ १६६४ ॥ छ । [१४७ वीसं जंगमाणि] चले १ अस्सास २ पस्सासे ३ आउंटण ४ पसारणे ५ । उवेट्ठ ६ हित ७ संचिठे ८ गमणा९ऽऽगमणेसुय १०॥ १६६५ ॥ फंदिते ११ चलिते १२ यावि णिविल्ल १३ म्मिल्लितम्मि १४ य । तसकायोवलद्धीयं २० जंगमं ति वियागरे ॥ १६६६ ॥ [१४८ तेत्तीसं आतिमूलिकाणि] पादंगुट्ठा य २ पादा य ४ गोप्फा ६ जंघोट रु १० जाणुका १२ । अंसा १४ बाहू १६ पबाहू य १८ बाहुसंधी २० तधेव य ॥ १६६७ ॥ . उदरं २१ कडी२२ कडीपस्सा २४ लोमवासी २५ तघेव य । उरो २६ सिरा २७ ऽधरा २९ जत्तुं ३० मुहं ३१ सीसं ३२ तला ३३ तथा ॥ १६६८॥ एते सव्वे जता होति उम्मट्ठा तु अपीलिता । तेत्तीसं आतिमूलीया सव्वत्येसु पसस्सते ॥ १६६९ ॥ 15 जेधा पुण्णामधेयेसु आदेसो तु विधीयते । एवं एतेसु सव्वेसु आतिमूलेसु णिहिसे ॥ १६७० ॥ छ । [१४९ तेत्तीसं मज्झविगाढाणि] एते चेव समामट्ठा जता होति अपीलिता । मज्झे विगाढा तेत्तीसं पुच्छितम्मि पसस्सते ॥ १६७१ ॥ तधा मज्झे विगाढेसु तेत्तीसायं पि अंगवी । पुण्णामधेयेहि फलं विसिट्टतरकं वदे ॥ १६७२ ॥ छ॥ १५० तेत्तीसं अंता] अंगुली २० केस २१ लोमगं २२ कन्न २४ णासग्गमेव २६ य । कोप्परा २८ पण्हिक ३० फिजा ३२ तहेव य ककाडिका ३३ ॥ १६७३ ॥ एते तेत्तीसतिं अंता णिम्मट्ठा य जया भवे । पसत्ये ण पसस्संते णिरत्येसु पसस्सते ॥ १६७४ ॥ छ । [१५१ पण्णासं मुदिता १५२ पण्णासं दीणा य] अभितरंगा मदिता बाहिरंगा य पीलिता । पुणो अभितरा चेव मुदिते [वा] पमोदं वा हासं पीतिं व णिहिसे । जण्णं छणुस्सयं सव्वं जं वाऽभुदइकं भवे ॥ १६७६॥ 'दीणेसु वाघि सोगं च परिकसं च णिदिसे । जधा णपुंसकाअत्थे एवमेसु फलं वदे ॥ १६७७ ॥ मुदितो त्ति व जो बूया तधा पमुदितो त्ति वा । हट्ठो तुट्ठो पहट्ठो त्ति उदत्तो सुमणो ति वा ॥१६७८ ॥ णिव्वुते सुहिते व त्ति आरोगो पीणितो त्ति वा । कतत्थो कतकज्जो त्ति संवत्तमणोरधो त्ति वा ॥ १६७९ ॥ उस्सयो त्ति समासो त्ति' विहि जण्णो छणो त्ति वा । बालोपणयणं वाधुजं अधिकमणकं ति वा ॥ १६८०॥ 30 जं चऽणं उस्सयवरं सव्वब्भुदइकं च जं । तस्स संकित्तणासदा मुदितेहि सममादिसे ॥ १६८१ ॥ दीणो त्ति दुम्मणो व त्ति परितंतो त्ति वा पुणो। उकहितो त्ति सोकत्तो चिंता-झाणपरोत्ति वा ॥ १६८२ ॥ अणिव्वुतो आतुरो त्ति परायितणिरागतो। अकतत्थो असिद्धत्थो अहमो णियमसक्कतो॥ १६८३ ॥ खंडितो पडितो व त्ति भिण्णो मंतुलितो ति वा । पिवासितो परिस्संतो छातो तण्हाइतो त्ति वा ॥ १६८४ ॥ १ अत्रेदं चिन्त्यम्-वायुणेयाः किल द्वादश, वातमणाः पुनश्चत्वार इति संख्याप्रमाणविरोध इति ॥२फैडिए विलिए या वि णिव्वुल्लु है. त०॥ ३ जंतु हं० त०॥ ४ जता सुण्णा सप्र० ॥ ५समा सद्दा जहा होंति है. त०॥ ६ संधिमट्ठा है. त० विना ॥ ७पाणेसु वाविधि)योगं च हं० त०॥ ८°मेएसु वि फलं हं० त०॥ ९त्ति तिघे जण्णो है. त. विना ॥ १० उत्कंठितो है. त० विना ॥ ११ परायत° है. त०॥ भंग०१६ Page #235 -------------------------------------------------------------------------- ________________ - अंगविजापइण्णय [१५३ वीसं तिक्खा अलद्धलामो उव्वातो असंपत्तमणोरधो । विहलो विपडतो त्ति विहतो त्ति विचेयणों ॥ १६८५ ॥ जे यऽण्णे एवमादीया पजवा दीणसंसिता। तेसिं संकित्तणासद्दा दीणेहि समका भवे ॥ १६८६ ॥ छ । [१५३ वीसं तिक्खा] तिक्खग्गदंतग्गेहणा अग्गदंता तु सूयिता। समे सद्दे य जाणेज्जो तिक्खा जे मणिके मता ॥ १६८७ ॥ तिक्खं ति व जो बृया तथा तिक्खतरं ति वा । अतितिक्खं ति वा बूया तिक्खतिक्खं ति वा पुणो ॥१६८ तिक्खलोहं ति वा बूया तिक्खं आयुधं ति वाँ। सत्थकं अतितिक्खं ति जं चऽण्णं तिक्खणामकं ॥१६८९॥ आउधाणं च सव्वेसिं सत्थकाणं च सव्वसो । लोहोपकरणाणं च सव्वेसिं तिखणाखणे ॥ १६९० ।। जे यऽन्ने एवमादीया पदे वा तिक्खसंसिता । णामसंकित्तणे तेसिं तं तिक्खसममादिसे ॥ १६९१ ॥छ । [१५४ पण्णत्तरि उवहुता १५५ पण्णत्तरि वापण्णा य] पुण्णामा पीलिता सव्वे एते होंति उवेहुता । उवत्ता य विछिन्ना य वापन्न त्ति वियागरे ॥ १६९२॥ वापण्णा य जिग्गहिता वापण्णा होति पावका । एतेसिं च वग्गाणं तिण्हं पि फलमादिसे ॥ १६९३ ॥ जधा दीणे आदेसो अप्पसत्यो पवेदितो । उवहुतेसु वि तथा सव्वं असुभमादिसे ॥ १६९४ ॥ वापण्णेसु विणासं च सरीरं वापदं तधा । सव्वत्थाणं च वापत्तिं दुब्भिक्खं वा वियागरे ॥ १६९५ ॥ छ । [१५६ दुवे दुग्गंधा १५७ दुवे सुगंधा य] दुग्गंधेसु परीतावं आयासं च वियागरे । सयणा दुकुंछं च अवमाणं च णिदिसे ॥ १६९६ ॥ णासापुडा य पिहिता दुग्गंधा बे ण पूयिता । अवंगुता सुगंधा य पुच्छितम्मि य पूयिता ॥ १६९७॥ छ । . [१५८ णव बुद्धीरमणा १५९ चत्तारि अबुद्धीरमणा य] हत्थ २ पाद ४ भूम ६ ऽक्खि ८ मुहं ९ बुद्धीरमण त्ति णिहिसे । पस्सो २ दरं ३ च पट्ठी य४ अबुद्धीरमणा भवे ॥ १६९८ ॥ णाणं बुद्धीरमणेसु मतिं मेधं च णिदिसे । अबुद्धीरमणेसु वदे मोहं मुक्खत्तमेव य॥१६९९ ॥ बुद्धीमंतो त्ति वा बूया बुद्धिमंततरो ति वा । अतीव बुद्धिमंतो त्ति बुद्धिमंतो अहो त्तिं वा ॥ १७०० ॥ मतिमंतो त्ति वा बूया मतिमंततरो त्ति वा । अतीव मतिमंतो ति मतिमंतो अहो त्ति वा ॥ १७०१ ॥ सुबुद्धिको त्ति वा बूया सुबुद्धिमंतो त्ति वा पुणो । तधा पसण्णबुद्धि त्ति कितबुद्धि त्ति वा पुणो ॥ १७०२॥ जे यऽण्णे एवमादीया 'पदे वा बुद्धिसंसिता । तेसिं संकित्तणे सहा ते बुद्धिरमणे समा ॥ १७०३ ॥ छ । [१६० एक्कारस महापरिग्गहा १६१ चत्तारि अप्पपरिगहा य] उदरं १ हत्थं ३ पादं च ५ कण्णा ७ णासं ८ खिणो १० मुहं ११। । महापरिग्गहा एते सामिद्धिं चऽत्थ णिदिसे ॥ १७०४ ॥ छ । केस १ लोम २ णहं ३ मंसुं ४ एते अप्पपरिग्गहा। पुच्छिते ण प्पसस्ते दारिदं चऽत्थ णिदिसे ॥१७०५॥छ। [१६२ एकूणवीसं बद्धा १६३ सत्तावीसं मोक्खा य] हत्थ पादं सिहा कण्णा जं चऽण्णं किंचि बंधति । दढेसु यावि सव्वेसु एते बंधे वियागरे ॥ १७०६॥ छ। हत्थ पादं सिहा कण्णा जं चऽण्णं किंचि मुंचति । चलेसु यावि सव्वेसु एत्थ मोक्खं वियागरे ॥१७०७॥छ॥ १मणोरमे है. त०॥ २ गणहा अग्ग सि. विना ॥ ३ वा पुणो । सत्थ. ह. त• विना ॥ ४ क्खणे खणे ह• त०॥ ५ उवदवा हं० त०॥ ६ उवउत्ता सि०॥ ७°सु हि तधा है. त•॥ ८°सु हि सव्वं च ० त०॥ कित्तिबुद्धि है. त०॥ १० पायवा पुव्वसं हं. त०॥ Jain Education Intemational Page #236 -------------------------------------------------------------------------- ________________ १८१ बारस णिण्णाणि] णवमो अंगमणी णाम अज्झाओ १॥ [१६४ पण्णासं सका १६५ पण्णासं परका १६६ पण्णासं सकपरका य] दढा बंधा चला मोक्खा सका अभंतरा भवे । परक्का बाहिरा मिस्सा बाहिरब्भंतरा भवे ॥१७०८॥ . [१६७-१७२ दुवे सद्देया दुवे रूवेया इच्चाइ]. सध्या कण्णसोता बे २ णयणा दसणिया दुवे २। णासापुडा २ य गंधेयं रसेयं जिब्भमादिसे १ ॥१७०९॥ तयं च १ पोरिसं २ चेव फासेयाणि वियागरे । मणेयं हितयं १ जाणे अंगविज्जाविसारओ॥१७१०॥ 6 सहेयेसु पिओ लोए इहे सद्दे सुणेति य । विस्सुतो य महाणम्मि महं च लभते जसं ॥ १७११॥ दंसणीयेसु कंतो य सव्वस्स पिअदंसणो । गुणप्पगासो लोगम्मि पियाणि पि य पावति ॥ १७१२॥ गंधेयेसु यसभागी इढे गंधे य पावति । सम्मतो यावि लोकस्स णारीसु सुभगो वि य ॥१७१३ ।। मणुण्णाणि भोयणाणि तु भुजति । गहितवक्को य सद्धेयो सव्वत्थ य विसारदो ॥ १७१४ ॥ सयणा-ऽऽसण-जाणाणि वाहणाणि य पावति । थिओ य भूसणाई च फासेयम्मिणिसेवति ॥ १७१५॥ 10 मणेयम्मि ट्ठियामढे सव्वविजाविसारतो । पंडितं बुद्धिमंतं च णिहिसे सुबहुस्सुतं ॥ १७१६ ॥ छ । [१७३ चत्तारि वातमणा १७४ दुवे सहमणा १७५ दस वण्णेया य] मुहं १ णासम्ग २ कण्णा य ४ एते वातमणा भवे । गुदोय १ मेहणं चेव २ एते सहमणा भवे ॥ १७१७ ॥ केसमंसु १ उरो२ पट्ठी ३ जंघा ५ कक्खा उभो ७ तधा। . . . . . . . . वत्थिसीसं च ८ संखा य १० वेण्णेयाणि वियागरे । १७१८॥ - 18 जो पुव्यमुत्तो आदेसो गहणेसु विधीयते । वण्णेयेस वि एमेव आदेसं संपकप्पते ॥ १७१९ ॥छ। ___ [१७६ दस अग्गेया] मुहम १ऽच्छी ३ उरो४ हितयं ५ तले ७ जिभंट तिके १०वितु । एते अग्गेययं णेया इच्छेस दुविधो गमो ॥१७२०॥ . अक्खीणि २ णासिका ३ कण्णा ५ णिडालं ६ मुह ७ मत्थगो ८।। 20 कण्णुप्परिका य ९ सिस्स १० अग्गेया दस पूयिता ॥ १७२१ ॥ .. गणेस्सरिकलामेसु अग्गेये अग्गिकम्मसु । पुण्णामधेयेसु फलं विसिट्ठतरकं वदे ॥ १७२२ ॥ छ । [१७७ दस जण्णेया] सिरोमुहस्सयामासे अग्गेया य भवंति जे । जण्णेया दस वक्खाता पसा तत्थ पुच्छिते ॥ १७२३ ॥ छ॥ ..... [१७८ दुवे दसणीयाणि १७९ दुवे अदंसणीयाणि य] ..... 25 दसणीयाणि बे चक्खु १ सोणी य २ पसस्सते । अदंसणीया य दुवे उक्कूणिय १ विकूणिता २ ॥१७२४॥छ। [१८० दस थलाणि] मत्थको य १ णिडालं च २ गंडा य ४ हितयं ५ उरो६। । कर-कमतला १० चेव थलाणि दस णिदिसे ॥ १७२५॥छ॥ [१८१ बारस णिण्णाणि] जिण्णाणि वक्खणा २ कक्खा ४ अक्खिकूडाणि बे तथा ६। अंतो य कण्णसोताणि ८ जं च गीवा य हेहतो १० ॥ १७२६॥ कुकुंदलो ११ य णामी य १२ एवं णिण्णाणि बारस। ... पुच्छिते ण प्पसस्संते णिण्णं चऽत्थ वियागरे ॥ १७२७ ॥ छ॥ १ मूलद्वारेषु दुवे रूवेया १६८ इति नाम वर्त्तते ॥ २ मूलद्वारेषु दस जम्मणा १७५ इति नाम दृश्यते ॥ ३°लालेमुयग्गे है. त०॥ ४°था सब्वपु ह० त० विना ॥ ५°णि चक्खुणा हं० त०॥ Page #237 -------------------------------------------------------------------------- ________________ अंगविजापहण्णयं [१८२ जव गमीरा [१८२ णव गंमीरा १८३ णव परिणिण्णगंभीरा ] गंभीरे तु मुहं १ णासं ३ कण्णे ५ बाहुं ९ च णिहिसे । ते चेव णिण्णगंभीरे अंतिमझे वियागरे॥१७२८॥ [१८४-१८९ पण्णरस विसमा चोइस उण्णता इच्चाइ ] णासं १ ऽसपीढा ३ सवसणा ५ फिओ७ कोप्पर ९ जत्तुंगा ११ । खलुका १३ मणिबंधा य १५ विसमा पण्णरसाऽऽहिया ॥ १७२९ ॥ मत्थको सीसकूडाणि विसमा जे य कित्तिया। णासावंसो य एंगूणं उण्णत त्ति वियागरे ॥ १७३० ॥ जे पुधू ते समा होति अग्गेया उसिणा भवे । जे णिद्धा ते भवे सीता सीतला आवुजोणिया ॥१७३१।। जधा णिद्धेसु सव्वेसु आदेसो तु विधीयते । तँधाऽऽपुणेएसु फलं विसिट्ठतरकं वदे ॥ १७३२ ॥ छ । [१९० चउरासीतिं पुण्णा १९१ पण्णत्तरि तुच्छा य] . गंडा २ थणो ४ वरं ५ आसं ६ अंजली ८ मुहमेव ९ य। - पुण्णामा ८४ त तओम्मट्ठा एते पुण्ण त्ति णिहिसे ॥ १७३३ ॥ णपुंसकाणि सव्वाणि परंपरकिसा य जे । तुच्छाणेताणि जाणीया अप्पसत्थाणि णिहिसे ॥ १७३४ ॥छ॥ - [१९२-२३८ एकूणवीसं विवरा इच्चाइ] मुहं १ पालुं च २ मेडूंच३ अंगुलीअंतराणि य १९। एकूणवीसं विवरे वियाणे अंगचिंतओ ॥१७३५॥१९॥ एते चेव जधुत्ता तु संपेंडितसंपुडा । अंगे अपी(विवरा होति ते वियाणेज अंगवी ॥ १७३६ ॥ १९३॥ अक्खीणि २ हत्थ ४ पादं च ६ गुंदो मेड्८ तघेव य । अढेव एते जाणेजो अंगे विअडसंवुडे ॥ १७३७ ॥ १९४ ॥ जिम्मा १ अक्खीणि ३ ऊरू य५ पालू६ मेहणमेव य७। सुकुमालाणि सत्तेव बियाणे अंगचिंतओ ॥ १७३८ ॥ १९५॥ अबुद्धीरमणा अंगेजे पुव्वं परिकित्तिता । ते चेव दारुणे जाणे सव्वेए अंगचिंतओ॥ १७३९ ॥ १९६ ॥ जिन्भा १ ओट्ठा ३ थणा ५ गंडा ७ सत्तेव मदुका भवे । जधुत्तमणुगंतूणं ततो बूयांगचिंतओ ॥ १७४०॥१९७॥ दारुणाणिय चत्तारि पुवुत्ताणि तु याणिह । पत्थीणाणि तु ताणेष वियाणे अंगचिंतओ॥ १७४१ ॥ १९८॥ रमणीया जे तु अंगम्मि पुव्वं तु परिकित्तिया । ते चेव सण्हा णातव्वा जधुत्तं च वियागरे॥ १७४२॥१९९॥ सव्वे णहसिहाओ य २० कोप्परा २२ जण्णुकाणि य २४ । ' चतुव्वीसं खरा एते वियाणे अंगचिंतओ ॥१७४३ ॥२०॥ पादाणं अंगुलीओ य १० कुडिल त्ति वियागरे २०१। हत्थाणं अंगुलीओ य १० उजुक ति वियागरे ।। १७४४॥२०२॥ णिडालं १ अग्गकण्णा य३ भुमो ५ हा ७ दंतसेढिका ८ । संखा बे १० कण्णपालीओ १२ अंगुहांगुलिभिस्सह ३२ ॥ १७४५॥ कक्खा ३४ णासापुडा चेव ३६ एते चंडाणता भवे । छत्तीसं तु णातव्वा जधुत्तं च क्यिागरे॥१७४६ ॥२०॥ १वामुं च है. त• विना ॥ २ अंति है. त• विना ॥ ३ जुण्णगा है. त.॥४ एतूणं है. त• विना ॥ ५ आउजो है. त०॥ ६तघा पुण्णेपसु सप्र• ॥ ७त वधुम्म ६० त• विवा। ८गुदो मंदुतरेष य है. त०॥ ९मत्थीणाणि है. त०॥ १० छव्वीसं है. त.॥ Jain Education Intemational Page #238 -------------------------------------------------------------------------- ________________ 10 16 २२७ वारस महंतकाई] णवमो अंगमणी णाम अज्झाओ जंघो २ रु ४ बाहु ५ एताणि आयताणि वियागरे । २०४। जंघा २ [फि]यो य ४. णातव्वा आयता मुहियाणि तु ॥ १७४७ ॥२०५॥ उत्तमाणि तु जाणंगे ताणि दिव्वाणि णिदिसे ॥ २०६।। जाणेव मज्झिमाणंगे ताणि माणुस्सकाणि तु ॥ १७४८ ॥ २०७॥ .. तिरिच्छजोणिया अंगे मज्झिमाणंतराणि तु । २०८ । जधण्णाणि तु जाणंगे ताणि णेरइकाणि तु ॥ १७४९ ॥ २०९ ॥..... णहसेढी-दंतसेडीओ णहा दंतसिहा य जा। उवहुता य ७५ तिक्खा य ९५ एते रुद्दे वियागरे ॥ १७५० ॥ २१० ॥ पीती १ णिज्झाइतं वा वि२ दुवे सोम्मे वियाणिया । पुच्छितम्मि पसरसंते सोतव्वं चऽत्थ णिदिसे ॥ १७५१ ॥ २११ ॥ ओटं २ गुटुं ६ गुलीओ य २२ मिदुभागे वियाणिया । जधुत्तमणुगंतूणं ततो बूयांगचिंतओ ॥ १७५२ ॥ २१२ ॥ अंगुट्ठा २ होंति पुचेया २१३ कण्णा होंति कणिल्लिका २ । २१४ । अणामिका २ मज्झिमियो ४ थिया होंति ण संसयो॥ १७५३ ॥ २१५ ॥ पदेसिणीहि २ विण्णेया जुवतीयो ण संसयो। थिया तु तिविधा एवं अंगुलीहिं विभावये ॥ १७५४ ॥ २१६ ॥ णिम्मज्जिताणि दीहाणि णिग्गहीताणि ताणि तु । दुग्गट्ठाणाणि एताणि जधुत्तेणं वियागरे ॥ १७५५ ॥ २१७ ॥ पाद-पाणिक्ला ४ ओट्ठा ६ अवंगा ८ जिब्भ ९ तालुका १०। कणवीरका १२ वधंगुट्ठा १४ तंबाणेताणि चोइस ॥ १७५६ ॥ २१८ ॥ केस १ लोम २ णहं ३ मंसुं ४ एते रोगमणा भवे । पुच्छिते ण प्पसस्संति बहुरोग'च णिदिसे ॥ १७५७ ॥२१९॥ 20 कक्खा २ वसणंतरं ४ चेव अधिट्ठाणं ५ समेहणं ६ । एताणि पूतीणि भवे जधुत्तेण क्यिागरे।। १७५८ ॥ २२०॥ उभो हत्था २ उभो पादा ४ उभो यणयणाणि तु ६। एताणि छ व्वियाणीया चवलाणंगचिंतओ।। १७५९ ॥२२१॥ सिरं १ ललाडं २ पट्ठी य ३ पस्साणि ५ उदरं ६ .उरो। एते अचवले सत्त जधुत्तेण वियागरे ॥ १७६० ॥२२२॥ गोज्झाणि मेहणं १ पालुं २ वसणे य ४ वियागरे। 25 रहोसंजोगपुच्छायं थी-पुमसे पसस्सते ॥ १७६१ ॥ २२३ ॥ हत्था २ मुहं च ३ अक्खीणि ५ उत्ताणुम्मत्थकाणितु। जधुत्तमणुगंतूणं णिहिसे अंगचिंतओ ॥१७६२॥२२४॥ कण्णसकुलिओ २ कण्णा ४ फिओ ६ जंघो ८ रु १० पेंडिका १२ । तताणेताणि जाणीया जघुत्तं च वियागरे ॥ १७६३ ॥ २२५ ॥ जाणि लुक्खाणि १० ताणेव दूरं णिम्मजिताणि तु। मताणेताणि जाणीया अप्पसत्यं च णिदिसे ॥१७६४ ॥ २२६ ॥ चेव तधुम्मढे महंताणि वियागरे। महंतकं इस्सरियं अत्थं भोगे य णिदिसे ॥ १७६५ ॥ २२७॥ १आणालिका है. त०॥ २रोममणा सं३ पु०॥ ३°रोमं च सं ३ पु.॥ Jain Education Interational Page #239 -------------------------------------------------------------------------- ________________ ...अंगविजापाण्णय .. [२२८ अट्ठावीसं सुमि दंढाणुम्मज्जियाणिं तु सुचिकाणि वियागरे। पुच्छितम्मि पसस्संते सोयव्वं चऽत्थ णिदिसे ॥ १७६६॥२२८॥ पूतीणि जाणि अंगम्मि ६ केस ७ लोम ८ णहं च ज १० । संविमट्ठाणि' चंउंगम्मि किलिट्ठाणि वियागरे ॥ १७६७ ।। २२९ ॥ अंगे पुण्णामधेयाणि वराणि पवराणि य । तम्मि सव्वम्मि अत्थं तु पसत्थं संपवेदये ॥ १७६८ ॥ २३०॥ ताणि चेव णिमित्तस्स णायकाणि विधीयते । तौणऽधिट्ठाणभूयाणि आदेसस्स सुभाणि तु ॥ १७६९ ।। २३१ ।। णिमित्ते सव्ववत्थूणं सव्वणीया णपुंसका । तेण इटेहिं अत्येहिं सव्वकालं विवज्जिया ॥ १७७० ॥ २३२॥ जाणेव बज्झबज्झाणि ताणि अणार्यकाणि तु ॥ २३३ ॥ अणुं च परमाणुं च णिरत्थे त्ति वियागरे ॥ १७७१ ॥ २३४ ॥ अण्णेयाणि तु अंगम्मि पुण्णामाणि तु णिहिसे। जेसु पुण्णो सुभो अत्थो ण कोति पतिसिज्झति ॥ १७७२ ॥ २३५ ॥ भुजोरुमंगुलीणं च अंतराणंतराणि तु । जधा गुज्झेसु आदेसो अंतरेसु वि तं वदे ॥ १७७३ ॥ २३६ ॥ दंत १ हत्थणहाणि ११ च एते सूर त्ति णिदिसे ॥ २३७ ॥ अच्छीणि २ हितयं चेव ३ तयो भीरु वियागरे ॥ १७७४ ॥ २३८ ॥ [२३९ पण्णासं एककाणि] एक्कसिं चेव आमढे एगं भेकुंगुलीय य । एगाभरणेकवारीसु एगोपकरणम्मि य ॥ १७७५ ॥ छ । [२४० पणुवीसं बिकाणि ] मिधुणे बिअंगुलीगहणे एकेकेसु य वीसु तु । जमलाभरणे चेव जमलोवकरणे बिकं ।। १७७६ ॥ छ । - [२४१ दस तिकाणि] तिंगुलिग्गहणे चेव एकेकेसु तिसु तथा । तिसिके य तिकोडीके तंसेसु य तिकेसु य ॥ १७७७ ॥ 20 भुमसंगयचूलायं णासायं च तिकम्मि य । पोरसे य सणालम्मि तिकण्णम्मि य तिण्णि तु ॥ १७७८ ॥छ॥ [२४२ अट्ठ चतुकाणि ]. ... चतुरस्सेसु सव्वेसु चउप्पयगतेसु य । चउक्केसु य सव्वेसु चउग्गुण चतु वदे ॥ १७७९ ॥ .. चउसंगुलीसु चत्तारि चउसु एकेकेसु य । तधा करतले चेव तधा पादतलम्मि य ।। १७८० ॥ छ । [२४३ छ पंचकाणि] फिजंसपीढे दो वेव समुट्ठिकरणे थणे । पंचंगुलीणं गहणे सणरे सँयणासणे ॥ १७८१ ॥ पंच तस्से पंच काये एकेकेसु य पंचसु । सव्वपंचकसंजोगे पमाणं पंचकं वदे ॥ १७८२ ॥ छ ॥ [२४४ छकए ठिआमासे ] चउक्के विगसंजुत्ते बेसुं चेव तिकेसु तु । तिसु बिकेसु छक्के य पंचके चेकसंजुते ॥ १७८३ ॥ मणिबंधण गोप्फे य विणरे सयणाऽऽसणे । सव्वइक्कगते चेव अंगवी छक्कमादिसे ॥ १७८४ ॥ छ ।। [२४५ सत्तए ठिआमासे ] पस्से य सोणि कण्णे य जंघायं बाहुणालीयं । कुक्खिम्मि सत्तके चेव चतुक्कसहिते तिगे ॥ १७८५ ॥ सयणाऽऽसणे सपुरिसे तिगाढे वा चतुप्पदे । सव्वसत्तकसंजोगे पमाणं सत्तकं तिगं ॥ १७८६ ॥ छ । 25 - १दव्वाणु सं ३ पु.॥ २°णि रंगम्मि सं ३ पु० । °णि धागम्मि ह. त०॥ ३ ताणि वि ठाण° है. त.॥ ४ यतणाणि तु सप्र०॥ ५ मूलद्वारेषु पण्णासं अण्णजणाई २३५ इति नाम दृश्यते ॥ ६ सूरित्ति है० त० विना ॥. ७सजणा सप्र०॥ ८सव्वछक्कगए चेव ह. त० विना । ९ सत्थके हं० त० विना॥ .... Jain Education Intemational Jain Education Intermational For Private & Personal use only Page #240 -------------------------------------------------------------------------- ________________ २७० पगे अपरिमिते ] णवमो अंगमणी णामं अज्झाओ [ २४६ अट्ठए ठिआमासे ] हितये ऊरू य मज्झे य णाभी पाणितलम्मि य । णिडाले चेव कण्णे य बिचउके य पिंड़िते ।। १७८७ ॥ सयणासणे य जमले जमले य चतुप्पदे । सव्वमट्ठकसंजोगे पुच्छं अट्ठाहमादिसे ॥ १७८८ ॥ अट्ठगुलमहंसे तधऽट्ठाकारणम्मि य । बूया अट्ठाहिकं पुच्छं वीसु पादतलेसु य ।। १७८९ ॥ छ ॥ [ २४७ णवए ठिआमासे ] णवसंगुलीसु णवके य णवसेक्कसु य । णवंसि णवभिँद्दीसु णवणक्खसिहासु य ॥ अट्ठगे एगसहिते चक्के य पंचगे । छक्के तिगसंजुत्ते णवाहं तिरियपेक्खिते ॥ [ २४८ दस ठिआमासे ] पिंडितेसु य पादेसु उवाहणा- पादुकासु य । तधंजलिकच्छभके विहत्थी उवणामिते ॥ बिपंचके वा सहिते अट्ठके बिकसंजुते । सत्तगे तिगसंजुत्ते दसाहो उज्जुपेक्खिते ॥ [ २४९ - २७० वे पण्णरसवग्गा जाव एगे अपरिमिते ] तिपंचके य सहिते दसक्खे य सपंचके । तथैव पादजंघे य बूया पण्णरसेव तु ॥ १७९४ ॥ छ ॥ वीसं तु अंसफलके जपणुके कोप्परेसु य । बेसु चैव दसक्खेसु चउकेसु य पंचसु ।। १७९५ ।। छ । जणू व मज्झे य ऊरू बे पणुवीसका । तीसं कडीय पणतीसं णिहिसे अंतरोदरे ॥ १७९६ ॥ चत्तालीसं च णामीयं णामीय उवरिं पुणो । पणतालीसं ति वा बूया पंचासं हितयम्मि य ।। १७९७ ।। 15 थणंतरे पंचवण्णा उरे सट्ठि वियागरे । जैत्तूसु पंचसेट्ठि [ अंसे य सत्तरिं बूया गीवायं पंचसत्तरिं । हणुकायं सहोद्वाय, असीतिं पुणमादिसे ॥ णासायं पंचासीतिं णवती भूमकासु य । णिडाले पंचणउतिं सिरम्मि सतमादिसे ॥ एवं एते ठाणे पंच पंच समारभे । पिट्ठोदरे सपिट्ठते सहस्सं बाहु-तालुके ॥ १८०१ ॥ पुणं सतसहस्सं तु संवुतम्मि मुद्दे भवे । अवगुते मुद्दे कोडी विप्पेतविजिब्भिते ॥ १८०२ ॥ तधा छिद्देसु सव्वैसु तं अपरिमितं ववे । जधण्णेसु य सव्वेसु हणुकायं तचैव य ॥ १८०३ ॥ .. समंसू लोमेसु भिण्णं तु सतमादिसे । भिण्णं सहस्सं जाणीया मज्झिमाणंतरेसु य ॥ १८०४ ॥ सहस्साणं पमाणं तु मज्झिमेसु वियाणिया । तथा सतसहस्साणि कायवंतेसु णिहिसे ॥ १८०५ ॥ तं चतुस्सु कायेसु पमाणं उवलक्खये । संहारे कायवंताणं कोडिं बूयांगचिंतओ ॥ १८०६ ॥ कायवंते य उम्मट्ठे दढे य अमितं धणं । अब्भंतरे दढे णिद्धे पुण्णे पुण्णामसुकिले ॥ १८०७ ॥ [ 1] समेसु यावि सव्वे समं बूयांगचिंतओ ।। १८०८ ॥ भिन्ने दसक्खमाधारे बे वा चत्तारि अट्ठ वा । आधारिते सते यावि अट्ठ चत्तारि वा वदे ।। १८०९ ॥ अणुमाणेण सव्वेण सहस्साणि वियागरे । तथा सतसहस्साणि कोडिं वा अंगवी वदे ॥ १८१० ॥ [[]] चैव सव्वेहिं अंगबीजपदेहि तु । णिउणं संपधारेंतो बूया अपरिमितं विधिं ॥ १८११ ॥ एतो तिविधमाहारं जधन्नं मज्झिमुत्तमं । जुत्तं तदुभयामासे लक्खये तु इमं गमं ॥ १८१२ ॥ उत्तमं अवडुंगीवं हितयं पट्ठीं च मज्झिमं । कडि-वक्खणे जधण्णे तु एवेस तिविधो गमो ॥ १८१३ ॥ एवं भिण्णसतादीयं गमेणेतेण अंगवी । समे य विसमे चैव विष्णातूण वियागरे ॥ १८१४ ॥ छ ॥ 1 १ णिम्मूले हं० त० ॥ एवं ठाणस्सुणुकम्मे ॥ सि० ॥ ९ अट्ठधा सप्र० ॥ २ 'गुलिमढंसे हैं० त० विना ॥ ६ पंचणिवुर्ति सं ३ ५० ॥ ३ भिडीसु हं० त० ॥ ७ एवं हं० त० ॥ १७९० ॥ १७९१ ॥ छ ॥ १७९२ ॥ १७९३ ॥ छ ॥ १२५ ] ।। १७९८ ।। १७९९ ॥ १८०० ॥ ४ जतूसु ६० त० ॥ ५ 'सट्टियं ८ कायवंतेसु उम्मट्ठे सं ३ पु० ॥ 10 20 25 30 Page #241 -------------------------------------------------------------------------- ________________ ૮ अंगविजापाणये । [उक्संहलो दक्खिणाणि तु सव्वाणि सव्वाणेव दढाणि तु । अणागताणि सव्वाणि तधा अब्भंतराणि य॥ १८१५॥ अब्भंतरंतराणिं वा अव्वोयताणि याणि य । उवाताणुत्तमाणिं च उत्तमौणंतराणि य ॥ १८१६ ॥ जाणिं च जोव्वणत्थाणि बंभेज्जाणि य सव्वसो । सुक्कपण्डुपडीभागा णिद्धणिद्धतराणि य ॥ १८१७ ॥ आहाराणि य सव्वाणि आहारतरकाणि य । तधा पुरथिमाणिं वा पुव्वदक्खिणकाणि य ॥ १८१८॥ सव्वाणि[य] पसन्माणि पसण्णतरकाणि य । जे य वामद्धणाहारा [........ ............॥ १८१९॥] सिवाणि तध थूलाणि दीहाणुम्मज्जिताणि य । परिमंडला य उम्मट्ठा बट्टा चेव अभिमुहा ॥ १८२० ॥ चतुरस्सा य उम्मट्ठा उम्मट्ठा पुधुला य जे। कायवंतो य आमट्ठा हितयाणुम्मज्जिताणि य॥ १८२१ ॥ रमणीया य उम्मट्ठा डहरा थावराणि य । इस्सराणि य सव्वाणि पियाणि य विसेसतो॥ १८२२ ॥ तघेव आतिमूलीया मज्झगाढा तधेव य । मुदिताणि सुगंधाणि सबुद्धिरमणाणि य ॥ १८२३ ॥ महापरिग्गहाणिं च सकाणिं च तव य । सद्देया दसणीया य गंधेया उ तवेव य ॥ १८२४॥ फासेया य रसेया यं उम्मट्ठा तु जया भवे । तधा अम्गेयया णेया थलाणि य तधेव य ॥ १८२५ ॥ आवुणेयाणि पुण्णाणि उज्जुकाणि तघेव य । दिव्वाणि तध सव्वाणि सोमाणि य मितूणि य ॥ १८२६ ॥ पुत्तेयाणि य तंबाणि उत्ताणाणि सूयीणि य । वराणि णायकाणिं च आणेयाणि महाणि य ॥ १८२७ ॥ जधा पुण्णामधेयेसु सव्वं दिढ सुभासुभं । तधा एतेसु सव्वेसु सव्वं बूया सुभासुभं ॥ १८२८ ॥ छ । मज्झिमाणि य सव्वाणि वत्तमाणाणि जाणि य । बहिरभंतराणिं च अभंतरवाहिराणि य ॥ १८२९॥ सामोवाताणि सोमाणि कण्हा मज्झिमकाणि य । मज्झिमाणंतराणि च खत्तवेस्साणि जाणि य ।। १८३० ॥ विणा य कण्हणीलेहिं पडिभागा तु सेसगा । सव्वे जेव ठियामासा कण्हलुक्खेहिं जे विणा ॥ १८३१ ॥ णिद्धलुक्खाणि सव्वाणि लुक्खणिद्धाणि जाणि य । तधा आहारणीहारा णीहाराहारसंजुता ॥ १८३२ ।। {रिमुत्तराणि सव्वाणि पसण्णा मिस्सका य जे । उवथूलाणि जाणंगे जुत्तोउवचयाणि य॥ १८३३॥ जुत्तप्पमाणदीहाणि दीहजुत्ताणि जाणि य । परिमंडलाणि जाणंगे भवे करणोवसंहिता ।। १८३४ ॥ तधा मज्झिमकाया य मज्झिमाणंतरा य जे । आकासाणि य सव्वाणि ईस्सराणंतराणि य॥ १८३५ ॥ वोमिस्स-सक-परकाणि सीउण्हाणि समाणि य । सुकुमाले य अंगम्मि तधा वियडसंवुडे ॥ १८३६ ॥ संण्हाणि मदुकाणि च [उजुकार्णि च] जाणि तु । माणुस्सकाणि सव्वाणि कण्णेयाणि य जाणि[तु] ॥१८३७॥ जुवतेयाणि सव्वाणि थीभागाणि जाणि तु । तधा अचवलाई च तधा गोज्झाणि जाणि य ॥ १८३८ ॥ जधा थीणामधेजेसु सव्वं वुत्तं सुभा-ऽसुभं । तधा एतेसु सव्वेसु फलं बूया सुभा-ऽसुभं ॥ १८३९ ॥ छ । वामाई च चलाइं च अतिवत्ताणि जाणि य । बाहिराणि य सव्वाणि बज्झबझंतराणि य ॥ १८४०॥ कण्हाणि अतिकण्हाणि जधण्णाणि य जाणि तु । महव्वयाणि सव्वाणि आदेयाणि तवेव य ॥ १८४१॥ कण्हणीलपडीभागा ठियामासा तधेव य । लुक्खाणि लुक्खलुक्खाणि णीहारा जे य कित्तिता ॥ १८४२ ॥ तधा णीहारणीहारा तथा पच्छिमदक्षिणा । तधेव पच्छिमाइं च तव पच्छिमुत्तरा ॥ १८४३॥ अप्पसण्णाणि जाणंगे अप्पसण्णेतरा य जे । जे य पाणहरा वामा वामा धणहरा य जे ॥ १८४४ ॥ संखावम्माणि जाणंगे अंगे(अग्गे )याणि किसाणि य । परंपरकिसाइं च तधा हुस्साणि जाणि य ॥ १८४५ ॥ तंसा जहण्णकाया य जधण्णतरका य जे । तणू परंपरतणू परमाणू अणू य जे ॥ १८४६ ॥ 20 १ अव्वोअयाणि हं. त•॥ २°माणुत्तरा है० त०॥ ३ आहारी णेयसवाणि पियाणि य विसेसतो। तधा पुर' है. त• विना ॥ ४ उम्मट्ठा सि० ॥ ५ सुबुद्धि है. त.॥ ६ कच्छा मच्छिमकाणि य सप्र०॥७ परिमुत्ताणि सं ३ पु० सि० ॥ ८ इस्सराणितराणि हं० त० ॥ ९ वामिस्सं सको प्पर सप्र० ॥ १० सण्णाणि मडुकाणि च जाणित्तु अंगचितओ सि.॥ Jain Education Interational Page #242 -------------------------------------------------------------------------- ________________ उवसंहारो] णवमो अंगमणी णाम अज्झाओ १२९ गहणोपगहणा जे य तथा डहरचलाणि य । अणिस्सरा य पेस्सा य पेस्सभूया य अप्पिया ।। १८४७॥ अंता दीणा य तिण्हा य वापण्णोपहता य जे । अबुद्धिरमणा दुग्गंधा तधा अप्पपरिग्गहा ॥ १८४८॥ बंध-मोक्खा परका य सह-वातमणा य जे । अदंसणीया णिण्णा य गंभीरा दुविधा य जे॥१८४९ ॥ विसमाणि य तुच्छाणि विवरा दारुणा य जे । पत्थीणाई खराइंच कुडिला चंडाणता य जे ॥ १८५०॥ । आयता मुहियाणिं च तिज्जजोणिगताणि य । दुग्गट्ठाणाणि रुद्वाणि तधा रोगमणाणि य ॥१८५१॥ पयलाइताणि चंउंगम्मि तथा ओमत्वकाणि य । मताणि जाणि चंउंगम्मि तधा पूतीणि जाणि य ॥ १८५२॥ किलिहाणि य जाणिं तु तथा णीयाणि जाणि य । तधा अण्णजणाणिं वा णिरत्थाणंतराणि य ॥ १८५३ ॥ जधा णपुंसकाणं तु फलं विटं सुभासुभं । तधा एतेसु सव्वेसु फलं बूया सुमासुभं ॥ १८५४ ॥छ । एवं समुच्चिता एते मणिणो तिण्णि रासयो । पुण्णाम-त्थी-णपुंसेहि 8 णिहिटुं च जहक्कम ॥१८५५॥ तत्थ जो दक्खिणा छ दीगो रासी अंगम्मि कित्तितो। सो तु सव्वो जधुदिह्रो पुण्णामेहि समप्फलो ॥१८५६।। 10 बितियो मज्झिमादीयो रासी पुव्वं पकित्तितो । सो वि सव्वो जधुट्ठिो थीणामेहिं समप्फलो ॥ १८५७ ॥ ततितो वामभौगो तु जो रासी पुवकित्तितो । सो वि सव्वो जधुट्ठिो णपुंसकसमप्फलो ॥ १८५८ ।। . एवमेते जधुद्दिडा तिधा तिण्णि जधक्कम । पुण्णाम-स्थी-णपुंसेहिं विण्णातव्वा समप्फला ॥ १८५९ ॥ मणीसमुच्चयो णाम अज्झायो तिविहप्फलो । सतसाहो सहस्सक्खो दारसतसहस्सिओ ॥ १८६० ॥ [... ................] महापुरिसदिण्णाए समक्खातो महामणी ॥ १८६१ ॥ केवलं अंगविजाए मणिओ अत्थि दीवणो । अंग-रसरविणिव्वत्तो अंगस्स रयणं मणि ॥ १८६२ ॥ मणिओ अंगहिययं णिमित्तहिययं तथा । ततियलोकहितयं तस्स णामं विधीयति ॥ १८६३ ॥ तं णिश्चसज्झायरओ णिश्चमाधारए णरो । अणण्णमतिमं दच्छो तरे वागरणोदाधं ॥ १८६४ ॥ णागतण्णुमसिस्सं व णापुत्तं णासहस्सतं । ण अणातभूतं वायेजो भगवंतं महामणि ॥ १८६५॥ एतमासज्ज हि णरो अणंर्तमतिचक्खुमं । अजिणो जिणसंकासो पच्चक्खं देवतं भवे ॥ १८६६॥ 20 हिता-ऽहिताण अत्थाणं दिव्वमाणुसकाण य । संपया-ऽणागता-ऽतीताण विण्णाया भवतंगवी ॥ १८६७ ॥ धियाधारो सूयी सूरो दच्छो सुप्पतिभाणवं । आमास-सह-रूवण्णू जिगो विय वियागरे ॥ १८६८ ॥ ॥णमो अरहताणं । णमो सव्वसिद्धाणं । णमो भगवतीए महापुरिसदिण्णाय अंगविजाय समुद्देसो मणिसव्वकारणणिदेसो मणी नाम नवमो अज्झाओ सम्मत्तो ॥९॥छ॥ १ हस्तचिहान्तर्गतमुत्तराद्ध ह. त० एव वर्तते ॥ २ हस्तचिहान्तर्गतः पाठः है. त. एव वर्तते ॥ ३°भागी तु हं. त• विना ॥ ४'तसति है. त. विना॥ अंग०१७ Jain Education Intemational Page #243 -------------------------------------------------------------------------- ________________ [दसमो आगमणज्झाओ] णमो भगवतो अरहतो यसवतो महापुरिसस्स महावीरवद्धमाणस्स । अधापुव्वं खलु भो! महापुरिसदिण्णाय अंगविजाय आगमणणामाज्झायो। तं खलु भो! तमणुवक्खस्सामि । तं जहा-तत्थ पंचविधं आगमणं जाणितव्वं : भवति । तं जधा-णिरत्थयं १ दंसणट्ठयाय २ विण्णासणट्ठयाय ३१ आयरणट्ठयाय ४ अत्थत्थिकत्थताय चेति ५। 6. तत्थ बज्झामासे चलामासे तुच्छामासे कण्हामासे णिम्मजिते णिल्लिखिते कासिते खुधिते लुचिते पम्हुढे पपट्टे पंमते अधोमुहे अवलोकिते अवसरिते ओलोकिते ओसारिते सव्वअसकारिते सव्वअसारगते तुच्छके। कुक्कयणायं वा एवंविधसद्द-रूवपादुब्भावे णिरत्थकं आगतो सि त्ति बूया १ । तत्थ हितयामासे णयणामासे भुमंतरामासे माता-पितु-भाउ-भगिणि-सोर्दैरी-मित्त-संबंधिगते सव्वमित्तगते सव्वदेवगते सव्वपेच्छागते सव्वरंगावचरगते सव्ववित्तगए सव्वरूवगए सव्ववुद्धवण्णरागगते सव्वदंसणीयगते एवंविधसद्द-रूवपादुब्भावे दंसणट्ठयाय आगतो सि त्ति बूया २ । 10 तत्थ भएँखुक्खेवणे अच्छिणि. कासिते अंतोमुहे हसिते दरकडायं वा विजायं दरकडे वा सिप्पे दरकडे वा उवकरणे दरसलाविते वा सव्वदरकडे वा जूते वा जणवाए वा वादसंलावे वा सव्वमायागते सव्वउवधिगते वा सव्वचित्तविज्जागते वा सव्वपुच्छंतभावगते वा सव्वग्गहणगते वा सव्वअंतिसंधणागते वा एवंविधसहरूवपादुब्भावे विण्णासणहताय आगतो सि त्ति बूया ३ । तत्थ पडिलोमेसु गतेसु विकूणिते ओट्ठणिकुंजेणे सीसविकंपणे सव्ववालगते सव्व संबाधगते सव्वरोधगते सव्वविवादकडे सव्वविग्गहकडे हा कूडमासके कूडणाणके कूडलेक्खे कूडपाउन्भावे 15 वा पण्णे पुप्फे फले वा मल्ले वा भोयणे वा वत्था-ऽलंकारे वा सव्वकीड-किविल्लकपादुब्भावे वा एवंविहसद्द-रूव पादुब्भावे आयरणढ़ताय आगतो सि त्ति बूया ४ । तत्थ अब्भंतरामासेस देढामासेणिद्धामासे सुद्धामासे पुण्णामासे पुण्णामधेज्जा माँसे - मुदितामासे सव्वआहारगते वाविद्धे मल्ले वा भूसणे वा उल्लोगिते अभिहढे अभिमढे अच्छाइते पागुते परिहिते अणुलित्ते अलंकिते सेसग्गहणे जण्णबलिहरणगते वणपुण्णामपहट्ठ-पसत्थ-परघ-पञ्चुगतपुप्फे वा फले वा मल्ले वा भूसणे वा सव्वअत्थगते सव्वअत्थोपयारगते सव्वअत्थसद्दगते सव्वववहारगते सव्यसामिद्धिगते 20 सव्वअत्थभोयणगते एवंविधसह-रूवपाउब्भावे अत्थत्थिगताय आगतो सि त्ति बूया ५। तत्थ अत्थे पुव्वाधारिते सव्वमत्थं दुविधमाधारए-सज्जीव १ अज्जीवं चेव २ । तत्थ सव्वं सव्वचलामासे दढामासे अब्भंतरामासे णिद्धामासे सुद्धामासे पुण्णामासे पुण्णामधेज्जामासे मुदितामासे सव्वसज्जीवगते सव्वसज्जीवपादुब्भावे सव्वसज्जीवपरामासे सव्वसज्जीवसांगते- सव्यसज्जीवउवकरणपादुब्भावे सव्वसज्जीवउवकरणपरामासे सव्वसज्जीवउवकरणसहगते सव्वसज्जीवउवकरणणामधेजोदीरणे अंकुर-परोहगते पत्तुदग-पुप्फ-फलगते एवंविधसह-रूव28 पादुब्भावे सज्जीवं अत्थं बूया १ । तत्थ बज्झामासे कण्हामासे रुक्खामासे मतामासे सव्वअज्जीवगते सव्वअज्जी वसद्दगते सव्वअज्जीवपाउब्भावे सव्वअन्जीवपरामासे सव्वअज्जीवणामधेजोदीरणे सव्ववातंकुर-परोह-पुप्फ-फल-तयपवालगते सव्वेसिं रित्ततुच्छगते सव्वसरीरभायणगते धाउगए एवंविधसह-रूवपादुब्भावे अज्जीवत्थं बूया २।। तत्थ सजीवे अत्थे पुवाधारिते सज्जीवमत्थं दुविधमाधारये-मणुस्सजोणिगतं चेव १ तिरियजोणिगतं चेव २ । तत्थ उज्जकामासे उज्जुगते उज्जुभावगते सव्वमणुस्सपाउब्भावे सव्वमणुस्सपरामासे सव्वमणुस्ससद्दगते सव्वमणुस्सणाम १ एतचिहान्तर्गतः पाठः हं. त० नास्ति॥२ पम्मुते सं ३ पु०॥३ कक है० त०सि० ॥४°दरीए मित्त है. त. विना ॥५°रंगोव है. त• विना ॥६ सव्वयुद्धं वद्धवण्ण हं० त० विना॥७°मुक्खुक्खे है. त• विना ॥ ८ अइबंध सं ३ पु०॥ ९°णिभुंज त० विना ॥ १० हस्तचिह्नान्तर्गतः पाठः है. त० एव वर्त्तते ॥ ११ एतच्चिदान्तर्गतः पाठ: १० त० नास्ति ॥ १२ मुद्धा हं० त०॥ १३ - एतचिह्नगतं पदं हं. त० नास्ति ॥ १४ अच्छायए पायुए परि है. त.॥ १५ तहा अत्थे पुव्वाधारे जे सजीवं है. त०॥ १६॥ एतचिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ १७ कन्नामासे ६० त० सि०॥ Jain Education Intemational Page #244 -------------------------------------------------------------------------- ________________ दसंमो आगमणज्झाओ १३१ जोदीरणे सव्वमणुस्सरूवागितिपादुब्भावे सव्बमणुस्सरूवागितिपरा मासे संव्वमंणुस्सरुवागिति सहगते वा सव्वमणुस्सरूवागितिणामघेज्जोदीरणे वा एवंविधसह रूवपाउन्भावे मणुस्सं बूया १ । तत्थ तिरियामा से तिरियगते तिरिविलोकिते सव्वतिरिक्ख जोणिपादुब्भावे सव्यतिरिक्खजोणीकपरामासे सव्वतिरिक्खजोणिकसद्दगते सव्वतिरिक्खजोणिकणा घेोदीरणे सव्यतिरिक्खजोणिकरूवागिति पाउन्भावे सव्यतिरिक्खजोणिकरूवागितिपरामासे वा सव्वतिरिक्खजोंणिकवागतिसद्गते वा सव्यतिरिक्खजोणिकरूवागितिणामवेज्जोदीरणे वा सव्यतिरिक्खजोणि कडवकरणपादुभावे वा 5 सव्वतिरिक्खजोणिक उवकरणपरामासे वा सव्वतिरिक्खजोणिकउवकरणसद्दगते वा सव्वतिरिक्खजोणियउवकरणणामधे - ज्जोदीरणे सव्वतिरिक्खजोणिकथी- पुरिसणामवेज्जो दीरणे वा एवंविधसद्द - रूवपादुब्भावे तिरिक्खजोणि बूया २ । तत्थ मणुस्से पुव्वाधारित अज्जो १ पेस्सो २ त्ति पुणरवि आधारयितव्वं भवति । तत्थ उद्धं णाभीय गत्ते या उद्धं णाभीय गत्तोवकरणे सव्वअज्जसमाचारगते सव्वअज्जगते सव्वअज्जपादुब्भावे सव्वअज्जपरामासे सव्वअज्जसद्दगते [ सैव्वअज्जणामघेज्जोदीरणे सव्वअज्जरूवागितिपादुब्भावे ] सव्वअज्जरूवागितिपरामासे वा सँव्वअज्ज - 10 रूवागितिसद्दगते सव्वअज्ज रुवागितिणामवेज्जोदीरणे वा सँव्वअज्ज उवगरणपा उब्भावे सव्वअज्ज उवकरणपरामासे सव्वअज्जवकरणसदगते सव्वअज्जडवकरणणामघेज्जोदीरणे वा सव्वअज्जथीपुरिसणामधेज्जोदीरणे एवंविधसद्द - रूवपाउब्भावे अज्जं मणुस्सं बूया १ । तत्थ अधोणाभीगत्तामासे अघोणा भी गत्तोपकरणे सव्वपेस्सगते सव्वपेरसोवयारगए सव्वपेरसपादुब्भावे सव्वपेस्सपरामासे सव्वपेस्ससद्गते सव्वपेस्सणामधेज्जोदीरणे सव्वपेस्सरूवागिति - पादुब्भावे सव्यपेस्सरुवागितिपरामासे सव्वपेस्सरूवागिति सद्दगते सव्वपेस्सरूवा गितिणामवेज्जोदीरणे सव्वपेस्स उवकरण- 16 पादुब्भावे सव्यपेरसवकरणपरामासे सव्वपेस्सउवकरणसद्दगते सव्वपेस्सउवकरणणामवेज्जोदीरणे सव्वपेस्सथी- पुरिसणामघेोदीरणे एवंविधसद्द - रूवपाउब्भावे पेस्सं मणुस्सं बूया २ । 1 तत्थ अज्जो पेस्से त्ति पुव्वमुपधारित इत्थी १ पुरिसो २ त्ति पुणरविआधारयितव्यं भवति । तत्थ दाहिणामासे पुण्णामघेज्जगत्तामा पुरिसपाउब्भावे पुरिसपरामा से पुरिससहगते पुरिसणामवेज्जोदीरणे पुरिसरुवागिति पाउन्भावे पुरिसरुवागितिपरामासे परिसरुवागिति सद्दगते पुरिसरुवागितिणामवेज्जोदीरणे पुरिसणामधेज्जोवकरणपाउब्भावेपुरि- 20 सामवेज्जवकरणपरामासे पुरिसणामघेज्जोवकरणसद्दगते पुरिसणामधेज्जाउवकरणणामधेज्जोदीरणे पुरिसणामवेज्ज - दिव्वजोणिगतपादुब्भावे वा पुंरिसणामधेज्जदिव्वजोणिगयपरामासेपुरिसणामवेज्जदिव्वजोणिगतसद्दगते पुरिसणामधेज्जदिव्वजोणिगतणामघेज्जोदीरणे पुरिसणामधेज्जपाणजोणिगतपादुब्भावे पुरिसणामधेज्जपाणजोणिगत परामासे पुरसणामवेज्जपाणजोणिगत सद्दगते पुरिसणामधेज्जपाणजोणिगतणामघेज्जोदीरणे पुरिसनामवेज्जधाउजोणिगय पाउन्भावे पुरिसनामवेज्जधाउजोणिगयपरामासे पुरिसनामधेज्जधाउजोणिगय सद्दगए पुरिसणामधेज्जधातुजोणिगतणामवेज्जोदीरणे 25 पुरिसणामघेज्जमूलजोणिगतपाउब्भावे • पेरिसणामधेज्जमूलजोणिगतपरामासेपुरिसणामधेज्जमूल जोणिगत सद्दगते पुरिसणामधेज्जमूलजोणि गतणामवेज्जोदीरणे सव्वपुरिसोवकरणे वा सव्वपुरिसोवचारगते वा पुण्णामवेज्जे पुष्फे वा फलेवा भूसणे वा भायणे वा एवंविधसह रूवपाउन्भावे पुरिसं बूया १ । तत्थ वामामासे थीणामवेज्जगत्तामासे थीपाउब्भावे थीपरामासे थीसद्दगते थीणामघेज्जोदीरणे थीरूवागितिपादुब्भावे श्रीरुवागितिपरामासे "श्रीरुवागिति - सद्दगते थीरूवागितिणामघेज्जो दीरणे थीरूवागितिउवकरणपाउब्भावे थीरूवागिति उवकरणपरामासे थीरूवागितिउंवकर - 30 णसद्दगते ' थीरूवागितिउवकरणणा मधेज्जोदीरणे थीणामधेज्जदिव्वजोणिगतपादुब्भावे थीणामवेज्ज दिव्वजोणिगतपरामा से थीणामधेज्ज दिव्वजोणिगतसद्दगते थीणामघेज्जदिव्वजोणिगतणामधेज्जोदीरणे थीणामवेज्जधातुजोणिगतपादुब्भावे थीणा १ एतचिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ २ अस्सो पेस्से त्ति पुण' हं० त० ॥ ३ हस्तचिहान्तर्गतः पाठः ६० त० एव वर्त्तते ॥ ४ गते चैव सव्व' हं० त० ॥ ५ चतुरस्रकोष्ठकगतः पाठः सर्वासु प्रतिषु नास्ति ॥ ६ सव्वअजरुवागितिणामधेोदीरणे वा सव्वअजरुवागिति सहगते इत्येवं व्यत्यासरूपेण सर्वासु प्रतिषु पाठो वर्त्तते ॥ ७-८-९-१०-११ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ १२० एतचिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ १३ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ १४ एतच्चिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ For Private Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ २३२ माविबादण्ण मधेजधातुजोणिगतपरामासे 'थीणामधेजधातुजोणिगतसद्दगते » थीणामधेजधातुजोणिगतणामधेजोदीरणे यीणामधजपाणजोणिगयपाउन्भावे "श थीणामधेजपाणजोणिगतपरामासे थीणामधेजपाणजोणिगतसहगते थीणामधेजपाणजोणिगतणामधेजोदीरणे थीणामधेजमूलजोणिगयपाउब्भावे बाथीणामधेजमूलजोणिगतपरामासे थीणामघेजमूलजोणिगतसद्दगते थीणामधेजमूलजोणिगतउपकरणणामधेजोदीरणे सव्वइत्थिसमायारगते इत्थीवेसगते इत्थीणामे B-पुप्फे फले वा भूसणे वा भायणे वा एवंविधसह-रूवपाउन्भावे इत्थी बूया २ । इति सज्जीवा समणुगता। तत्थ दिव्यजोणिगते दिव्वत्थी-पुरिसपाउब्भावे वा परामासे [वा सहगते वा णामधेजोदीरणे वा उपकरणगते वा दिव्वत्थी-पुरिसे एवंगतं जं भवति इति सज्जीवो अत्थि दिव्व-माणुस्सको थी-पुरिसगतो विण्णायव्यो भवति । तत्थ सज्जीवे अत्थे पुव्वाधारित तिरिक्खजोणिगते तिरिक्खजोणिगतं अत्थं तिविधमाधारये। तं जधा-चतुप्पदगतं १पक्खिगतं २ परिसप्पगतं ३ चेति । तत्थ चउप्पदेसु चतुरस्सेसु चउक्केसु सव्वचउप्पयगते सव्वचउप्पयपादुब्भावे सव्व10 चउप्पयपरामासे सव्वचउप्पयसहगते सव्वचउप्पयणामधेजोदीरणे सव्वचउप्पयरूवागितिपादुब्भावे सव्वचउप्पदरूवागि तिपरामासे सव्वचउप्पदरूवागितिसहगते सव्वचतुप्पदरूवागितिणामधेजोदीरणे सव्वचतुप्पदउपकरणपाउम्भावे सव्वचउप्पयउपकरणपरामासे सव्वचउप्पयउपकरणसहगते सव्वचउप्पयउपकरणणामधेजोदीरणे सव्वचउप्पयर थी-पुमंस छ णामधेजोदीरणे एवंविधसद्द-रूवपाउब्भावे चउप्पयगतं अत्थं संचिंतियं ति बूया १ । तत्थ उद्धं गीवाय सिरोमुहामासे उद्धं गीवा-सिरो-मुहोवकरणउल्लोगिते उस्सिते उच्चारिते उद्धंभागे सव्वपक्खिपाउब्भावे सव्वपक्खिपरामासे सव्वपक्खि16 सहगते सव्वपक्खिणामधेजोदीरणे सव्वपक्खिरूवागितिपाउब्भावे सव्वपक्खिरूवागितिपरामासे सव्वपक्खिरूवागिति सद्दगए सव्वपक्खिरूवागितिणामधेजोदीरणे सव्वपक्खिउवकरणपाउब्भावे सव्व [पक्खि] उपकरणपरामासे सव्वपक्खिउपकरणसहगए सव्वपक्खिउवकरणणामधेजोदीरणे ॐ सव्वपक्खिणामधेज्जोदीरणे थी-पुरिसगते एवंविधसह-रुवपाउब्भावे पक्खिगयं सज्जीवं अत्यं बूया २ । तत्थ दीहेसु सव्वपरिसप्पपाउन्भावे सव्वपरिसप्प जापरामासे सव्वपरि सप्पसहगते सव्वपरिसप्पणामधेजोदीरणे सव्वपरिसप्परूवागितिपाउब्भावे सव्वपरिसप्परूवागितिपरामासे सव्वपरिसप्प20 रूवागितिसहगते सव्वपरिसप्परूवागितिणामधेजोदीरणे सव्वपरिसप्पउवगरणपाउन्भावे सव्वपरिसप्पउवगरणपरामासे सव्वपरिसप्पउवगरणसहगते सव्वपरिसप्पउवगरणणामधेजोदीरणे सव्वपरिसप्पत्थि-पुरिसणामधेजोदीरणे एवंविधसह-रूवपाउब्भावे परिसप्पकतं सज्जीवं अत्यं बूया ३ । तत्थ तिरिक्खजोणिकते [अत्थे पुव्वमाधारिते तिरिक्खजोणिकतं अतिरिक्खं दुविधमाधारये-पुरिसो . तिरिक्खजोणी १ इत्थी तिरिक्खजोणी तत्थ दक्खिणामासे पुण्णामधेजामासे पुरिसपादुब्भावे पुरिसपरामासे पुरिससहकते 26 परिसणामधेजोदीरणे परिसरूवागितिपाउम्भावे एवंविधसह-रूवपाउब्भावे परिसं तिरिक्खजोणिगतं बया । वामामासे सरीरथीणामधेज्जामासे सरीरत्थीणामधेजोदीरणे व ईत्थीपादुब्भावे - इत्थीपरामासे इत्थिसहगते इत्थीणामधेजोदीरणे इत्थिरूवागितिपादुब्भावे इत्थिसमायारगते इत्थीवेसगते एवंविधसह-रुवपाउम्भावे इत्थीतिरिक्खजोणिगतं ध्या २ । जधा मणुस्सेसु थी-पुरिस-णपुंसकप्पविभागो तधा तिरिक्खजोणीयं पि आमास-सह-रूवपबिभागेहिं पुवुद्दिटेहिं णातव्यं भवति । इति सज्जीवो अत्यो विण्णेयो। 30 तत्थ अज्जीवे अत्थे पुव्वमाधारिते अज्जीवमत्थं तिविधमाधारये। तं जहा-पाणजोणिगतं १ मूलजोणिगतं २ धातुजोणिगतं ३ चेति । तत्थ चलामासे सव्वपाणजोणिपरामासे - सव्वपाणजोणिपादुब्भावे सव्वपाणजोणिगतपरामासे सव्वपाणजोणिगतसद्दगते सव्वपाणजोणिगतणामधेजोदीरणे सव्वपाणजोणिथी-पुरिसगते पाणजोणिमयं अज्जीवं बूया १ एतचिहान्तर्गतः पाठः है. त. नास्ति ॥ २-३-४ हस्तचिहान्तर्गतः पाठः है. त. एव वर्तते ॥ ५ हस्तचिहान्तर्गतः पाठसन्दर्भः है. त. एव वर्तते ॥ ६°णिगए है. त.॥ ७ हस्तचिहान्तर्गतः पाठः है. त. एव वर्तते ॥ ८ एतचिहान्तर्गतः पाठः है. त. नास्ति ॥ ९पुंसुद्दिष्टे सं३ पु.॥ १०.1 एतचिहान्तर्गतः पाठः है. त• सि. नास्ति ॥ Jain Education Intemational : Page #246 -------------------------------------------------------------------------- ________________ दसतो मानो १ । तत्थ ढामासे सव्वधातुजोणिगते सव्वधातुजोणिपाउब्भावे सव्वधातुजोणिगतपरामासे सव्वधातुजोणिगयसदगए च सव्वधातुजोणिगतणामधेजोदीरणे सव्वधातुमये वा उवकरणे सव्वधातुजोणीथी-पुरिसगते एवंविधसह-रूवपादुब्भावे धातुजोणिगतं अज्जीवमत्थं बूया २ । तत्थ गहणेसु केस-मंसु लोमगते सव्वमूलजोणिपादुब्भावे सव्वमूलजोणिपरामासे सव्वमूलजोणिसद्दगते । सव्वमूलजोणिणामधेज्जोदीरणे - सव्वमूलजोणिमए उवकरणे सव्वमूलजोणिगए णामधेजे उवकरणे एवंविधसद्द-रूवपादुब्भावे थी-पुरिसगयं अत्थं अज्जीवं बूया ३ । । तत्थ पाणजोणिगतणामधेज- 5 उवकरणे * ऎवंविधसह-रूवपाउब्भावे णपुंसकगतं * अत्थं अज्जीवं बूया । तत्थ पाणजोणिगते अत्थे पुवमाधारिते पाणजोणिगतं अत्थं दुविधमाधारए-आहारगतं उवकरणगतं चेव १ मूलजोणिगतं उवगरणगतं चैव २ । तत्थ अभंतरामासे दढामासे णिद्धामासे सुद्धामासे आहार-मुह-गीवाय दंतोडे गंडे कवोल-जिब्भ-तालुके पस्सपदे सहितय-कुक्खि-उदरपरामासे उहित्ते परिलीढे णिग्गिण्णे अस्साविते सँस्साविते सव्वभोयणगते सव्वपाणगते सव्वपाण-भोयणभायणगते सव्वआहारगते पुप्फ-फले पत्त-पवाले भक्खपक्खिचतुप्पदे परिसप्पगते 10 एवंविधसह-रूवपादुब्भावे पाणजोणिगतं अजीवआहारगतं अत्थं बूया । तत्थ सव्वउवगरणगते सव्वकारुकगते सव्वसिप्पिगगते सव्वअण्णाहारगते पाणजोणिगतं अज्जीवउवकरणगतं अत्थं बूया १ । तत्थ पाणजोणिमेये आहारगते अज्जी युवमाधारिते पाणजोणिगतो अज्जीवो आहारगतो अत्यो दुद्धं दधि णवणीतं तकं घेतं मांसं वसा मज्जमिति, इति पाणजोणिगतो अत्थो आहारगतो ति बूया । तत्थ पाणजोणिगते अज्जीवे उवकरणगते अत्थे पुष्वमाधारिते अज्जीवो पाणजोणिगतो उवकरणगतो अत्थो अद्विगतो दंतगओ सिंगगतो चम्मगतो व्हायुगतो लोमगती वालगतो 15 तंतुगतो सोणियगतो चेति, इति पाणजोणिगतो उवकरणगतो अज्जीवो अत्थो २ । ____ तत्थ धातुजोणिगते अत्थे पुवमाधारिए धातुजोणिगयं अत्थं दुविहमाहारए-अग्गेयं १ अणग्गेयं २ चेति । तत्थ सव्वअग्गेयेसु उण्हेसु सव्वअग्गिपाउन्भावे सव्वअग्गिपरामासे सव्वअग्गिसहगए सव्वअग्गिणामधिज्जोदीरणे सव्वरत्तेसु सव्वअग्गिजीवणेसु सव्वअग्गिजीवणोपकरणेसु य अग्गेयं बूया १। तत्थ सव्वअणग्गेएसु सम्वसीयलेसु सव्वउवकवरेसु (सव्वउवकरणेसु) सव्वअणग्गिजीवणेसु अणग्गेयोवजीवणोवकरणेसु य अणम्गेयं धाउजोणिगयं अत्थं बूया 20 २। तत्थ अम्गेये धाउजोणिगए अत्थे पुव्वमाहारिए सव्वलोहाणि खारलोहाणि अग्गेयं च मणिधाउकयं बूया। तत्थ अणग्गेये धातुजोणिगते अत्थे पुव्वाधारिते अणग्गेयं धातुजोणिगतं वण्णधातुगतं कढिणधातुगतं अत्यं पुढविधातुगतं अणग्गेयं च मणिधातुगतं रसधातुगतं बूया । इति धातुजोणिगतो अणग्गेयो १ अंग्गेयो» थे दुविधो अत्यो भवति । - तत्थ मूलजोणिगते अत्थे पुव्वाधारिते मूलजोणिगतं अत्थं तिविधमाधारये-मूलगतं १ खंधगतं २ अग्गगतं ३ 25 चेति । तत्थ अधोभागेसु अघेणाभीय उवकरणे सव्वमूलजोणिपाउन्भावे सव्वमूलजोणिपरामासे सव्वमूलजोणिसहगते सव्वमूलजोणीणामधेजोदीरणे सव्वमूलजोणिउवकरणपादुब्भावे सव्वमूलजोणिउवकरणपरामासे सव्वमूलजोणिउवगरणसहगते सव्वमूलजोणिउवकरणणामधेजोदीरणे एवंविधसह-रूवपादुब्भावे मूलगतं अत्थं बूया १। तत्थ सव्वसमाणे सव्य १ हस्तचिहान्तर्गतः पाठः हं. त. एव वर्तते ॥ २-३-4 एतच्चिबान्तर्गतः पाठः है. तनास्ति ॥ ४ * * फुल्यन्तर्गतः पाठः सि. एव वर्तते। सं३ पु० प्रतिषु रिक्त स्थानं वर्तते ॥ ५ उट्टक्किए परि है. त०॥ ६संसाविते है. त. विना ॥ ७ अज्जीवं आहा है. त.। अज्जीवमाहा सि०॥ ८°अणाहार है. त. विना ॥ ९°णिगते आहा है. त.॥ १० घतमासयमांसमधुमिति है. विना ॥ ११ उत्थिगतो है. त.॥ १२ हस्तचिहान्तर्गतः पाठः है. त० एव वर्तते । सं ३ पु० सि० प्रतिषु पुनरेतत्स्थाने पुवमाधारिते धातुजोणिगणेसु य अणग्गेयं धातुजोणिगतं अत्थं बूया । तत्थ अग्गेये धातुजोणिगते अत्थे पुन्धमाधारिते सव्वलोहाणि खारलोहाणि खारलोणाहि अग्गेयं च मणिधातुकं बूया। तत्थ अणग्गेये इति रूपः पाठो वर्त्तते ॥ १३ एतच्चिद्वान्तर्गत पदं है० त० नास्ति ॥ १४ य सवदुविओ अत्थो है. त.॥ Jain Education Intemational Page #247 -------------------------------------------------------------------------- ________________ अंगविजापहणय समाणोपकरणेसु सव्वसमभागोपलद्धीयं सव्वखंधगते सव्वखंधपाउन्भावे सव्वखंधपरामासे सव्वखंधेसहगते सव्वखंधणामघेज्जोदीरणे सव्वखंधईका सोवलद्धीयं सव्वसमभागोवलद्धीयं सव्वखंधमये उवकरणे सव्वखंधोवकरणे एवंविधसद्द - रूवपाउब्भावे खंधगयं ब्रूया २ । तत्थ उद्धंभागेसु उद्धंगत्तोपकरणे सव्वपुप्फ-फल- [पत्त ] पादुब्भावे सव्वपुप्फ-फल-पत्तपरामासे सव्त्रपुप्फ-फल-पत्तसद्दगते सव्वपुप्फ-फल-पत्तणामघेज्जोदीरणे सव्वपुप्फ-फल-पत्त उवकरणपाउन्भावे सव्वफ-फल-त्5 उवकरणपरामासे ॥ सव्वपुप्फ-फल-पत्तउवकरणसहगए सव्बपुप्फ-फल-पत्त उवकरणणामघेज्जोदीरणे एवंविधस द्द-रूपादुब्भावे अग्गगतं मूलजोणिगतं अत्थं बूया ३ । इति मूलजोणिगतो तिविधो अत्थो भवति । १३४ तत्थ चले टुं वा पावासिकं वा आतुरं वा ब्रूया - तत्थ अब्भंतरे चलेसु णङ्कं बूया, बाहिरेसु चलेसु पावासिकं बूया, विमॅज्झेसु चलेसु आतुरं बूया । बद्धेसु बद्धं बूया | मोक्खेसु मोक्खं बूया । तत्थ हियय-कुक्खि- णाभि- उदरउच्छंग-पोरुस-अंगुट्ठक-कणेट्टिका परामा से पयं पयं अंतरेण पुच्छिंतुं आगतो सित्ति बूया । पुण्णामोपलद्वीयं पुत्तं बूया । 10 थीणामोवलद्धीयं दारिकं बूया । पुण्णामघेज्जेसु पुरिसं अंतरेण पुच्छिउं आगतो सित्ति बूया | थीणामघेज्जेसु इत्थीमंतरेण पुच्छिउं आगतो सित्ति बूया । णपुंसकेसु णपुंसकमंतरेण पुच्छिउं आगतो सित्ति बूया । दढेसु सारिकोपकरणमंतरेण [ पुच्छिउं ] आगओ सित्ति बूया । कण्हेसु सारिकोपकरणमंतरेण पुच्छिउं आगतो सित्ति बूया । तंबेसु रत्तोपलद्वीयं च सुवण्णकं बूया । सुक्केसु सारवंतेसु य मज्झकं बूया । सव्वधणोपलद्धीयं धणं बूया । णिरत्थके रित्थकं बूया । तत्थ णिद्धेसु कूवं वा गदिं वा समुदं वा पुच्छिउं आगतो सि त्ति बूया- तत्थ उव्विद्धेसु कूर्व 15 बूया, दीहेसु णदिं बूया, महापरिग्गहेसु परिक्खेवेसु य समुहं बूया । तत्थ कसेसु सुत्तं वा अच्छादणं वा कसं वा थी-पुरिसं अंतरेण पुच्छिउं आगतो सित्ति ब्रूया । तत्थ कसेसु अज्जवेसु केस-मंसु-लोमगते सुतं वा तंतुं वा विततं बूया । तत्थ वत्थे वित्थते परिहिते पागुते वेट्टणे वा अच्छादणं बूया । तत्थ सज्जीवेसु पुण्णामेसु पुरिसं बूया । श्रीणामेसु सज्जीवेसु इत्थिकं ब्रूया । णपुंसके णपुंसकं बूया । तत्थ थलेसु उष्णतेसु पव्वयं वा पासायं वा उष्णतं बूया । तत्थ गहणेसु रण्णं बूया । उवग्गहणेसु आरामं बूया वणरांसि वा बूया । परिमंडलेसु भायणं बूया । पुधूसु य पुधविं 20 वा किलंजं वा ब्रूया । जण्णेयेसु य जण्णं वा वाघेज्जं वा बूया । अग्गेयेसु अग्गी बूया । णिद्धेसु उद्गं वावुवा आहार वा बूया - उवरिट्ठिमेसु णिद्धेसु वासं बूया, समभागेसु णिद्धेसु आहारं बूया, अभागे गिद्धेसु उदगं बूया । चतुरस्सेसु चउप्पयं वा खेत्तं वा बूया । बँज्झेसु पावासिकं बूया । बज्झेसु परस् अत्थाय पुच्छिउं आगतो सित्ति बूया । पुरिमेसु अप्पणो अत्थाय पुच्छिउं आगतो सि त्ति बूया । बज्झतरेसु अप्पणी य परस्स य अंतरेण पुच्छिउं आगतो सित्ति बूया । पुरिमेसु अणागतं बूया । पच्छिमेसु अतिवत्तं ब्रूया । वामद25 क्खिणे गत्ते वत्तमाणं बूया । मतेसु मतं वा मतकप्पं वा बूया । लुक्खेसु चारिकमंतरेणं पुच्छिउं आगतो बूया । सेतेसु गिद्धेसु य रुप्पं बूया । चउरंसेसु णिद्धेसु चित्तेसु दढेसु य काहावणं बूया । किण्हेसु अंसकोवकरणमंतरेण पुच्छिउं आगतो सित्ति बूया । सामेसु आभरणमंतरेण पुच्छिउं आगतो सित्ति बूया । दीहेसु दवियमंतरेण पुच्छिउं आगतो सिन्ति ब्रूया | हस्सेसु पुप्फ-फलमंतरेण पुच्छिउं आगओ सि त्ति बूया । रमणीयेसु ईरिणं वा भट्ठे वा मणिज्जं वा देबूया । मुदितेसु उस्सयं वा समायं वा अंतरेणं पुच्छिउं आगतो सित्ति बूया । दीणेसु उवसग्गसल अंतरेण पुच्छिउं आगतो सित्ति बूया । पुण्णेसु पसण्णेसु उस्सयं वा वारेज्जं वा बूया । उद्धंभागेसु दिव्वजोणिगतं बूया | कणपट्टे सव्ववाहणगते चतुष्पदगतं वा अंतरेण पुच्छिउं आगतो सि त्ति बूया । तिक्खेसु जोग-क्खेमं ब्रूया । तत्थ केस-मंसु-लोमगते मूलजोणिगतं अत्थमंतरेण पुच्छिउं आगतो सित्ति बूया । अणूसु सव्वधन्नगतं बूया । सामेसु संपयोगेसु मेधुणमंतरेण पुच्छिउं आगतो सित्ति बूया । बंभेयेसु बंभणमंतरेण पुच्छिउं आगतो सित्ति बूया । 30 -१°खंधगते है० त० विना ॥ २° इक्खास सं ३ पु० ॥ ३ हस्तचिह्नगतः पाठः हं० त० एव वर्त्तते ॥ त० विना ॥ ५ विमद्दिसु सप्र० ॥ ६ °च्छितुजे आ° सप्र० ॥ ७ पणे या पावा हं० त० ॥ For Private Personal Use Only ४° सु गिद्धं पा' हं ८ ईरिणं हं० त० ॥ Page #248 -------------------------------------------------------------------------- ________________ एकादसमो पुच्छितज्झाओ 2.३५ खंत्तेयेसु खत्तियमंतरेण पुच्छिउं आगतो सित्ति बूया । वेस्सेज्जेसु वेस्समंतरेण पुच्छिउँ आगतो सिं ति बूया । सुद्देज्जेसु सुद्दमंतरेणं पुच्छिउं आगतो सित्ति बूया । बालेयेसु बालमंतरेण पुच्छिउं आगतो सि त्ति बूया । जोणत्थेसु जोवणमंतरेण पुच्छिउं आगतो सित्ति बूया । मज्झिमवयेसु मज्झिमवयमंतरेण पुच्छिउं आगतो सिि या । महव्वयेसु महव्वयमंतरेण पुच्छिउं आगतो सित्ति बूया । उत्तमेसु उत्तमं बूया । उत्तमसाधारणेसु उत्तमसाधारणं बूया । मज्झिमेसु मज्झिमं बूया । मज्झिमसाधारणेसु मज्झिमसाधारणं बूया । जधण्णेसु जधण्णं बूया । 5 जधण्णसाधारणेसु जधण्णसाधारणं बूया । पुरत्थिमेसु अभिकंखितं ब्रूया । पच्छिमेसु उवभुत्तं बूया । वामदक्खिणेसु उवभुज्ञमाणं अत्थं अंतरेण अत्थं पुच्छिउं आगतो सित्ति बूया । एवं सव्वेसु आमासेसु अंतरंगे बाहिरंगे य अधापडिरूवेण सह रूव-गंध-फास- रसगतेण सव्वं समणुगंतव्वं भवति ॥ ॥ आगमणो नामऽज्झायो दसमो सम्मत्तो ॥ १० ॥ छ ॥ [ एकादसमो पुच्छितज्झाओ ] भगवतो अरहतो यसवतो महापुरिसस्स महावीरवद्धमाणस्स । अधापुव्त्रं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय पुच्छितं णामाज्झतं । तं खलु भो ! तमणुवक्खयिस्सामि । तं जहा - अप्पाणं ताव दसधा परिक्खेज्ज । 1 तं जधा - हिद्वैतं १ दीणतं २ आतुरतं ३ आरोग्गतं ४ कुद्धतं ५ पसण्णतं ६ छाततं ७ पीणियततं ८ एक्कग्गमणतं ९ विखित्तमणतं १० चेति । तत्थ हिट्ठे अप्पणि पहिट्ठमत्थं वागरे । दीणे अप्पणि दीणमत्थं अणेव्वाणि च वियागरे । कुद्धे अप्पणि आधिं 15 कलहं च वियागरे । पसण्णे अप्पणि सम्मोई संपीतिं च वियागरे । आतुरे अप्पणि आतुरं उवहुतं च वियागरे । आरोग्गे अप्पणि आरोगं वियागरे । छाते अप्पणि दुब्भिक्खं तत्थ णिद्दिसे । पीणिते अप्पणि धातकं अण्णलाभं च वियागरे । एक्कग्गमणसे अप्पणि मगोणिव्वुतिं मणोतुट्ठि च वियागरे । विक्खित्तचित्ते अप्पणि विक्खित्तचित्तभावं अप्पसण्णभावं अत्थहाणिं च वियागरे ॥ छ ॥ अतो परं परस्स पुच्छितं वक्खाइस्सामो । तं जधा - गच्छंतो वा पुच्छेज, "ठिओ वा पुच्छेज, कुदुको वा 20 पुच्छेज्ज, परिसकंतो वा पुच्छेज्ज, उवेसंतो वा पुच्छेज्ज, णिवण्णो वा पुच्छेज, अप्पत्थद्धो वा पुच्छेज, अँणवत्थद्धो वा पुच्छेज, उच्चासणगतो वा पुच्छेज्ज, णीयासणगतो वा पुच्छेज्ज, पुरतो वा पुच्छेज्ज, पच्छतो वा पुच्छेज्ज, वामतो वा पुच्छेज्ज, दक्खिणतो वा पुच्छेज्ज, अभिमुहो वा पुच्छेज, परम्मुहो वा पुच्छेज्जा, उवसकंतो वा पुच्छेज़, अवसतो वा पुच्छेज, संहरंतो वा गत्ताणि पुच्छेज्ज, विखिवंतो वा गत्ताणि पुच्छेज्ज, उट्ठितो वा पुच्छेज, ओणमंतो वा पुच्छेज्ज, उण्णमंतो वा पुच्छेज्ज, उत्तरंतो वा पुच्छेज्ज, आरुहंतो वा पुच्छेज्ज, विणमंतो वा पुच्छेज्ज, णीहरंतो 25 वा पुच्छेज्ज, पल्लत्थीकाकतो वा पुच्छेज, पक्खपेंडकतो वा पुच्छेज्ज, कासमाणो वा पुच्छेज्ज, छीयमाणो वा पुच्छेज्ज, पॅयलायमाणो वा पुच्छेज्ज, णिसिंघेमाणो वा पुच्छेज्ज, णिड्डुभंतो वा पुच्छेज्ज, णिस्ससंतो वा पुच्छेज, जंभायमाणो वा पुच्छेज्ज, 'छेलंतों वा पुच्छेज्ज, पवडतो वा पुच्छेज्ज, रोदतो वा पुच्छेज, हसंतो वा पुच्छेज्ज, आहारेमाणो. वा पुच्छेज्ज, छेद्देमाणो वा पुच्छेज्ज, सकारेंमाणो वा पुच्छेज, असक्कारेण वा पुच्छेज्ज, भिउडीय वा पुच्छेज्ज, मुट्ठि १ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ २ आगमणोऽज्झाओ ॥ छ ॥ ० त० विना ॥ आउरयं आरोग्यं कुद्धयं पसण्णयं छाययं पीणिमयं एकग्गमणयं विक्खित्तमणयं चेति हं० त० ॥ वियागरे । छाते अप्पणि विच्छायं दुब्भि° सि० ॥ ५-६-७ हस्तचिहान्तर्गतः पाठः ० त० एव वर्त्तते ॥ ३० त० विना ॥ ९ छलवंतो ६० त० विना ॥ १० छन्नेमाणो हं० त० विना ॥ 10 For Private Personal Use Only ३ हिटुयं दीणयं ४°ग्गं णिरुवद्दवं ८ पलायमाणो Page #249 -------------------------------------------------------------------------- ________________ वा करेमाणो पुच्छेज, मुत्तं वा करेमाणो पुच्छेज, पुरीसं वा करेमाणो पुच्छेन, वातं वा करेमाणो पुच्छेज्ज, वंदंतो वा पुच्छेन, सव्वेसु वा जाण-वाहणेसु संतो पुच्छेज, कोटके वा संतो पुच्छेन, अंगणे वा संतो पुच्छेज, अरंजरमूले वा पुच्छेज, गब्भगिहे वा पुच्छेज, अभंतरगिहे वा पुच्छेज, भत्तगिहे वा पुच्छेज, वञ्चगिहे वा पुच्छेन्ज, णकूडे वा पुच्छेज, उदगगिहे वा पुच्छेज्ज, अग्गिगिहे वा पुच्छेज, रुक्खमूले वा पुच्छेन्ज, भूमिगिहे 5 वा पुच्छेज्ज, विमाणे वा पुच्छेज, गगणगतो वा पुच्छेज्ज, चञ्चरे वा पुच्छेज, संधीसु वा पुच्छेज, समरे वा पुच्छेज, कडिकतोरणे वा पुच्छेज, पागारे वा पुच्छेज्ज, चरिकासु वा पुच्छेज, वेतीसु वा पुच्छेज, गयवारीसु वा पुच्छेज, संकमेसु वा पुच्छेज्ज, 7 संयणेसु वा पुच्छेज्ज, वलभीसु वा पुच्छेज, ET रोसीसु वा पुच्छेज्ज, पंसूसु वा पुच्छेज, णिद्धमणेसु वा पुच्छेज्ज, णिकूडेसु वा पुच्छेज, फलिखायं वा पुच्छेज, पावीरे वा पुच्छेज, पेढिकासु वा पुच्छेज, मोहणगिहे' वा पुच्छेज, ओसरे वा पुच्छेज, संकमे वा पुच्छेन्ज, सोमाणत्थगतो वा 10 पुच्छेज्ज, अभंतरपरियरणे वा पुच्छेज्ज, बाहिरायं दुवारसालायं वा पुच्छेज्ज, बाहिरायं वा गिदुवारबाहायं पुच्छेज्ज, उवट्ठाणजालगिहे वा पुच्छेज, अच्छणके वा पुच्छेज, सिप्पगिहे वा पुच्छेज्ज, कम्मगिहे वा पुच्छेज, रयतगिहे वा पुच्छेज, ओधिगिहे वा पुच्छेज्ज, उप्पल(उपल)गिहे वा पुच्छेज, > हिमगिहे वा पुच्छेज, आदंसगिहे वा पुच्छेज, तलगिहे वा पुच्छेज्ज, आगमगिहे वा पुच्छेज, चतुक्कगिहे वा पुच्छेज, रच्छागिहे वा पुच्छेज, दंतगिहे वा पुच्छेज्ज, कंसगिहे वा पुच्छेज्ज, पडिकम्मगिहे वा पुच्छेज्ज, कंकसालायं वा पुच्छेज, आतवगिहे वा 15 पुच्छेज, पणियगिहे वा पुच्छेज, आसणगिहे वा पुच्छेज्ज, भोयणगिहे वा पुच्छेज, रसोतीगिहे वा पुच्छेज, हयगिहे वा पुच्छेज, रधगिहे वा पुच्छेज, गयगिहे वा पुच्छेज, पुप्फगिहे वा पुच्छेज्ज, जूतगिहे वा पुच्छेज, पातवगिहे वा पुच्छेज्ज, खलिणगिहे वा पुच्छेज, बंधणगिहे वा पुच्छेज्ज, IT जाणगिहे वा पुच्छेज, छ जाणगिहे वा संतो पुच्छेज ॥छ। अभिमुहो वा पुच्छेज्ज अभिमुहअप्पणीयकं अणागतं अत्थं चिंतेसि त्ति बूया । परम्मुझे पुच्छेज अप्पणीयकं 20 अत्थं परम्मुहं अंतरेण पुच्छिउं आगतो सि त्ति बूया । उवसकंतो पुच्छेज्ज अत्यो खिप्पं भविस्सति त्ति बूया । अवसकंतो पुच्छेज अत्थो खिप्पं ण भविस्सति त्ति बूया । अवसकतो पुच्छेज्ज अत्थो सिग्धं विणस्सिहिति त्ति बूया । संहरमाणो अंगाणि पुच्छेज संजोग वा समागम वा अंतरेण पुच्छिउं आगतो सि त्ति बूया । विक्खिवमाणो अंगाणि पुच्छेज विप्पयोगमंतरेण पुच्छसि त्ति बूया । उडेतो पुच्छेज चलमत्थमंतरेण पुच्छसि ति बूया । णिवेसंतो पुच्छेज धुवत्थावरमत्थमंवरेण पुच्छसि त्ति बूया । उण्णमंतो पुच्छेज विवद्धीमंतरेण पुच्छसि 25त्ति बूया । ओणमंतो पुच्छेज्ज हाणीमंतरेण पुच्छिउं आगतो सि त्ति बूया। आरुभंतो पुच्छेज्ज आगमेस्सो अत्थो भविस्सति त्ति बूया । उत्तरंतो पुच्छेज्ज आवायमंतरेणं पुच्छिउं आगतो सि त्ति बूया । विणामेंतो अंगाणि पुच्छेज दुक्खा अत्यो भविस्सति त्ति बूया । णीहरतो अंगाणि पुच्छेज णिरागारमंतरेणं पुच्छसि त्ति बूया । पल्लत्थिकासंपउत्तो पुच्छेज बंधं वा घराबासमंतरेणं पुच्छसि त्ति बूया । पक्खडाय पुच्छेज्ज अत्यहाणीमंतरेण पुच्छसि त्ति बूया । मिट्ठभमाणो पुच्छेज अप्पियमंतरेण पुच्छसि त्ति बूया । णीससंतो पुच्छेज आयासमंतरेण पुच्छसि त्ति बूया। जंभा30 यमाणो पुच्छेज उकंठकमंतरेण पुच्छसि त्ति बूया । पयलायमाणो पुच्छेज अत्थं दुकतं अंतरेण पुच्छसि त्ति बूया । पवडतो पुच्छेज्ज अत्थविणासमंतरेण पुच्छसि त्ति बूया । रोदंतो पुच्छेज पियं पाणं अंतरेणं पुच्छसि त्ति बूया । १ हस्तचिहान्तर्गतः पाठः है. त. एव वर्त्तते ॥ २ हस्तचिहान्तर्गतः पाठः है. त० एव वर्तते ॥ ३०गिहेसुवा है. त.॥ ४संकामे वा सं ३ पु.। संकडे वा सि०॥ ५ परिवरणे है. त.॥ ६ उवगिहे हं. त.॥ ७ एतचिहान्तर्गतः पाठः है. त. नास्ति ॥ ८ आगम्मगिहे है. त. सि.॥ ९बभणगिहे है. त. विना ॥ १० हस्तचिहान्तर्गतः पाठः है. त० एव वर्त्तते ॥ Page #250 -------------------------------------------------------------------------- ________________ एकादसमो पुच्छितऽज्झाओ १३७ हसंतो पुच्छेज्ज रतीसंपयुक्तं अत्थमंतरेणं पुच्छसि त्ति बूया । आहारेमाणो पुच्छेज भागविवद्धिमंतरेणं पुच्छसि त्ति बूया । छद्देमाणो पुच्छेज हाणीसंपयुत्तं अत्थं पुच्छसि त्ति बूया । सक्कारेण पुच्छेज खिष्पं सुद्देण अत्यं पाविहिसि ति बूया । असक्कारेण पुच्छेज्ज दुक्खेणं अत्थं ण पाविहिसि त्ति बूया । भिउडी करेमाणो पुच्छेज कोवमंतरेण पुच्छसि ति बूया । सुद्धिं करेमाणो पुच्छेज्ज संजोगमंतरेण पुच्छसि ति बूया । मुत्तं करेमाणो पुच्छेज्ज पयाअपायमंतरेण पुच्छसि बूया । पुरीसं करेमाणो पुच्छेज अत्थावायमंतरेण पुच्छसि त्ति बूया । वातं करेमाणो पुच्छेज्ज मतं वा 8 मतकप्पं वा अंतरेण पुच्छसि त्ति बूया । वंदतो पुच्छेज्ज इस्सरियं वा उवचयं वा अंतरेण पुच्छसि त्ति बूया । कोट्ठए पुच्छेज्ज णिग्गमं अंतरेण पुच्छसि त्ति बूया | अंगणे पुच्छेज्ज महाजणमंतरेण पुच्छसि त्ति बूया । णिक्कूडे पुच्छेज अरहरसमंतरेण पुच्छसि त्ति बूया । - उदगगिहे पुच्छेज्ज आरोग्ग-हास- सिणेहमंतरेण पुच्छसि त्ति बूया । गब्भगिहे पुच्छेज णिव्वुती- रतीसंपउत्तमत्थमंतरेण त्ति बूया । भग्गगिहे पुच्छेज्ज अणिव्वुतिमंतरेणं ति बूया । अग्गिगिहे पुच्छेज सरीरपरितावणमंतरेणं ति बूया । रुक्खमूले पुच्छेज्ज सरीरसोक्खमतरेण पसत्थमत्थमंतरेण यत्ति बूया । भूमिगिद्दे पुच्छेज्ज 10 अरहस्मत्थमंतरेणं ति बूया । विमाणे पुच्छमाणो सुहमत्थमंतरेणं ति बूया । गगणे संतो पुच्छेज अव्वत्तमत्थमंतरेणं ति बूया । उवलगिहे पुच्छेज्ज णिसुहमंतरेणं ति बूया । णरविवुद्धवाहणे पुच्छेज्ज इस्सरियमंतरेणं ति बूया । सयणासणगतो पुच्छेज सोक्खमंतरेणं ति बूया | रासीसु विपुलइस्सरिय- आधिपञ्चकारणलाभायं पुच्छसि त्ति पावेहिसि त्ति बूया । वियडप्पकासे पुच्छेज दुरुववण्णमत्थं ति बूया । रायपघे पुच्छेज चलं महाजणासाधारणं रायत्थमंतरेणं ति बूया । सिंघाडग- चचरेसु पुच्छेज 'चतुप्पदरूवचारीमंतरेणं ति बूया । दुवारे पुच्छेज्ज पुरिसस्स णिग्गमणमंतरेणं पुच्छसि त्ति बूया । खेत्ते पुच्छेज्ज 15 पच्छण्णं पलायमंतरेणं ति बूया । अट्टालए पुच्छेज भयमंतरेणं ति बूया । गयवारीय पुच्छेज सत्तुभयमंतरेणं ति बूया । संधिसमरेषु पुच्छेज्ज - देसंती - देसंतरगमणमंतरेणं ति बूया । सयणे संतो पुच्छेज भज्जामंतरेणं ति बूया । वलमीसु दंसणीयरतिविहारसंपयुत्तं अत्थमंतरेणं ति बूया । उद्गपधेसु अमणुण्णणिराससंपयुत्तमंतरेण पुच्छसि त्ति बूया । बयेसु पुच्छे दुप्पावणीयं यत्थं पुरिससंपयुक्त्तं ति बूया। रासीसु पुच्छेज्ज सरीरअभिवद्धिमंतरेण पुच्छसि त्ति बूया । वप्पेसु सुभिक्खमंतरेणं ति बूया । णिद्धमणेसु पुच्छेज्ज अमणुण्णमत्थमंतरेणं ति बूया । फलिहासु पुच्छेज्ज रायमंतरेणं ति बूया | 20 पडलीसु पुच्छेज्ज सिद्धदुवारमंतरेणं ति बूया । कोट्ठके पुच्छेज णीहारपावासिकणिग्गमणमंतरेणं ति बूया । अस्समोहणके पुच्छेज मोहणमंतरेणं ति बूया । ओसरकेसु पुच्छेज बाहिरसाधारणं ति बूया । मंचिकासु पुच्छेज्ज वेस्समंतरेणं ति बूया । सोवाणेसु पुच्छेज्ज अद्धाणमंतरेणं ति बूया । " खंभेसु पुच्छेज्ज थावरमंतरेणं ति बूया । अब्भंतरदुवारे पुच्छेज्ज आगमणसंरोध[मंतरे ]णं ति बूया । बाहिरदुवारे पुच्छेज णिग्गमणमंतरेणं ति बूया । दुवारसालाय बाहिराय पुच्छेन पुरुसअब्भंतर घरप्पवा सागमणपतिपुत्तलाभं च त्ति बूया । अब्भिंतरे विरहे णिग्गमणं, बाहिरे दुवारे दुवारबाहायं 25 विप्पं पवासागमणं, गब्भिणीय य पजायणं ति बूया । अब्भिंतरगिहे पुच्छेज्ज गोज्झरतिसंपयोगमंतरेणं ति बूया । चतुरस्तके पुच्छेज्ज पाणरतिविहारसंपयुत्तं ति बूया । जलगिहे हांससुहविहारमंतरेणं पुच्छसि त्ति बूया । महाणसगिहे पुच्छेज विप्पैचणासंपयुत्तं ति बूया । अच्छणके पुच्छेज्ज कम्मर्णिच्छेदणं बूया । सिप्पगिहे पुच्छेज विज्ञालाभमंतरेणं ति बूया । कम्मगिहे पुच्छेज्ज कम्मारंभमंतरेणं ति बूया । रयणगिद्दे पुच्छेज्ज रज्जाभिसेकछायाभिगमणमंतरेणं ति बूया । भंडगिद्दे पुच्छेज्ज संचयमंतरेणं ति बूया । ओसधगिद्दे पुच्छेज्ज सरीरसंतावमंतरेणं ति बूया । उपलगिहे पुच्छेज्ज गुरुचलसंसितं 30 अत्थमंतरेणं ति बूया । हिमगिहे पुच्छेज्ज णेव्वाणिसंसितं अत्थमंतरेणं ति बूया । चित्तगिहे मणोवितक्कामंतरेणं ति पुच्छसि Do १ हस्तचिहान्तर्गतः पाठसन्दर्भः हं० त० एव वर्त्तते ॥ २ एतचिहान्तर्गतः पाठसन्दर्भः हं० त० नास्ति ॥ ३ अग्गगिहे सं ३ पु० । अभिग्गिहे सि० ॥ ४ °स्समंत' ६० त० ॥ ५ णिमुडुमंत ६० त० ॥ ६ 'जणसाधा हं० त० सि० ॥ ७°रुषधारी' हं० त० ॥ ८ गयचारीय है० त० ॥ ९ • एतच्चिहान्तर्गतं पदं हं० त० नास्ति ॥ १० हस्तचिह्नान्तर्गतः पाठः ई० त० एव वर्तते ॥ एतचिडान्तर्गतं पदं हैं० त० नास्ति ॥ १२ हासमुह हं० त० विना ॥ १३ विष्पबंधणा' है० त० ॥ १४ 'णिव्वेदणं हूँ० त० विना ॥ ९५ 'ज महप्पभावमंत ६० त० विना ॥ ११ अंग० १८ Page #251 -------------------------------------------------------------------------- ________________ अंगविजापुरणयं I ति बूया | आदसगिहे पुच्छेज महप्प्रभावमंतरेणं ति बूया । लतागिहे पुच्छेज थीरतीसंपयोगमंतरेणं ति बूया । आंगम्मगिद्दे पुच्छेज्ज वयस्सरतिसंपयुत्तं ति बूया । चतुक्कगिहे पुच्छेज्ज असारसंतावमंतरेणं ति बूया । जाणगिहे पुच्छेज रायत्थविवद्धिमंतरेणं ति. ब्रूया । दगकोट्ठगे पुच्छेज उत्तममहाजण सुहसंपयोगमंतरेणं ति बूयाः । कोसगिहे पुच्छेज्ज अत्थवश्वासमंतरेणं ति बूया । पडिकम्मगिहे पुच्छेज्ज तरुणसंपयोगमंतरेणं ति बूया । कंकसालायं पुच्छेज्ज सरीरविसुद्धिमंतरेणं 8 बूया । आतवंगिहे पुच्छेज विजयं वा हासदुक्खपरिमोक्खं व त्ति बूया । पणियगिहे पुच्छेज पाणधारणं आयुष्पमा व त्ति बूया । पाणगिहे पुच्छेज्ज पमादं वा विब्भमं वत्ति बूया । आसणगिहे पुच्छेज्ज ठाणमंतरेणं ति 'बूया । भोयणग्रिहे पुच्छेज्ज बलविवद्धिं आरोग्गं च अंतरेणं ति बूया । सयणंगिहे पुच्छेज्ज सरीरोवचयमंतरेणं ति बूया । हयगिहे पुच्छेज्ज पंथगमणमिस्सरियसाधारणं ति बूया । गयसालायं पुच्छेज्ज संगामविजयसाधारणं रायमंतरेणं ति बूया । वत्थगि पुच्छेज्ज सोभग्गमंतरेणं ति बूया । रधसालायं पुच्छेज्ज संगामविजय - रतिविहारमंतरेणं ति ब्रूया । पुप्फगिहे पुच्छेज 10. आभरणालंका[रमंत]रेणं ति बूया । जूतसालायं पुच्छेज्ज उवधि-णिकडिपीलामंतरेणं ति बूया । पाणवगिहे पुच्छेज ववहारमंतरेणं ति बूया । लेवणगिहे पुच्छेज्ज कलमंतरेणं ति बूया । तलगिहे पुच्छेज्ज उवदेस-गुरुसंजोगमंतरेणं ति बूया | सेवणगिहे पुच्छेज्ज बाधुज्जसंरोधमंतरेणं ति बूया । उज्जाणगिहे पुच्छेज्ज कामरतिसहाससंपयुक्त्तं ति बूया । जाणसालाय पुच्छेज्ज भयसंरोधमंतरेणं ति बूया । आएसणे पुच्छेज सरीरस्स कम्मलाभमंतरेणं ति बूया । मंडवे पुच्छेज्ज दारिद्दमंतरेणं ति बूया । "लेवणगिहे पुच्छेज्ज महाजणसाधारणपरिरक्खणायं ति बूया । वेसगिहे पुच्छेन 15 वयम् चणया त्ति बूया । कोट्ठाकारे पुच्छे धण-धण्णमंतरेणं ति बूया । पवासु पुच्छेज्ज दाणविसग्गमंतरेणं ति बूया । सेतुकम्मैसु पुच्छेज परलोगगमणमंतरेणं ति बूया । जणके पुच्छेज्ज दाससंखरणामंतरेणं ति बूया । न्हाणगिहे पुच्छेज्ज सरीरसोक्खमंतरेणं ति बूया । वच्चगिहे पुच्छेज्ज अमणुण्णसंजोगमंतरेणं ति बूया | अंगणगिहे पुच्छेज अंगणगतं सम्मोहष्पयुत्तं ति बूया । आतुरगिहे पुच्छेज्ज वाधिपरिमोक्खमंतरेणं ति ब्रूया । संसरणगिहे पुच्छेज्ज रायत्थविवादं तिघूया । कसालायं पुच्छेज्ज अत्थचिंतमंतरेणं ति बूया । करणसालायं पुच्छेज्ज आयुषेयमंतरेणं ति बूया । 20 पणितगिहे पुच्छेज्ज कुटुंबवद्धीमंतरेणं ति बूया । परोहडे पुच्छेन्न संपेसणमंतरेणं ति बूया ॥ छ ॥ । सेसाणि गिहाणि पडिवपडिपोग्गलेहिं णातव्वाणि भवंति, तं जधा - आसणाणि पल्लत्थिकाओ आमाससतं अपस्सयाणि ठिताणि पुच्छिताणि वंदिताणि आगताणि संलाविताणि चुंबिताणि आलिंगिताणि उवदासिताणि णिवण्णाणि सेविताणि । जधा एताणि सव्वाणि आमास-सह-रूव- इंगितागारभावेहिं आधारयित्ता विष्णातव्वाणि भवंति एवं पुच्छितज्झायो (ये) एतेहि ज्जेव सामास-सह- रूवपादुब्भावेहि आधारयिता विष्णातव्वाणि भवति ॥ ॥च्छितनामऽज्झायो एकादसमो सम्मत्तो ॥ ११ ॥ छ ॥ [ बारसमो जोणीअज्झाओ ] 25 अधापुव्वं खलु भो ! महापुरिसदिण्णाए अंगविज्जाए जोणी णामऽज्झायो । तं खलु भो ! तमणुर्वक्खसामि । [ तं जहा - ] तत्थ सव्वअपरिग्गहेसु सव्वपासंडगते सव्वपासंडोवकरणे सव्वधम्मपयुत्तगते सव्वधम्मोपगरणे य धम्मजोणी बूया । तत्थ सव्वमहा परिग्गहेसु सव्वअत्थरोगते सव्वत्थ - वैत्तमाणेसु थी- पुरिसेसु सव्वत्यै सव्वागते य 30 अत्थजोणी बूया । तत्थ सव्वसामेसु सव्वामिगते सव्वासामोयिगते सव्वकामोचारगते य गंध मल्ल- पहाणा-ऽणुलेवण-आ "कारेति बूया सं ३ पु० ॥ २ संघ हं० त० विना ॥ ३ वावज हं० त० ॥ ४ झवण ६० त० ॥ ५°म्मविवण्णया ६ 'ज्जं वधणमंत हं० त० ॥ ७°म्मे पु° ६० त०] ॥ ८ ताणात भवति ० त० ॥ २ पुच्छितऽज्झाओ ॥ छ ॥ ० ० विना ॥ १० क्खयिस्सामि हं० त० ॥ ११ एतच्चिहान्तर्गतः पाठः हं० त० नास्ति ॥ १२ 'वण्णमा ६० त० विना ॥ १४ °रामिगते हं० त० विना ॥ १५ सव्वसम्मोईगते हैं० त० ॥ १३ त्थगसव्वगए हं० त० ॥ ई० त० ॥ For Private Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ बारसमो जोणीअज्झाओ - १३९ भरणगते ये कामजोणि बूया । तत्थ पुण्णेसु उद्धभागे ये विवद्धमाणेसु य थी- पुरिसेसु सव्वविवद्धीयं जैत्तेसु विवद्धि बूया । तत्थ तुच्छेसु अभागेसु हायमाणेसु य थी- पुरिसेसु सव्वहाणिसंपयुत्तेसु य हाणिं बूया । तत्थ समागतेसु गत्तेसु य मल्लाभरणगतेसु य मेल्लोपकरणेसु य मिधुणचरेसु य सत्तेसु सव्वसंगमगतेसु य संगमजोणिं बूया । तत्थ एकंगेस गत्तेसु विखित्तेसु य एकाभरणे एकचारिस गत्तेसु विखिप्पमाणेसु सव्यविप्पयोगेसु विप्पयोगजोणिं बूया । तत्थ पसण्णेसु गत्तेसु सव्वपसण्णगतेसु य सव्वमित्तगए य सव्वसम्मोयीगते य मित्तजोणि बूया । तत्थ अप्पसण्णेसु गत्तेसु सव्वअप्पसण्णगते 5 संव्त्रमित्त यं सव्वअत्थगए यत्र सव्वजोधगते य सव्वसंगामणामघेज्जोदीरणे उण्हस सुकागउलूगगते अहि- उलगगते विवादजोणिं बूया । तत्थ णीहारेसु चलेसु गाम-नगर-निगम - जाणपय-पट्टण - णिवेस- सैण्णाखधावार-अडवि-पव्वयदेस- संजाण - जाणगते दूत- संधिवाल- पावासिकगते उदाहिते पावासिकजोणि बूया । एतेसामेव ठितसाधारणेसु पवुत्थजोणि बूया । एतेसामेव आहारोदीरणे आगमणजोगिं बूया । तत्थ णीहारिसु मुदितेसु कण्हेसु णिग्गमजोर्णि बूया । तत्थ आहारेसु मुदितेसु आगमज़ोणिं बूया । तत्थ उत्तमेसु रायोवकरणेसु रायजोगिं बूया । तत्थ उत्तमेसु रायाणुपाय- 10 जो बूया । इस्सरेसु रायपुरिसागतेसु य रायपुरिसजोणिं बूया । तत्थ दढेसु सव्ववणियगतेसु य वणियप्पधजोणिं बूया तत्थ चलेसु सव्वकारुगगते य सव्वकारुकोपकरणे कारुकाजोणि बूया । तत्थ सव्वअणूस सैव्वकसेसु सव्वकासिकोपकरणे सव्वत्थीगगते य अणुयोगजोणिं बूया । तत्थ उद्धं णाभिडवकरणगते य सव्वअज्जगते य सव्वअज्जोपचये अज्जजोर्णि बूया । तत्थ अघेणाभिगते उड्डूं जाणुगते सिस्सजोणि बूया । तत्थ पाद-जंघा - पेस्स - पव्वपेस्सगते य पेस्सजोणि बूया । तत्थ सोत्तपडिप्पिधाणे त्तपडिप्पिधाणे मुहपडिप्पिहाणे अप्पाणपडिप्पिहाणे से पंडिप्पिधाणे सव्वबंधेसु य बंधणजोणि 15 बूया । तत्थ ते सव्वे आहारसंपयुत्तेसु बंधणजोणिं बूया । तत्थ एतेसु चेव णीहारेसु य जुत्तेसु य चलेसु सव्वमोक्खेसु य मोक्खजोणि बूया । तत्थ मुदितेषु सव्वसाधारणेसु य आरोग्गपवत्तिं बूया । तत्थ उत्तमेसु आहार संपउत्तेसु मुदितजोणिं बूया । तत्थ उद्धभागेसु आहारेसु उवद्दुतेसु पीडिते साधारणे आतुरजोणिं बूया । तत्थ पच्छिमेसु णिम्मट्ठेसु अधोभागे य मरणजोणि बूया । तत्थ उद्धंभागेसु आहारसंपयुत्तेसु य सयितव्वसाधारणेसु य सयितव्वजोणिं बूया । तत्थ सव्वत्थगते छेदणेसु य छिण्णजोणिं बूया । तत्थ सोत्तपडिप्पिधाणे णेत्तपडिप्पिधाणे मुहपडिप्पिधाणे अप्पाणपडिप्पिधाणे 20 णिधाणपडिप्पिधाणे णिक्खित्त-पम्हुट्ठगते य ण्डजोर्णि बूया । तत्थ सव्वत्थ आहारगते विणयजोगिं बूया । तत्थ सव्वबंभेज्जेसु बंभचारिगजोणि बूया । तत्थ सव्वबंभणेसु सव्वबंभणोपकरणे य बंभणजोणिं बूया । तत्थ सव्वखत्तेयेसु आयुधभंडे य खत्तियजोणिं बूया । तत्थ सव्ववेस्सेज्जेसु वेस्सजोणि बूया । तत्थ [सव्व ] सुद्देज्जेसु सुद्दजोणिं बूया । तत्थ सव्वबालेयेसु बालजोणिं बूया । तत्थ सव्वजोव्वणत्थेसु जोव्वणत्थजोगिं बूयो । तत्थ सव्ववुढेसु वुड्ढजोणिं बूया । तत्थ सव्वमज्झिमेसु मज्झिमजोणि बूया । तत्थ सव्वउत्तमेसु उत्तमजोगिं बूया । तत्थ सव्वपञ्चवरेंसु पञ्चवरजोणि 25 बूया । तत्थ सव्वअब्भंतरेसु अब्भंतरजोणिं बूया । तत्थ सव्वबाहिरेसु बाहिरजोणेिं बूया । बाहिरब्धंतरेसु सकपरकसाधारणेसु साधारणजोणिं बूया । तत्थ णपुंसकेसु णपुंसकजोणिं बूया । तत्थ पुण्णामेसु पुण्णामजोणिं बूया । श्रीणामेसु थामजो बूया । तत्थ पुरत्थिमेसुं गत्तेसु अणागतेसु य सद्देसु अणागतजोणिं बूया । तत्थ पच्छिमेसु गत्तेसु अतिवत्तेसु य सद्देसु अतिकंतजोर्णि बूया । [ तत्थ ] वामदक्खिणेसु गत्तेसु वत्तमाणेसु य सद्देसु वत्तमाणजोणिं बूया तत्थ पुरत्थमेसु [गत्तेसु ] पुरत्थिमजोणि बूया । तत्थ उत्तरेसु गत्तेसु उत्तरजोणिं बूया । तत्थ पच्छिमेसु गत्तेसु पच्छि- 30 मजोर्णि बूया । तत्थ दक्खिणेसु गत्तेसु दक्खिणजोणि बूया । तत्थ दक्खिणपच्छिमेसु गत्तेसु दक्खिणपच्छिमजोर्णि बूया । तत्थ पच्छिमुत्तरेसु गत्तेसु पच्छिमुत्तरजोणिं ब्रूया । तत्थ पुव्वुत्तरेसु गत्तेसु पुव्वुत्तरजोगिं बूया । तत्थ पुव्व १ जुद्धेसु सप्र० ॥ २ मलोप ६० त० विना ॥ ३ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ ४°रणे अण्हसमुक्काकडलगगते ० त० ॥ ५° सुण्णा' है० त० ॥ ६ सव्वकेसेसु ६० त० ॥ ७°जाणगते सि० विना ॥ ८ तं पाद° सप्र० ॥ ९ पस्सगते या पेयस्सजो है० त० विना ॥ १० 'धाणे घाणपडिप्पिधाणे मुह° ६० त० सि० ॥ त• ॥ १२ सव्वसोक्खेसु य सोक्ख हं० त० विना ॥ १३. सु अत्थेसु अणा हं० त० विना ॥ ११ पप्पडिहाणे है० For Private Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ अंगविजापदण्णय दक्खिणेसु गत्तेसु पुव्वदक्खिणजोणि बूया । [तत्थ] उपरिहिमेसु उपरिट्टिमजोणि बूया । तत्थ हेडिमेसु हेहिमजोणि बूया । तत्थ आहारेसु आहारजोणि बूया । [तत्थ] णीहारेसु णीहारजोणि बूया । तत्थ आहारणीहारेसु आहारणी'हारजोणिं बूया। तत्थ णीहाराहारेसु णीहाराहारजोणि बूया। तत्थ पाणजोणियं पाणजोणिं बूया । तत्थ धातुजो णीयं धातुजोणी बूया । तत्थ मूलजोणियं मूलजोणिं बूया। तत्थ सव्वसामेसु आभरणजोणिं बूया। तत्थ अणूसु 5धण्णजोणि बूया । तत्थ तणूसु वत्थजोणि बूया। तत्थ गणेसु रण्णजोणि बूया । तत्थ उपग्गहणेसु आरामजोणिं बूया । तत्थ उत्तमेसु उत्तमजोणि बूया । तत्थ अधमेसु अधमजोणिं बूया । तत्थ उण्णतेसु उण्णतजोणि बूया । तत्थ णिण्णेसु णिण्णजोणि बूया । तत्थ रसेसु रसजोणि बूया । तत्थ वण्णेसु वण्णजोणिं बूया । [तत्थ ] गंधेसु गंधजोणिं बूया। तत्थ छहिं उडूहिं उडुजोणि बूया । बुद्धा तत्थ अब्भंतरामासे सव्वम्मि- सव्वमथि त्ति बूया । तत्थ बाहिरामासे सव्वम्मि सव्वं णत्थि त्ति बूया । तत्थ सव्वेहिं इंदियेहिं इंदियत्था विणातव्या भवतीति ।। ॥ जोणी णामऽज्झायो बारसमो सम्मत्तो ॥ १२ ॥ छ । 10 [तेरसमो जोणिलक्खणवागरणज्झायो] णमो महापुरिसस्स बद्धमाणस्स । अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविजाय जोणिलक्खणवागरणो णामऽज्झायो। तं खलु भो! तमणुवक्खस्सामि । तं जधा-तत्थ तिविधा जोणी सज्जीवा १ णिज्जीवा २ सज्जीवणिज्जीवा ३ चेति । तिविधं लक्खणं-दीणोदत्तं १ दीणं २ उदत्तं ३ चेति । तत्थ इमाणि उदत्ताणि-उत्तमाणि पुण्णामाणि दढाणि 18 दक्खिणाणि सुकाणि आहारीणि 'दीहाणि थूलाणि पुधूणि मधंताणि मंडलाणि लोहिताणि परिमंडलाणि थलाणि मोक्खाणि पसण्णाणि उचाणि पुण्णाणि आयुजोणीयाणि वट्टाणि अग्गेयाणि हिदयाणि पत्तेयाणि दंसणीयाणि, उदत्तलक्खणाणि वक्खाताणि १ । तत्थ इमाणि दीणलक्खणाणि-णपुंसकाणि चलाणि लुक्खाणि णीहारीणि हस्साणि किसाणि तिक्खाणि दहरचलाणि मताणि णिण्णाणि वट्टाणि अप्पसण्णाणि तुच्छाणि अणूणि वाउजोणीकाणि मताणि अदसणीयाणि इति दीणाणि २। तत्थ इमाणि दीणोदत्ताणि-थीणामाणि समाणि दहरत्थावरेज्जाणि गहणाणि उपग्गहणाणि तणूणि अंताणि 20 अतिमदीणोदत्ता सह-रस-गंध-फासा चेति दीणोदत्ताणि भवंति ३ । तत्थ चउविधा पुच्छणट्ठा भवंति-अत्थाणुगता १[कामाणुगता २] धम्माणुगता ३ वीमंसाणुगता ४ चेति । दीणोदत्ता सेवते सततसदाणि दीणाणि वा उदत्ताणि वा दीणोदत्ताणि वा, दीणोदत्तो वा सेवते घायते गंधाणि दीणाणि वा उदत्ताणि वा दीणोदत्ताणि वा, उदत्तो वा दीणो वा दीणो उदत्तो वा सेवते चक्खुतो रूवाणि दीणाणि वा उदत्ताणि वा दीणोदत्ताणि वा, दीणो वा उदत्तो वा सेवते तयतो फासाणि दीणाणि वा उदत्ताणि वा दीणोदत्ताणि वा । दीणो 26 वा उदत्तो वा दीणोदत्तो वा सेवते यं तत्थ पढमं भवति जत्थ भावोऽणुरजति तेण तं णिदिसे । पढमं च से पडिपोग्गलो तत्थ वेत्तणइंदियत्येसु य इंदियपण्णाय उवधारयित्ता ततो बूयांगचिंतओ। उदत्तो उदत्तागारो विण्णातव्वो, दीणोदत्तागारो विण्णातव्वो, उँदत्तो दीणागारो विष्णातव्वो» । तत्थ पण्णापरं बालो बालधिप्पायो विण्णातव्यो, बालो तरुणाधिप्पायो विण्णातव्यो । तत्थ सव्वत्थो दुविधो पुच्छणट्ठो दीणोदत्तो चेति । तत्थ इमाणि उदचस्स णिव्वत्तिकारणाणि भवंति-तुहूं मं पुच्छति, पसणं मं पुच्छति, पीणितं मं पुच्छति, आरोगं मं पुच्छति, अविक्खित्तं मं पुच्छति, 30 उदत्तं मं पुच्छति, सहरिसं मं "वंदति, बहुमतं ति मं उदत्तवत्थाभरणो उदत्तमल्लाणुलेवणो उदत्तवेसालंकारो, १ रत्तजोणिं है. त० विना ॥ २ अवमेसु अवम है. त०॥ ३ हस्तचिहान्तर्गतः पाठः है. त० एव वर्तते ॥ ४एतचिह्नान्तर्गतः पाठः है. तनास्ति ॥ ५ दीणाणि हं एव ॥६महंताणि हं० त०॥ ७वा सेवंते वा सेवते सं३ पु०॥ ८ एतचिहान्तर्गतः पाठः है. त. नास्ति ॥ ९पेक्खति है. त.॥१०॥ एतचिहान्तर्गतः पाठः ई० त० नास्ति ॥ Jain Education Intemational Page #254 -------------------------------------------------------------------------- ________________ तेरसमो जोमिल क्यानयागरणज्झायो १४१ उदत्तसयणासणो दक्खिणायत णिविट्ठो उज्जुमुंहो पेक्खति, उज्जुमुक्खो उल्लोकेति चतुरक्खि बंदति, पूर्येतो वा पुच्छति, अवत्थितं अब्भुष्पवति उम्मज्जति अब्भुत्तिट्ठति, उदत्ते वेसे उत्ते गंधे जण्णे वा छणे वा उत्सये वा उत्ते समाये वा उदन्ते पडिपोग्गले वा उदत्ते सह-रूवम्मि रस-गंध-फासे णिमंतणम्मि य आगमे भक्ख भोज्जआमंतणम्मि य । तत्थ इमाणि आहारलक्खणाणि भवंति, तं जधा - पवासागमणं कण्णाथ अभिवहणं अत्थस्स विविधस्स लाभं धणस्स लाभं कामलाभो विविधविज्जालाभो जं च अण्णं पसत्थं पस्सेज्ज तस्स सव्वस्स लाभो भविस्सति त्ति बूया । तत्थ उत्तस्स पुच्छट्टो भवति – एक्कसिरीयं लाभो त्ति पुरिसस्स लाभो, पुरिसस्स इत्थीलाभो हिरण्णस्स लाभो वत्थलाभो • अण्णलाभो. पाणलाभो धातगलाभो इस्सरितलाभो उत्तमजोणीयं आमासो आहारम्मि य उत्तमे । 1 पुणामवेज्जे के [य] दढे णिद्धे य लोहिते । उदत्तेसु असणलाभे य वत्थे आभरणेसु य ॥ १ ॥ गंध-ले फासे य सह-रूवे य बाहिरे । एरिसे उत्तमे दित्ते इस्सरियलाभं वियागरे ॥ २ ॥ एते सामेव णीहारे अमणुण्णे आगमम्मि य । अमणुण्णे सह-रूवम्मि इस्सरिये चलणं धुवं ॥ ३ ॥ [.. ........ । मणुण्णे सह-रूवम्मि ] रस-गंधे य उत्तमे ॥ ४ ॥ उत्तमेसु य फासेसु तज्जातपडिपोम्गले । धुवो भूमीय लाभो तथा चेव उ पेसणे ॥ ५ ॥ एतेसामेव णीहारे अमणुष्णे य आगमे । णिहुते य किलिट्ठे [य] भूमीय चलणं धुवं ॥ ६ ॥ कण्णा गंडा उरं अट्ठा दंता अंगुट्ठके तथा । बाहूदरे य पाढे य पुरिसणामं च जं भवे ॥ ७ ॥ एतेसु सह-रूवेसु आहारेसु य किन्त्तिते । हसिते पट्टे य गीये य वादिते कामसंसिते ॥ ८ ॥ मधुरे आलाप-संलावे आसिते मदणे अय । सुगंधे व्हाण-मल्लम्मि गंधम्मि असुगंधिगे ॥ ९ ॥ - असुगंधि - अणुलेवणे सव्वाभरणे (?) । अतिमासे य सव्वत्थ गोज्झस्स चैव दंसणे ॥ १० ॥ पाणिणा पाणलाभम्मि सिचकतस्स मुंचणे । एरिसे सह-रूवम्मि पुरिसलाभो थिया भवे ॥। ११ ॥ एतेसामेव णीहारे अमणुण्णे आगमम्मि य । अमणुण्णे सह-रूवम्मि धुवो से असमागमो ॥ १२ ॥ कण्णपाली भुमा णासा जिन्भा गीवा तधंगुली । सोणी णामी य कुक्खी य अरहस्साणि य आमसे ॥ १३ ॥ 20 • अतिमासे य सव्वम्मि वियागरे वेसकम्मि य । अलंकारे य सव्वम्मि सव्वेसाऽऽभरणेसु य ॥ १४ ॥ vetram गंधे सुगंधे अणुलेवणे । कामुके कामसंलावे उम्मिते गीत-वादिते ।। १५ ।। पारावत-चक्कवाया य हंस-कागं च किण्णरा । बिपदा चउप्पदा वा वि जे वऽण्णे मिधुणचारिणो ॥ १६ ॥ मधुरे आलावलावे कामस्स अणुलोमके । आलिंगिते चुंबिते य सामग्गीय समागमे ॥ १७ ॥ वधुज्जभंडक परिकिन्त्तणाय तलियं ति विवण्णके वा । मणुण्णे सह-रूवम्मि रस - गंधे य उत्तमे ॥ १८ ॥ फासे य मम्मि आहारे य अणुमते । पडिपोग्गलेसु एतेसु थिया लाभो ति णिहि ॥ १९ ॥ एतेसामेव णीहारे अमणुण्णे आगमम्मि य । णिम्मट्ठे णिहुते लित्ते ण थिया य समागमो ॥ २० ॥ पासा करं लोणं [ तथा ] रयतमंजणं । दंतसिप्पिपडलं... . अट्ठिअक्खते (१) ॥ २१॥ मणिरूवालिका लोहं हिरण्णपडिपोग्गले । आमासे य मंणुण्णाणं [... .....॥ २२ ॥ ] उत्तमम्मिय आमासे [....... । ] उदत्तम्मि य पुच्छंते हिरण्णलाभं धुवं वदे ॥ २३॥ एते सामेव णीहारे अंमणुण्णे आगमम्मि य । णिम्मट्ठे णिहुते चलिते णासो होति हिरण्णके ॥ २४ ॥ लक्खा हरिद्दा मंजिट्ठा हरिताल मणस्सिला । कोरेंटेक सिरियकं मणोज्ज णुत्तमालकं ॥ २५ ॥ १ मुह पेक्खति सप्र० ॥ २ अम्भप्पध उम्म हं० त० विना ॥ ३ इत्थीहिर हैं० त० ॥ ४• एतचिहान्तर्गतः पाठः ई० त० नास्ति ॥ ५ असुगंधिम्मि ६० त० विना ॥ ६ √ D. एतचिहान्तर्गतः पाठः ६० त० नास्ति ॥ ७ गीवा य अंगुली हं० त० ॥ ८ अहरस्साणि हं० त० ॥ ९ मणुस्साणं सप्र० ॥ १० अमणुष्णम्मि य आगमे ६० त० ॥ ११ 'टकेसरियकं सि० ॥ For Private Personal Use Only 10 15 25 30 Page #255 -------------------------------------------------------------------------- ________________ अंगविज्जपण - अग्गेयाणि य अग्गी य जिन्भाणि च सप्पभं । णिद्ध-लोहितके दव्वे सुवण्णपडिपोग्गले ॥ २६ ॥ सह-रूवे माणं च आगमे । उदत्तम्मि य पुच्छंते धुवो लाभो सुवण्णके ।। २७ ।। एते सामेव णीहारे अमणुण्णे आगमम्मि य । णिम्मट्ठे णिहुते चलिते धुवो णासो सुवण्णके ॥ २८ ॥ धष्णं पुरसो गेहिता गोमयं उदकमट्टिका । पुण्णे णिद्धे सुहामासे आहारे उत्तमम्मि य ॥ २९ ॥ [. .... । ] तिण- तुस-करीसाणि मुहं च परिमद्दति ॥ ३० ॥ आहारम्मि य सव्वम्मि तज्जातपडिपोग्गले । रसाणं दंसणे उदिते पीणियस्स ये सुंछणे ॥ ३१ ॥ एते सह-रूवे मणुष्णाणं च आगमे । धातकं अण्णलाभं च एतस्स दंसणे धुवो ॥ ३२ ॥ अण-पणे विसंजुत्ते बहुखित्तपिपासिते । जायमाणे अलाभम्मि परिविट्ठ भाइतं ति वा ॥ ३३ ॥ अण्ण- पाणस्स णीहारे अमणुन्ने आगमम्मि य । छातकं अण्ण-पाणं च धुवं णत्थि वियागरे ॥ ३४ ॥ दारकम्मि गिहीतम्मि अक्खिम्मि अजितम्मि य । दारकाणं च कीलणके दारकाभरणे तथा ॥ ३५ ॥ वच्छके पुत्तके चेति पोतके पिल्लके तथा । सिंगके [ तण्णके व त्ति ] घत- दुद्धदरिसणे ॥ ३६॥ पुप्फे पवाले तरुणे विरूढे तरुणंकुरे । जोणिवालिकं दिट्ठा पुन्नामेसु बालको ॥ ३७ ॥ एते सामेव णीहारे अमणुण्णाणं च दरिसणे । णिम्मट्ठे णिहुते चलिते पुत्तणासं वियागरे ॥ ३८ ॥ चतुष्पदं णामे दुष्पदे चतुप्पयं उवकरणे चतुप्पददरिसणे वा गहणे चैव वाहिते जोइतम्मि य ॥ एते सद्दरूवे मणुष्णाणं च आगमे । उदत्तम्मि य पुच्छंते धुवो लाभो चतुप्पदे ।। ३९ ॥ एते चेव णीहारेसु अमणुण्णाणं च आगमे । णिम्मट्ठे णिहुते चलिते धुवो णासो चतुष्पदे ॥ ४० ॥ चाणि मुसलं सुप्पं पीढकं पैंडाका झयो । पाद - ऽच्छि-पाणि-घटको केसा सोपाणपादुका ॥ ४१ ॥ पादपुंछणं उपाणद्दा आभरणं सव्वपादोवकं च यं । उरुणीं चलोढो वणिसया उक्खली ( ? ) ॥ ४२ ॥ [.. । ] उत्तमम्मि य पुच्छंते पेस्सलाभं धुवं वदे ।। ४३ ॥ एतेसामेव णीहारे अमणुण्णे य आगमे । 'णिम्मट्ठे णिहुते चलिते पेस्संणासं धुवं वदे ॥ ४४ ॥ पासाण मट्टिया लेहुं काकवालं पिधुला सिला । सव्वलोद्दे य पुधुले खेत्त-वत्थुपरिग्रहे ॥ ४५ ॥ ] अंत्थुते पुधुले दढे ॥ ४६ ॥ । उदत्तम्मि य पुच्छंते वत्थुलाभं वियागरे ॥ ४७ ॥ एतेसामेव णीहारे अमणुण्णाणं च आगमे । णिम्मट्ठे णिहुते चलिते वत्थुणासं वियागरे ॥ ४८ ॥ णवधम्मपलासाणि वक्कला कुसुमालिका । चीरं च वासणं चैव पत्तुण्णा वालकाणि वा ।। ४९ ॥ उष्णरूवं च कप्पासं तिदं अवकेसु य । वेल्लिका वक्कभंडं च वित्तम्मि अणूसु य ॥ ५० ॥ एए सह-रूवे माणं च आगमे । उदत्तम्मि य पुच्छंते वत्थलाभं वियागरे ॥ ५१ ॥ एतेसामेव णीहारे अमणुण्णाणं च आगमे । णिम्मट्ठे णिहुते चलिते वत्थहाणिं च णिद्दिसे ॥ ५२ ॥ अब्भंतरामासे बढामासे विद्धामासे पुण्णामासे पुण्णामधेज्जामासे दक्खिणामासे सव्वपणितगते सव्वसिप्पिया-30 तणुगते. सव्वभंडगते सव्वसिप्पोपकरणे सव्वसिप्पिगदंसणे कारुकसंलापकम्मिं किट्टिते सुंगयपडिच्छत्ते दत्त-प्पिकामासदरिसणे | [ उदगम्मि य आमासे सह-रूवे य उत्तमे I 1 10 15 १४२ 20 25 ....... १ य मुंछणे सं ३ पु० ॥ २ कायकं हं० त० ॥ ३ 'णिचालिकं दिट्ठा हं० त० विना ॥ ४ पडको झयो हं० त० विना ॥ ५ उरुंणी वालो दोवणि° ० ॥ ६ णिङ्कृते णिहुते चलिते सं ३ पु० सि० त० । णिहुए चलिए चलिए हं० एव ॥ ७पासाणि इं० त० ॥ ८ ॥ ४५ ॥ अत्थु पुधुले चेव दढे य उदरम्मि य । आमासे सह-रूवे य उत्तमे य विसेसओ । उदन्तम्मिय पुच्र्छते । सि० ॥ ९ अत्थुते थावरे पुधुले दढे हं० त० ॥ १० हस्तचिहान्तर्गतः श्लोकसन्दर्भः ६० त० एव वर्तते ॥ ११ म्मि कट्टिते सि० । १२ सुपडिच्छंते सि० ॥ सुपडिसुंते सं ३ पु० ॥ For Private Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ तेरसमो जोणिलुक्खणवागरणज्झायो ते सहपरूि मणुण्णाण च आगमे-. उदत्तम्मि य पुच्छंते आहारम्मि य पुच्छिते । एतेसु सद्द-रूवेसु कम्मलाभं वियाणिया ॥ ५३ ॥. एतेसामेव णीहारे अमणुण्णम्मि य आगमे । णिम्मट्ठे णिहुते चलिते कम्मणासं वियागरे ॥ ५४ ॥ अभंत मासे णिद्धामासे पुण्णामासे [ पुण्णामघेज्जामासे] दक्खिणामासे अवस्थित - गंभीर थिमिते आवग्गिते अदीणसत्तसव्वणाणगकित्तणे 'लोक-वेय-सामयिके आभिरामिके अभिधम्मीयसुतणाणाणुकित्तणे लिपि -गणित-रूप-रायविज्जा - 6 परिकित्तणे अंग-सरै लक्खण-वंजण-सुविण भोमुप्पात -अंत लिक्खअणुकित्तणे । एते सहरू मणुष्णाणं व आगमे । उदत्तम्मिय आहारे पुच्छंते उदत्तम्मि य । विज्ज्ञालाभं वियाणीया उत्तमं जीविकारणं ॥ ५५ ॥ एते सामेव णीहारे अमणुण्णाणं त आगमे । णिम्मट्ठे णिहुते चलिते विज्जाणासं वियागरे ॥ ५६ ॥ 1 १४३ अब्भंतरामासे सुद्धामासे पुण्णामासे पुण्णामघेज्जामासे दक्खिणामासे पुप्फ-फल सद्द उवभोगसद्द - ओसधीपडिपो 10 गले उत्ते भक्ख-भोज्जे य पेज्ज-लेज्झकित्तणे य । एते सह-रूवे आगमे उत्तमम्मि य । धातकं [ घण्णलाभं च ] अत्थलाभं च णिहिसें ॥ ५७ ॥ एते सामेव णीहारे अमणुण्णे आगमम्मि य । णिम्मट्ठे णिहुते चलिते छायकं तत्थ णिहि ॥ ५८ ॥ अन्तरामा से णिद्धामासे सुद्धामासे दढामासे पुण्णामासे पुण्णामवेज्जामासे उत्तथी- पुरिसदंसणपादुब्भावे जण्णे वा छणे वा उस्सये वा समाये वा वाधुजे वा चोलके वा उपणये वा पत्थ - विस्सत्थ - विमुत्तसुखासणभावे रतिहासे 15 पडरूवेण णिद्दिसे । एतेसामेव णीहारे अमणुष्णाणं वा आगमे । णिम्मट्ठे णिहुते चलिते भयं तत्थ वियांगरे ॥ ५९ ॥ तत्थ इमाणि दीसत्थस्स णिव्वत्तीकारणाणि भवंति । तं जधा दीणं मं पुच्छति, अगलं मं पुच्छति, छातकं मं पुच्छति, विखित्तं मं पुच्छति, दीणं मं उवसंकेंति, दीणं पेक्खति, दीणमधीतं पुच्छति, दविणं बहुमन्नते, किलिडं बत्था-ssभरणं किलिट्ठमल्ला - ऽणुलेवणो अणज्जवेसा ऽलंकारो अणुर्दत्तसयणा-ऽऽसणो वा उत्तराभिमुहासणाभिग्गहो वा 20 समुज्जतो णिबेट्टो तिरियम्मुही ओलोकेंतो तिरियम्मुंहो पेक्खति, नीयम्मुखो णिज्झायति, हेट्ठामुहो वंदति", खिंसतो अणवत्थितं पुच्छति, परावत्तो निम्मज्जति ओणमति, अपसकंतो औभासिज्जते अणुदत्ते दीणपडिपोग्गले दीणे सह-रूवे रस-गंधफासे अणुलेपणे सरे य सव्वम्मि दीणे अणुदत्ते किलिट्टे दीणमाणसे । तत्थ इमाणि दीणलक्खणाणि भवंति । तं जधा - अपसतेि १ अपगते २ अपणामिते ३ णिम्मट्ठे ४ णिहिते ५ । तिमि य आहारे अमणुण्णाणं च आगमे ॥ ६० ॥ णीहारे सह-रूवाणं फासे गंधे रसम्मि य । पवासागमणे चैव कण्णाणिव्वहणं च जं ॥ ६१ ॥ विविधो य अत्थपचयधम्मस्स कामुकस्स खओ सव्वेसिं चेव अत्थाणं अलाभो त्ति, तत्थ इमं दिसं पुच्छणा भवंति । जधा - ॲप्पसत्थस्स अत्थस्स अलाभो विणासो विद्दवो विप्पयोगो आतंको आतुरो मरणं छविच्छेयो बंधो पवासगमणं पराजयो धणापचयो अणावुट्ठी अकम्मं सोभा छातकं पतिभयं चेति । जं किंचि अप्पसत्थं सव्वं एतं दीणस्स पुच्छमाणे पट्ठेसु पसुसु य णेकेर्सु जुद्धाय परिते भवे पडिते आहतम्मि य मुट्ठिणा भिउडीयं च वग्गणे अतिपाविते 30 विवादे विग्गहे त्तिय कलहं तत्थ वियागरे । उक्कंपिते झपिते खित्ते ओबाधितम्मि य संरुद्धे उपधावंते य रोदते कलह धुवं । १ लोकवेसाम° सं० ३ सि० पु० । लोकएसाम' हैं० त० ॥ २ आभिध हं० त० ॥ ३ 'सरक्खण हं० त० विना ॥ ४ धातृकं पुत्तलाभं च अत्थ सि० ॥ ५ दीणमत्थ हं० त० विना ॥ ६ कर्मति हं० त० ॥ ७ पुच्छा वंदति णं बहु ० त० विना ॥ ८ 'दत्तसमणो वा उत्त सं ३ पु० ॥ ९ वामपुजुत्तो हं० त० ॥ १० तीरियम्मुखो हं० त० ॥ ११ °ति खिचो अण° ६० त० ॥ १२ णिमजति हं० त० ॥ १३ आसासिजते हं० त० ॥ १४ अप्पसत्थस्स लाभो सि० ॥ १५ पराजर्णोपचयो सं ३ पु० ॥ १६ °सु यद्वाय वरिए हं० त० ॥ १७ कलहो हं० त० ॥ For Private Personal Use Only 25 Page #257 -------------------------------------------------------------------------- ________________ अंगविखापट्टण्णय वाचिवाकेचिको कलहो तालिते पहरेहि य । सत्थम्मि रुधिरुप्पाया छइच्छेदं वियागरे ॥ ६२ ॥ संगमे जुद्धसद्देसु अब्भातलपलाइते । सन्नाहे जुद्धसंरागे [ रा ] यविज्जाभये भयं ॥ ६३ ॥ जंघापादेय छत्तोपादधिकाणि य । जुत्तं च जाणवासं च पंथं च पडिपोलं ॥ ६४ ॥ पवासगमणे सज्जे कंतार[ग]हणासु य । संपत्थिते पदग्गाहे भंडउम्गाईंणासु य ।। ६५ ॥ 5 लोहे पव्वतग्गणे तं तिरिययसितियं वा पर्थिताणं व दंसणे कोसल्लपुण्णपाते य पवासा आगतो चेति पसत्थपवासागामी य परातं च णिहिते । 10 * ६६ ॥ I ६७ ॥ एतेसु सद्द-रूवेसु पवासा आगमम्मि य । आहारेसु य सव्वेसु पवासा आगमं वदे ॥ 'थिते साधारणे चैव पर्यन्तं तत्थ णिहिसे । णीहारे य णिवट्टेति णटुं तत्थ विणिदिसे ॥ णीहारे य मणुण्णेय कण्णाणिव्वहणं वदे । आहारे य मणुष्णे य कण्णायावहणं वदे ॥ णीहारे चेव णीहारे दीणंसि मुदिते वि वा । पडिरूवेण परिसत्ता ततो सम्मं वियागरे ॥ ॥ इति खलु भो ! महापुरिसदिण्णाय अंगविज्जाय जोणीलक्खणवागरणो णामऽज्झायो तेरसमो सम्मन्तो ॥ १३ ॥ छ ॥ [ चोदसमो लाभद्दारज्झाओ ] अधाव्वं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय लाभद्दारं णामऽज्झायं । तं खलु भो ! तमणुवक्खस्सामि । 15 तं जधा - अत्थदारं १ समागमदारं २ पयादारं ३ आरोग्गदारं ४ जीवितद्दारं ५ कामद्दारं ६ वुद्विद्दारं ७ विजयद्दारमिति ८ । अतो अत्थद्दारं । तं जधा - अब्भंतरामासे दढामासे णिद्धामासे सुद्धामासे मुदितामासे पुण्णामघेज्जामासे दक्खिणामासे आहारे उत्तमे पुप्फगते फलगते हरितगते परग्घवत्था ऽऽभरण- मणिमुत्त-कंचण-प्पवाल-भायण-सयण-भक्ख-भोयणगते परग्घडवकरणगते पहाणा-ऽणुलेवण- विभूसिय-पहणर-णारिपादुब्भावे एताणि पेक्खमाणो वा भासमाणो वा आमसंतो वा एतेसिं वा बाहिरे पादुब्भावे सह-रूवे पुच्छेज अत्थलाभं वा खेमं वा पुत्तं वा णिचयं वा जाणं वो जुग्गं वा 20 सयणं वा आसणं वा भो (भा) यणं वा भूसणं वा जं किंचि पसत्थमत्थं पुच्छेज्ज लाभमंतरेण एवमेवं भविस्स वित्तव्यं । एताणि चैव पेक्खमाणो वा भासमाणो वा आमसंतो वा एतेसिं वा बाहिरे सह रूवपादुब्भावे पुच्छे अत्थहाणि वा खयं वा विणासं वा किलेसं वा अणत्थसिद्धिं वा जं किंचि अप्पसत्थं पुच्छेज अलाभमंतरेण भविस्सति ति ब्रूया । एताणि चैव अक्कमंतो पुच्छेज्ज लाभमंतरेण ण भवस्सतीति बूया । एताणि चेव अक्कमंतो पुच्छेज अलाभमंतरेण सव्वं भविस्सति त्ति बूया । एताणि चैव छिंदतो वा भिदंतो वा फलितो बा 25 विवाडेंतो वा णिक्खणंतो वा पुच्छेज्ज अत्थहाणि वा खयं वा विणासं वा किलेसं वा अणत्थसिद्धिं वा जं किंचि अप्पसत्थं पुच्छेज्ज अँलाभमंतरेण तिउणो अवायो भविस्सतीति वत्तव्वं । एताणि चैव उवकडूंतो पुच्छेज अत्थलाभं वा खेमं वा पुत्तं वा णिचयं वा जाणं वा जुग्गं वा सयणं वा आसणं वा भायणं वा भूसणं वा जं किंचि पसत्थमत्थं पुच्छे लाभमंतरेणं एवमेतं भविस्सतीति तिगुणो लाभो बूया । एताणि चैव उपकट्टंतो पुच्छेज अत्थहाणि वा खयं वा विणाँसं arthi of अत्थसिद्धिं वा जं किंचि अप्पसत्थं पुच्छेज ण भविस्सतीति बूया । एताणि अपकडुंतो पुच्छे एव30 मादीणं लाभो ण भविस्सतीति बूया, जं च पुच्छेज्ज तस्स तिगुणो अपायो भविस्सतीति बूया । एताणि चैव अपकडूंतो ६८ ॥ ६९ ॥ ८ पत्थियणाण दंसणे हं० १२ वा जोग्गं सि० विना ॥ १ पहरेट्ठिया हैं० त० । परिहरेहि य सि० ॥ २ संगामजुद्धे सहेसु हं० त० ॥ ३ अब्भालतप सं• ३ पु० सि० ॥ ४ छत्तावापाद° सि० ॥ ५ पोग्गला हं० त० ॥ ६ 'हणेसु य हं० त० विना ॥ ७ 'हणेत् तंतरियय' ई० त० ॥ त० ॥ ९ सिते ० त० ॥ १० पयुक्तं है० त० ॥ ११ अत्थं वा लाभ हैं० त० सि० ॥ १३ एवमेयं भ° हं० त० ॥ १४ एतचान्तर्गतः पाठः ६० त० नास्ति ॥ या हं० त० ॥ १६ अत्थलाभ हं० त० ॥ १७ दिणासणं वा हं० त० ॥ १५ णिक्खंतो For Private Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ अट्ठारसमो जीवितदारज्झाओ १४५. पुच्छेज्ञ एवमादीणं लाभो ण भविस्सतीति बूया । एताणि चैव उपकड्डित्ता अपकडेजा ततो पुच्छेज एवमादीणं पु लाभ - वित्ता पच्छा अलाभो - भविस्सतीति बूया । एवमादीणि ज्जेव अपकडेत्ता उपकडेज्जा ततो पुच्छेज पुत्रं अलाभो भविस्सति पच्छा लाभो भविस्सतीति बूया ॥ ॥ इति लाभद्दारं ॥ १४ ॥ छ ॥ [ पन्नरसमो समागमद्दारज्झाओ ] समागमद्दारं वक्खस्सामो। तं जधा - हंस- कुरर-चक्कवाक - कारंडव - कातंब - काकाक- मेज्जुकामिधुणचतुरेस सत्तेसु धुणं समाचरं सुआलिंगितं चुंबितं हसितं गीत-वादित मदग्गहणे वधू-वर संदंसणे सयणा ऽऽसण- सव्वसगुण-तिरिक्खजोणीउपचारे सकुणे णिदिसे चच्चर - मधापध-सव्वदारसमयतित्थोदुपाणआभोगपणितगते तेसं परिकित्तणासु सागरदी-पट्टण-गोत्तमेसु समागते सव्व समागमागमगते य सव्वसंजोगगते सव्वहरिसपादुब्भावे एताणि पेक्खमाणो वा भासमाणो वा आमसंतो वा एतेसिं वा बाहिरे सह रूवपादुब्भावे पुच्छेज्ज समागमं वा सम्मोहं वा संपीर्ति वा मित्तसंगमं वा 10. वीवाहं वा जं च किंचि पसत्थमत्थं पुच्छेज्ज समागममंतरेणं एवमेतं भविस्सतीति बूया ॥ ॥ समागमद्दारं ॥ १५ ॥ छ ॥ [ सोलसमो पयादारज्झाओ ] अध पयादारं वक्खस्सामो । तं जधा - दारकपादुब्भावे कीलणके दारकाण अभिणव्वे पुप्फ-फल- पवाल - परोहगते सप्पक-सीक - वच्छवच्छके तरुणपादपके अण्णं वा यं किंचि बालकं बालसमाचारं वा एताणि पेक्खमाणो 15 वा भासमाणो वा आमसंतो वा एतेसं वा बाहिरे सह - रूवपादुब्भावे पुच्छेज्ज पयामंतरेण पुच्छसीति वत्तव्यं, भज्जा ते भविस्सतीति बूया । एताणि चैव पेक्खमाणो वा भासमाणो वा आमसंतो वा एतेसिं वा बाहिरे सह रूवपादुब्भावे वा पुच्छेज्ज पयाविप्पयोगो ण भविस्सतीति बूया । उदरपडणं वा पुत्तमरणं वा जं किंचि अप्पसत्थं पुच्छेज पॅयाविप्पयोगो ण भविस्सतीति बूया ॥ ॥ पयादारं सम्मत्तं ॥ १६ ॥ छ ॥ [ सत्तरसमो आरोग्गदारज्झाओ ] 5 आरोग्गदारं वक्खस्सामो तत्थ अब्भंतरामासे दढामासे णिद्धामासे सुद्धामासे मुदितामासे पुण्णामधेज्जामासे दक्खिणामासे उत्तम मासे पहट्ठपुप्फ-फलामासे परग्घवत्था - SSभरणे भूसणगते अब्भुत्थिते उवविट्ठे हसिते भणिते गीते वादिते अप्फालिते पेक्खिते गज्जिते मुदिते णारीगणसमुदिते पसु-पक्खिसंदंसणे उदग्गवत्था - SSभरण-सयणा - SSसणगते एवंविहसद्द - रूवपादुब्भावे पुच्छेज्ज आरोगं वा पमोदं वा सोमणसं वा जं किंचि पसत्थमत्थं पुच्छेज्ज आरोग्गमंतरेणं 25 एवमेतं भविस्सतीति बूया । एताणि चैव पेक्खमाणो वा भासमाणो वा आमसंतो वा एतेसिं वा बाहिरे सह-रूवपादुब्भावे पुच्छेज्न रोगं वा विणासं वा मरणं वा जं च किंचि अप्पसत्थं पुच्छेज रोगमंतरेणं ण भविस्सतीति ब्रूया ॥ ॥ आरोग्गदारं सम्मतं ॥ १७ ॥ छ ॥ [ अट्ठारसमो जीवितदारज्झाओ ] १. एतचिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ २ मेजका ० त० ॥ ३ सकुणणिद्दे चच्चर महापध' ० त० ॥ ४ समागमगते हं० त० ॥ ५ पयामंतरेणं ण भवि° ६० त० पयाविप्पयोगेण भवि° सि० ॥ ६ पेसिते हं० त० ॥ ७ उक्कट्टिए गज्झिए हं० त० ॥ ८ अप्फाडिते पच्छलिए सं ३ पु० ॥ अंग० १९ जीवितद्दारं वक्खरसामो । तं जधा - तत्थ अब्भंतरामासे दढामासे णिद्धामासे सुद्धामासे पुण्णामवेज्जामासे 30 अणुपह्नुतामासे आहारे उत्तमे सुपसण्णे सूरे उदग्गे उत्तमे उपविट्ठे उल्लोकिते हसिते उक्कट्ठे गज्जिते अप्फालिते पच्छेलिए 20 For Private Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ __ अंगविजापदण्णय गीते वादिते तल-ताल-फाससमुदिते णर-णारिपादुब्भावे सव्वत्थपरग्घगते सव्वणिच्च-धुवपादुब्भावे एताणि पेक्खमाणो वा भासमाणो वा आमसंतो वा एतेसिं वा बाहिरे सह-रूवपादुब्भावे पुच्छेज मरणं वा णिव्वाणं वा वह वा] बाह वा जं किंचि अप्पसत्थं मरणमंतरेणं पुच्छेज ण भविस्सतीति बूया। ॥ जीवितद्दारं सम्मत्तं ॥ १८ ॥ छ । [ एगूणवीसइमो कम्मदारज्झाओ ] कम्मदारं णाम वक्खस्सामो । तं जधा-रायोपजीवीसु कारुकोपक्खरोपकरणेसु य उदग्गपुएफ-फलगते पच्छेलिते मुदितणारि-णरगते यं किंचि पसत्थमत्थं पुच्छेज पणियमंतरेण एवमेतं भविस्सतीति बूया । एताणि जेव पेक्खमाणो वा भासमाणो वा आमसंतो वा एतेसं वा बाहिरे सह-रूवपादुब्भावे पुच्छेन्ज कम्महाणिं वा कम्मणासं वा पणियविणासं वा जं किंचि अप्पसत्थमत्थं पुच्छेन्ज कम्ममंतरेणे ण भविस्सतीति बूया ॥ 10. ॥ कम्मदारं सम्मत्तं ॥ १९॥ छ। [वीसइमो वुट्टिदारज्झाओ] वुद्धिदारं णाम वक्खस्सामो । तत्थ णिद्धामासे जलामासे णिहुँद्धे णिस्संघिते मुत्त-वञ्चकरणे सेदपरामासे उदगदसणे उद्गचरसत्तपादुब्भावे णावा-कोटिंब-डआलुए पदुमुप्पल-जलय-पुप्फ-फल-कंद-मूलसंदसणे सव्वजलोवकरणे सव्वजलोपजीविसंदंसणे सव्वजलपादुब्भावे तेल्ल-घत-दुद्ध-मधुपाणगते बुट्टि-थणित-मेहगज्जित-विजुतपादुब्भावे णदी15 समुद्द-कूप-तलाक-विकरण-पस्सवणोपलंभे एताणि पेक्खमाणो वा भासमाणो वा र आमसमाणो वा - एतेसिं वा बाहिरे सह-रूवपादुब्भावे पुच्छेज्ज वुहिँ वा वासारत्तं वा उदकं वा सस्सणिष्फत्तिं सस्स[संपदं वा एवमादी यं किंचि पसत्थमत्थं पुच्छेज्ज वुट्ठीमंतरेणं एवमेतं भविस्सतीति बूया। एताणि जेव पेक्खमाणो वा भासमाणो वा आमसंतो वा एतेसिं वा बाहिरे सह-रूवपादुब्भावे पुच्छेज्ज दुवुद्धिं वा अपग्गहं वा सस्सविणासं वा सस्सवापत्ति वा जं च किंचि अप्पसत्थं पुच्छेज सस्समंतरेणं वासारत्तमंतरेण वा भविस्सतीति बूया ॥ ॥ बुट्ठिदारं ॥ २० ॥ छ । [एगवीसइमो विजयद्दारज्झाओ] तत्थ विजयद्दारं णाम वक्खस्सामो । तं जधा-तालवेंट-भिंगार-वेजयंति-जयविजय-पुस्समाणव-सिबिका-रधपादुब्भावे परग्घवत्थ-मल्लाभरणपादुब्भावे परग्घवत्थ-मल्ला-ऽऽभरणअप्पडियसंख-भेरि-दुंदुभि-परसद्द-रूव-रस-गंध-फासपा दुब्भावे सेणालंभे अडवी-पररटु-खंधावारणिज्जातलद्धअधिगते पमुदिते पादुब्भावे पुण्ण-सुद्ध-णिद्ध-दढ-अब्भंतर-पुण्णा25 मधेज्जामासे अपराजितसद्द-रूव-रस-गंध-फासपादुब्भावे पुच्छेज्ज विजयं वा पररट्ठमणं वा सत्तुपराजयं वा जं च किंचि पसत्थमप्पसत्थं वा पुच्छेज्ज विजयमंतरेणं एवमेतं भविस्सतीति बूया । एताणि जेव पेक्खमाणो वा भासमाणो वा आमसंतो वा एतेसिं जेव बाहिरे सद्द-रूवपादुब्भावे पुच्छेज्ज रायमरणं वा रायहाणिं वा रायविप्पलो वा रायभंग वा संगामपराजयं वा जं किंचि अप्पसत्थमत्थं पुच्छेज पराजयमंतरेण ण भविस्सतीति बूया। जधा पढमं पडलं परिवारितं तधा सव्वाणि पडलाणि परिवारेतव्वाणि ॥ 30 ॥विजयद्दारं णामं ॥२१॥छ॥ [बावीसइमो पसत्थज्झाओ ] अधापुव्वं खलु भो! महापुरिसदिण्णाय अंगविजाय पसत्थं णामाज्झायं । तं खलु भो! वक्खस्सामो।तं जधा-तत्थ कय-विक्कय-लाभसंपदाय कम्मागतलाभसंपेदाय कित्ति-वंदण-माणण-पूयणासु उक्किट्ठपहट्ठसहपादुब्भावे केस १णिव्वाणं वा बांधवं वा जं है. त. विना ॥ २ रेण भवि० ह. त• विना ॥ ३णिदुटेणिस्सं १० त०॥ ४°कोट्टिमुआलुए है. त• विना ॥ ५. दुद्धमुद्धपाण° ई० त० विना ॥ ६ विकरपस्स ह. त• विना ॥ ७१ एतच्चिबान्तर्गतः पाठः ६० त० नास्ति ॥ ८ खलु हो वक्ख' है० त०॥ ९ पदा-कित्ति है. त० विना ॥ 5000 Jain Education Intemational Page #260 -------------------------------------------------------------------------- ________________ बावीसइमो पसत्थज्झाओ १४७ मोलिकरणे केसामिवद्धणे कण्णाकण्णविवाहे अक्खलियसव्वविजापयोगसिद्धिसु खत्तियसोत्तिउपयोगे 'खितिउवचयसद्दपाउन्भावे इक्खुवण-सस्स-फल-हरियक-सस्साणं च दंसणे खेत्तसुभिक्ख-महाबंधुजणसमागम-बंदणेसु गेज्जकव्व-पौदबंधपैटकव्वसंपूयणासे गोणा-वलक्ख-मिग-णर-णारि-सयण-रक्खासु गंध-मल्ल-भायण-भूसणसंजोयणासु घण-विजुत-वच्छ-गोच्छकजाणा-ऽऽसण-सयणे सव्वमिधुणचर-कमलवण-भमर-विहग-द्रुमसमागमेसु घात-वध-बंध-रोध-परिरोध-हासभाव-पेतपरिमोय. ण-दंसंणेसु धिंसुम-हेमंत-वसंत-सरद-पाउस-वासारत्तयतरासपूयणासुओघट्टपरकमोसोपकमच्छदसणे अग्धेयमणप्पसादणेसु । घोडदाढिकरबंधणेसु घंटिक-चक्किक-सत्थिक-वेतालिक-मंगलवायणेसु यस्सकसमिद्धसासकगहणे अञ्चापचच्चणगंध-मल्लाऽगरुभरणे चिरप्पांसगतसिद्धयत्तसंबंधिसमागमेसु भूताधिपञ्चपुणोप्पत्तीसु चेतियमहामहिकतुरियस सैंती-दसणेसु चोरहितब्मट्ठ-ण?-पतिलाभणेसु चिंध?यकणचीणकरघणोदीरणेसु छत्तोपाहण-भिंगारसंपदाणेसु रच्छाहसंपदाहस्समुप्पत्तीसु छिंदति मासातिमासे इच्छूपपन्नहाससमुप्पत्तीसु छेगसमावयण-संपूयणा-ऽभिवंदणासु अच्छोदकउप्पण्णभीपतिभंगदसणासु छंदमणोरहसकपसत्बैंकमुपपत्तीसु जलभायणजलासयपूरणेसु जातकम्मादिपसत्थजलणपज्जालणेसु जीवित-घेण-कण-कणग- 10 रयण-भायण-भूसण-परिधाण-भवण-सुहसरणसंपदासु उज्जूअजवसाधुसंपूयणासु जेट्ठाणुजेट्ठसंथाणथावणासु जोति-जलणविज-वज्ज-मणि-रतणतप्पणासणेसु जम्मणपरिवंदणवालमंडलेसु अजजण-सम्माणण-पूयणासु झाणसमाराधणसमारंभेसु झीण-परिक्खीण-विणट्ठ-पुणलाभ-पुराणणवीकरणेसु अज्झप्पगतिजखिप्पसंदंसणे आज्ञयणीयसामिसामिद्धयागपञ्चवदाणासु झणितणीवारदसणे झंझणितभूसणणिस्सणसद्दे ततो पञ्चवदाणे तणिते तिरिणे तुच्छापूरिते तेसं तेसं च भावाणं पसत्थाणं दसणेसु अंतोमुहचुंबणे अंतहिणा रंगसमापेण थलज-जलजपुप्फ-फल-हरित-कंद-मूल-सस्सवतारणेसु थलपंथ- 15 सलिलपंथभंडावतारणेसु थिताथितसह-सिद्धसाधुभुत्त-गय-तुरय-वसभ-मुदितणर-णारी-णट्ट-गीत-वादित-लंभूसाँससद्दुप्पत्तीसुथुति-संथव-सिद्धकम्माणुकित्तणेसु अत्थेस्सरियभोगवद्धणेसुथोकाभिवद्धणे थंभासण-सयण-पुरिस-दुमसंसयेसु डुम्मणे वा पिज्जमादीविगुणसंपयोगसिद्धीसु दुम-भवण-तुरंग-पव्वतारोहणेसु उद्देस-देस-पुर-गामवेद्धणेसु संदेहधीवेसणेसु वदंसक-मुकुडकुंडला-ऽऽभरणविविधपिणेधणे" वरतालघणे उद्धविते अधिजमाणे उद्धुज्जमाणे - उद्धे कते अणुमते धातदाणसंपदाणेण व कते मंडिते णिवेसिते अणुच्चारिते अणंगजणसतपहिट्ठसमागमे अण्णोण्णसंपदाणेण आणंदितदंसणे पञ्चग्गरूव-20 जोव्वण-फल-हरितदसणे बाहिरउक्ट्ठपहट्ठसहपादुब्भावे पीतिकरविहकसंकीलणेसु पुण्णभोयणेसुदंसणे पेंडिजमाणधण-रयणपुप्फ-फलदंसणे चोधणे रुद्दोपघातकरजलजलणविचय-सव्वभयमोक्खणदसणेस पंचरस-वण्ण-फासोपपण्णघाणसहमणुव्वेगदंसणेसु फलसंपदासु फासितसुत्तत्थपतिग्गहे फीतसव्वकित्तणदंसणेसु फुल्लतकमलुप्पलदसणे उड्ढससंभमावक्कमेसु अड्डोदितहिट्ठसहसमुब्भवेसु अप्पंसितपरिक्कमसिद्धीसु बलि-मंगलैं-यागहरण-सेसापादुब्भावे वालालंकितैवलवलकवाहणदसणेसु पिवतिसरिसरिसकम्मसंपयुत्तेसु बुझंतकमलवणवखगमिगणरणारिदसणेसु वेस्सप्पसादकरणे बोधिजमाणणरदेव- 25 तुरियणियणिस्सणेसु बंधणागारमोक्खणेसु आभरणपिणिधणेसु भावपादुब्भावे अभिमुहपदक्खिणासणणिव्वसप्पतासु णिरिक्खणेसु भमुहुक्खेपणे उब्भेदसमुब्भावे भोयणोक्कारणिस्सणे भंडकरंडगपतिपूरणदंसणे मत्तमातंगदंसणे णिस्सणे माणि - १खत्तिउव है. त.॥२°कच्छपा सप्र०॥ ३ पायवंचपव्वकदृसंपू है. त०॥ ४ पट्टकव्वसं सं ३ पु०॥ ५°सु णाणावल है० त०॥ ६°जाणसयणासणे है. त०॥ ७°दुगसमा सं ३ पु०। दुग्गसमा सि०॥ ८°सणासु सं ३ पु०॥ ९ उग्घट्टपरकमोसाप सं ३ पु. । उग्घुट्टपरकमासोप सि.॥ १०°वासागयासिद्ध त०॥ ११°सु धुवाधि है. त०॥ १२°सुवीदंस है. त० विना ॥ १३ चिंतठय सं ३ पु०॥ १४ °कवीणयकर' है. त०॥ १५ °सुत्तत्थोपहाण सि० ॥ १६ °संपादणेसु ६० त० ॥ १७ इचूपप है. त० ॥१८ वंदणेसु है. त०॥ १९ पत्तिभंग ह. त. विना ॥२० °स्थसमुप सि० ॥२१ °णजलाजलसहै. त• विना ॥ २२°धणकणग° सं ३ पु० सि. ॥ २३ °उजअजव है० त० ॥ २४ °णकालमंडणेसु हं० त०॥ २५ °सु ज्झासियणी है. त• ॥ २६ अंतहिणा है. त०॥ २७°सायसहु हं० त०॥२८°माणे दीवि है. त०॥ २९ °वद्धाणे हं० त०॥ ३० °णे धर? है. त०॥ ३११ एवच्चिह्ना. न्तर्गतः पाठः हं. त. नास्ति ॥ ३२°लयाह हं० त० विना ॥ ३३°तचलवलवकवाहाण ह० त०॥ ३४°कतिसरिसकम्म हं. त•॥३५ जमाणे णर है० त०॥ ३६ यणिम्ममुसु है. त.॥ ३७°गस्स पति १० त० ॥ Jain Education Intemational Page #261 -------------------------------------------------------------------------- ________________ ટ अंगविजापर्यं ज्जमाणे मिघुणसमागमे मुक्तिदृ-गीत-वाइयसंदंसणे अमेज्झ पक्खालियसुद्धदंसणे अमोघविचेट्ठिते मंचातिमंचकरणेऽधिरोहणे जलधरमधुरगयमत्तजयघोसणिग्घोसे यत्ताणुयत्तणिद्देसपतिछंदे वइर-मणि-प्पवाल-मुत्तासंजोयणे जून-चिति - सेतुबंधणमायतणकिरियासु जे य पसत्था सकसि देहंसि फंदरेदे योगियोगसिद्धिसु यण्णेज्जामासे यण्णदंसणे हस्सबद्धणे रासिवद्धणे रिपुहडपच्चाणयणे रुहविरुद्धदंसणे रोयितपुरभावणप्पवेसणे सुरोरुवलणरिंदसत्थसंसिद्धसँमुप्पयाणेसु रम्मुज्जाण-सलिलय5 'त्तागमणप्पवेसणेसु अलसदंसणे उल्लालिते आलिंगिते लुलितप्पसादिते उल्लंहिते उल्लोकिते उल्लंघिते वरवधूकित्तणे वारमो - क्खाधिकारसंदंसणे विलंघिते वूहिते उन्वेहासिते वोसट्टमाणे भायणपूरणे वंदितसत्थवरहसंथवे उस्ससिते आसासणे उस्सिंघिते सुद्धमल्ल-वत्थोदण-बलिकम्मगहण दंसणे सेवलिकायन्त्तकट्ठा कित्तणा-गति - दंसणेसु सोवञ्चसप्पण्णफासुकाहारसंपदा संघायसम्मोदणासु र्हैसितोपहसिते आहारे गतेहित - समीहितसंपयासु हुतहुतासणच्चिसंभवे हेम-मणि-मुत्त-प्पवाल सज्जोयणेसु अहोणिसा-मास-पक्ख-[3] दु-वासादिसु हंस- कुरर-चक्कवाक-सरभोतुककालपञ्चागमोपसमादिसु । 10 यं लोके पूयितं किंचि मणो यत्थ य रज्जति । यमिंदियाणमिद्धं च पसत्थं तम्मि णिसेि ॥ १ ॥ ॥ इति महापुरिसदिण्णाय० पसत्थो णोमऽज्झायो बावीसइमो सम्मत्तो ॥ २२ ॥ छ ॥ [ तेवीसइमो अप्पसत्थऽज्झाओ ] Exe अधाव्वं खलु भो ! महापुरिसदिण्णाय० उप्पातिकमप्पसत्थमज्झायं वक्खस्सामि । तं जधा - तत्थ मे हाणी पुरेक्खडा र्णं पुंछा अलाभेसु सुहे जीविते वद्धीयं जसे विज्जायं समागमे जये इति उप्पाया अप्पसत्था भवति । 15 तं जधा-कड्ढिते कासिते किलेसिते उक्कूणिते केसणिम्मज्जणे अकोडिते उक्कंदिते खलिते अक्खारिते खिंसिते खुधि खुसिते खोडिते खंडिते उग्गहिते गालिते गिद्ध - सिगालदंसणे गूहिते गोवयोरसभुज-चरण-मुखाणे गोविते गंदिते ओषट्टिते • उघडते घोपिते घुणिते घेयअमेज्झपादुब्भावे घोरमहव्वयदंसणे घंसिते चलिते चालिते चित्तविन्भमे बुच्छदड्ढे - चेतिविणासणे चोरभयेोदीरणे चंदप्पभोपघातिते पच्छादिते पंच्छादाणछिन्ने छुने छेलितछादिते छंदाभिलासअसंपत्तीयं जज्जरिते जालिंकरे जीवितसंसये जुगुच्छितअणिट्टोपसदंसणे जेयहितसद्दपादुब्भावे जोतिसपणासणे जंभिते झुपिते 20 झामिते झीणे झुझुरायिते अज्झेणणासिते झोसिते उज्झते तमूभावे तांसिते णिक्खिते तुच्छिते तेणिते तोमरविद्धे तडिते उत्थते थाणपवायणे थितोपवेसणे णिहुते थेव्बिद्धे थंभिते उद्दविते दालिते दीणमुहामासे उद्दुते देसपपतणे दोभग्गे दंडकसा-लेहुधाते धमिते धाविते धिक्कारकरणे धुते ओधुते घेणववच्छपघातणे अधोपाणे धंसिते णट्ठे ओणामिते णिहिते णूणे गामपतणे अन्नोसक्किते णंदीउवघाते अणंतसोके पब्भट्ठे पातिते पीलिते पूतिवापण्णदंसणे पेंडित विच्छोभणे पोकत्तदुरंतपादुब्भावे पंडकदंसणे फल- पुप्फणासणे फालिते फियाबाहिरकपरामासे फुल्लिते फोडिते बधिरंध - मूय- जलमत्तपादुब्भावे 25 वाधायविभूविणासणे बुद्धिउपघाते वेस्सदंसणे ओवालिते बंधुजणविप्पयोगे भट्टे भामिते भिन्ने भुक्खिते भेदिते भोयण-पाणभक्खवापडासुभंते मलिते उम्मज्जिते ओणिपीलिते उम्मुक्के उम्महिते मोघविखैद्धिते उम्मत्थिते यतिविणासेयगविणासेयिट्ठविअसक्कारे जंगभंगे अये पडिसेधिते अयोग्गेयं तस्स य हाणिसु रतिविघाते रायपराजये ओरिके ओरूढे रेचिते " ओरेचिते रंधिते ललितोपघाते अलातक्खोभणे गुलखिते लुचिते पघातणे ओलकिते ओलंबिते उवद्दिते ओवारिते विणासिते वूहभेदणे वैसाणरविज्झापणे वोकसिते संचिते ससिते ओसारिते ओसुद्धे सेदणिम्मज्जणे सोणितपादुब्भावे 30 संसरिते ओहते हारिते हिसेते हुंढिते हेडिते अहोणिसाधिकरे हंस- चक्कवाकसव्वमिहुणविप्पयोगे चेति एवंविधसह १ °रणोधि° सप्र० ॥ २°दंसणे हस्सवद्धणे रिपुहडपञ्चाणयणे रुहविरुद्धदंसणे हस्सवद्धणे रासि इतिरूपो द्विरावृत्तः पाठः सर्वास्वपि प्रतिषु वर्त्तते ॥ ३ समुप्पयारेसु हं० त० । समुप्पायणेसु सि० ॥ ४ हसतो सप्र० ॥ ५ णामाज्झा हैं० त० ॥ ६ण पुच्छा सि० ॥ ७ खोडते सि० विना ॥ ८ पच्छादणे छिष्णे चुण्णे छेलिते छंदाभिलासे असं सि० ॥ - ९ °तिसापुणासणे जंपिते हं० । 'तिसणासणे जंपिते त० ॥ १० भासि त० एव ॥ ११ णिच्छुद्धे थेचिते थंभिए उसित एव ॥ १२ 'विहवि' त० एव ॥ १३ 'विचेट्टिए उम्मच्छिए तिणासेयागविणासे पेट्टअस ह० त०॥ १४ ओरोचिते ० त० विना ॥ १५ गुलिखिते ६० त० विना ॥ Page #262 -------------------------------------------------------------------------- ________________ पणुवीसइमो गोतझाओ १४९ . रूवपादुब्भावे अप्पणा आधारिते परेण वा पुच्छिते पसत्थे अत्थे णत्थि वेत्तव्यं, अप्पसत्थे पुच्छिते खिप्यं भविस्सतीति वत्तव्यं । भवंति चत्थ सिलोगा 1 असूयणं च सव्वेसि किलिट्ठाणं च दंसणे । असुभेसु य सद्देसु हीणमत्थं वियागरे ॥ १ ॥ तंरूवेण य तरूवं तण्णिभेण य तण्णिभं । णिभं च णिभमत्तेण तण्णिभोपणिभेण य ॥ २ ॥ पसत्थमप्पसत्थं च उप्पातं समुपेक्खिया । वियागरेज्ज णेमित्ती तज्जातपडिपोग्गला ॥ ३ ॥ ॥ इति खलु भो ! महापुरिसदिण्णाय अंगविज्जाय अप्पसत्थऽज्झायो तेवीसइमो सम्मत्तो ॥ २३ ॥ छ ॥ [चउवीसइमो जातीविजयज्झाओ ] अधापुब्बं खलु भो! महापुरिसदिन्नाय अंगविज्जाय जातीविजयो णामाज्झायो । तं खलु भो! वक्खस्सामि। तं जधा - तत्थ अज्जो मिलक्खु त्ति पुव्वमाधारयितव्यं भवति । तत्थ अब्भंतरामासे दढामासे णिद्धामासे सुद्धामासे अज्जो त्ति ब्रूया । तत्थ बज्झामासे चलामासे कण्हामासे लुक्खामासे तुच्छामा से मिलक्खु ति बूया । तत्थ अज्जे 10 पुव्वमाधारित अजं तिविधमाधारये, तं जधा-बंभणं १ खत्तियं २ वेस्समिति ३ । तत्थ बंभेज्जेसु सुकेसु य बंभणा विज्ञेया १ । तत्थ खत्तेज्जेसु रत्तेसु य खत्तिया विन्नेया २ । तत्थ वेस्सेज्जेसु पीतेसु य वेस्सा विनेया ३। तत्थ सुद्देयेसु कण्हेसु य सुद्दा सव्वमिलक्खू य विनेया । तत्थ अज्ञे मिलक्खुसु वा अणंतरेसु वा पुव्यमाधारितेसु सुक्कामासे सुद्धवण्णा विनेया । सामेसु सामामासे सामा विष्णेया । तत्थ कालामासे कालका विष्णेया । महाकायेसु महाकाया विनेया । मज्झिमकायेसु मज्झिमकाया 15 विन्नेया भवंति। पश्चंवरकायेसु पञ्चवरकाया विन्नेया । तत्थ चलेसु सव्वववहारगते य ववहारोपजीवी विन्नेया । तिक्खेसु सेव्वसत्थगते य सत्थोपजीवी विन्नेया । तत्थ पुधूसु खेत्तोपजीवी विन्नेया । णिक्खुडेसु णिक्खुडवासिणो विष्णेया । दढे उन्नतेसु य पव्व [त ] वासिणो विष्णेया । तत्थ णिद्धेसु आपुणेयेसु य दीववासिणो विन्नेया । तत्थ रैमणेसु · जणपदवासिणो विण्णेया । गहणेसु रण्णवासिणो विनेया । चलेसु चक्कचरा विष्णेया । परिमंडलेसु य उरस्से य गरवासिणो विज्ञेया । तत्थ सव्ववण्णपरिवद्धणेसु य सव्वपाणपतिवद्धणेसु य चेट्टितका विष्णेया । मूलजोणिगते 20 चिंधा विष्णेया । गहणेसु कण्हा विष्णेया । संवुते कंचुकचिंधा विष्णेया । उपगहणेसु सामा विष्णेया । सुक्कामासेसु रमणीयेसु ओवाता विष्णेया । पुरत्थिमेसु गत्तेसु पुरत्थिमदेसीया विष्णेया । दक्खिणेसु दक्खिणदेसीया विष्णेया । पच्छिमेसु पच्छिमदेसीया विष्णेया । - वामेसु उत्तरदेसीया विण्णेया । गम्मेसु अज्जदेसणिस्सिते बूया । गम्माणंतरेसु अज्जदेसंतरेसु बूया । णिक्खुडेसु णिक्खुडदेसिज्जे अम (ण) ज्जदेसिज्जा विण्णेया ॥ ॥ इति महापुरिसदिण्णाय अंगविज्जाय जातीविजयो नामऽज्झायो चडवीसइमो सम्मन्तो ॥ २४ ॥ छ ॥ [ पणुवीसइमो गोत्तज्झायो ] अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय गोत्तनाम अज्झायं । तमणुवक्खस्सामो । तं जधातत्थ गोत्तं दुविधं, गहपतिकगोत्तं चैव १ दिजातीगोत्तं चैव २ । 15 १ वतव्बे अप्प° सप्र० ॥ २ सव्वगते य पसत्थो हं० त० । सव्वत्थगते य सत्थो से ३ पु० सि० ॥ ३ रमणिजेसु ६० एतचिहान्तर्गतः पाठः ६० त० नास्ति ॥ ५ कंडा सप्र० ॥ त० ॥ ४ तत्थ माढ-गोल- हारित-चंडक - सकित (कसित) - वासुल- वच्छ- कोच्छ - कोसिक - कुंडा चेति गहपतिकगोत्ताणि १ । तत्थ थूलेसु माढा विन्नेया । सव्वसगुणगते य चतुरस्सेसु गोला विष्णेया । सव्वचतुप्पयगते य णिद्धेसु हाला 30 विष्णेया । सव्वमद्गते चैव परिमंडलेसु चांडिका विन्नेया । सव्वदंसणीयेसु चैव कसेसु कसिता विष्णेया । सव्वबीजगते चैव पुणे वासुला विष्णेया । सव्वपुप्फ-फलगते चैव दढेसु वच्छा विष्णेया । सव्वधातुगते चैव चले कोच्छा विनेया । सव्वपाणजोणीगते चेव दीहेसु कोसिका विन्नेया । सव्वपरिसप्पगते य हस्सेसु कोंडा विनेया । सव्वमूलजोणिगते 25 Page #263 -------------------------------------------------------------------------- ________________ १५० अंगविजापइण्णयं तत्थ एतेसिं गोत्ताणं जं गोत्तं इत्थी पुरिसो वा भवति तं गोत्तं विष्णातव्वं भवति । तत्थ बंभणगोत्ताणि चतुव्विधाणि भवंति । तं जधा - सगोत्ता १ सकविर्गतगोत्ता २ बंभचारिका ३ पवरा ४ चेति । तत्थ अब्यंतरेसु सकगोत्ता विण्णेया । वंकेसु सगवि[ग] तगोत्ता विन्नेया । उद्धेसु बंभचारिका विष्णेया । उत्तमेसुं पवरा विष्णेया । 1 उद्धंभागेसु मंडवा विन्नेया । समभागेसु पुधूसु वा सेट्ठिणो । इस्सेसु वासिट्ठा। डहरचलेसु संडिला । डहरथाव5 रेसु कुंभा । उण्णते माहकी । तिरियं भागेसु कस्सवा । अधोभागेसु गोतमा । अग्गेयेसु अग्गिरसा । दढेसु भगवा । चलेसु भागवता । दीहेसु दढेसु सद्दया । णिद्धे ओयमा । णीहारेसु हारिता । तणूसु लोकक्खिणो । उपदुतेसु कचक्खी । सुक्केसु चारायणा विनेया । परिमंडलेसु पारावणा विन्नेया । जण्णेज्जेसु अग्गिवेस्सा विनेया । हस्से मोग्गल्ला विनेया । अब्भंतर अब्भंतरेसु अट्ठिसेणा । बाहिरबाहिरेसु गहणेसु पूरिमंसा । फरुसेसु गद्दभा । उपग्गहणेसु TET | हे डोला । णिक्खुडेसु कंडूसी । तिरिच्छाणेसु भागवाती । उत्ताणेसु काकुरुडी । णिकुजेसु कण्णा । 10 मज्झिमेसु मज्झंदीणा । वामेसु वरका । कायवंतेसु मूलगोत्ता । संखासु संखागोत्तं, केस-मंसु-णह-लोमगते पन्ने भेदाणुजोगगोत्तं बूया । दारुणेसु कढा । "किन्नेसु कलवा । चतुरस्सेसु वालंवा । सेतेसु सेतस्सतरा । आतिमूलिकेस तेत्तिरिका । मज्झविगाढेसु मज्झरसा । अंतेसु बज्झसा णेया । सामेसु छंदोगा । उयुभागेसु पसन्नेसु मुज्जायणा । अप्पसत्सु कत्थायणा । सारवंतेसु ग्गहिका । असारेसु णेरिता । कुडिलेसु 'बंभश्वा । अच्छतेसु काप्पायणा । विच्छिन्नेसु कप्पा । आपुणेयेसु अप्पसत्थभा | चंडाणयेसु सालंकायणा । सामेसु यणाणा । विसमेसु आमोसला । सामुग्गेसु 15 साकिजा । परिमंडलेसु उपवति । उण्णतेसु डोभी । उद्धभागेसु थंभायणा । मुदितेसु जीवंतायणा । वेरेसु दढका | णातिवत्सु धणजाया । बुद्धिरमणेसु संखेणा । अबुद्धीरमणेसु लोहिच्चा । धितेसुं अंतभागा पियोभागा। सद्देयेसु संडिला । दुंदुभिघोसे पव्वयवा । जीणाधिगतेसु आपुरायणा । "विविहे वावदारी । संबुते वग्घपदा । खतेसु पिला । उत्तमे जीवसाधारणेसु देवहश्वा । बंभेयेसु आपुणेयेसु वारिणीला । दट्ठोदरेसु सुधरा । सव्वधणगते चैव सव्वखिडागते सव्वदुगते खघाणसेसु य मूलगोत्तं चैव । हत्थ पादसंजमे चैव थीणवे । सव्व20 अपरिग्गहेसु चैव सव्वसत्तेसु वेयाकरणं बूया । गणावलोकणे मीमंसका । जत्थ ( तत्थ ) पमाणे छंदोको । विछिण्णविमद्दिते सव्वविङगते पण्णायिकं बूया । ओजासणे ककितजाणे । यण्णेज्जेसु यण्णिकं बूया । सण्हेसु तिक्खकं बूया । अग्गेयेसु जोतिसिकं बूया । पतिलोमेसु इतिहासं बूया । संबंधेसु रहस्सं बूया । पुरत्थिमेसु सुयवेदं बूया । सामे सामवेदं ब्रूया । संखते यजुव्वेदं बूया । दारुणे अहव्वेदं बूया । समभागेसु एकवेदं बूया । उद्धंभागेसु दुवेदं बूया । उभा आहारे यतिवेदं बूया । उद्धंभागे आहारमंगेसु सव्ववेदं बूया । परिहितेसु छलंगवी बूया । महावकासे 25 सेणिका । लक्खेसु णिरागति । अंतेसु वेदपुढं बूया । बंभंतरेसु सोत्तिया । घोसवंतेसु अज्झायी । कन्नेसु आचरियो । मुदिते जावको । अणुलोमपतिलोमे णगन्ति । उत्तमंगे वामपारा ॥ ॥ इति गोत्तज्झायो नाम पंचवीसइमो समत्तो ॥ २५ ॥ छ ॥ [ छव्वीसइमो णामज्झायो ] णमो भगवतो य अरहतो यसवतो महापुरिसस्स महावीरवद्धमाणस्स । णमो भगवतीय महापुरिसदिण्णाय 30 अंगविज्जाय । अधापुव्वं खलु भो ! महापुरिसदिन्नाय अंगविज्जाय णामज्झायं । तं खलु भो ! तमणुवक्खाविस्सामो । तं जधा - 1 यदक्षरमिदं प्रोक्तं, महर्षिप्रविचिन्तितम् । अंगविज्जावसुं रत्तनामाध्यायं प्रचक्ष्महे ॥ १ ॥ ऋषयो येन बुध्यन्ते "लोके नामगतं पवं । तदहं प्रोदाहरिष्यामि, सङ्क्षेपं नामसङ्ग्रहम् ॥ २ ॥ १ विकयगो त० एव ॥ २ °सु पचारा हं० त० ॥ ३ गोत्तमा सप्र० ॥ ४ णिट्ठेसु सि० विना ॥ ५ पूरियंसा हं० त० ॥ ६ काहला हं० त० ॥ ७ णिण्णेसु हं० त० ॥ ८ लंभच्चा हं० त० विना ॥ ९ डोला हं० त० ॥ १० सितेसु हं० त० ॥ ११ जणा हं० त० विना ॥ १२ विवट्टे हं० त० ॥ १३ सव्ववदुगए खजाणरेवसु हं० त० ॥ १४ कमपारा हं० त० विना ॥ १५ लोकानां सुगतं सि० ॥ For Private Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ छव्वीसइमो णामझाओ १५१ . गते यो वाऽनुभाषेत, पढंतो य विसेसतो। जीवमजीवसंसहूं दुविधं नामपग्गहं ॥३॥ सममक्षरसङ्घातं भवेद् वा विसमक्षरम् । ससंजोगमसंजोगं गुणा-ऽभिप्पायकं तथा ॥४॥ सरादि १ व्यञ्जनादि वा २ सव्वणामगतं ३ तिधा। उष्मान्तं १ व्यञ्जनान्तं वा २ स्वरान्तमिति' ३ तत् त्रिधा ॥ ५॥ थीणामधेयं १ पुण्णामं २ णपुंसकमिति ३ तिधा । एकभस्सं १ दुभस्सं च बहुभस्समिति ३ तिधा ॥६॥ । अतीता १ ऽणागता काले २ वत्तमाणं च ३ तं तिधा । [......... ......... ॥ ७ ॥] उपसम्ग १ णिपाताणं २ णामा ३ऽक्खायं च ४ भागसो। विणिच्छितं महेसीणं भस्समेतं चतुम्विधं ॥८॥ सच्चं १ चेवालितं चेव २ तथा सञ्चालितं भवे ३ । ण सच्चा णालिता वा वि ४ गिरा लोके चतुविधा ॥९॥ अंतरिक्खं १ सलिल २ पत्थिवं ३ पाणनं ४ तधा । मग्गा य तस्स अक्खाता णामं जेहिं पवत्तते ॥१०॥ णक्खत्ताणं गहाणं च ताराणं चंद-सूरयो। विधीणं मंडलाणाय दिसाणं गयणस्स य ॥११॥ 10 उकाणं परिवेसाणं तधा पुव्वगतस्स य । सतहुताणं मेताणं पक्खिलं(णं) जे णभालया ॥ १२॥ कट्ठा-मग्गा-ऽऽलवाणं च गयणस्स णिसाय य । उदूणं च समाणं च तधा मास-ऽद्धमासयो ॥ १३ ॥ णिस्सितं वा विणक्खत्तं तधा णक्खत्तदेवतं । यं णामधेयं भवति सव्यमाकासणिस्सितं १ ॥ १४ ॥ कूपाणं उदपाणाणं णदीणं सागरस्स य । हृद-पुक्खरणीणं च णागाणं वरुणस्स य॥ १५॥ समुद्द-पट्टणाणं च दण्णपाणं च सव्वसो। सव्ववारिचराणं च द्विजा वारिचरा य जे ॥ १६ ॥ 16 णदीरुहा य जे रुक्खा जले जं चाभिरोहति । यदस्सियं णामधेजं सव्वं सलिलसंभवं २ ॥ १७ ॥ दुमाणं च लताणं च सव्वपुप्फ-फलस्स य । देवाणं णगराणं च णातूणं जं जतो भवे ॥१८॥ जत्तु देवणिभं किंचि वसुधामभिणिस्सितं । धातुरत्तगतं वा वि सव्वं तं पुढविसंभवं ३ ॥ १९॥ . सुराणं असुराणं च मणुस्साणं च सव्वसो। चतुप्पदाणं पक्खीणं कीडाणं किमिणं तथा ॥२०॥ जदस्सितं णामधेजं जं किंचेवंविधं भवे । बहुप्पदाणं अपदाणं सव्वं तं पाणसंभवं ४ ॥ २१ ॥ 20 सव्ववत्थ-भूसण-जाणा-556ण- सयण-पाण-भोयण-आवरण-पहरण-पुक्खरगतं चेति, जंचेदं तदपि किंचि एतारिसं सव्वं तदपि जीवं सव्वणेरयिक-तिज्जजोणिगत-मणुस्स-देवा-ऽसुर-पिसाय-जक्ख-रक्खस-किन्नर-किंपुरिसनांधव्व-णागसुवण्णा चेति, जंचऽण्णदपि किंचिदपि एतारिसं दिव्वसंठाणणामधेनं तं जीवसंसहूं। तदेक-ति-पंच-सत्त-णवेकादसक्खराणि, जाणि वऽण्णाणि' चेव समक्खरसंघाताणि णामधेजाणि, ततो परमेतारिसाणि तं विसमक्खरसंघातं ततो द्वि-चतुर्थअष्ट-दश-द्वादशाक्षराणि, जाणि वि अण्णाणि विसमक्खरसंघाताणि णामधेजाणि, अत परमेतारिसाणि समक्खरसंघातं 25 स तत इदं सेध-संकरिसण-मदण-सिव-वेसमण-वरुण-जम-चंदा-ऽऽदिच्च-ऽग्गि-मारुत-दिवस-रयणि-रोर्दुम-विहंग-णागसुवण्ण-देवा-ऽसुर-मणुय-वसुधंतरिक्ख-पव्वत-समुद्द-वसुधाधिप-रत्तणिये, एतं जं चऽण्णदपि किंचि एतारिसं णाम-गोत्तं चेति णिघुटके उभयोरवि णिपयण्णगोणं तं तं णक्खत्तदेवयणामधेजेसु जं किंचि दीहसरीरादितं सरादितं वंजणादितं तहा उस्सातं तधा वंजणातं स्वरांताणि भवंति। जधा-थी-पुं-णपुंसकणामधेज्जाणि एक-द्वि-बहुवचनानि अतीत-सांप्रता-ऽनागतानि सवन्नेरेव विण्णेयाणि भवंति उच्चारितस्समुम्मटे तधा उल्लोकित-ऽब्भुत्थियसमाचारे येदिझं विभंसमुसितमिति 30 संवणणक्खत्तदेवताणिस्सितेसु थी-पुंसयो णामधेजेसु णक्खत्तं बूया । एतेसामेव संधिउदीरणे णक्खत्तणिस्सितं णामधेज १ वापि सम सप्र०॥ २°ति त्रिधा सि० विना ॥ ३'एकभाष्यं द्विभाष्यं च बहुभाष्यमिति एकवचन द्विवचन बहुवचनं चेत्यर्थः ॥ ४ एतच्चिह्नान्तर्गतं पदं त० नास्ति ॥ ५ सि. विनाऽन्यत्र-णि विविहसमक्खसंघा' है० त० । 'णि विविसमक्खरसंघा सं३ पु०॥ ६°णि यं विसंघातं सं ३ पु०॥ ७संतत इदं सेंडसं है. त०॥ ८रोहम' हं. त०॥ ९ यदिष्टं वि है. त• विना ॥ Page #265 -------------------------------------------------------------------------- ________________ १५२ अंगविजापदण्णय : बूया । एतेसामेव जमकोंदीरणे णक्खत्तदेवतणामधेनं बूया । एतेसामेव जमकोदीरणे संहारे णक्खत्तणिस्सितं णामधेनं बूया । एतेसामेव सव्वत्तोदीरणे अत्थमितणक्खत्त-चंदा-ऽऽदिच्चणामधेनं बूया । तेसामेव चलोदीरणे अयहत्थिसु समगमारुतणामधेनं बूया। तेसामेव चलोदीरणे संहारे अजहत्थिसु समगमारुतणिस्सितं णामधेनं बूया। अवस्थितोदीरणेसु णक्खत्तणामधेनं बूया । तेसामेव च उदीरणे संहारे सुणक्खत्तदेवतणिस्सितं णामधेनं बूया । एतेसामेव अवकरिसणो। दीरणे वा पव्यत-सागर-मेदिणी-णदी-वेतिया-ऽऽयागणामधेनं बूया। तेसामेवावकरिसणे वा अधरोदीरणे वा संहारे पव्वत-सागर-मेदिणी-णदी-वेतिया-ऽऽयागणिस्सितं थी-पुमंसयो णामधेनं बूयादिति । तत्थ सव्वतिजजोणिगते तत सव्वतिज्जजोणीगते थी-पुमंसयो णामधेजे तिजजोणीणामधेनं बूया। तेसामेव संहारोदीरणे तिजजोणीणिस्सितं णामधेनं बूया । तेसामेव य उदीरणे थावरतिजजोणिणिस्सितं णामधेज बूया। तेसामेव च उद्धंभागोदीरणे विहगणामधेनं बूया। जनतेसामेव उद्धंभागोदीरणे संहारे विहगणिस्सियं नामधेनं बूया। तेसामेव उद्धंभागोदीरणे 10 संहारे परिसप्पणिस्सितं णामफेजं बूया । » तेसामेव थिरोदीरणे संहारे परिसप्पणिस्सितं णामधेजं बूया । तेसामेव सव्वतोदीरणे मच्छणामधेनं बूया। तेसामेव सव्वतोदीरणे संहारे मच्छणिस्सितं [णामधेजं] बूया । तेसामेव अपकरिसणोदीरणे वा कीडिकिपिल्लकणामधेनं बूया। णिम्मज्जित-वाहित-पोरुपविद्धा-ऽवलोकिते णिक्खयसव्वभवण गते सव्वधरगते चेति । तत सव्वणेरयिकेसु दाणववगतेसु अधरणामधेनं बूया । तेसामेव जमकोदीरणे णिक्खणामधेनं बूया । तेसामेव जमकोदीरणे संहारे णिरयाणिरया-णिस्सितं वा र हिंसाणिस्सियं वा » णामधेनं बूया। तेसामेव 15 तिजभागोदीरणे संहारे गागणिस्सितं णामधेजं बूया । तेसामेव च उद्धंभागोदीरणे दाणवणिस्सितं णामधेजं बूया । तेसामेव उद्धंभागोदीरणे संहारे दाणवनिस्सितं णामधेजं बूया थी-पुंसयोरिति । तत्थ णक्खत्तणामधेनं दुविधं-णक्खत्तणिस्सितं चेव १ णक्खत्तदेवतणिस्सितं चेव २। तत्थ मणुस्सणामधेनं पंचविधं, तं जधा-गोत्तणामधेनं १ अयणामकं २ कम्मणामधेनं ३ सरीरणाम ४ करणणामं ५ चेति । 20 तत्थ गोत्तणामधेज गहपतिकगोत्तणामधेज दिजातीगोत्तणामघेज चेति। तत्थ गहपतिकगोत्तणामधेनं तं जधामाढ-गोल-हाल-चंडिक-सकित( कसित) वासुल-वच्छ-कोसिका चेति । अतो परमुद्धं बंभणगोत्तणामधेजं भवति १ । तत्थ अघणामकं समीसु सीसणाम अपि किन्नक-कतरक-उज्झितक-छडितका चेति । याणि वऽण्णाणि वि काणिचिदेवजुत्ताणि २ । तत्थ कम्मणामधेनं पंचकमाधिकरणकाहपयोगेकसिमा भिणिस्सितं, जं चण्णदपि किंचिदेतारिस कम्माधिकरण25 जुत्तं तं कम्मणामधेनं ३ । तत्थ सरीरणामधेनं पसत्थमप्पसत्थं च दुविधं-लक्खणदोसजुत्तं च उपद्दवदोसजुत्तं च । "संड-विकड-खरडखल्लाड-विपिण आहारे उदके यावि देवभूतिवलायसमाणुवद्धी समवसीवापि अपरिक्कमा। हडये मित्तवग्गे य गोत्तणामे य सबैस । संजोगेसु य सव्वेसु मित्तं बूया परिक्कम ॥ १॥ गंदी गंदं च दिण्णं च णंदणो णंदिको तधा । णपुंसके अणंदिकरं णिक्खित्ते सण्णिकुट्टिते ॥२॥ १समागमारूवणि हं० त०॥ २ हस्तचिह्नान्तर्गतः पाठः है. त. एव वर्त्तते ॥ ३१ एतचिह्नान्तर्गतः पाठः है. त. नास्ति ॥ ४ वाहिय-पोरुपविविट्ठाऽव है. त• विना ॥ ५॥ एतच्चिह्नान्तर्गतः पाठः है. त• सि. नास्ति ॥ ६°मेव जमकोदीरणे संहारे णाग सं ३ पु०॥ ७णागणिस्सितं णामधेज बूया। तेसामेव सव्वतोदीरणे संहारे मच्छणिस्सितं णामधेज बूया । तेसामेव च उद्धं सप्र० ॥ ८ बिजाती है. त०॥ ९°णाममपि है. त॥ १० मामिस्सित है. त• विना ॥ ११ तत्थ सरीरसरीर सप्र० ॥ १२ संढ-विकड-खवड है. त• ॥ १३ °सभाणुवद्धीयसमव है. त०॥ १४ सव्वस सि०॥ १५सण्णकुट्टिते है० त० विना ॥ Jain Education Intemational Page #266 -------------------------------------------------------------------------- ________________ छव्वीसामो णामझाओ परिकमाणा विण्णेया जे जे पधदुप्पते इति पप्परूवं कोणो वेति, जाणि वऽण्णाणि वि काणि वि एतारिसाणि तल्लक्खणदोससंजुत्तं । तत सरीरोपद्दवजुत्तं, तं जधा-खंडसीस-काण-पिल्लक-कुज-वामणक-कुविक-सबल-खंज-वडभो वेति, जाणि वऽण्णाणि वि एरिसाणि तं सरीरोपद्दवजुत्तं । पागयभासाय तत्थ पसत्थं ति बिविधं, तं जधा-वण्णगुणजुत्तं चेव सरीरगुणजुत्तं चेव । तत्थ वण्ण[गुण]जुत्तं तिविधं, तं जधा-सुद्धे सामे कण्हे चेति । तत्थ सुद्धेसु अवदातको सेडो सेडिलो चेति पागयभासाय । सामे सामा सौमली सामकसामला चेति पागयभासाय । तत्थ कण्हे कालककालिका चेति पागयभासाय । तत्तो तम्मि पादगोरा चेति इति वण्णणामधेजाणि । ततो सरीरगुणजुत्तं सुमुह-सुदंसण-सुरूव-जातसुगता चेति । तत्थ सरीरजमभिणिस्सियं चयं चसित्तं बालकबालक-डहरक-मज्झिम-थविर-थेरसँमाजुत्ताणि चयो जं सरीरज चेति ४। तत्थ करणणामवेजं जं किंचि संपरिक्कम । ततो परिकमा तिविधा-एकक्खरा दुक्खरा तिअक्खरा चेति । तत्थ एक्कक्खरा चतुविधा, तं जधा-ककार-लकार-सुकार-णिकारा चेति । तत्थ द्वक्खरो परिक्कमो दुविधो-सव्वगुरू चे 10 पधमक्खरलघू पच्छिमक्खरगुरू । तत्थ दुक्खरो परिक्कमो सव्वगुरू, तं जधा-तात-दत्त-दिण्ण-देव-मित्त गुत्त-भूत-पालपालि-सम्म-यास-रात-घोस-भाणु-विद्धि-नंदि-नंद-माना चेति । तत्थ पढमक्खरलघवो पच्छिमेकक्खरगुरू द्वक्खरपरिकमा तं जधा-सञ्चसिरियबलधरसहवगिरिरिति । अथातधा उक्खरा परिकर्मी बिविधा-मज्झिमेकक्खरलघवो चेव पच्छिमेकक्खरगुरवो चेव । तत्थ उक्खरा मज्झिमेकक्खरलघवो तं जधा-उत्तरा-पालित-रक्खिय-गंदण-गदिक-णंदका चेति । तत्थ उक्खरा पच्छिमेकक्खरगुरवो तं जधा-सहितमहका चेति इति छव्विधा । एकचत्तारीसं परिक्कमा भवंतीति ॥छ ।। 15 तत्थ एवमणुगंतूणं सकणामधेजं पढ़तेणं इदं तदिति नन्नतअक्खरेरिति । तत्थ छव्विधमक्खरं-सरा १ फरिसा २ । अंतत्था ३ जोगवहा ४ अजोगवहा ५ यमा ६ चेति । तत्थ अकारादयो औकारणिधणा सरा । ककारादयो मकारणिधणा फरिसा । य-र-ल-वा इति "अंतत्था । चत्तारो श-ष-स-हेति उष्माणश्चत्वारो योगवहा । तथा विसर्जनीयो उपध्मानीयो जिह्वामूलीयो अनुस्वारोऽनुनासिका चेति तत्थ पंच [अ]योगवहा:-अः इति विसर्जनीयः, क इति जिह्वामूलीयः, ९७प इत्युपध्मानीयः, अं इत्यनुवारः, ला (लाँ) इति नासिका । क ख ग घ इति यमा चत्तारि । अत्र अकारादीणि 20 लकारनिधनानि समाणक्खराणि अट्ठ, दस इच्चेके । तत्थ ए ऐ ओ औ इति चत्तारो संधिअक्खराणि । अकार-आकारवज्जा नामिस्सरा, तानेव तु अक्खराणि । ककारादयो मकारणिधणा फरिसा । तत्थ क-च-ट-त-पा ख-छ-ठ-थ-फा श-ष-सा चेति त्रयोदश अघोसा । ग-ज-द-ड-बा घ-झ-ढ-ध-भा ङ-अ-ण-न-मा य-र-ल-वा हकारो य वीसति घोसवंतो, इकारेण सह एकविंशतिं । -अ-ण-न-मा अनुनासिका यमा चेति एकादशानुनासिका । ख-छ-ठ-थ-फा द्वितीया घ-झ-ढ-ध-भा चत्तारो योगवहा । यमनिधना छविधा । पंचसर्हि सव्ववायोगते भवंति भगवानाह अरहा 26 महापुरिस इति । ततो विसर्जनीयो हकारो चेति उरे विण्णेयो सर्वोष्मसवण्णे चेति । अकार-आकारा कंठे विण्णेया सवण्णे चेति । ऋकार-ऋकार-कवर्गो जिह्वामूलीयो चेति हतु(नुमूलजिह्वामूलीयो विण्णेयो सवण्णे चेति । इकार-ईकारो एकारऐकारो चवर्गों यकारो शकारो चेति तालुको विण्णेयो सवण्णे चेति । षकारो मज्झिमो टवग्गो चेति सिरसि विण्णेयो १परकमाण वि॰ है. त० विना ॥ २रूवाकाणो हं. त०॥३°कुधिक हं० त० विना ॥ ४°तको सेणसेडिलो है. तः विना ॥ ५ सासणी हं० त०॥ ६ वयं वस्सियं वा है. त. ॥ ७°सम्मजु है. त०॥ ८ सपरकम है. त. विना ॥ ९एकिकरा दक्खरा तिक्खरा हं. त०॥ १०चेव पधमक्खरगुरू है. त०॥ ११ °पालयालिसम्मतास ह. त. विना ॥ १२ सयसरियवलवरसह १० त०॥ १३ अहातहा है. त.॥ १४ °मा तिविधा सप्र०॥ १५ उत्तरपालित-रिक्खियणंणंदिकणंदिका चेति है. त० विना ॥ १६ अंतस्था ३ योगवहा ४ अयोग है. त• विना ॥ १७ अंतस्था है. त• विना ॥ १८ "स्वारः इति से ३ पु० । स्वारः ग्ला इति सि०॥ १९ जमा है. त•॥ २०°णि यकार सप्र०॥ २१ तातेव अक्ख° से ३ पु० । तानेव अक्ख सि०॥ २२ अकार सकार ऋकार कवर्गों है. त०॥ अंग०२० Jain Education Interational Page #267 -------------------------------------------------------------------------- ________________ ५६ अंगविज्जापर्यं सवण्णे चेति । ऌकारो तवर्गों सकारो लकारो चेति दंतेसु विष्णेयो सवण्णे चेति । उकार ऊकार ओकार औकार पवर्ग उपध्मानीय वक़ारो चेति ओट्ठयो विष्णेयो सवण्णे चेति । दंतमूले रेफो विष्णेयो सवण्णे चेति । अवैत्तवितसंदिट्ठे सतरूपे लकारो विण्णेयो सवण्णे चेति । तत्थ उद्धभागेसु इकार - ईकारा एकार- ऐकारा ओकार- औकारा विष्णेया सवण्णा चेति । ऋजुभागेसु अवत्थितेसु अकार- आकारो विष्णेयो सवण्णे चेति । संवुतेसु उद्धभागेसु अवत्थितेसु ऋकारो विष्णेयो 5 सवण्णे चेति । ओकार - औकारौ अधेभागेसु विष्णेया सवण्णा चेति । संधिसु संधिअक्खराणि हत्थ -पाद-गुल्फ-जाणुजंघोरु-वसण-फिज- कुक्षि- पस्स - हत्थतल- बाहु-सहणुगंड-ओट्ठसवण्णेण नाम चेति समाणेसु । मिधुणचरेसु य सत्तेसु य मलाभरणके चैव समाणं विष्णेयं सवण्णे चेव । उद्धंभागा-ऽधरभागेसु णामिणो विष्णेया सवण्णा चेव । णिक्खित्ते पडिकुंडिते चैव सबिंदु विष्णेयं सवण्णे चेव । तत्थ बज्झेसु अब्भंतरेसु य णीहारेसु पकिण्णेसु एकवंजणमसंजोगं विष्णेयं सवण्णे चेव । तत्थ समाणेसु मिधुणचरेसु य सत्तेसु य मॅलाभरणेसु य मैलोपकरणेसु य संजोगं विष्णेयं 10 सरिससंयोगं चेव । 15 20 25 1 आहारेसु सरं बूया नीहारे वंजणाणि तु । णीहारा -ऽऽहार - मिस्सेसु संपभिण्णं पवेदये ॥ १ ॥ कवग्गमसितेसीssहु यकारं वा वि णिव्वदा । पढिरूवेसु कण्हेसु जकारं तत्थ णिद्दिसे ॥ २ ॥ डबग्गो य-रकारो श-ष-सा चैव पंडरे । चित्ते लकारो विण्णेयो ससंजोगं च णिदिसे ॥ ३ ॥ चवग्गो य लकारो य हकारं चावि तंबसु । णीले पवग्गो विण्णेयो तवग्गो वा वि पीतके ॥ ४॥ थूले वग्गो विण्णेयो मकारो यावि मज्झिमे । उपध्मानीयो विष्णेयो जिह्वामूलीय एव य ॥ ५ ॥ hari य रकारो गकारो य कणीयसो । तवग्गो य लकारो ये कसेसेते पकित्तिया ॥ ६ ॥ चवग्गो ये यकारो य वकारं वा वि जेट्ठगं । णातिथूलेसु बोद्धव्या तधा णातिकसेसु य ॥ ७ ॥ चतुरस्से सव्वैसु सव्वचतुष्पदेसु य । चतुकेसु य सव्वेसु चतुपह्वयणेसु य ॥ ८ ॥ औकारं वा एकारं वा ब्रूया वण्णेसु वण्णवि । परम्मुद्दे वा तिजं वा चकारोऽवत्थितेसु य ॥ ९ ॥ हारोऽभिहो यो औकारो सव्वणिको । आयुवेसु य सव्वैसु सव्वजोगागतेसु य ॥ १० ॥ ऐकारं वा यकारं वा ब्रूया सव्वक्खरेविधी | एकारमुद्धभागेसु जारमधरेसु य ॥ ११ ॥ बूया एकारमाहारे यत "णीहारलक्खणे । शिरो गंडे तधा णाभी जाणु-गुल्फे तथा द्विजा ॥ १२ ॥ भाय य सव्वे यं किंचि परिमंडलं । दव्वोपकरणं लोके यं वट्टं दिस्सते कचि ॥ १३ ॥ घकारं वा वकारं वा ब्रूया वण्णेसु वण्णवि । वट्टे दव्योपकरणे यदणासी भवे कचि ॥ १४ ॥ eard तत्थ विष्णेयो कारो चेतरेसु वि । रसदव्वो तथा दव्वे सुयपासकडेच्छुके ॥ १५ ॥ आदरिसे वा सुयायं वा यं वट्टस्स तु अंततो। पुष्कं फलं च यं किंचि दीहवट्टं भवे कचि ॥ १६ ॥ वकारं वा चकारं वा ब्रूया सव्त्रक्खरेमु वि । आहारे सैति मूलेसु चकारमभिणिद्दिसे ॥ १७ ॥ णीहारेसु चकारो सौ सवेसंसगतेसु य । णक्खत्तेसु य सव्वैसु तथा णक्ख तदेवते ॥ १८ ॥ १ इकारो सप्र० ॥ २ अवतूरियसंदिट्ठे सनरूपे हं० त० ॥ ३ सुञकारो ६० त० विना ॥ ५ मल्लाभ ० ० ॥ ६ मल्लोप हं० त० ॥ ७ बंजणेण तु हं० त० विना ॥ ९ चावियं वसु ० ० ॥ ९० य सकारो हं० त० विना ॥ ११ य सेसेए प° ६० त० ॥ १२ है० त० विना ॥ ४ क्खिते पणिकुं ८° साहू हं० त० ॥ य जकारो य सकारं ब्रूया सव्वखरे खिध १९ चकारो ६० त० ॥ २३ सा सतेसंग सु हं० त० ॥ १३ च उप्पहूणेसु हं० त० ॥ हं० त० ॥ १६ यकारमधुरे हैं० त० विना ॥ २० त १४ आयसु हं० त० ॥ १७ णीवा (घा) र ६० त० ॥ दव्वे ६० त० विना ॥ २१ पासुकडेच्छुको ६० त० ॥ हं० त० । सा वसंगतेसु सं ३ पु० ॥ १५ एकारं कायकारं वा १८ तहा टिका है० त० सति धूलेसु हं० त० ॥ ॥ २२ Page #268 -------------------------------------------------------------------------- ________________ छब्बीसइमो.णामझाओ जिब्भग्गे दंतपजं च पंजजत्तुणिसेवणे । केसंते कण्णसक्कुल्लं कण्णपालीय य तथा ॥१९॥ अवत्तं वा वि यं वटुं अट्ठदंताण तं चयं । णमोक्ते वंदिते वा पूयितुल्लोकिते तधा ॥२०॥ चंदणक्खत्तघोसे य डकारमभिणिदिसे । भूसंघाते य णिण्णे य गत्तेयमविणामिते ॥२१॥ विनामितायं जिब्भायं जं किंचि विणतं भवे । विणतेसु य सव्वेसु दव्योपकरणेसु य ॥२२॥ चंपसंथाणरूपेसु हकारमभिणिपिसे । बत्थिसीसे तिके चेव चिबुके सभुमन्तरे ॥२३॥ तिकुजं वा वि जं किंचि पंकारं तत्थ णिदिसे । कुंचितेसु य केसेसु मंसु-लोमे य कुंचिते ॥ २४ ॥ कुडिलेसु य दव्वेसु सव्ववलीगतेसु य । आकुंचितासंगुलीसु गत्तेसाऽऽकुंचितेसु य ॥ २५ ॥ आकुंचितायं जिब्भायं जं किंचि ‘कुंडलं भवे । आविढे चेट्टिते चेव भामिते सव्वसप्पसु ॥ २६ ।। ठेकारं वा हकारं वा बूया सव्वक्खरेसु वि । विधत्तेसु ढकारो स (सा) हकारे संवुतेसु य ॥ २७ ॥ पंडरेसु ढकारो सा घमुतेसु णिव्वदा । आकुंचिताणं गत्ताणं जं किंचि बाहिरं भवे ॥ २८ ॥ कुंडिलं नाम जं किंचि नयपीकुंचितं भवे । छिन्ने भिन्ने य भग्गे य कुट्टिते वा वि णिव्वरी ॥२९॥ कारं वा लकारं वा बूया सव्वक्खरेसु वि । ततैवजेसु सव्वेसु दकारमभिणिदिसे ॥ ३० ॥ पंडरेसु दकारो स्सा संधिसुत्तेस णिव्वदा । पपुते दद्दपिलकाय वणे खते तिलकालके ॥ ३१ ॥ चम्मक्खीले तहोसे य पलिते य तधा पुणो । पुरीसमुत्ते सद्दे य अँसीवे कण्णगूधके ॥ ३२ ॥ पूतिके रुधिचीके य णिटुते खुविए तधा । विकूणिते कूविते य रुण्ण विकंदिते तधा ॥ ३३ ॥... कासिते जंभिते चेव वेविते परिदेषिते । पयलाइते पसुत्ते य पतिते विप्पलोट्टिते ॥ ३४॥ - णिवाहिते णिस्ससिते "रोगे संधाणिदसणे । उवहुते फले पुप्फे पावन्ने पाण-भोयणे ॥ ३५ ॥ उबहुतेसु सव्वेसु हकारमभिणिदिसे । ऋजुकेसु उजुलेहासु रकारमभिणिदिसे ॥ ३६॥ वालेसु सव्वबीयेसु जकारमभिणिदिसे । णामप्पयोगे सव्वत्त मुद्रितेसु य सव्वसो ॥ ३७॥ .............................. । सत्थिकाकाररूपेसु मकारमभिणिदिसे ॥ ३८ ॥ उत्ताणेसु य वत्तेसु सयणेसाऽऽसणेसु य । उक्जे सयणे वत्थे दव्योपकरणे तधा ॥ ३९॥ धे-अकारो ढहुतं तकारो पैदैमा तधा । उद्धमुहे रकारं वा मकार वा वि मज्झिमं ॥ ४० ॥ तिजाणतेसु गत्तेसु सयणेसाऽऽसणेसु य । तिजंभागासणे वत्थे दव्योपकरणे तधा ॥४१॥ द-धंकारो यकारो य हाऊणापणमेव य । लघवो पंचवण्णाजे गुरवो जे य कित्तिता ॥ ४२ ॥ लघवो यावि जे वण्णा सेसा वक्खामि गोरवं । बैंमा य योगवाहा य संयोगा यायि केवला.॥४३॥ पंच वार्यतैणिद्धं ति पुव्वरूवगुरू भवे । 8वंजणपञ्चवरो सतवंजणमुत्तमं ॥ ४४ ॥ "संजोगकद्धणामस्स संजोगेसु य छविधं । गत्ताणामादिमूलेसु पढमं तत्थ णिदिसे ॥ ४५ ॥ पढमेसु य सव्वेसु दव्योपकरणेसु य । गत्ताणामद्धदेसेसु ततियं तत्थ णिदिसे ॥ ४६॥ ... 26 १ पणुजंतुणि हं० त०॥ २'यं बद्धं अटुदंताण संचयं ह. त०॥ ३ गत्तेयमिति नामिए है. त. विना ॥ ४ विणितं हं. त• विना ॥ ५चयसंथाणरूवेसु दकार सि०॥ ६ एकारं है. त.॥ ७°ले सव्वदव्वेसु है. त• विना ॥ ८ कुंडिलं ह. त०सि०॥९टकारं वा हुंकारं हं. त०॥१० टकारो हं. त०॥११ टकारो सांचसुपसु णिच्छदा है. त०॥ १२ कुंचिए भवे है० त० ॥१३ णिच्छदा हं० त०॥ १४ डंकारं है. त• विना ॥१५ तववत्थेसु ६० त०॥ १६:जपुग्वे दट्ट विलकाय चरणे खते हं० त०॥ १७ सपुरी हं० त०॥१८ असीवे णकगू हं० त०॥ १९ सोगे है० त०॥२० सव्वं च ह० त०॥ २१ थऋकारो ह० त०॥ २२ पढमा तधा। उट्टसुद्धेरकारं है. त.॥ २३ दवकारो जकारो य ह. त०॥ २४ जमा य जोगवण्णा य संजोगा हं० त०॥ २५ तणिटुंति है. व०॥ २६ द्धवंजण है. त०॥ २७ संजोगं कट्ठणामस्स हं० तः विना ॥ २८ गत्ताणमट्ठदेसेसु १० त०॥:: Page #269 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 १५६ 30 अंगविजापर्यं तियेसु य सव्वे देव्वाणं मज्झिमेसु य । गत्ताणामंतदेसेसु जे तथा तत्थ णिद्दिसे ॥ ४७ ॥ पच्छिमेसु य सव्वैसु दव्वोवकरणेसु य । आदि-मज्झधिगाढेसु बितियं तत्थ णिद्दिसे ॥ ४८ ॥ मज्झिमाणं विमरिसेसु चउत्थं तत्थ णिद्दिसे । यदक्खरं णामघेज्जं पुरत्था समुदीरितं ॥ ४९ ॥ तण्णक्खरं नामघेज्जं भागाभागं पवेदये । श्रीणामघेज्जं थीणामे तुल्लातुल्लं पवेदये ॥ ५० ॥ तं णामते णत्थि गेयेण णंतगायणं । अधीयतां सामवेदं विप्पाणं तप्पुयं भवे ॥ ५१ ॥ 1 सव्वेसेतेसु रूवेसु पंडरं अभिणिद्दिसे । पुरत्थिमेसु गत्तेसु सह-रूवे पुरत्थिमे ॥ ५२ ॥ दक्खिणे य गत्ते दक्खिणं दारमादिसे । दक्खिणेसु य सव्वेसु पीते रूवे य दक्खिणे ॥ ५३ ॥ सव्वक रूवेसु पच्छिमं दारमादिसे । पच्छिमेसु य सद्देसु सद्दे रूवे य पच्छिमे ॥ ५४ ॥ सव्वमेतेसु गत्तेसु उत्तरं दारमादिसे । उत्तरेसु य गत्तेसु सद्दे रूवे य वामतो ।। ५५ ।। सासे भुमंगुट्टे ओट्ठे गंडे सपोरिसे । अंगुलीसु य सव्वासु णंतं भागे पवेदये ॥ ५६ ॥ तं चरे पक्खीसु सव्वचतुप्पदेसु य । णंतं चरेसु सव्वेसु णंतभागं पवेदये ॥ ५७ ॥ हत्थयो पादयो चैव जंघयोरूरयो तथा । गीवायं वा वि बद्धो च पुव्वंभागं पवेदये ॥ ५८ ॥ मज्झिमेसु य पक्खीसु सव्वचतुष्पदेसु य । मज्झिमेसु य सव्वेसु पट्टिवापुदरे तथा ॥ ५९ ॥ कडं पस्सोदरं वा वि कुच्छीसु सिरसी तथा । मुद्दे य दुपधोभागे णक्खत्तं अभिणिद्दिसे ॥ ६० ॥ कायवंतेसु पक्खीसु सव्वचतुप्पदेसु य । कायवंतेसु सव्वेसु महाखेत्तं पवेदये ॥ ६१ ॥ केस-मंसु-णहग्गेसु तणूरु-गहणेसु य । डहरे चले थावरे वा अप्पखेत्तं पवेदये ॥ ६२ ॥ सव्वबीयगते वा वि तधा कीड - किविल्लगे । अणूसु सव्वसुहुमेसु अप्पखेत्तं पवेदये ॥ ६३ ॥ दारुणे य सव्वेसु सव्वपक्खि-चतुष्पदे । सव्वेसु यावि दुग्गेसु दारुणंगाणि णिदिसे ॥ ६४ ॥ चले चलसंधीसु णिद्दिसे थावरेसु य । सव्वेसु श्रावरणे य थाक्रेसु य णिद्दिसे ॥ ६५ ॥ आसिलेखा तथा मेत्तं बंभेयं विस्सदेवतं । सतमिसावज्जमेतेसु वंजणंताणि णिहिसे ॥ ६६ ॥ अद्दा पूसो य साती य महा मूलं च पंचमं । ठेक्कुरं सव्वगुरुकं पढमेगलघुं तथा ।। ६७ ॥ सँद्दाना तधऽस्सिलेसा संसमत्ते [.......] । कित्तिका रोहिणी चेव फग्गुणी रेवती तधा ॥ ६८ ॥ ॥ त्वक्षरं मज्झिमं ॥ छ ॥ द्वितीये गुरुं णेयं पयापति संतकतो । [] एव गुरुं णेयं महीवृधो ॥ ६९ ॥ [...] भिदेवमितिगुत्तघोसगिरिवधि तथा । परिक्रमा से देवतेते विष्णेया कण्हसंभवा ॥ ७० ॥ सम्मसेण करति यो रक्खितो रौजविग्गहा * । "रतिणेयो [य] सूरो य सहो य सहितसिरि ॥ ७१ ॥ मितभगाचलो भूति भाणु मित्त महा तधा । पालितो पालिपालो य महितो महिको तथा ॥ ७२ ॥ नीलेसु पतिरूवेसु बरसेते परिक्कमा । पश्चक्खरगतं [ चेव ] लकारो ताम्रसंभवो ॥ ७३ ॥ ततो दत्तो य दिण्णो य णंदणो णंदिको धरो। देवदासो य पीतेसु णिकारो णंदको तधा ॥ ७४ ॥ द्वंद्वे गाते तधा "अंधे तधा जमलभूसणे । परिक्कमा ससंजोगा शैतमिश्राश्रवं तथा ॥ ७५ ॥ 1 १ ततियेसु• इत्ययं श्ोकः सं ३ पु० प्रतिषु द्विरावृत्तो दृश्यते, मया तु हैं ० त० सि० प्रतीराश्रित्य सकृदेव आदृतः ॥ २ दव्वोवकरसुय सि० ॥ ३ 'ज्झविगारेसु हं० त० ॥ ४ बह्री च पुच्छं भागं हं० त० विना ॥ ५ पट्टिलापु हं० त० ॥ ६ थावरेने सं ३ पु० ॥ ७ उखरं हैं० त० ॥ ८ सङ्घानायवस्सिलेसा संसामते हं० त० ॥ ९ उक्षरं हं० त० ॥ १० सयक्कए हैं० त० ॥ ११ [......] व गुरुं हं० त० विना ॥ १२ सम्मासेण ६० त० विना ॥ १३ * * एतचिहान्तर्गतः पाठः सि० एव वर्त्तते ॥ १४ रतिचेतिणेयो सूरो हैं० त० ॥ १५ भागो वलो तूतिभाउमित्त हं० त० ॥ १६ द्वादसेते हैं० त० विना ॥ १७ एकक्खर° ६० त० सि० ॥ १८ चरो हूँ० त० ॥ १९ अंचे तथा ६० त० ॥ २० त्रात्तमित्ताश्र° ६० त० ॥ For Private Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ छव्वीसइमो णामझाओ १५७ सत्थे सत्थोपजीवीसु परकमकधासु य । ताओ गुत्तो य सेणो य रक्खितो य परिकमा ॥ ७६ ॥ संरोधेसु य सव्वेसु तधा बाहुपरिग्गहे । पैरिक्खेवेसु सव्वेसु संबाधे बंधणेसु य ॥ ७ ॥ बलवता तधा गुत्तो पालि पालोयणी तधा । पालितो रक्खितो चेव विनेया गुत्त-रक्खिते ॥ ७८॥ गंदी गंदो बलो मित्तो गंदणो णंदको सिरि । सामेसु मुदिते चेव मव्वमहकारिणि ॥ ७९ ॥ हत्थयो भासणे चेव सव्वदाणपरिग्गहे । दत्तो दिण्णो य विण्णेया पासंडेसु य सव्वसो ॥ ८ ॥ उत्तमे सक्कतो चेव बंदिए पूतिए तधा । देवो भूति जसो घोसो भाणू णेया महासिरि ॥ ८१ ॥ महितो यावि विण्णेयो सिरिमुहविभूसणे । दढे धातुगते यावि गिरि यो धरोऽचलो ॥ ८२ ॥ पाद-जंघागते णिचं पादुकोपाहणे तधा । पेस्सोवकरणे यावि दासं बूया परिक्कमे ॥ ८३ ॥ आहारे वोदके या[व] देव भूति बलो यसो। भाणू बद्धी य सम्मं च सबपीतपरिकमा ॥ ८४॥ हितये च मित्तवग्गे य गोत्तणामे य सव्वसो । सेसं जोगेसु सव्वेसु मित्तं बूया परिक्कम ॥ ८५॥ गंदी गंदो य दिण्णो य णंदणो णंदको तधा । णपुंसकेसु णंदिकर णिक्खित्ते सण्णिकुट्टिते ॥८६॥ णीहारेसु य सम्वेसु बाहिरेसु चलेसु य । णिज्जीवेसु य सव्वेसु णामं णिज्जीवमादिसे ॥ ८७ ॥ आहारेसु य सव्वेसु दढेसऽन्भतरेसु य । गोणरूवेसु सव्वेसु गोणणामं पवेदये ॥ ८८ ॥ णीहारेसु य सव्वेसु बझेसु य चलेसु य । आमिप्पायिकणामेसु आभिप्पायिकमादिसे ॥ ८९ ॥ अभिहारेसु सव्वेसु दढेसऽब्भंतरेसु य । समणामेसु सव्वेसु णामं बूया समक्खरं ॥ ९०॥ समणामेसु सव्वेसु जमलाभरणेसु य । द्वंद्वे दव्वोपकरणे य समं जोगं पवेदये ॥ ९१ ॥ एकेकेसु य गत्तेसु एक्काभरणकेवले । वंजणेसु य सव्वेसु वंजणंतं पवेदये ॥ ९२ ॥ णीहारा-ऽऽहार-मीसेसु बज्झ-ऽब्भंतरमिस्सिते । उम्मत्तेसु य सव्वेसु उम्मत्तं तत्थ णिदिसे ॥ ९३ ॥ आहारेसु य सव्वेसु दढेसऽभंतरेसु य । पुण्णामेसु य सम्वेसु पुण्णामं तत्थ णिहिसे ॥ ९४ ॥ णीहार-मिस्सेसु तथा बज्झेसऽभंतरेसु य । णपुंसकेसु सव्वेसु णामं बूया णपुंसकं ॥ ९५ ॥ एकेकेसु य सव्वेसु एकोपकरणेसु य । एकभस्से य सव्वम्मि एक्कभस्सं पवेदये ॥ ९६ ॥ समाणेसु य सव्वेसु जमलाभरणे तधा । तधा बिवयणे यावि बिभस्समभिणिदिसे ॥ ९७ ॥ उक्खरप्पभितीगणेसु बहूपकरणेसु य । बहुभस्सेसु सव्वेसु बहुभस्सं पवेदये ॥ ९८॥ पच्छिमेसु य गत्तेसु सह-रूवे य पच्छिमे। अतीतवयणे यावि अतीतवयणं भवे ॥ ९९ ॥ वाम-दक्खिणगत्तेसु सहे रूवे तधेव य । संपतेसु य सव्वेसु वत्तमाणं पवेदये ॥ १०॥ पुरथिमेसु गत्तेसु सहे रूवे पुरथिमे । अणागते य वयणे वकं बूया अणागतं ॥ १०१॥ उवहुतेसु गत्तेसु सहे रूवे उबहुते । सोवसग्गे य सव्वम्मि सोवसगं पवेदये ॥ १०२॥ णिम्मज्जिते णिल्लिहिते छिण्णे भिण्णे णिकूजिते । णिपातेसु य सव्वेसु णिपातमभिणिदिसे ॥ १०३ ॥ दढामासेसु सव्वेसु थावरेसु य सव्वसो। संव्वनामगए चेव बूया नामगयं विमुं॥ १०४॥ णिमजिया पमज्जिया य संधिमट्ठिभिमज्जिए । आखाए वा वि सव्वत्त आखातमभिणिदिसे ॥ १०५॥ उद्धभागेसु सव्वेसु सज्जभंगेसु सव्वसो । उद्धभूए य वयणे सव्वमेवाभिणिदिसे ॥ १०६ ॥ अहोभागेसु गत्तेसु कुहिएसु य सव्वसो। विवरीते य वयणे वितधं तत्थ णिदिसे ॥१०७॥ १ सत्थो सत्थो ह. त०॥ २ तत्तो गत्तो हं. त• विना ॥ ३ परिखात्तेसु है । परिक्खेत्तेसु त.॥४चलवंता है० त०॥ ५मुत्त है. त०॥ ६ महिणाया वि वण्णेया सिरिमुहविभूसणा। दढे धातुमए यावि गिरे यो बरोऽचलो ह. त.॥ ७ नंदिणो नंदिको है. त•॥ ८णीहारीसु है. त• विना ॥ ९ अक्खर' है. त• हस्तम्पिवान्तर्गतः कसन्दर्भः है. त. एव वर्तते ॥ Jain Education Interational Page #271 -------------------------------------------------------------------------- ________________ १५८ अंगविजापइण्णयं । उद्धाधर-विमीसेसु कुडिला-ऽकुडिलेसु य । भूता-ऽभूते य वयणे बूया सव्वाणितं गिरं ॥ १०८ ॥ गत्ताणं छिद्ददेसेहि दैव्वणामंतरेसु य । अवत्तेसु य सद्देसु असव्वणतमादिसे ॥ १०९ ॥ उद्धंभागेसु खत्तेसु चंदणक्खत्तसंगहे । अंतरिक्खे य सम्वत्त अंतरिक्खं पवेदये ॥ ११० ।। आपुणेयेसु गत्तेसु जलेयेसु य सत्रसो । सव्वमत्थगते यावि वारिजं. तत्थ णिदिसे ॥ १११ ॥ दढामासेसु सव्वेसु थावरेसु य णिचसो। सव्वचातुप्पदे यावि पत्थिवं णाममादिसे ॥ ११२ ॥ चलामासेसु-सव्वेसु लालायं णिग्ममेसु य । सज्जीवेसु य सव्वेसु पाणजं णाममादिसे ।। ११३ ॥ संगहे एक्कसण्णा। तत्थ एक्कक्खरणामधेजाणि-श्रीः श्रिया स्त्रीः स्त्रियाः वागिति वाचा गौरिति णावा खमिति आकासं, जाणि वऽण्णाणि एवंविधाणि णामधेजाणि तदेकक्खरं णाम । तत्थ प्लवा चउव्विधा-द्वैक्खरा व्यक्खरा चतुरक्षरा पंचक्खरा । तत्र द्वक्खरा प्लवा द्विविधा-सव्वगुरु चेव पढमक्खरलघवो चेव पच्छिमक्खरगुरवो चेति । 10 तत्थ द्वक्खरगुरवो प्लवा णक्खत्तेसु तं जधा-अहा पूसो हत्थो चित्ता साती जेट्ठा मूलो मघा इति, तत्थ णक्खत्ते देवतेसु चंदो रुद्दो सप्पो अज्जो तट्ठो वायू मित्ता इंदो तोयं विस्से ऋजा बंभा विण्हू पुस्सा इति णक्खत्तदेवतेसु, कण्हो रामो संबो पज्जुण्णो भाणु इति दसारणिस्सितेसु, लक्ष्मी भूती वेदी नदी इति थीणामधेजेसु । तत्थ परिक्कमेर्स त्रात-दत्त-देव-मित्त-गुत्त-पाल-पालित-सम्म-सेण-दास-रात-घोस· भाग-वृद्धिमात्रा वेति परिक्कमेस्विति, अनेन परिक्कमेण सेव्वत्थाणुगंतव्वं भवतीति । तत्थ पढमक्खरलघवो 15 पच्छिमखैरगुरवो सव्वगुरवो चेति । तत्थ पच्छिमक्खरलघवो त्र्यक्षरलघवो णक्खत्तेसु-अभिजि सवणो भरणी अदिती सविता णिरिती वरुण इति, णक्खत्तदेवतेसु सहितमहितरतिका चेति परिक्कमेसु इत्येतेन प्लवेनानुगन्तव्यं भवति । तत्थ मद्धक्खरलघवो प्लवा-कत्तिका रोहिणी आसिका मूसिका वाणिजो मंगधा मधुरो प्रातिका चेति णक्खत्तेसु, बे फग्गुणीयो रेवती अस्सयाविति णक्खत्तेसु, अज्जमा अश्विनाविति णक्खत्तदेवतेसु इति अनेन प्लवेनानुगन्तव्यं भवति । तत्थ पढमक्खरलघवो प्लवा-विसाहा आसाढा दुवे धणिट्ठा इति णक्खत्तेसु, ईदगिरीति णक्खत्तदेवतेस्थिति अनेन प्लवेनानुग20 न्तव्यं भवति । तत्थ चतुरक्खरप्लवा सव्वगुरवो तृतीयलघवो प्रथमलघवो प्रथमद्वितीयलघवो। तत्थ सव्वगुरवो तं जधा-रोहतातो पुस्सत्रातो फग्गुबातो हत्थत्रातो अस्सत्रातो इति देवते, अपच्छिमगुरवो-ऋघसिल श्रवणिल पृथिविल इति । असप्लव ससित्रात पितृत्रात भवत्रात वसुत्रात अँजुत्रात यमत्रात इति प्रथमलघुरिति । शिवदत्त पितृदत्त भवदत्त वसुदत्त अजुदत्त यमदत्त इति बिपच्छिमे गुरुणि पुणव्वसु णक्खत्तेसु । प्रजापति बृहस्पति शतक्रतुरिति देवतेसु इति, अनेन प्लवेनाबुगन्तव्यं भवति । "संथानेन संथानं प्रमाणेन प्रमाणं परिक्कमेण परिक्कम प्लवेन प्लवं 20 सव्वत्ताणुगंतव्वं भवति । इति अक्खरणाममिदं सव्वं णामविणिच्छयं । सभस्सं जनयं लक्ष्मी यसो य "विलोविद्धारिति ॥ ११४ ॥ ॥ इति खलु भो ! महापुरिसदिण्णाय अंगविजाय णामज्झायो छब्धीसतिमो सम्मत्तो ॥ २६ ॥ छ॥ १दव्वाणामं हं० त०॥ २ द्वक्षरा यक्षरा चतुक्षरा पंचक्षरा। तत्र द्वक्षरा है० त०॥ ३ एतचिह्नान्तर्गतः पाठः हं०. त• नास्ति ॥ ४°सु भ्रात हं० त०॥ ५ सव्वत्थोऽणु सप्र०॥ ६°क्खरलघघो चेति हं० त० ॥ ७ चउक्खर है. त०॥ ८ अपत्थियगुरवो हं० त० ॥ ९ऋषितिल घुरिसिल श्रव' है. त० ॥ १० अजत्रात है० त०॥ ११ अजदत्त है. त• ॥ १२ पूतक्रतु है. त• विना ॥ १३ संघातेन संघातं प्रमाणेन सि० ॥ १४ विष्णुलो है. त• विना ।। १५ णामाज्झा ह० त०॥ Page #272 -------------------------------------------------------------------------- ________________ अट्ठावीस मो कम्म जोणिअज्झाओ [ सत्तावीसइमों ठाणज्झायो ] . णमो महापुरिसवद्ध माणस्स । अधापुत्रं खलु भो ! महापुरिसदिष्णाय अंगविज्जाय ठाणं णामऽज्झायं, तं खलु भो ! मक्खस्सामो । तं जधा - तत्थ उद्धंभागेसु सिरोमुहामासे सम्बद्धभागे पडिरूवे चैव रायाणं वा रायकम्मिकं वा अमचं वा अमञ्चकम्मिकं वा बूया । अक्खीसु णायकं बूया । कण्णेसु आसणत्थं बूया । दंतेसु भांडागारिकं बूया । णासायं अब्भागारिकं बूया । जिन्भायं आहारपडिरूवगते य महाणसिकं बूया । थणेसु गयाधियक्खं 5 बूया । पुणरवि य णासायं आहारेसु य मज्जघरियं बूया । गिद्धेसु पाणियघरियं बूया णावाधियक्खं वा बूया । अग्गेसुधा । सव्वचतुप्पयपडिरूवगते य हत्थिअधिगतं वा बूया अस्सअधिगतं वा योग्गायरियं वा गोवयक्खं वा बूया । 'संवुतेसु पडिहारं बूया । श्रीणामेसु अब्भागारिगं गणिकखंसं वा बूया । पुण्णामेसु बलगणकं वा णायकं वा बूया । णपुंसकेसु वरिसधरं बूया । दढेसु वत्थुपारिसदं वा आरामपालं वा पश्चंतपालं वा बूया । चलेसु दूतं वा संधिपालं वा बूया । अब्भितरेसु अब्भागारिकं बूया सीसारक्खं वा बूया । बाहिरब्धंतरेसु पतिआरक्खं बूया 110 आहारे 'कसालियं ब्रूया । णीहारेसु -1 दिनायरेसु - रज्जकं वा पैधवावतं वा बूया । उवग्राहणेसु आडविकं बूया । परिमंडलेसु णगराधियक्खं बूया । मतेसुं सुसाणवावतं वा सूणावावतं वा बूया । संरोधबंधणेसु चारकपालं बूया । पुणे महाणसिकं वा फलाधियक्खं वा बूया । मुदितेसु पुप्फाधियक्खं बूया । जण्णेयेसु पुरोहितं बूया । तिक्खे आयुधाकारिकं बूया । पुधूसु सेणापतिं बूया । अणू कोट्ठाकारिकं बूया ॥ ॥ इति खलु भो ! महापुरिसदिण्णाय० ठाणज्झायो नाम सत्तावीसतिमो सम्मत्तो ॥ २७ ॥ छ ॥ [ अट्ठावीसइमो कम्मजोणि अज्झाओ ] १५९ अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय कम्मजोणीणामज्झायो । तं जघा - तत्थ अत्थि कम्म - त्थि कम्मं ति पुव्वमाधारयितव्वं भवति । तत्थ अब्भंतरामासे दढामासे णिद्धामासे अत्थि कम्मं ति बूया । तत्थ बज्झामासे चलामासे लुक्खामासे तुच्छामासे णत्थि कम्मं ति बूया । तत्थ कम्मं पंचविधं पुव्वमाधारयितव्वं भवति । तं जधा - रायपोरिसं ववहारे कसिगोरक्खं कारुककम्मं भंतिकम्मं पंचमं भवति । तत्थ उत्तमेसु इस्सरितेसु य रायपोरिसं 20 बूंया । गहणोपगणेसु सव्वगो बलिवद्दगते य कसिगोरक्खं बूया । तत्थ महापरिग्गद्देसु सव्वदाणपति ग्गहेसु य वाणियककम्मं बूया । तत्थ 'चलामासेसु सव्त्रकार को पकरणपरिग्गहेसु य कारुककम्मं बूया । तत्थ सव्वबज्झेसु सब्बअंतेसु य सब्ववेट्ठि - ककम्मकरपयोगे य नैतिकम्मकारकं बूया । तत्थ रायपोरिसे पुव्वमाधारिते उत्तमेसु य रायाणं वा रायमचं वा बूया । सन्त्रराजोपकरणे चैव तत्थ उपोत्तमेसु अमचं वा अस्सवारिकं बूया । बाहिरेसु सव्वचतुप्पदगते य आसवारियं ब्रूया । अक्खीसु णायकं बूया । अब्भंतरेसु अब्भंतरावचरं बूया । श्रीणामेसु अब्भाकारियं ब्रूया । "संवुतेसु भांडागारियं ब्रूया । सीसको पकरणे 25 सीसारखं बूया । चले आहारणीहारेसु य पडिहारकं बूया । उदरे कुक्खिम्मि मुद्दे गीवायं सव्वआहारगते य सूतं वा महाणसिकं वा बूया । आपुणेयेसु सव्त्रपाणंगते य मज्जधरियं ब्रूया पाणीयघरितं वा बूया । सव्वचतुक्केसु चतुरस्सेसु हत्थाधियखं वा महामत्तं वा हत्थिमेंठं वा अस्साधियक्खं वा अस्सारोधं वा अस्सबंधकं वा छागलिकं वा गोपालं वा १ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ २ संजुत्तेसु हं० त० ॥ ३ सुकआलिंग हं० त० ॥ ४ 1 एतचि ह्रान्तर्गतः पाठः हं० त० नास्ति ॥ ५ पचवारयं वा हं० त० ॥ ६ एतच्चिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ ७ महारयियव्वं है० त० । माधारेतव्वं सि० ॥ ८ माहारयियव्वं हं० त० ॥ १९ भवति कारुककम्मं पंचमं सप्र० ॥ १० परिग्ग' ० ० ॥ ११ भवतिकम्म ६० त० विना ॥ १२ संधुपसु हं० त० ॥ For Private Personal Use Only 15 Page #273 -------------------------------------------------------------------------- ________________ १६० अंगविजापाण्णवं महिसीपालं वा उट्टपालं वा बूया, मगलुद्धगं वा ओरम्भिकं वा अहिनिपं वा बूया । तत्थ रायपोरिसगताणि अस्सातियक्खो वा हत्थाधियक्खो वा हत्थारोहो वा हत्थिमहामत्तो वा गोसंखी वा गजाधिपति त्ति वा । तत्थ सुक्केस सव्वहिरण्णकारेसु चेव भांडागारिकं वा कोसरक्खं वा बूया । महापरिग्गहेसु सव्वाधिकतं बूया। अंगुलीसु सव्वलिपिगते चेव लेखकं बूया । जिन्भाय हितये सव्वबुद्धिरमणेसु य गणकं बूया । सव्वसत्थगते सव्वदेवगते य पुरोहितं 5 बूया । गिद्धेसु चक्खूसु य संवच्छरं बूया । अंतिअसिणिग्गमेसु दाराधिगतं वा दारपालं वा बूया । ॐ घृण्णामेसु वलगणकं बूया सेणापतिं वा बूया । थीणामेसु अब्भागारिकं वा गणिकाखंसकं वा बूया । णपुंसकेसु वरिसधरं बूया । दढेसु वत्थुसु वत्थाधिगतं बूया णगरगुत्तियं वा बूया । चलेसँ दूतं वा जइणकं वा बूया पेसणकारकं वा पंतिहारकं वा बूया। णि सु तरपअट्ट वा गांवाधिगतं वा तित्थपालं वा पाणियपरियं वा ण्हाणघरियं वा सुराधरितं वा बूया । लुक्खेसु कहाधिकतं वा तणाधिगतं वा "बीतपालं वा बूया । अभितरेसु ओपेसेजिकं वा सीसारखं वा बूया। 10 बाहिरेसु आरामाधिगतं बूआ। बाहिरब्भंतरेसु णगररक्खं वा अब्भागारियं वा बूया । कण्हेसु असोकवणिकापालं बूया वाणाधिगतं वा । सामेसु ओभरणागतं बूया। तत्थ ववहारिणं आपुणेयेसु उदकवकिं वा मच्छबंध वा नीविकं वा बाहुविकं वा बूया । तंबेसु सुवण्णकारं अलित्तककारकं वा रत्तरजकं वा देवडं उण्णवाणियं सुत्तवाणियं जतुकारं चित्तकार चित्तवाँजी वेति । सुक्केसु तहकार सुद्धरजकं वा बूया । खंडिते छिण्णे भिण्णे सुवण्णकारे लोहकारे सीतपेट्टके जतुकारे कुंभकारा य विण्णेया । दढेसु मणिकारं संखकारं च विन्नेयं । थूलेसु कंसकार-पट्टकार-दुस्सिक-रयक-कोसेज10 वाग-देवडसा(मा)ति विण्णेया। थूलेसु ओरब्भिक-महिसघातका विण्णेया।दीहेसु उस्सणिकामत्तं छत्तकारक-वत्थोपजीविका विण्णेया । ह्रस्सेसु रसेसु फलवाणिय-मूलवाणिय-धण्णवाणिया विण्णेया। सबआहगते ओदनिक-मंस-कम्मासवाणिज-तप्पण-लोणवाणिज्जा-ऽऽपूपिक-खज्जकारका विण्णेया। तत्थ सव्वग्गहणेसु पण्णिक-फलवाणियका विण्णेया। उपग्गहणेसु सिंगरेवाणिया विण्णेया । सिरसि राया वा अमच्चो वा अस्सवारिको वा छत्तधारको वा छत्तकारको वा सीसारक्खो वा पसाधको वा विण्णेया। णिडाले हत्थिखंसं वा अस्सखंसं वत्ति बूया । अच्छीसु 20 अग्गिउपजीविं वा आहितगिंग वा व्या । कण्णेसु सुवण्णकारो वा कुसीलको [वा] रंगवचरो वा विण्णेया । णासायं गंधिको मालाकारो चुण्णिकारो वा, जिब्भायं सूतमागधं पुस्समाण पुरोहितं धम्मटुं महामंतं गणकं गंधिकगायकं दपकारं बहुस्सयं वा, गीवायं मणिकारं सुवण्णकारं कोट्टाकं वदृकिं वा बूया । बासु वेत्थपाढकं वत्थुवापतिकं मंतिकं भंडवापतं तित्थवापतं आरामवावतं वा बूया । तत्थ उरे अधिगतं वा रधकारं वा दारुक आधिकारिका विण्णेया । उदरे महाणसिकं वा सूतं वा ओदनिकं वा बूया। कडीयं सामेलक्खं वा गणिकाखंसं वा 25 बूया । ऊरुसु हत्यारोहं वा अस्सारोहं वा बूया । जंघासँ दूतं पेस्सं वा बूया । खुलुकेसु बंधं वा बंधनागरियं वा बूया । पादेसु चोरलोपहारा विण्णेया । सव्वमूलजोणीगते मूलक्खाणक-मूलिक-मूलकम्मा विण्णेया। तिखेसु सव्वसत्थका विण्णेया । सारवंतेसु हेरण्णिक-सुवण्णिक-चंदण-दुस्सिक-संजुकारका देवडा वेति विण्णेया। बाहिरेसु कम्मावयणेसें तिण्हेसु सव्वचतुप्पयगतेसु सव्वभूमीगते य गोवज्झभतिकारका य विनेया। चलेसु य आसारेसु य आविद्धेस . १°लुद्धंगधाउरत्तिकं वा हं० त० ॥ २ एतचिह्नान्तर्गतः पाठः हं. त० नास्ति ॥ ३ कोसारक्खं सि.॥ ४ भाहियजे सव्व ह. त०॥ ५ अभिअगणिग्गमेसु अतिमणिग्गमेसु दारा हं० त०॥ ६ हस्तचिह्नान्तर्गतः पाठः है. त. एव वर्तते ॥ ७°सु हयं घा जणइक हं. त.॥ ८परिहारखंधी बूया हं. त•॥ ९णाविगयं वा ० त०॥ १०बीयपालं है. त०॥ ११°सु अपेसे है. त०॥ १२ आकरणा सं ३ पु.॥ १३ वट्टकिं है. त०॥ १४ नाधिक वा बाहुधिकं वा सप्र०॥ १५ रजूकं हं. त• विना ॥ १६ चुण्णवाणियं है. त• विना ॥ १७ जीवेसेसु ति सुक्केसु हैं. त.॥ १८ सुजरजकं है. त• विना ॥ १९ उस्साणिकमेतं उत्त है. त• विना ॥२० आहारगते सि० ॥ २१ हत्थिसंखं वा अस्ससंखं वा है. त०॥ २२ चुण्णिको वा है. त• विना ॥ २३ °गायिकंद है. त.॥ २४ बहुसुर्य बा है. त.॥ २५ वत्थुपा है. त. ॥ २६ सामेनरकं वा है. त.॥ २७°सु हयं पेस्सं ह. त•॥ २८ नखेसु सव्व ई० त०॥ २९ °सु विण्हे है. त०॥ ३० असारेसु य आविटेसु अ उयका उरडा य है. त.॥ Jain Education Intemational Page #274 -------------------------------------------------------------------------- ________________ एगूणतीलामो सगरविजयज्झाओ य ओयकार-ओडा य विष्णेया। णिण्णेसु मूलखाणक कुंभकारिक-इड्डुकार-बालेपतुंद-सुत्तवत्त-कंसकारक-चित्तकारका विण्णेया । ओकिनेसु रूवपक्खर-फलकारका विनेया। सव्ववद्धमाणेसु सीकाहारकमडहारका विष्णेया । तत्थ अप्पणा पहतेसु कोसजवायका दिअंडकंबलवायका कोलिका चेव विण्णेया। उपहुतेसु सव्वओसधगते य वेजा विण्णेया । कायस्स परिमासे कायतेगिच्छका विण्णेया । थणेसु य सव्वसत्थगते सल्लकत्ता विण्णेया । अच्छिगते सोलाकी, सबदेवगते भूतविज्जिका, बालेजेसु कोमारभिच्चा विण्णेया । सव्वपरिसप्पगते विर्सतित्थिका विष्णेया । अभंतरेसु सिप्प-5 पारगतं बूया । बाहिरब्भंतरेसु मज्झिम बूया । सव्वपाणजोणिगते वेज-चम्मकार-हाविय-ओरब्भिक-गोहातक-चोरघाता विण्णेया । बाहिरेसु वि दढं बूया। सिवेसु मायाकारकं बा गोरीपाढकं वा लंखक-मुहिक-लासक-वेलबँकांडकघोसकं बूया । सव्वछिद्देसु सव्वउपहुतेसु मोघं सिप्पं बूया । अवस्थितेसु उड्डुंभागेसु सफलं सिप्पं बूया । अधोभागेसु निष्फलं सिप्पं बूया ॥ ॥इति भो ! महापुरिसदिण्णाय अंगविजाय कम्मजोणी णाम अट्ठावीसतिमो अज्झाओ सम्मत्तो ॥२८॥छ॥10 [एगूणतीसइमो णगरविजयज्झाओ] अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविजाय णगरविजयो णामाज्झायो। तं खलु भो ! तमणुवक्खस्सामो।तं जधा-तत्थ अत्थि णगरं णत्थि णगरं ति पुव्वोधारयितव्यं भवति। तत्थ अब्भंतरामासे दढामासे णिद्धामासे सुद्धामासे पुण्णामासे मुदितामासे पुण्णामधेजे सव्वआहारगते य अत्थि णगरं ति बूया । तत्थ बज्झामासे सव्वणीहारगते य त्थि णगर ति बूया। तत्थ णगरे पुव्वमाधारिते समिळू न समिद्धं ति आधारयितव्वं भवति । तत्थ 15 अब्भंतरामासादीसु समिद्धं णगरमिति बूया । तत्थ बज्झामासादिसु ण समिद्धं णगरं ति बूया । तत्थ णगरे पुव्वमाधारिते बंभेयेसु सव्वबंभणपडिरूवगते य बंभणज्झोसियं बूया, बंभणोसण्णं वा णगरं ति बूया । तत्थ खत्तेयेसु सव्वखत्तगते य सव्वखत्तपडिरूवगते खत्तियज्झोसियं वा खत्तिकोसणं वा णगरं ति बूया । वेस्सेजसु सव्ववेस्सपडिरूवगते य वैइस्सझोसितं वा वेस्सोसण्णं वा णगरं ति बूया । सुद्देयेसु सव्वसुद्दपडिरूवगते य सुहझोसियं वा सुद्दोसण्णं वा णगरं ति बूया। तत्थ णगरे पुब्वमाधारिते थीणामं पुण्णामं ति पुठवर्मांधारयितव्यं भवति । तत्थ पुण्णामेसु 20 सव्वपुरिसपडिरूवगते य पुण्णामधेज रायहाणि बूया । थीणामेसु सव्वइत्थिपडिरूवगते य थीणामधेनं साखानगरं वा बूया । दढेसु चिरनिविढं नगरं ति बूया। चलेसु अचिरनिविटुं णगरं ति बूया । णिद्धेसु बहुउदगं वा बहुवुट्ठीकं वा णगरं ति बूया । लुक्खेसु अप्पोदगं वा अप्पवुट्ठीगं वा णगरं ति बूया । बझेसु सव्वचोरपडिरूवगते य चोरवासो णगरं ति बूया। अब्भंतरेसु सव्वअज्जपडिरूवगते य अज्जो वासो णगरे त्ति बूया । आहारेसु अप्पणो णगरं ति बूया । णीहारेसु परणगरं ति बूया। दीहेसु दीहं णगरं ति बूया । परिमंडलेसु परिमंडलं ति बूया। चतुरस्सेसु चतुरस्सं ति बूया । कैसेसु सव्वमूलजोणीगते 25 य कट्ठपागारपरिगतं णगरं ति बूया । थूलेसु इट्टगपागारं ति बूया । दक्खिणेसु दक्खिणोदागं णगरं ति बूया । वामेसु वामोद्दागं णगरं ति बूआ। मज्झिमेसु पविढं णगरं ति बूआ। पुधूसु वित्थिणं णगरं ति बूआ। गहणेसु गहणणिविट्ठ णगरं ति बूआ । उपग्गहणेसु आरामबहुलं णगरं ति बूया । उद्धंभागेसु उद्धनिविढं पव्वते व त्ति बूया । णिण्णेसु णिण्णे वा निव्विगंदि पाणुप्पविटुं वा णगरं ति बूया । बद्धेसु बहुवाधीतं वा णगरं ति बूया। मोक्खेसु अव्वाधितं वा १°कारछावेपद है० त० ॥ २°कनट्टहा है० त० ॥ ३ उपद्दवेसु ह० त० ॥ ४ कायएगिच्छका हं० त० ॥ ५ सालकी, सत्तदेवगते भूयवेधिका, बालेयेसु है. त. ॥ ६ °समत्थिका है. त.॥ ७°प्पकार' है. त.॥ ८°बकगंतुकघोसकं है. त•॥ ९°माहारियव्वं हं. त०॥ १० णत्थि घरं ति सप्र० ॥ ११ आहारियव्वं हं० त० ॥ १२ गते पुण्णामधेजं तं वा खत्तिकोसणं है. त० विना ॥ १३ वइस्सिझो° सप्र० ॥ १४°माहारियव्वं हं. त.॥ १५ केसेसु है. त•॥ १६ मूलेसु त०॥ १७ उच्चनिवि है. त• विना ॥ १८ पट्टेसु सं ३ पु० सि.। वहेसु है. त.॥ अंग०२१ Jain Education Interational Page #275 -------------------------------------------------------------------------- ________________ દર • अंगविज्जापरण्णय अप्पुज्जोगं व त्ति बूया । पसन्नेसु अतिक्खदंड अप्पपरिक्खेसं वा नगरं ति बूया । अप्पसन्नेसु बहुविग्गहूं बहुपरिक्खेसकारामणं ति व बूया । पुरत्थिमेसु गत्तेसु पुरत्थिमेसु य सद्द-रूवेसु पुरत्थिमायं दिसायं नगरं ति बूया । पच्छिमेसु य गत्तेसु • पच्छिमेसु • य सद्द-रूवेसु पच्छिमायं दिसायं ति बूया । दक्खिणेसु सद्द-रूवेसु दक्खिणेसु य गत्तेसु दक्खिणायं दिसायं ति धूया । वामेसु गत्तेसु वामेसु य सह-रूवेसु उत्तरायं दिसायं ति बूया । पुण्णेसु बहु अण्णपाणं [ नगरं ] ति बूया । 6 तुच्छे अप्प अणपाणं णगरं ति बूया । वायव्वेसु बहुवातकं बहुवातोयद्दवं च णगरं ति बूया । अग्गेयेसु बहुउन्हें आलीपणगबहुलं व त्ति बूया । आपुजोणीयेसु बहूदकं बहुवुट्ठिकं बहूदकवाहनं वा नगरं ति बूया । तण्हेसु बहुमकसकं वा सैत्थप्पातबहुलं व त्ति बूया । आदिमूलिकेसु आसण्णे नगरं ति बूया । मज्झविगाढेसु जुत्तोपकट्ठणगरं ति ब्रूया | अंतेसु दूरे पञ्चतिमणगरं ति बूया । अयोगखेमपडिरूवगते सुभिक्खयोगक्खेमगतं अणभिवुत्तं वा णगरं ति बूया । सद्देयेसु विस्सुयकित्तियं ति बूया । दंसणीयेसु दिट्ठपुव्वं वा रमणीयं वा नगरं ति बूया ॥ 10 ॥ इति खलु भो ! महापुरिसदिण्णाय अंगविज्जाय णगरविजयो णामाज्झायो एगूणती सतिमो सम्मत्तो ॥ २९ ॥ छ ॥ [तीसइमो आभरणजोणी अज्झाओ ] 1 त् अधापु खलु भो ! महापुरिसदिण्णाय अंगविज्जाय आभरणजोणी णामाज्झायो । तं खलु भो ! [त]मणुवक्खस्साम । तं जधा - तत्थ अस्थि आभरणं णत्थि आभरणं ति पुव्वर्मांधारयितव्यं भवति । तत्थ अनंतरामा से 15 दढामासे णिद्धामासे सुद्धामासे आबद्धे मल्ले वा भूसणे वा हसिते वा गीते वादितगते सव्वाभरणगते आबद्धं आभरणं बूया । तत्थ बज्झामासे चलामासे लुक्खामासे तुच्छामासे कासिते खुहिते णिम्म ज्जिते णिल्लिखिते णिब्भग्गे णिहुते ओमुके मल्ले वा भूसणे वा अच्छादणे वा रुण्णे वा कंदिते व कुंजिते वा सव्वउपहुतेसु य अणाबद्धं आभरणं बूया । तत्थ आभरणं तिविधमाधारयितव्यं भवति - पाणजोणीगतं धातुजोणीगतं मूलजोणीगतं । तत्थ पाणजोणीयं चलेसु य पाणजोणीयं विण्णेयं । सन्त्रमूलगते मूलजोणीगतं विष्णेयं । धाउजोणीगए धाउजोणीगयं विष्णेयं । 20 पाणज्ञोणीयं संखमयं मुत्तामयं दंतमयं गवलमयं वालमयं अट्ठमयं चेति । तत्थ मूलजोणीमयं कट्ठमयं पुष्कमयं फलमर्य पत्तमयं चेति । तत्थ धातुमयं सोवण्णमयं रुप्पमयं तंबमयं सीसमयं लोहमयं तपुमयं काललोहमयं औरकुडमयं सव्त्रमणिमयं गोमेयकं लोहितक्खो पवालकं रत्तक्खारमणिं लोहितकं चेति । तत्थ सेतेसु रुप्पमयं संखमयं मुत्तामयं सुकं फलिकविमल कसे तक्खा रमणी विष्णेया । तत्थ कालकेसु सीसक-काललोह-अंजणमूलक - कालक्खारमणी वेति । णीलेसु सरसक नीलखारमणी चेति । अग्गेयेसु सुवण्ण- रुप्प - सव्वलोहमयं लोहितक्ख-मसारकल्लखारमणी चेति । अणग्गेयेसु 25 अवसेसाणि बूया । कोट्टिते सव्वलोहमयं विष्णेयं । णिस्सिते सव्वक्खारमयं विष्णेयं । घट्ठेसु सव्वमणिमयं वयं संखगतं पवालगतं वा बूया । विसुद्धेसु ओमधिए परिमद्दिते मुत्ता विष्णेया । तत्थ सिरसि ओचूलका -दिविणद्धक-अपलोकणिका-सीसोपकाणि य आभरणाणि बूया । कैण्णेसु तलपत्तका -ऽऽबद्धक-पलिकामदुघनक-कुंडल-जणक-ओकासक-कण्णेपूरक-कण्णुप्पीलकाणि य बूया । अक्खीसु अंजणं, भमुहासु मसी, गंडेसु हरिताल - हिंगुलुय-मणस्सिला विष्णेया । ओट्ठेसु अलत्तको विण्णेयो । कण्णेसु वण्णसुत्तकं तिपिसाचकं विज्जाधारकं असीमालिका-हार-ऽद्धहार- पुच्छलक-आवलि १ अप्पजोगं हं० त० ॥ २ °रिक्वेस हं० त० विना ॥ ३ हैं० त० ॥ ५ सत्थुप्पा हं० त० ॥ ६. माहारयियव्वं हं० त० ॥ त० ॥ ९ हस्तचिह्नान्तर्गतः पाठः हैं० त० एव वर्त्तते ॥ १० णीयं सं ० त० ॥ है० त० विना ॥ एतचिहान्तर्गतः पाठः हं० त० नास्ति ॥ ४ बहुअण्णं उन्हं ७ सुक्खा' हं० त० विना ॥ ८ वा कंजिए वा हं० ११ आकुरड° हं० त० ॥ १२ चलेसु For Private Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ एगतीसइमो वत्थजोणी अज्झाओ क्रा-मणिसोमाणक-अट्ठमंगलक-पेचुका-वायुमुत्ता-वुप्पसुत्त-पडिसराखारमणी कटेवट्टका वैति आभरणजोणी बूया । बाहूसु अंगयाणि तुडियाणि सव्वबाहोवकाणि बूया । हत्थेसु हत्थंकडगाणि कडग-रुचक-सूचीका यानि वा तानि हत्थोपकाणि वा बूया । हत्येसु अंगुलीसु य अंगुलेयकं मुद्देयकं वेंटकं जाणि य अन्नाणि अंगुलेयकाणि ताणि बूया। कडीयं कंचिकलापर्क मेखलिका कडिउपकाणि य बूया । जंघासु गंडूपयकं णीपुराणि परिहेरकाणि आभरणाणि य बूया। पादेस खिंखिणिक-खत्तियधम्मका पादमुद्दिका पादोपकाणि य आभरणाणि बूया ॥ ॥इति खलु भो महापुरिसदिण्णाय अंगविजाय आभरणजोणी नोमज्झायो तीसतिमो सम्मत्तो॥३०॥छ। [एगतीसइमो वत्थजोणी अज्झाओ] अधापुव्वं खलु भो ! महापुरिसदिन्नाय अंगविजाय वत्थजोणी णामऽज्झाओ। तं खलु भो ! तमणुवक्खस्सामो। तं जधा-तत्थ अस्थि वत्थं नत्थि वत्थं ति पुव्वमाधारयितव्वं भवति । तत्थ अभंतरामासे दढामासे णिद्धामासे सुद्धामासे पुण्णामासे मुदितामासे पुण्णामधिजे सव्वआहारगते य सव्ववत्थपडिरूवगते य अत्थि वत्थं ति बूया । 10 तत्थ बज्झामासे चलामासे तुच्छामासादिके हि णत्थि वत्थं ति बूया। तत्थ वत्थे पुव्वाधारिते वत्थं तिविधमाधारयितव्वं भवति-धातुजोणिगतं मूलजोणिगतं पाणजोणिगतं चेति । तत्थ चलामासे सव्वपाणजोणिगते य पाणजोणिगतं बूया । तत्थ दृढामासे सव्वधातुजोणीगते. य धातुजोणीगतं बूया । तत्थ सव्वकेस-मंसुगते सव्वमूलगते य मूलजोणिं बूया । तत्थ पाणजोणीगते वत्थे पुवमाधारिते पाणजोणिगतं वत्थं तिविधमाधारये'कोसेजं पतुजं आविकं चेति । तत्थ सव्वचतुप्पदगते सव्वचतुप्पयपडिरूँवगए य सव्वाविकं बूया । तत्थ 15 सव्वकीडगते सव्वकीडपडिरूवगते य कोसेज वा पेत्तुण्णं वा बूया । तत्थ मूलजोणीगते पुव्वाधारिते मूलजोणिगतं वत्थं चतुविधमाधारये-खोमं दुकुलं चीणपटुं सव्वकप्पासिकं चेति । तत्थ सव्वतयागते सव्ववक्कगते सव्वखंधगते य खोमं वा दुकुलं वा चीणं वा पट्ट वा बूया । तत्थ सठवफलगते सव्वअग्गगते य सव्वपम्हगते य कप्पासिकं बूया । तत्थ धातुगते वत्थे पुवमाधारिते धातुगतं वत्थं तिविधमाधारये-लोहजालिका सुवण्णपट्टा सुवण्णखसितं चेति । तत्थ कण्हपडिरूवगते य सव्वकाललोहजालिक बूया । तत्थ सव्वपीतके सव्वपीतपडिरूवगते य सुवण्णपट्टे सुवण्ण«सितं 20 बूया । तत्थ दढामासे अहतं वत्थं बूया । चलामासे परिजुण्णं बूया । अब्भंतरेसु परग्धं बूया । बाहिरेसु जुत्तग्धं बूया । बाहिरबाहिरेसु समग्धं ति बूया । थूलेसु थूलं, अणूसु अणुकं, दीहेसु दीहं बूया, एस्सेसु हस्सं बूया । अंगुलीसु सकलदसदं बूया । णहेसु बहितं दसं बूया । चलेसु छिन्नदसं बूया । अंगुलीयंतरेसु विवाडितं बूया । वणेसु सिवितं बूया । छिद्देसु छिदं बूया । गहणेसु पावारकं वा कोतवकं वा उण्णिकं वा अत्थरकं बूया । उपग्गहणेसु एयाण चेव तणुलोमाणि हस्सलोमाणि वा बूया । मुदिएसु वधूय वत्थाणि बूया । दीणेसु मतेसु य मतकवत्थाणि विलातों वा 25 बूया । अभंतरेसु सकं वत्थं बूया । बाहिरब्भंतरेसु आतवितकं बूया । बाहिरेसु परकं बूया । दढेरों णिक्खित्तं वत्थं बूया । चलेसु अपहितं बूया । आहारेसु याचितकं बूया । णीहारेसु णटुं बूया । अतिगमेसु लद्धं बूया । तत्थ अभंतरामासे सव्वसेतवण्णपडिरूवगते य सेयं बूया । कण्हेसु कालकं बूया । जिब्भा-तालु-ओढ़-करतल-चरणतलसव्वरत्तपडिरूवगते य रत्तं बूया । ओमहिते पीतवण्णपडिरूवगते य पीयकं बूया। तत्थ सव्वआहारगते सेवालकं बूया। १°पेसुकावायुमत्तासुप्पसुत्त है. त.॥ २ स्थभंड है. त• विना ॥ ३ अंगुलीकं मुदीकं हं. तविना ।। ४ व्या अय एव हत्थोवकाणि बूया । कडीय है. त०॥ ५णामाध्यायो है. त. विना ॥ ६ कोसेढें ५० ह. त• विना ।। ७ पउन्नं आधिकं है. त०॥ ८ रुवे य है. त० विना ॥ ९ पउण्णं हं. त०॥ १० खचियं हं० त०॥ ११ रस्सेसु रस्सं है० त० ॥ १२ °दकं है. तः ॥१३ सिव्वियं है. त०॥ १४ विलयो वा ई० त०॥ १५ °सु णिमित्तं है० त०॥ Jain Education Intemational Page #277 -------------------------------------------------------------------------- ________________ अंगविजापदण्ण ॐ केस-मंसुगते सेवालक बूया। हा सव्वसंधीसु अक्खके उदरे तंब-सेतसाधारणे मयूरग्गीवं बूया। सेतकण्हसाधारणेसु करेणूयकं बूया । अक्खीसु वित्तं बूया। सीतपीतसमामासे साधारणे कप्पासिकं पुप्फकं विण्णेयं । सेतरत्तसाधारणे पयुमरत्तकं विण्णेयं । रत्तपीतसाधारणे मणोसिलकं विण्णेयं । तंबकण्हसाधारणेसु मेचकं विण्णेयं । उत्तमेस उत्तमरागं विण्णेयं । मज्झिमेसु मज्झिमरीगं विण्णेयं । मज्झिमाणंतरकायेसु ण जधामाणसिकं बूया । पेञ्चवरकायेसु । विरत्तं वा अद्धरत्तं वा बूया । तत्थ अब्भंतरेसु जातीपट्टणुग्गतं बूया । बाहिरब्भंतरेसु जातीपडिरूंपकं बूया | बाहिरेसु अपट्टणुग्गतं बूया। उद्धंगीवासिरोमुहामासे मुंहोपकरणे उद्धंभागेसु य जालकं वा V पट्टिकं वा » बँट्टणं वा सीसेकरणं वा बूया । उद्धं णामीय गत्तेसु उद्धं णाभीय उपकरणेसु सव्वउत्तरिज्जगतेसु य उत्तरिज बूया। अधोहेहा णाभीय गत्तेसु अधोगत्तोपकरणे अंतरिजं बूया। पट्ठीय पञ्चत्थरणं बूया। उल्लोकिते उद्धंभागेसु य विताणकं बूया। तिरियंभागेसु परिसरणकं बूया ॥ ॥ इति खलु भो! महापुरिसदिनाय अंगविजाय वत्थजोणी णांमऽज्झाओ एगतीसतिमो सम्मत्तो ॥३१॥छ । 10 [बत्तीसइमो धण्णजोणी अशाओ] अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविजाय धण्णजोणी णामाज्झायो। [तं खलु भो ! तं अणुवक्खयिस्सामि ।] तं जधा-तत्थ अत्थि धण्णं णथि धणं ति पुव्वमाधारयितव्वं भवति । तत्थ अभंतरामासे 1 दढामासे णिद्धामासे सुद्धामासे पुण्णामासे मुदितामासे पुण्णामधेवामासे आहारगते य अत्थि धणं ति बूया। तत्थ सव्वधण्णगते सव्वयवहारगते अत्थि धण्णं ति बूया । तत्थ बज्झामासे चलामासे लुक्खामासे तुच्छामासे दीणामासे णपुंसकामासे सव्वणीहारगते य पत्थि धणं ति बूया। तत्थ धण्णाणि सालि वीहि कोदवा कंगू रालका तिला मासा मुग्गा चणका कलाया णिप्फावा कुलत्था यवा गोधूमा कुसुंभा अतसीयो मसूरा रायसस्सव त्ति । तत्थेकण्णेसु पुव्वमाधारिते पुव्वण्णं अवरणं ति पुव्वमाधारयितव्वं 20 भवति । तत्थ पुरिमेसु गत्तेसु पुरिमेसु य सह-रूवेसु पुव्वणं बूया । तत्थ पच्छिमेसु गत्तेसु पच्छिमेसु य सह-रूवेसु अवरणं बूया । तत्थ पुषण्णेसु पुवमाधारिते सालि वीहि कोदवा रालका कंगू वरका तिला वेति । तत्थ अवरण्णे पुठवमाधारिते मासा मुग्गा निष्फावा चणवा कलाया कुलत्था यव-गोधूमा कुसुंभा अतसीयो मसूरा रायसस्सव त्ति बूया। तत्थ पुचण्णे पुन्वमाधारिते गिद्धेसु साली वीही तिला वा विष्णेया। लुक्खेसु कोवा रालका वरका वा विण्णेया। णिद्धलुक्खसाधारणेसु वीही वा कंगू वा विण्णेया। सेतेसु सालि सेतवीही वा सेततिला वा बूया । *रत्तेसु रत्तसालि 25 वा कोदवा वा कंगू वा रत्तवीही वा रत्ततिला वा विण्णेया। पीतकेसु रालके वा बूया । कण्हेसु कण्हवीही वा कण्हरालके वा कण्हतिले वा बूया । * सामेसु वरके बूया । मधुरेसु साली कंगू तिले वा बूया । अंबेसु रालके बूया। कसायेसु वीही वा कोहवे वा बूया। तत्थ संवुतेसु कोसिधण्णगते सव्वकोसीगते सव्वसंगलिकागते सव्क्संगलिकापुप्फेसु रुक्खेसु सव्वफलसमुगैतविकागते सव्वसिंगिगते तिला बूया । तत्थ सव्वविमुक्केसु सव्वपरिकिण्णेसु बाहिरेसु सव्वअकोसिधष्णगते सव्वअसंगलिकाफलेसु रुक्खेसु सव्वअसंगीगते य साली वा वीही वा कोहवे वा वरके वा रालके वा हस्तचिहान्तर्गतः पाठः है. त० एव वर्तते ॥ २ अक्खीसु उदरे ६० त० विना ॥ ३ खेयपीयस है. त०॥ ४°रागं बूया। मज्झि है. त०॥ ५°डिरूवंचिकं है. त• ॥ ६ सुहो हं० त० ॥ ७.एतचिहान्तर्गतः पाठः ६० त० नास्ति । ८ वद्धणं है. त• विना ॥ ९नामाज्झा है. त.॥ १० * * एतश्चिह्नान्तर्वतः पाठः सर्वासु प्रतिषु द्विरावृत्तो वर्तते । अस्माभिस्तु सकृदेव खीकृतोऽस्ति ॥ ११ काफलेसुरु है. त०॥ १२ गहवि है. त।ग्गवि सि. ॥ Jain Education Intemational Page #278 -------------------------------------------------------------------------- ________________ तेत्तीसइमो जाणजोणीअज्झाओ १६५ कंगू वा बूया । तत्थ रत्तेसु घणेसु आचितेषु सव्वपसूतेसु सव्वपधगगते वरालकं वा कंगू वा बूया । तत्थ खंधगते सव्वविसोलगते यतिले बूया । तत्थ सम्वअखंधगते सव्वअविसौलगते य साली वा वींही वा बूया । परिमंडलेसु ट्टे कोवा वा रालके वा बूया । तत्थ र्पुप्फगए अपुप्फगए त्ति । तत्थ पुप्फवंतेसु कोइवे "कंगुओ रालके वरके वा बूया । तत्थ अन्वत्तपुप्फेसु साली वीही वा बूया । सुव्वतपुप्फेसु तिला बूया । इति पुंव्वधण्णं (पुव्वण्णं) वक्खतं । तत्थ अवरण्डे पुव्वमाधारिते जवे वा मासे वा अतसीयो वा कुसुंभे वा सस्सवे बूया । तत्थ सुक्खेसु णिष्फाव- 6 मुग्गे चणवे कुलत्थे मसूरे वा बूया । णिद्धलुक्खेसु साधारणेसु गोधूमे वा कलाये वा बूया । सेतेसु यवे वा सेतणिप्फावे वा कुसुंभे वा बूया। रत्तेसु गोधूमे वा कुलत्थे वा अतसीयो वा वरके वा कंगूवा [ बूया ] । पुधूसु तिला बूया । दीद्देसु साली वा वही बाबूया । परिमंडलेसु रत्तसासवे वा रत्तणिष्फावे वा बूया । पीतकेसु चणके कलाये वा बूया । कण्हेसु मासा वा मुग्गे वा कण्हतिले वा बूया । णीलेसु हारीडणिप्फावे वा बूया । सामेसु मसूरे वा बूया । मधुरेसु जवे वा मासे वा कलाये वा मसूरे वा बूया । अंबेसु चणवे वा गोधूमे वा कुलत्थे वा बूया । कसायेसु मुग्गे बूया । 10 तित्तकेसु णिष्फावे वा कुसुंभे वा बूया । कडुकेसु सस्सवे बूया । तत्थः सव्वसंवुतेसु कोसीधण्णगते बूया । सव्वसंगलकागते सव्वसंगलिकाफलेसु रुक्खेसु सव्वफलसमुग्गधविकागते य सव्वसिंगिसु य मासे मुग्गे चणवे वा कलाये वा णिफावे वा मसूरे वा कुलत्थे वा बूया । तत्थ सव्वघणेसु सव्वआचितेषु सव्वपधगगते सव्वमंजरिगते य जवे वा गोधूमे वा बूया । तत्थ सव्वगुम्म ( गुप्फ) गते सव्वगोप्फधण्णगते य कुसुंभे वा सरसवे वा अतसीको वा बूया । तत्थ सव्ववल्लीगते सव्ववल्लिधण्णगते य णिष्फावे वा कुलत्थे वा बूया । तत्थ सव्वगुम्मगते सव्वगुम्मधण्णगते 15 यमुग्गे वा मासे वा कलाये वा मसूरे वा चणए वा बूया । तत्थ सव्वखंधगते सव्वखंधमये धण्णगते सस्सए वा कुसुंभे वा अतसीओ वा बूया । तत्थ सव्वअक्खखंधगते जवे वा गोधूमे वा ब्रूया । तत्थ सव्बपुधूसु णिफावे वा कुलत्थे वा मसूरे वा बूया । वट्टेसु चणए वा मुग्गे मासे वा कुसुंभे वा सस्सपे वा बूया । दीहेसु जवे वा गोधूमे वा बूया । तत्थ संव्वत्तपुप्फेसु मुग्गे वा मासे वा चणए वा णिष्फावें वा मसूरे वा अतसीको वा सस्सए कुसुंभे वा बूया | अव्वतपुप्फेसु जवे वा गोधूमे वा बूया । थूलेंसु णिष्कावे वा बूया । मज्झिमकायेसु जवे वा 20 गोधूमे वा बूया कुसुंभे वा मासे वा मुग्गे वा चणगे वा कलाये वा बूया । पञ्चवरकायेसु अतसीको वा संस्सवे वा मसूरे वा बूया । तत्थ णिद्धेसु अतिगमेसु य भायणगतं घण्णं बूया । कायवंतेसु मंजूसागतं पलगतं बूया । चले जागतं बूया | अब्भंतरे णिवेसणगतं बूया । अब्भंतरव्यंतरेसु अवारिगतं बूया । बाहिरेंसु बाहिरो धष्णं बूया । बाहिरबाहिरेसु अरण्णगतं बूया । आहारेसु कीतं बूया । णीहारेसु विकीतं बूया । अब्भंतरब्भंतरेसु सकं बूया । अभंतरेसु मित्तधणं बूया । बाहिरब्धंतरे जाचितकं बूया । बाहिरेसु णिक्खे[व] परिगतं बूया । बाहिरबाहिरेसु अपरि- 25हियं ब्रूया । महापकासेसु महापरिग्गहेसु य बहुं बूया । अप्पपकासे अप्पपरिग्गहेसु य अप्पं बूया । परिजुन्नेसु पोराणं बूया । बालेसुं णवं बूया ॥ ॥ इति महापुरिसदिन्नाय अंगविज्जाय धण्णजोणी णामाज्झायो बत्तीसतिमो सम्मत्तो ॥ ३२ ॥ छ ॥ [ तेत्तीसइमो जाणजोणीअज्झायो ] अधापुत्रं खलु भो ! महापुरिसविन्नाय अंगविज्जाय जाणजोणी णमाज्झायो । तं जधा - तत्थ अत्थि जाणं 30 णत्थि जाणं ति पुव्वमौधारयितव्वं भवति । तत्थ अब्भंतराम से णिद्धामासे सुद्धामासे पुण्णामासे पुण्णा म घेज्जामासे ५ कंगू १ पत्तपसु हं० त० ॥ २-३ विलासगते हं० त० विना ॥ ४ पुप्फगते फलगते ति हं० त० बिना ॥ ० ० ॥ ६ सुवण ० त० ॥ ७ पुव्ववण्णं हं० त० ॥ ८ गते सव्वगुप्फघण्णगए य मुग्गे हैं त० ॥ ९ वण्णमए लस्सवे ६० त० ॥ १० सुवण्णगुप्फे वा समुग्गे हं० त० ॥ ११ अवत्तगुप्फेसु हं० त० ॥ १२ अपहरिये हं० त० ॥ १३० सु वण्णवं हं० त० ॥ १४ णामऽज्झा है० त० ॥ १५ माहारयियव्वं इं० त० ॥ १६ मासे दढामाले गिद्धा सि० ॥ For Private Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ . अंगविजापण्णय सव्वआहारगते अत्थि जाणं ति बूया । तत्थ बज्झामासे चलामासे लुक्खामासे तुच्छामासे दीणामासे णपुंसकामासे सव्वणीहारगते, य णत्थि जाणं ति बूया। तत्थ जाणे पुवमाधारिते आणं दुविधमाधारये-सज्जीवं णिज्जीवं चेति । तत्थ सज्जीवोवलद्धीयं सज्जीवं बूया । तत्थ अज्जीवोवलद्धीयं अज्जीवं । तं दुविधमाधारये-जलयरं थलयरं चेति । । तत्थ सव्वथलोपलद्धीयं थलजं विण्णातव्वं भवति । तत्थ सव्वआपुणेयेसु जलयरं विण्णातव्वं भवति। तत्थ थलचरे सिबिका भद्दासणं पल्लंकसिका रधो संदमाणिका गिल्लि जुग्गं गोलिंगो सकडं सकडी चेति । तत्थ पुण्णामेहि पुण्णामं ति बूया । थीणामेहि थीणामं ति बूया । तत्थ उत्तमेसु सिबिका भद्दासणं वा विण्णेयं-पुण्णामेसु भद्दासणं, थीणामेसु सिबिका । सव्वसत्थगते सव्वसंगामगते य रधो विण्णेयो। तत्थ सव्वसयणगते पल्लंकसिका विण्णेया । तत्थ विपुलेसु विपुलं बूया । संवुतेसु संवुतं बूया । महव्वयेसु सकडं वा संदमाणिकं वा गिल्लिं वा बूया । मज्झिमकायेसु सकर्डि 10 धूया । पञ्चंवरकायेसु रधं गोलिं[ग] वा बूया । - तत्थ उद्धंभागेसु उल्लायितं बूया। अधोभागेसु अणुल्लायितं बूया । तत्थ दीहेसु सकडं वा गिल्लिं वा जुग्गं वा सकळि वा बूया ।» परिमंडलेसु भद्दासणं वा रथं वा गोलिकं वा बूया। इति थलचराणि अज्जीवाणि जाणाणि बूया । ' तत्थ णिज्जीवाणि जलचराणि-णावा पोतो कोटिंबो सालिका तप्पको प्लवो पिंडिका कंडे वेलु तुंबो कुंभो दती चेति । तत्थ पुण्णामेसु पुण्णामाणि । थीणामेसु थीणामाणि । तत्थ महावकासेसु णावा पोतो वा विनेया। मज्झिमका16 येसु कोटिंबो सालिका संघाडो प्लवो तप्पको वा विण्णेयो। मज्झिमाणंतरेसु कटं वा वेलू वा विण्णेयो। पञ्चंवरकायेसु तुंबो वा कुंभो वा दती वा विण्णेया । इति णिज्जीवाणि जलचराणि भवंति। .: तत्थ सज्जीवा जाणजोणी-अस्सा हत्थी उट्टा गो महिसा खरा अयेलका मका चेति । तत्थ उद्धंभागेसु सव्वसिंगिसु य सव्वसंगलिकागते य संगलिकावत्थेसु सव्वगोसिधण्णगते य सिंगी विण्णेया। तत्थ अधोभागे सव्वअसंगलिकागते य फल-वच्छेसु या सव्वअकोसीधण्णगते य असिंगी विण्णेया । तत्थ महावकासेसु हत्थी उट्टा महिसा वा विनेया । 20 मज्झिमकायेसु अस्सा बलिवहा वा विनेया। मज्झिमाणतरकायेसु मगे वा खरे वा बूया । पञ्चवरकायेसु अए वा एलके वा बूया । तत्थ सव्वहत्थिगते हथिउपजीविसु हत्थिउपकरणे हथिपडिरूवगते य सव्वहत्थिपादुब्भावे हथिं बूया। तत्थ सव्वअस्सगते सव्वअस्सोपकरणे सव्वअस्सोपलद्धीयं अस्सपादुब्भावे य अस्सं बूया । तत्थ सव्वगोगते सव्वगोउपजीविसु सव्वगोउपकरणगते सव्वगोउपकरणणामधेजोदीरणे सव्वगोपादुब्भावे य बलिवहं बूया । तत्थ सव्वमहि सोपलद्धीयं महिससहरूवपादुब्भावे य एवमेव महिसं बूया । एवमेव सव्वउट्टोपलद्धीयं उट्टो विनेयो। सव्वखरोपल25 द्धीयं खरो विन्नेयो। सव्वअयेलकोपलद्धीयं अयेलको विण्णेयो। एवमेव सव्वमगोपलद्धीयं मका विनेया। तत्थ गहणेसु अयेलकं विण्णेयं । उपग्गहणेसु य अवसेसा विण्णेया। तत्थ अभंतरभंतरेसु सकं जाणं विण्णेयं । बाहिरब्भंतरेसु याचितकं जाणं बूया । बाहिरेहँ आधावितकं जाणं । बाहिरबाहिरेसु अपहरितकं जाणं । तत्थ वयत्थेसु अभिरामेसुय णवं बूया । अणभिरामेसु महव्वएसु य जुण्णं बूया । छिद्देसु दुट्टितं जाणं । घणेसु सुहितं जाणं बूया। आहारेसु कीतकं बूया, णीहारेसु विक्कीतं बूया । सामेसु पडिरूवं जाणं ति बूया ॥ ॥ इति खलु भो! महापुरिसदिन्नाय अंगविजाय जाणजोणी गामाज्झायो - तेत्तीसतिमो सम्मत्तो॥ ३३ ॥ छ॥ 30 . १ सम्वोपल° सं ३ पु० सि०। सब्ववलोपल ६० त०॥ २ जलचरे सप्र०॥ ३ जुग्गगोसंकडसंकडी हं. तक विना,॥४.1 एतश्चिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ ५ कोडिंबो है. त•॥ ६ °वच्छेसु है. त.॥ . ७°सु अहावियक है. त०॥ ८ नामझा है० त०॥ . Jain Education Intemational Page #280 -------------------------------------------------------------------------- ________________ चउतीसइमों संलावजोणी अज्झाओ [ चउतीसइमो संलावजोणी अज्झाओ ] अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय संलापजोणी णामाज्झायो । 'तं खलु भो ! तमणुवक्रसमो । तं जधा - तत्थ वत्तो संलावो ण वत्तो त्ति पुत्रमाधारयितव्यं भवति । तत्थ अन्तरामासे दढामासे द्धिमासे सुद्धामा से पुण्णामासे पुण्णामवेज्जामासे वत्तो संलावो त्ति बूया । तत्थ बज्झामासे लुक्खामासे तुच्छामासे पुव्वामासे ण वत्तो संलावो त्ति बूया । तत्थ सज्जीवेसु सज्जीवमंतरेणं वत्तो संलावो त्ति बूया । तत्थ णिद्धामासे 6 सुद्धामासे पुण्णामासे घोसवंतेसु य सज्जीवमंतरेणं वत्तो संलावो त्ति बूया । तत्थ बज्झामासे चलामासे सुक्खामासे लुक्खामासे तुच्छामा से अघोसवंतेसु य अज्जीवमंतरेणं वत्तो संलावो त्ति बूया । तत्थ जीवैगतं तिविधं - दिव्वं माणुस्सं तिरिक्खजोणीगयं चेति । तत्थ उद्धंभागेसु दिव्वमंतरेण वत्तो संलावो ति बूया । उजुभागे थीणामामासेसु माणुस्सोपकरणगते य माणुसमंतरेणं वत्तो संलावो त्ति बूया । तत्तो चतुरस्सेसु चतुष्पदोपकरणेसु य चतुष्पदमंतरेणं वत्तो संलावोति बूया । तत्थ उद्धभागेसु सव्वपक्खिगते य पक्खि - 10 मंतरेणं वत्तो संलावोति बूया । तत्थ दीहेसु सव्वेसु सव्वपरिसप्पगते य परिसप्पमंतरेणं वत्तो संलावो त्ति बूया । आयुजोणीयेसु जलचरेसु य जलचरमंतरेणं वत्तो संलावो त्ति बूया । अणूसु सव्वखुड्डुसिरीसिवगए य खुड्डसिरीसिवमंतरेणं वत्तो संलावोति बूया । तत्थ पुण्णामासेसु पुरिसमंतरेण वत्तो संलावो त्ति बूया । श्रीणामधेनेसु थीणाममंतरेण वत्तो संलावो त्ति बूया । णपुंसकेसु णपुंसकमंतरेण वत्तो संलावो त्ति बूया । बंभेयेसु बंभणमंतरेणं तो संलावो त्ति बूया । खत्तेयेसु खत्तियमंतरेणं वत्तो संलावोति बूया । वेसेज्जेसु वेस्समंतरेणं वत्तो संलावोति 15 बूया । सुद्देयेसु सुद्दमंतरेण वत्तो संलावो त्ति बूया । उडूं णाभीय उत्तममंतरेण वत्तो संलावो त्ति बूया । अधो णामीयं उद्धं जाणुकेहि अधे दीणकमंतरेण वत्तो संलावो त्ति बूया । अहे जाणूणं पायजंघेसु पेस्समंतरेणं तो संलावोति बूया । अणूसु वत्थमंतरेणं वत्तो संलावोति बूया । सामेसु आभरणमंतरेणं वत्तो संलावो ति बूया । बैद्धेसु बद्धं वावारकमंतरेणं वा वत्तो संलावो त्ति बूया । चलेसु जाणमंतरेणं वत्तो संलावोति बूया । उद्धंभागेसु पासादं वा चंदं वा सूरं वा णक्खत्तस्स वा अंतरेणं वत्तो संलावो त्ति बूया । अधोभागेसु कूप - नदीमं - 20 तरेणं वा वत्तो लावो त्ति बूया । तिण्हेसु सव्वसत्थगते य आयुधाकारस्स वा आयुधभंडस्स वा अंतरेणं वत्तो संलावो त्ति बूया । एतेसु ज्जेव जोधस्स वा खंधावारस्स वा संगामस्स वा अंतरेण बत्तो यत्तेसु चलेसु य अंतरेसु य वेसिकं वा गणिकायं वा गूढिकायं अंतरेणं वत्तो संलावो त्ति बूया । तत्थ दढेसु णगरस्स वा जणपदस्स वा सण्णिवेसस्स वा खेत्तस्स वा खेडस्स वा आरामस्स वा अंतरेणं वत्तो संलावो त्ति बूया । णिद्धेसु तलाकस्स वा णदीयं वा सरस्स वा पोक्खरणीयं 25 वा उपाणस्स वा अंतरेण वत्तो संलावो त्ति बूया । लेक्खेसु कंटकस्स वा सुसाणस्स वा सुण्णघरस्स वा उद्वितपद्रवस्स वा अण्णणगर-गाम-जणपदस्स वा गिहस्स वा अंतरेणं वत्तो संलावो त्ति बूया । णपुंसकेसु णिरत्थकं वत्तो संलावोति बूया | बज्झेसु दूरजणपद- नगरमंतरेण वत्तो संलावो त्ति बूया । बाहिरब्भंतरेसु इमस्स जणपदस्स अंतरेण वत्तो संलावोति बूया । अब्भंतरेसु संकस्स वा जणकस्स वा उपकरणस्स वा अंतरेणं वत्तो संलावो त्ति बूया । णीहारेसु बच्झस्स वा जणस्स अण्णातकस्स वा उपकरणस्स वा अंतरेण वत्तो संलावो त्ति बूया । -संलावोति बूया । रस्सेसु रस्सकालं वत्तो संलावो त्ति बूया । थूलेसु हत्थिस्स वा 1 मैंहिसस्स वा मच्छरस संलावो त्ति बूया । सव्वकामुकप वा कामुकस्स वा कामिणीयं वा दीहेसुं दीहकालं वत्तो 30 १६७ १ नामऽज्झा° ० त० ॥ २ तं जहा खलु हं० त० ॥ ३ जीवमयं हं० त० ॥ ४ हस्तचिह्नान्तर्गतः पाठः ६० त० एव वर्त्तते ॥ ५ वट्टेव वावा ० त० ॥ ६ जालमं हैं० त० ॥ ७ वा मूढि° ० त० ॥ ८ उदुपाण इं० त० ॥ ९ लुक्खस्स कं° है० त० विना ॥ १० सकस्स वा उपकारणवत्तो से ३ पु० । सकस वा जणसकस्स वा उपकरण वा - उपकरेण वत्तो सि० ॥ ११ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ १२ एतचिहान्तर्गतः पाठः ६० त० नास्ति ॥ For Private Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ १६८ मंगविज्ञापडण्णय वा - थूलपक्खि-परिसप्पथी-पुरिसमंतरेण वा वत्तो संलावो त्ति बूया । कसेसु खुड्डाकसत्तमंतरेण वत्तो संलावो त्ति बूया । पुधूसु वत्थुमंतरेण वत्तो संलावो त्ति बूया खेत्तमंतरेण वा बूया। गहणेसु आराममंतरेणं वत्तो संलावो ति बूया । उपग्गहणेसु खेत्तसीमामंतरेणं वत्तो संलावो त्ति बूया। परिमंडलेसु भायणमंतरेणं बत्तो संलावो त्ति बूया । मतेसु मतमंतरेणं वत्तो संलावो त्ति बूया । उण्णतेसु उलुकमंतरेणं पव्वतमंतरेण वा वत्तो संलावो त्ति बूया । पसण्णेसु दाणमंतरेण वा वंदणमंतरेण वा पेतिग्गहमंतरेण वा का सम्मोईमंतरेण वा बत्तो संलावो त्ति बूया । अप्पसण्णेसु निच्छोभमंतरेण वा णिराकारमंतरेण वा बत्तो संलावो त्ति बूया । पुण्णेसु आहारमंतरेण वत्तो संलावो त्ति बूया । तुच्छेसु छुधामंतरेण वत्तो संलावो त्ति बूया । अग्गेयेसु अग्गीमंतरेण वा औलीपणकमंतरेण वा वत्तो संलावो त्ति बूया । जण्णेयेसु उस्सयमंतरेण वा समवायमंतरेण वा वत्तो संलावो त्ति बूया । दसणीयेसु चंदा-ऽऽदिच्च-गह-तारारूवसमिद्धसामिद्धिं गाम-जणपद-गगर-उस्सयसमायमंतरेण वा वत्तो संलावो त्ति बूया । अणागतेसु 10 अणागतमंतरेण वा वत्तो संलावो त्ति बूया । वामदक्खिणेसु वत्तमाणमत्थमंतरेण वत्तो संलावो त्ति बूया । पच्छिमेसु गत्तेसु अतीतमत्थमंतरेण वत्तो संलावो त्ति बूया ॥ ॥ इति महापुरिसविण्णाय अंगविजाय संलावजोणी नामाज्झायो चउतीसतिमो सम्मत्तो ॥३४॥छ। [पणतीसहमो पयाविसुद्धीअज्माओ] अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविजाय पयाविसुद्धी गोमाज्झायो। तं जधा-तत्थ अस्थि पया 15 णत्थि पय त्ति पुवांधारयितव्वं भवति । तत्थ अभंतरामासे दढामासे णिद्धामासे सुद्धामासे दक्खिप मासे पुण्णामाने पुण्णामधेज्जामासे सव्वआहारगते य अत्थि पय त्ति बूया । तत्थ उलोइते उस्सिते उच्चारिते उण्णामिते उत्थिते उपसारिते उपवप्पि ते उपलोलिते उपकड्डिते उपवत्ते उपर्णते उपणखे उपलद्धे उपसारिते एवंविधसह-रूवपादुब्भावे अत्थि पय त्ति बूया । तत्थ माता-पितु-भगिणि-सोदरिय-मित्त-बंधुजणसमागमे समाणिते अभिसंगते अभिणंदिते उपदासिते उपगृहिते चुंबिते अच्छायिते पागुते परिहिते अणुलित्ते अलंकिते वा एवंविधसह-रूवपादुब्भावे अत्थि पय त्ति 20 बूया। तत्थ जैकहे अप्फोडिते पैच्छोलिते गजिते पवादिते सेसाऽऽयाग-बलिहरगते णव-पुण्ण-पसत्थ-पहट्ट-परग्घ-पञ्चउद गगीये पुप्फे वा फले वा मल्ले वा भूसणे वा अच्छादणे वा औसणे वा सयणे वा कुन जाणे वा वाहणे वा उपकरणे वा रयणगते वा धगते वा घेणे वा पाणे वा भोयणे वा उपणामित-पडिच्छिते वा एवंविधसह-रूवपादुब्भावे अत्थि पय त्ति बूया । तत्थ उबलद्ध-संत-भूत-अत्थिसद्दपादुभावे अत्थि पय त्ति बूया । तत्थ धातीकुमारदारकसव्व अपञ्चपादुब्भावे य अत्थि पय त्ति बूया । तत्थ बज्झामासे चलामासे कण्हामासे लुक्खामासे तुच्छामासे दीणामासे ॐणपुंसकामासे सव्वणीहारगते य णत्थि पय त्ति बूया। तत्थ कासिते छीते जंभिते रुदिते परिदेविते भग्गे भिण्णे विणढे विपाडिते विक्खिन्ने विच्छुद्धे विच्छित्ते "णिलंचिते विणासिते "विसंधिते रूवाकडे फूमिते विज्झविते धंते वा एवंविधसद्द-रूवपादुब्भावे णत्थि पय त्ति बूया । तत्थ णिम्मज्जिते णिल्लिखिते णिस्सारिते णिण्णामिते णिद्धाडिते "णिल्लोलिते णिक्कड़िते णिप्फीलिते णिच्छालिते णिक्खित्ते णिच्छद्धे णिव्वाडिते णिसित्ते णिलूचिते णिच्छोलिते णिस्ससिते १वत्थम हं० त०॥ २ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ ३ आलापक है० त० ॥ ४ नामोऽज्झा' है. त०॥ ५णामऽज्झा हं० त० ॥ ६°माहारयियव्वं हं० त० ॥ ७ उल्लोकिए है. त० ॥ ८°णते उपणाइ[] उपसारिते है० त० विना ॥ ९ उक्कट्टे है. त०॥ १० पच्छिलिते हं० त० विना ॥ ११°लिदूर ह० त०॥ १२°पश्चादग्गीये है० त० विना ॥ १३ हस्तचिहान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ १४ धपणे वा ई० त०॥ १५ णितुंचिते सं ३ पु० । णिलुविए हं० त०॥ १६ विघंसिते सि०॥ १७ णिल्लोडिए णिकट्टिए १० त० ॥१८ णिच्छोलिए णिषिद्धे णिव्वुद्ध ई० त०॥ १९ मिचोलिए ह० त०॥ Jain Education Intemational Page #282 -------------------------------------------------------------------------- ________________ पणतीसइमो पयाविसुद्धीअज्झाओ णिस्सरिते णिप्पतिते णिप्फाडिते 'णिड्डीले णिकुन्जिते णिव्वामिते णिराकते णिराणते चेति एवंविधसहरूवपादुब्भावे णत्थि पय त्ति बूया । तत्थ पम्हुढे पैमुक्के पब्भटे पकिण्णे पैविसिते पमुच्छिते पलोलिते परावत्ते परिसडिते परिसोडिते पंडिसिद्धे पप्फोडिते पडिणायिते पैडिहरिते पडिदिन्ने पडिछुद्धे पडिते परिवद्धिते पडिलोलिते पडिसरिते पंडिओधुते एवंविधसहरूवपादुब्भावे णत्थि पय त्ति बूया । तत्थ अपमढे अपलोलिते अपसारिते अपणासिते अपकड्डिते अपणते अपछद्धे अपहिते अप्फिडिते चेति एवंविधसहरूवपादुब्भावे णत्थि पय त्ति बूया। तत्थ ओलोकिते ओसरिते ओमथिते । ओणामिते ओवट्टिते ओलोलिते ओकड़िते ओवत्ते ओणते ओछुद्धे ओतारिए ओमुक्के मल्ले वा भूसणे वा अच्छादणे वा एवंविधसहरूवपादुभावे णत्थि पय त्ति बूया । तत्थ आयरणे असंत-णत्थिसद्दपादुब्भावे णत्थि पय त्ति बूया। तत्थ वंज्झा-संढक-अणवच्च-पासंडगते संदसणे य णत्थि पय त्ति बूया । तत्थ णवणीत-तेल्ल-घत-दधि-गोरसदसणे वच्छक-पुत्तकपिल्लक-वप्पक-सिंगक-खुड्डक-बालक-साडक-मोहणक-अंकुर-परोह-पुप्फ-फल-पादप-पवाल-हरिताल-हिंगुलुक-मणसिल-सव्वसमालभणकगते बालकपरिणंदिते जं किंचि बालसमाचारं वा एताणि पेक्खमाणो वा भासमाणो वा आमसंतो वा एतेसिंवा 10 बाहिरे सदरूवपाउब्भावे पयं वा पयालाभं वा पयासामग्गी वा उदरं वा पुत्तलाभ वा इमं से भविस्सतीति बूया। एतेसामेव "अंतरोरुकरणे अप्पणो गब्भो त्ति बया। एताणि चेव तिलेमाणो पुच्छेज ससल्ला गम्भिणी मरिस्सति त्ति बूया । एताणि चेव अक्कमंती पुच्छेज्ज पैया से विणस्सिस्सति त्ति बूया। एताणि चेव पतिगिण्हती पुच्छेज पया से भविस्सति त्ति तं बूया। एताणि चेव पणामयंती [पुच्छेज] पया ते परिहायिस्सति त्ति णं बूया। एताणि चेव उपकडूंती पुच्छेज्ज र पया से भविस्सति त्ति णं बूया । एताणि चेव अपकड्ढेिती पुच्छेज पया से ण भविरसति त्ति णं बूया । » एताणि चेव उपकड्डित्ता अपकडूंती 16 पुच्छेज पया ते भवित्ता ण भविस्सति त्ति बूया । एताणि चेव अपकड्डित्ता उपकड्रिंती पुच्छेज पया ते ण भवित्ता ण भविस्सति त्ति बूया । एताणि चेव छिंदंती वा णिक्खणंती वा फालेंती वा विवाडेती वा पुच्छेज्ज पया ते विणस्सिस्सति त्ति बूया । एतेसामेव आदिमूलगहणेसु उवजिव्वा ते पया भविस्सति त्ति बूया। एतेसामेव मझगणेसु जुत्तोपचया ते [पया ] भविस्सति त्ति बूया । एतेसामेव अंतगहणे णिरोपजिव्वा ते पया भविस्सति त्ति बूया। तत्थ पयायं पुव्वाधारितायं वावण्णा अवावण्ण त्ति औधारयितव्यं भवतीति । तत्थ वावण्णामासे अप्पसत्था- 20 मासे दीणामासे वापण्णे वा पुप्फे वा फले वा पाणे वा भोयणे वा सव्ववापण्णेसु वा वापण्णे त्ति बूया । अवावण्णामासे अणुप(तामासे सुगंधामासे पसण्णामासे मुदितामासे अव्वापण्णे पुप्फे फले वा पाणे वा भोयणे वा भायणे वा सव्वअव्वापण्णेसु य अव्वापण्ण त्ति बूया। तत्थ पयायं पुव्वाधारितायं विकतं अविकतं पजायिस्सति त्ति पुणो आधारयितव्वं भवति। तत्थ उज्जुकामासे उज्जुभावगते उज्जुउल्लोयिते य सव्वमणुस्सजोणीपादुब्भावे य सव्वमणुस्सजोणीणामधेजोदीरणे य सव्वमणुस्सरूपागितिपादुब्भावे य सव्वमणुस्सरूपागितिणामधेजोदीरणे सव्वमणुस्ससरीरोपकर- 25 णणामधेजोदीरणे सव्वमणुस्सगते सव्वमणुस्सवेसँगते सव्वमणुस्सकम्मोवारगते सव्वमणुस्सोपलद्धीयं च अविगतं बूया । तत्थ तिरियामासे तिरियगते तिरियविलोकिते सव्वतिरियजोणिपादुब्भावे सव्यतिरियजोणीणामधेज्जोदीरणे सव्वतिरियजोणीउपकरणे तिरिक्खरूपागितिपादुब्भावे तिरिक्खरूपागितिणामधेजोदीरणे तिरिक्खजोणीमये उवकरणे णामधेजोदीरणे सव्वतिरिक्खजोणिगते विगतं बूया । तत्थ पातं पुव्वमाधारियायं कण्णा कुमारोत्ति आधारयितव्वं भवति। तत्थ अब्भंतरामासे दक्षिणामासे पुण्णामधेजामासे पुण्णामे पुप्फे [वा] फले वा पाणे वा भोयणे वा सव्वकुमारोपलद्धीयं च कुमारं 30 बूया । तत्थ बज्झामासे वामामासे थीणामधेजामासे "थीणामे » पुप्फे वा फले वा भायणे वा भोयणे वा उप १णिड्डीणा णिकु है० त० विना ॥ २ पम्हुक्के सप्र० ॥ ३ पसविते हैं. त० ॥ ४ परिसिटे हैं. त० ॥ ५परिहरिते हं. त०॥ ६ परिवट्टिते हैं. त०॥ ७ पडिभुए एवं है० त०॥ ८ अपट्टिते हैं. त०॥ ९ उण्णामिते सि०॥ १० उक्कट्टिते हं० त०॥ ११ अहरोरु° ई० त०॥ १२ पया ते वि° हं. त०॥ १३ पया ते भी है. त० ॥ १४ एतच्चिद्वान्तर्गतः पाठः है. त• नास्ति ॥ १५ आहारयियव्वं हं० त० ॥ १६ आहारयियब्वं ह० त०॥ १७ वेस्सगते हैं. त• विना ॥ १८ पयायं है. त.॥ १९ आहारयियब्वं ० त०॥ २० 4 एतचिहान्तर्गतं पदं हं० त० नास्ति ॥ ....... अंग०२२ Page #283 -------------------------------------------------------------------------- ________________ १७० अंगविजापइण्णयं करणे वा सव्वइत्थीउपलद्धीयं च कण्णं बूया । तत्थ पजायं पुंव्वमाधारितायं एकं दुवे पंजाइस्सति त्ति औधारयितव्वं भवति । तत्थ एक गत्तेसु एक्काभैरणे एकोपकरणे एक्कचा रिसु सत्तेसु सव्वएक्कसाधारणगते य एवं पजातिस्सति त बूया । तत्थ बिएस गत्तेसु य मैल्लाभरणके य मैल्लोपकरणे मिधुणचरेसु सत्तेसु सव्वबिसाहागते य दुवे पजातिस्सति ति बूया । तत्थ बहवे गत्तेसु बहूपकरण के बहूकोपकरणके संघचारिसु सत्तेसु सव्वबहुसाहागते य बहवो पजातिD सति त्ति बूया । तत्थं कण्हामासे कण्हवण्णप डिरूवगते य सव्वणिप्पभावगते य उल्लोकिते य कालो पजातिस्सति तबूया । तत्थ सुक्कामा से सुक्कवण्णपडिरूवगते य सव्वसप्पभा [व] गते य उल्लोकिते दक्खिणामासे पुण्णामधेनामा से सव्त्रदिवाचारि सत्तेसु सव्वदिवसोपलद्धीयं च दिवा पजातिस्सति त्ति बूया । तत्थ कण्हामासे कण्हवण्णपडिरूवगते य सव्वणिप्पभावे ओलोकिते वामामासे थीणामवेज्जामासे सव्वरत्तीचारिसु सत्तेसु सव्वरत्तीउपलद्धीयं च रतिं पजातिस्सति ति बूया । सुकाणि आमसित्ता सुकाणि आमसती पुणो जोण्हे दिवा पजायिस्सति त्ति बूया । कण्हाणि आमसित्ता 10 कहाणि आमसती पुणो काले रत्ति पजातिस्सति त्ति बूया ॥ ॥ इति खलु भो ! महापुरिसदिष्णाय अंगविज्जाय पयाविसुद्धी णामऽज्झायो पंचतीसतिमो सम्मत्तो ॥ ३५ ॥ छ ॥ [ छत्तीसइमो दोहलज्झाओ ] अधापुब्वं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय दोहलो णामाऽज्झायो । तं जधा - अत्थि दोहलो 16 णत्थि दोहोत्ति पुव्वमाधारयितव्यं भवति । तत्थ अन्तरामासे दढामासे णिद्धामासे सुद्धामासे पुण्णामासे पुण्णामधेज्जामासे सव्वआहारगते य अस्थि दोहलो ति बूया । तत्थ उल्लोकिते उस्सिते उच्चारिते उष्णामिते उत्थिते उपसारिते उपणामिते उपविट्टे उपलोलिते उपवत्ते उपणते उपणद्धे उपलद्धे उपसरिते उपविट्ठे एवंविधसद्द - रूवपाउब्भावे अस्थि दोहलो न्ति बूया । तत्थ माता- पितु-भगिणिसंबंधिजणसमागमे समाणिते सातिज्जिते पडिच्छिते अभिनंदिते अभिसंधुते उपदासिते चुंबिते अच्छाइते पागुते 20 परिहिते अणुलित्ते अलंकिते एवंविधसद्द - रूवपादुब्भावे रस-गंध-फासपादुब्भावे अत्थि दोहलो त्ति बूया । तत्थ कुठे अष्फोडिते पच्छेलिते पवायिते सेसागहणे बलिहरणगते एवंविधसद्द - रूवपादुब्भावे अत्थि दोहलो त्ति बूया । तत्थ णवपुण्ण-पसत्थ-पहट्ठ-परघ-पश्चदग्गे पुप्फे वा फले वा पत्ते वा पवाले वा मल्ले वा भूसणे वा आसणे वा सयणे वा विसयणे वा जाणे वा वाहणे वा भायणे वा उपकरणे वा धण्णे वा धणे वा पाणे वा भोयणे वा उपणामिते पडिच्छिते एवंविधसद्द-रूवपादुब्भावे अस्थि दोहलो त्ति वा बूया । तत्थ उपलद्धे अत्थिसहपादुब्भावे अत्थि दोहलो त्ति बूया । 25 तत्थ धाती-कुमार- दारक-बडु- अपश्चसद्द - रूवपादुब्भावे अत्थि दोहलो त्ति बूया । तत्थ णवणीत दुद्ध-घत-परिसप्पक-अंडक सप्पक-वच्छक-बालक-साडक-बालक-मोहण के बालाभरके अंकुर - परोह - बाल - पुप्फ- फलपादुब्भावे परामासे वा हरितालहिंगुलुक - मणोसिला - न्हाण- समालभणकगते बालकपरिवंदितके यं किंचि बालं बालचारं वा एताणि आमसंतो वा वा पेक्खमाणो वा भासमाणो वा एतेसिं वा बाहिरे आमाससद्द - रूवपादुब्भावे अस्थि दोहलो त्ति बूया । तत्थ बज्झामासे चलामासे लुक्खामासे कण्हामासे तुच्छामासे दीणामासे णपुंसकामासे सव्वणीहारगते य 30 णत्थि दोहलो त्ति बूया । तत्थ कासितेण खुधितेण जंभितेण रुदितेण परिदेवितेण भग्गे छिष्णे मिण्णे विणासिते १ पुव्वं धारियायं हं० त० ॥ २ आहारयियव्वं हं० त० ॥ ३ भरणके इं० त० ॥ ४ मलाभ है० त० विना ॥ ५ मलोप इं० त० विना ॥ ६ पक्खकोप' ० त० ॥ ७ एतच्चिहान्तर्गतः पाठः हं० त० नास्ति ॥ ८ सव्वदीवचा हूं. त० ॥ ९ नामाज्झाओ हं० त० ॥ १० नामऽज्झा ६० त० ॥ ११ आहारयियव्वं ६० त० ॥ १२ उस्ससिते इं० त० ॥ १३ उपवेष हं० त० ॥ Page #284 -------------------------------------------------------------------------- ________________ छत्तीसइमो दोहलज्झायो १७१ विपाडिते विक्खने विच्छुद्धे विच्छिन्ने विणट्ठे वंते सिंवितालिते रूयकडे पुंसिते विज्झविते एवंविधसद्द - रूवपादुब्भावे थि दोहलो त्ति बूया । तत्थ णिम्मज्जिते निल्लक्खिते णिस्सारिते णिव्वट्टिते णिलुलिते णिकट्टिते णिद्धाडिते णिस्सा विते णि फाविते णिच्छोलिते णिक्खण्णे णिव्विट्टे णिच्छुद्धे विच्छुद्धे णिस्सिते णिहुविते णिवोल्लिते णित्थणिते णिस्ससि णिस्सिंघिते णिहुते णित्थुद्धे णिस्सरिते णिप्फेडिते णिद्दीणे णिण्णीते णिकुज्जिते णिव्वासिते णीरक्कए गिराणंदे एवंविधसद्द-रूवपादुब्भावे णत्थि दोहलो त्ति बूया । तत्थ पैमुट्ठे पम्हुते पकिण्णे पब्भट्ठे पसंखित्ते पमुच्छिते पलोलिते 5 परावते परिसाडिते पडिसिद्धे पॅप्फडिते पडिणामिते पॅडिहारिते पडिदिण्णे पडिबुद्धे पडिते पडिमुंडिते पडिलोलिते पडि - सरिते पैंडिछुद्धे एवंविधसह - रूवपादुब्भावे णत्थि दोहलो त्ति बूया । तत्थ अपमट्ठे अपलिखिते अपसारिते अपणामिते अपवट्टिते अपलोलिते अपवत्ते अपणते अपहिते अपविट्ठे अँपछुद्धे आपडिते एवंविधसद्द - रूवपादुब्भावे णत्थि दोहो ति बूया । तत्थ ओलोकिते ओसारिते ओमत्थिते ओणामिते ओवट्टिते ओलोकिते ओकट्ठिते ओवत्ते ओणते उम्गहिते उच्छुद्धे ओतारिते ओतिणे उक्खित्ते ओमुके मल्ले वा भूसणे वा अच्छादणे वा एवंविधसद- रूवपादुब्भावे 10 for दोहोति ब्रूया । तत्थ आयरणाअणंतणत्थिभूतपादुब्भावे णत्थि दोहलो त्ति बूया । तत्थ वंझा-पंडक -अणपञ्चसद्द - रूवपादुब्भावे णत्थि दोहलो त्ति बूया । तत्थ परिजुण्णे परिसुके वा परिखडे वा वापण्णे वा पुप्फे वा फले वा भूसणे वा अच्छादणे वा आसणे वा सयणे वा जाणे वा वाहणे वा उपकरणे वा रयणगते वा धण्णे वा धणे वा पाणे वा भोयणे वा सव्ववापण्णेसु वा वापण्णं दोहलं बूया । तत्थ दोहले पुग्वमाधारिते दोहलकं पंचविध माधारये । तं जधा - सद्दगतो गंधगतो रूवगतो रसगतो फासगतो 15 चेति । तत्थ सद्देयेसु सव्वसहपडिरूवगते य सद्देयो दोहलो विष्णेयो । तत्थ गंधेयेसु सव्वगंधपडिरूवगते य गंधेयो दोहलो विष्णेयो । तत्थ सव्वरूवगते सव्वदंसणीयगते य रूपगतो दोहलो विष्णेयो । तत्थ संव्वफासगते सव्वफासपडिरूवगते य फासगतो दोहलो विष्णेयो । तत्थ सव्वरसगते सव्वरसपडिरूवगते य रसगतो दोहलो विष्णेयो । तत्थ रूवगते दोहले पुन्माधारित रूवगतो दोहलो मणुस्सगतो चतुप्पदगतो पक्खिगतो परिसप्पगतो कीडकिविल्लगतो पुप्फगतो विद्धिगतो नदीगतो समुहगतो तलागगतो वापिगतो पुक्खरणिगतो अरण्णगतो भूमीगतो नगरगतो खंधावारगतो 20 जुद्धगतो किड्डागतो । तत्थ मणुस्सजोणीपडिरूवगते मणुस्सजोणि बूया । सव्वपक्खि पडिरूवगते पक्खि [जोणी] विष्णेया । चतुप्पदजोगीपडिरूवगते य चतुष्पदजोणी विष्ण्णेया । सव्वपरिसप्पपडिरूवगते सव्वपरिसप्पजोणी विष्णेया । अंतोडहरचले कीड - किमिगतेय कीड - किविल्लगगतो विण्णेयो । मुदितेसु सव्वपुप्फगते य पुप्फगतो विण्णेयो । पुण्णेसु सव्वफलगते य फलगतो विष्णेयो । दीहेसु णिद्धेसु य णदीगतो विण्णेयो । णिद्धेसु परिमंडलेसु महापकासेसु समुहगतो विष्णेयो । णिद्धेसु सण्णिरुद्धेसु तलागगतो विष्णेयो । णिद्धेसु वित्थिष्णेसु महासरगतो विष्णेयो । दढेसु पुधूसु य 25 पुढवीगतो विष्णेयो । दढेसु उद्धभागेसु य महापगोहेसु य पव्वतगतो विष्णेयो । गहणेसु रण्णगतो विण्णेयो । उपग्गहसु आरामगतो विण्णेयो । चतुरस्सेसु संरुद्धेसु परिमंडलेसु संखतेसु णगरगतो विष्णेयो । विमुत्तेसु महावकासेसु पुधूसु य देवगतो विण्णेयो । सव्वसत्थअब्भुज्जोगगते संरुद्धेसु य खंधावारगतो विष्णेयो । संजोगगते सव्वकिड्डागते य किड्डागतो विष्णेयो । तिरिक्खेसु आकोडिते य संगामगतो विष्णेयो । इति रूवगतो दोहलो । तत्थ सद्दगते दोहले पुग्वाधारिते सद्दगतो दोहलो, तं जधा - मणुस्ससद्दगतो पक्खिसद्दगतो चतुप्पदसद्दगतो 30 परिसप्पसद्दगतो दिव्वघोसगतो वादित्तघोसगतो आभरणघोसगतो ! तत्थ मणुस्सजोणीगते मणुस्सजोणीपडिरूवगते य मणुस्सजोणी विष्णेया । सव्वपक्खिपडिरूवगते पक्खिगतो विष्णेयो । सव्वचतुष्पदजोणीपडिरूवगते चतुप्पदजोणीगतो १ सिंविताते हं० त० विना ॥ २ पूमिए ६० त० ॥ ३ पम्हुट्टे हैं० त० विना ॥ हरिते परिदिण्णे हं० त० ॥ ६ पडिबुद्धे हं० त० विना ॥ ७ अपबुद्धे हैं० त० विना ॥ हं० त० विना ॥ १०० एतचिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ ११ गाढेसु हं० त० ॥ है० त० नास्ति ॥ ४ पुप्फंडिते ० त० ॥ ५ परि८ ओछुद्धे हं० त० ॥ ९ अंत १२ एतचिहान्तर्गतः पाठः Page #285 -------------------------------------------------------------------------- ________________ १७२ - अंगविजापहण्णय विण्णेयो। सव्वपरिसप्पजोणीपडिरूवगते परिसप्पजोणीगतो विष्णेयो ।] सव्वसंखडगते वादित्तगतो विण्णेयो । सव्वसामेसु आभरणघोसगतो विण्णेयो । दिव्वेयेसु उत्तमेसु दिव्वघोसगतो दोहलो विण्णेयो । इति सहगतो। तत्थ गंधगते दोहले पुव्वमाधारिते गंधगतो दोहलो। तं जधा-हाणगतो अणुलेवणगतो अधिवासगतो पघंसगतो धूपगतो मल्लगतो पुप्फगतो फलगतो पत्तगतो आहारगतो चेति । उत्तमेसु ण्हाणगतो विण्णेयो। समभागेसु अणुलेवणगतो विण्णेयो । अग्गेयेसु धूवघ्तो विष्णेयो पघंसगतो चुण्णगतो। तणूसु सव्वत्थगते य अधिवासगतो विण्णेयो। पुण्णेसु सवपुप्फ-फलगते य [पुप्फ-] फलगतो विण्णेयो । ईति गंधगओ। ___ तत्थ रसगए दोहले पुव्वमाधारितेचा रसगतो दोहलो । तं जधा-पाणगतो भोयणगतो खज्जगतो लेझगतो चेति । तत्थ णिद्धेसु सव्वपाणगते य पाणगतो दोहलो विण्णेयो । सव्वभोयणगते सव्वभोयण-भायणगते य भोयणगतो दोहलो विण्णेयो। सव्वडहरचलेसु सव्वभक्खगते य सव्वभक्ख-भोयणगते य भक्खगतो दोहलो विण्णेयो। इति आहार10 गतो दोहलो विण्णेयो। तत्थ फासगते दोहले पुव्वमाधारिते फासगतो। तं जधा-आसणगतो सयणगतो वाहणगतो गहगतो वत्थगतो आभरणगतो विण्णेयो। सव्वसयणपडिरूवगते सयणगतो विण्णेयो। तत्थ सव्वआसणगते सव्वल आसण-पडिरूवगते य आसणगतो विण्णेयो। चलामासेसु सव्वजाण-वाहणपडिरूवगते य जाण-वाहणगतो विण्णेयो। तत्थ दढेसु सव्वगहगते य गहगतो दोहलो विण्णेयो । तत्थ तणूसु सव्ववत्थगते य सव्ववत्थपडिरूवगते य वत्थगतो दोहलो 16 विण्णेयो। सामेसु सव्वआभरणगते सव्वआभरणपडिरूवगते य आभरणगतो दोहलो विण्णेयो। इति फासगतो दोहलो। तत्थ दोहले पुव्वमाधारिते कता वत्तो दोहलो विण्णेयो भवति । तत्थ पसन्नेसु सव्वसरदपडिरूवगते य सरदे वत्तो दोहलो त्ति विण्णेयो । तत्थ कण्हेसु रुक्खसाधारणेसु सव्वगिम्हपडिरूवगते य गिम्हे वत्तं दोहलं ति बूया । तत्थ णिरुद्धेसु वालेसु य पाउसे वत्तो दोहलो त्ति बूया । तत्थ णि सु वासारत्तपडिरूवगते य वासारत्ते वत्तो दोहलो त्ति बूया । संवुतेसु सव्वहेमंतपडिरूवगते य हेमंते वत्तो दोहलो त्ति बूया । तत्थ सामेसु मुदितेसु सव्ववसंतपडिलवगते य 20 वसंते वत्तो दोहलो त्ति बूया। तत्थ सुकेसु सव्वसुक्कपडिरूवगते य सुक्कपक्खे वत्तो दोहलो त्ति बूया। तत्थ कण्हेसु सव्वकण्हपडिरूवगते य कालपक्खे वत्तो दोहलो त्ति बूया । सामेसु पक्खसंधिसु वत्तो दोहलो त्ति बूया । अतिमुल्लीयेसु अब्भंतरपंचमी वत्तो दोहलो त्ति बूया । मज्झिमविगाढेसु परं पंचमि वत्तो दोहलो त्ति बूया। अभंतरेसु अब्भंतरं दसमीय दोहलो वत्तो त्ति बूया । अब्भंतरभंतरेसु परं दसमीतो वत्तो दोहलो त्ति बूया । सुकेसु अतिमुल्लेयेसु पायरासे वत्तो दोहलो त्ति बूया । कण्हेयेसु अतिमूलेयेसु पदोसे वत्तो दोहलो त्ति बूया । सुक्केसु मज्झिमविगाढेसु 25 मज्झंतिके वत्तो दोहलो त्ति बूया । कण्हेसु मज्झिमविगाढेसु अड्डरत्ते वत्तो दोहलो त्ति बूया । सुक्केसु अंतेसु अपरण्हे वत्तो दोहलो त्ति बूया । कण्हेसु अंतेसु पदोसे वत्तो दोहलो त्ति बूया। पच्छिमेसु गत्तेसु अतिवत्तेसु य सद्देसु अतिवत्तं बूया । पुरथिमेसु गत्तेसु अणागतेसु य सद्देसु अणागतं बूया । वामदक्खिणेसु गत्तेसु वत्तमाणेसु य सहरूवेसु संपतं वत्तमाणं दोहलं बूया ॥ ॥ इति महापुरिसदिण्णाय अंगविजाय दोहलो णामाज्झायो छत्तीसतिमो सम्मत्तो ॥ ३६॥ छ । । १ सव्वखंड' है. त•॥ २दिविएसु १० त०॥ ३ धूमपगतो सप्र०॥ ४गतो दोहलो विण्णेयो है. त. बिना ॥ ५ सवपण्णफल° सि०॥६ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ ७.11 एतच्चिबान्तर्गतं पदं है. त• नास्ति ॥ ८°रत्तेसु पडिरूवते य वासरते हैं. त• विना ॥ ९वित्तो हं. त•॥ १० कण्हेसु १० त०॥ Jain Education Intemational Page #286 -------------------------------------------------------------------------- ________________ १७३ सत्ततीसइमो लक्खणज्झाओ [ सत्ततीसइमो लक्खणज्झाओ] अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय लक्खणो णामाज्झायो । तं जधा-तत्थ अब्भंतरामासे दढामासे णिद्धामासे सुद्धामासे पसत्थलक्खणं ति बूया। तत्थ बज्झामासे चलामासे 7 लुक्खामासे खाणपुंसकामासे असुभ लक्खणं ति बूया । । तत्थ पुव्वं सुभाणि आमसित्ता पच्छा असुभाणि आमसति सुभाणि पुरिमखेत्ताणि असुभाणि पच्छिमाणि त्ति बूया । - तत्थ पुव्वं असुभाणि आमसित्ता पच्छा सुभाणि आमसति असुभाणि । पुरिमखेत्ताणि पच्छिमाणि सुभाणि त्ति बूया । .. तत्थ लक्खणं बारसविधं । तं जधा-वण्णो १ सरो२ गति ३ संठाणं ४'संघतणं ५ माणं ६ उम्माणं ७ सत्तं ८ आणुकं ९ पगति १० छाया ११ सारो १२ वेति । तत्थ वण्णसंपण्णे अंजण-हरिताल-मणसिला-हिंगुलुक-रयत-कंचण-पवाल-संखमणि-वइर-सुत्तिका-गलु-चंदण-सयणा-ऽऽसण-जाणसप्पभागते वण्णसंपण्णं बूया । तत्थ चंदा-ऽऽदिच्च-णक्खत्त-गहतारारूव-उक्क-विजुता-मेघ-जलण-सलिल-इंदीवर-इंदगोपक-अदारिट्ठक-पिअंगु-पियदंसणे वण्णसंपण्णं बूया। तत्थ पुप्फ- 10 फल-पवाल-पत्त-घत-मंड-तेलवर-सुर-पसण्ण-पदुमुप्पल-पुंडरीक-कोरेंटदाम-चंपक-परग्घमल्लाभरणविविधसमाउत्ते वण्णसंपण्णं बूया। तत्थ वण्णसंपण्णे थी-पुरिसे वा चतुप्पदे वा परिसप्पे वा पक्खिम्मि वा पियरिसणे वण्णसंपण्णं बूया। सव्ववण्णगते पाणजोणीयं वा धातुजोणीयं वा मूलजोणीयं वा वण्णसंपण्णं बूया। तत्थ सव्ववण्णगते अप्पियदंसणे अबुद्धवण्णरागे अवण्णसंपणं बूया १। तत्थ सरसंपन्ने हिरन्न-मेघ-दुंदुभि-वसभ-य-सीह-सठ्ठल-भमर-रधणेमिघोस-सारस-कोकिल-उक्कोस-कोंच-चक्काक-15 हंस-कुरर-बरिहिण-तंतीसर-गीत-वाइत-तलतालघोस-उक्कुटु-छेलित-फोडित-खिंखिणिमहुरघोसपादुब्भावे सरसंपण्णं बूया। तत्थ थी-पुरिस-चतुप्पदे वा परिसप्पे वा पक्खिम्मि वा सरसंपन्ने सरसंपन्नं बूया। तत्थ अमहुरकडुकभणितेसु एवंविधपादुब्भावे असरसंपण्णं बूया । २ तत्थ सीह-वग्ध-उसभ-य-मज्जार-बरिहिण-सुक-चक्कवाक-हंस-भासय-बलाक-वाल-दडुरसव्वगतिसंपन्ने थी-पुरिसे वा चतुप्पदे वा परिसप्पे वा पक्खिम्मि वा गतिसंपण्णं बूया । तत्थ सव्वम्मि अगतिसंपन्नं बूया ३ । 20 तत्थ दढामासे सव्वधातुगते सव्वसंघातसंपन्ने वा थी-पुरिसे वा चतुप्पदे वा परिसप्पे वा पक्खिम्मि वा संघातसंपन्नं बूया। तत्थ चलामासे अप्पसारेसु असंघातोपगते असंघातसंपन्नं बूया ४ । तत्थ सव्वअविभत्तगते संठाणोपगतेसु य पियरूवेसु संठाणसंपण्णं बूया। दुविभत्तसंठाणोपगतेसु संठाणहीणं बूया ५। तत्थ जुत्तप्पमाणे सव्वमाणगते सव्वपासंडगते य माणसंपन्नं बूया। तत्थ अयुत्तप्पमाणेसु अपमाणसंपण्णं बूया ६। तत्थ अभंतरामासे सव्वगारवोपगते सव्वमहासारेसु य सव्वपरग्घेसु य उम्माणसंपण्णं बूया । तत्थ बज्झामासे 25 सव्वअसारेसु य सव्वअसारोपपेतेसु सव्वअप्पग्घेसु सव्व उम्माणहीणे य» उम्माणहीणं बूया ७ । तत्य उत्तमेसु सव्वउत्तमगत्तेसु सव्वमहाभोगगते थी-पुरिस-चतुप्पद-पक्खिपरिसप्पगते य सूर-ववसायि-महापरकमगते य सत्तसंपन्नं बूया । तत्थ पच्चवरकायेसु सव्वणिप्पभागते य थी-पुरिस-चतुप्पद-परिसप्प-पक्खिम्मि वा अव्ववसिते परकमहीणे य सत्तहीणं बूया ८ । १नामऽज्झा है. त० ॥ २ हस्तचिह्नान्तर्गतं पदं है. त० एव वर्तते ॥ ३ एतचिह्नान्तर्गतः पाठः ६० त० नास्ति । ४ संघयणं है. त• ॥ ५ °णतप्प है. त• ॥ ६°चक्कवाय-हंस हं० त० ॥ ७°भासपवाला है. त• विना ॥ ८ एतचिहान्तर्गतः पाठः है. त. नास्ति ॥ . Page #287 -------------------------------------------------------------------------- ________________ अंगविजापइण्णय तत्थ आणूकं-आणूकलद्धी तिविधा आधारेतव्वा भवति, तं जधा-दिव्वा १ माणुसा २ तिरिक्खगता ३ चेति। तत्थ देवाणूकाणि दिव्योपलद्धीयं उवलद्धव्वाणि भवंति । तत्थ देवाणूके पुव्वाधारिते देवाणूकविधि दिव्वा असुरा गंधव्वा जक्खा रक्खसा णागा किन्नरा गरुला महोरगा एवमादयो सकाहि उवलद्धीहिं उवलद्धव्वा भवंति ११ तत्थ माणुसाणूके णथि विधि २। तिरिक्खजोणीकाणूके पुव्वाधारित तिविधमाधारये, तं जधा-पक्खी परिसप्पा 5 चतुप्पदा चेति । ताणि सकाहि उबलद्धीहि उवलभितव्वाणि भवंति उत्तमा-ऽधम-मज्झिमाणि ३।९। । तत्थ चंदा-ऽऽदिच्च-नक्खत्त-गह-तारारूव-अग्गि-विजूसव्वपाणगते य छायासंपन्नं बूया । सव्वणिप्पभागते सव्वअच्छायागते य छायाहीणं बूया १० । तत्थ अभंतरामासे दढामासे मधुरेसु णि सु सुक्केसु उद्धं जत्तगते सेम्हपडिरूवगते य सेम्हपगतिं बूया । तत्थ बज्झामासे कडुकेसु कसायेसु सव्वअधोभागगते य वातप्पगतिं बूया। तत्थ उण्हेसु तिक्खेसु पीतकेसु अंबेसु वा 10 वापण्णेसु वा सव्वसमाभागेसु पित्तप्पगति बूया। तत्थ वाते पित्ते सेंभे वा मिस्सपगतिं बूया ११ । तत्थ सारवंतपडिरूवे सव्वसारवंतेसु य सारवंतं बूया । तत्थ सव्वअसारवंतेसु असारवंतं बूया १२ । तत्थ वण्णसंपन्नस्स फलं पहाणा-ऽणुलेवणभागी मल्लालंकारभागी सुभगो सुहभागी भवति, वण्णहीणे तेर्सि विपत्ति । सरसंपण्णे इस्सरियं इस्सरियसमाणं कित्ति-जससंपण्णं च गहियवकं विजाभागी य सरसंपण्णे भवति, सरहीणे एतेसिं विवत्ति । गतिसंपण्णे महाजणपरिवारो गणपकड्डको महापक्खजणसमित्तो य भवति, अगतिसंपण्णे तेसिं विवत्ति । 18 संठाणसंपण्णे चक्खुरमणतं महाजणपियत्तणं च छायामणोरधसंपत्ती संठाणे भवंति, असंठाणजुत्ते तेसिं विवत्ति । संघातसंपण्णे आउसमत्थो बलविरियसमत्थो भवति, असंघातसंपण्णे एसिं विवत्ति । माणसंपन्ने माणरिहो माणणीओ य भवति, माणहीणे तेसिं विवत्ति । उम्माणसंपण्णे आयुगारवं साधीणं एत जेव य विपुलतरं फलं भवति, उम्माणहीणे तेसिं विवत्ति । सत्तसंपण्णे सूरो ववसायी, सत्तहीणे भीरू अव्ववसिते य । आणूके जधाणूकं फलं । छायासंपण्णे सुवभोगं बूया, छायाहीणे तेसिं विवत्ति । पगतीसु । जैधापगतं बूया । सारवंते सारवंतं बूया, असारवंतेसु 20 असारवंतं बूया ॥ ॥ इति महापुरिसदिण्णाय अंगविजाय लक्खणो णामान्झायो सत्ततीसतिमो सम्मत्तो ॥३७॥छ॥ . [अहतीसइमो वंजणज्झाओ] अधापुव्वं खलु भो ! महापुरिसदिन्नाय अंगविजाय वंजणो णामाज्झायो । तं जधा-तत्थ दक्खिणतो पुरिसस्स पसत्यं, वामतो इत्थीय । तत्थ दक्खिणेसु पस्सेसु दक्खिणगत्ते वंजणं ति बूया, वामेसु गत्तेसु वामपस्से वंजणं ति बूया । 23 पुरिमेसु गत्तेसु पुरिमे वंजणं ति बूया, पच्छिमेसु गत्तेसु पच्छिमे पस्से वंजणं ति बूया । उद्धंभागेसु उद्धं वंजणं ति बूया, अधोभागेसु अधो बंजणं ति बूया। पुण्णामेसु पुण्णामं वंजणं ति बूया, थीणामेसु थीणामं वंजणं ति बूया । दढामासे दढेसु गत्तेसु वंजणं ति बूया । चलामासे चलेसु गत्तेसु वंजणं बूया । णिद्धामासे णि सु गत्तेसु वंजणं ति बूया । लुक्खामासे लुक्खेसु गत्तेसु वंजणं ति बूया। सव्वसत्थगतेसु सत्थाभिहतं वंजणं ति बूया । सव्वमूलगते कट्ठाभिहतं वंजणं ति बूया । सव्वधातुगते पासाण-लेटु-सक्कराभिहतं वंजणं ति बूया । अभिहते अभिघातं बूया, छिन्नेसु छिन्नं 30 बूया, वणेसु वणं बूया, उण्णतेसु विलकं बूया, सव्वधातुगते कुणिणहं बूया, मूलधातुगते कुणिणहं फलातं बूया, कण्हेसु तिलकालकं चम्मखीलं वा बूया, उद्धं गीवाय रजलाभाय, बाहूसु सव्वाधिकरणलाभाय, उरे रायपरिसलंभाय, अक्खिसु १ दिव्वाणूकविधि देवा असुरा ० त० ॥ २ > एतचिहान्तर्गतः पाठः हं० त० नास्ति ॥ Jain Education Intemational Education Intermational Page #288 -------------------------------------------------------------------------- ________________ १७५ एगूणचत्तालीसइमो कण्णावासणज्झाओ णायकलंभाय, थणंतरे धणलंभाय, सामेसु आभरणलंभाय, बज्झेसु जंघासु वा पवासाय, चलेसु जाणलंभाय, थीणामेसु थीलंभाय, पुण्णामेसु मणुस्सलंभाय, अंगुट्ठ-कणेटिकायं थण-हितय-कुक्खि-पोरिससमामासे सव्वबज्झेसु य अपञ्चलंभाय बूया । बंधेसु बंधं बूया, मोक्खेसु मोक्खं बूया, तणूसु वत्थलाभं बूया, अणूसु धण्णलाभं बूया, वित्थिण्णेसु भूमीलाभं बूया, ओढे सुहलंभाय, अण्णेसु रोगं बूया, महंतेसु रण्णं बूया, महापरिग्गहेसु महापरिग्गहं, अपरिग्गहेसु अपरिग्गरं, पसंतेसु पमोदं, अप्पसण्णेसु विवाद, मतेसु मरणं, आहारेसु आहार, सिवेसु आरोग्गं, मुदितेसु हासं, दीणेसैं सोकं, । सामेसु मेधुणसंजोगं ॥ ॥ इति महापुरिसदिण्णाय अंगविजाय वंजणऽज्झायोऽद्धतीसतिमो सम्मत्तो ॥ ३८॥ छ । [एगूणचत्तालीसइमो कण्णावासणज्झाओ] अधापुव्वं खलु भो! महापुरिसदिण्णाय अंगविज्जाय कण्णावासणो णामाज्झायो। तं जधा-तत्थ कण्णा विजिस्सति ण विजिसति त्ति पुव्वाधारयितव्वं भवति । तत्थ बज्झामासे चलामासे णीहारेसु मुइतसाधारणेसु कण्णा 10 विजिस्सति त्ति बूया । तत्थ धणु-चाप-सर-पावरणक-आभरण-मल्ल-तलिए वाधुजभंड-घरवास-पकरणे आलिंगिते चुंबिते पहाणा-ऽणुलेवणे विसेसकिपेस्समाणयणे य मलाभरणे य मिधुणचरेसु सत्तेसु पक्खी-चतुप्पदेसु कीड-किविल्लगेसु मिधुणसंपयुत्तेसु कण्णा विजिस्सति त्ति बूया । तत्थ पुण्णामधेज्जामासे पुण्णे व चले गिद्धे दक्खिणे य -कन्ना विजिस्सति त्ति बूया । तत्थ आहारेसु अभंतरामासे दढामासे दीणेसु दीणसाधारणेसु वा कण्णा विजिस्सति त्ति बूया । तत्थ लुक्खेसु सुक्खेसु तुच्छेसु कण्णा ण विजिस्सति त्ति बूया । तत्थ विजिस्सति त्ति पुव्वाधारिते पुण्णामेसु 15 रायपुरिसस्स वा सूरस्स वा उत्तमस्स वा विज्जिस्सति त्ति बूया। णपुंसकेसु किलिट्ठस्स विजिस्सते, से य किलिडे खिप्पं मरिस्सतीति बूया । थीणामेसु ण ताव विजिस्सति, जता य विजिस्सति संसपत्तं विज्जिस्सति-त्ति बूया। दढेसु वामेसु चिरा विन्जिस्सति जिणाती वा णिपुण्णो भविस्सति । दक्षिणेसु दक्खिणाचारवेसस्स विजिस्सति त्ति बूया । पुण्णेसु बहुअण्ण-पाण-भोयणस्स विजिस्सति त्ति बूया । तुच्छेसु अप्पण्ण-पाणं कुलं गमिस्सति त्ति बूया । मुइतेसु अषण्णमुइतं कुलं गमिस्सति त्ति बूया। दीणेसु अञ्चंतदीणं कुलं गमिस्सति त्ति बूया । जण्णेयेसु 20 बहुउस्सयं कुलं गमिस्सति त्ति बूया। सद्देयेसु विस्सुयकित्तियं कुलं गमिस्सति त्ति बूया। दंसणीयेसु दरिसणीयस्स विज्जिस्सति त्ति बूया । गंधेयेसु णिच्चसुगंधस्स विजिस्सति त्ति बूया । रसेजेसु पभूतण्ण-पाणस्स विजिस्सति त्ति बूया। फासेजेसु पभूतच्छादणा-ऽणुलेवणस्स विजिस्सति त्ति बूया । मेतेयेसु इट्ठा इट्ठस्स विज्जिस्सति त्ति बूया । उपहुतेसु बहुरोगस्स दिजिस्सति त्ति बूया । सामेसु रतिपधाणस्स दिजिस्सति त्ति बूया । पुत्तेयेसु बहुपुत्तस्स दिजिस्सति त्ति बूया । कन्नेयेसु बहुकन्नागस्स दिजिस्सति त्ति बूया। चले यमलोदीरणे 25 एकपतिम्मि पतिट्ठा भविस्सति त्ति बूया । जतिसु अंगेसु चला यमलोदीरणा भवति ततिसु पतिसु पतिट्ठा भविस्सति त्ति बूया । चैलजमलोदीरणे परंपरगते वा णीहारोदीरणे ण कहिंचि सातिहिस्सति त्ति बूया, बहुजलचरा य भविस्सति त्ति बूया । असारेसु अप्पकसे पंचैपव्वयं "रोजयिस्सतित्ति बूया। पुण्णामधेजे यमलोदीरणे" पति-देवरेसु संचिट्ठिस्सति त्ति बूया । पुण्णामधेजे चलोदीरणे कण्णा दुसिस्सति त्ति बूया। उद्धं णाभीय इस्सरियं कारयिस्सति त्ति बूया । अधोणामीयं उर्दू जाणूणं वेस्सगोचरा भविस्सति त्ति बूया। पादजंघे दासत्तं कारयिस्सति त्ति बूया । जमकथीणामो- 30 १ वजेसु ह. त• विना ॥ २थीनामलभाय है. त.॥ ३°रिससमासे हं० त० विना ॥ ४ नामऽजमा है० त०॥ ५-६ विजस्सति है. त०॥ ७'सरपाचणकआभरणमल्लतलिपवाभुजभंड है० त०॥ ८ एतच्चिवान्तर्गतः पाठः ह. त• नास्ति ॥ ९स्सति जणावाचिणीपुणो हं. त०॥ १० कित्तीयं हं. त०॥ ११°सु जला य मल्लोदी है. त०॥ १२ जलजम° है० त०॥ १३ पंचपव्वजं रोज है. त०॥ १४ राजयि सि०॥ १५ दीरणे ण पतिदेवरेसु संतिटस्सति है. त• विना ॥ Jain Education Intemational Page #289 -------------------------------------------------------------------------- ________________ १७६ अंगविज्जापरणयं दीरणे ससवत्तं विज्जिस्सति त्ति बूया । जतिथं यमकं थीणामघेज्जं भवति ततिसु सबत्तिसु संतिट्ठिस्त बूया t अधोभागे पेस्सजातीयस्स विज्जिस्सति त्ति बूया । उरुभागेसु थीणामेसु तुल्लजातीयस्स विज्जिस्सति त्ति बूया । उद्धंभागेसु पुण्णामघेज्जेसु उत्तमतरागस्स विज्जिस्सति त्ति बूया । बंभेज्जेसु बंभणस्स विज्जिस्सति त्ति बूया । खत्तेयेसु खत्तियस विजित ति ब्रूया । वेस्सेज्जेसु वेस्सस्स विज्जिस्सति त्ति बूया । सुद्देज्जेसु सुदस्स विज्जिस्सति त्ति बूया । 5 महव्वयेसु मह्व्वयस्स, मज्झिमवयेसु मज्झिमवयस्स, जोव्वणत्थेसु जोव्वणत्थस्स, बालेज्जेसु बालस्स विज्जिस्सति त्ति बूया । अंते विद्धिकरस्स, चलेसु कारुकरस, कारुकोपकरणेसु य दढेसु वाणियकस्स, इस्सरिएसु इस्सरोपकरणेसु य इस्सरस्स विज्जिस्सति त्ति बूया ॥ ॥ इति महापुरिसदिन्नाय अंगविज्जाय कण्णावासणो णामाज्झायो एगूणचत्तालीसतिमो सम्मत्तो ॥ ३९ ॥ छ ॥ [ चत्तालीसइमो भोयणज्झाओ ] *C मो भगवतो अरहतो जसवतो महापुरिसस्स महावीरवद्धमाणस्स । अधापुव्वं खलु भो ! महापुरिसदिन्नाय अंगविजय भोयेणो णामऽज्झायो । तं खलु भो ! तमणुवक्खस्सामो । तं जधा - तत्थ अस्थि भोयणं णत्थि भोयणं ति पुव्वमाधारयितव्वं भवति । तत्थ अब्भंतरामासे णिद्धामासे सुद्धामासे पुण्णामासे पुण्णामधेज्जामासे मुदितामासे ढमासे उल्लो गिते ऊहस्सिते माता- पितुभावणे उक्कट्ठे अप्फोडिते सव्वपुण्णपादुब्भावणे दंतोट्ठ-जिन्भ-तालुक-गलकोपरामासे आहारितं बूया । तत्थ उल्लगिते णिग्गिणे अस्साते संपाविते परिलीढे आहारितं बूया । तत्थ 15 णाभोरु-वच्छंगे कुक्खि- पस्सोदरपरामासे आहारितं बूया । तत्थ सव्वआहार - भायणगते मूलगते वा खंधगते वा पत्त वा पुप्फगते वा फलगते वा आहारितं बूया । तत्थ बज्झामासे चलामासे लुक्खामासे कण्हामासे तुच्छामा से • दीणमासे णपुंसकामासे सव्वणीहारगते अणाहारितं बूया । तत्थ उकासिते खुविते जंभिते णिम्मज्जिते णिहिते अपमट्ठे अपमज्जिते अँवलोणिते पम्हुट्ठे पैमुके ओलोकिते ओसारिते अणाहारितं बूया । तत्थ अब्भंतरामासे भाणितव्वं । तत्थ आहारे पुव्वमाधारते आहारं तिविधमाधारये, तं जधा-पाणजोणीगतं मूलजोणीगतं धातुजोणीगतं । तत्थ 20 चलामासे सव्वपाणगते सव्वपाणोवकरणे सव्वपाणमए उवकरणे सव्वपाणजोणीणामवेज्जवकरणे सव्वपाणजोणीणामधिज्जथी- पुरिसगते सव्वपाणजोणीपडिरूवगते य एवंविधसद्द - रूव-रस-गंधपादुब्भावे पाणजोणी बूया । तत्थ केस-लोमहगते मंसुगते सव्वमूलगते सव्वमूलजोणीगते सव्वमूलजोणीउवकरणे सव्वमूलजोणीमए उवकरणे सव्वमूलजोणिणामधिज्जउवकरणे सव्वमूलजोणिणामघेज्जोदीरणे थी - पुरिसगते एवंविधसह- रूवपादुब्भावे मूलजोणीगतं बूया । तत्थ सव्वदढामासे सव्वधातु सव्वधातुजोणीगते उवकरणे सव्वधातुजोणिणामधेज्जे उवकरणे सव्वधातुजोणीणामधेज्जोदीरणे 25 थी- पुरिसगते एवंविधसद्द - रूव-रस-गंध-फासपादुब्भावे धातुजोणीगतं बूया । तत्थ पाणजोणीगते पुग्वाधारिते पाणजोणीगतो आहारो दुद्धं दधि णवणीतं तक्कं घतं मंसं वसा मधुं ति । तत्थ पाणजोणीगओ आहारो संखओ असंखओ त्ति पुव्वर्मांधारइयव्वयं भवइ । तत्थ संखए संखयं 'बूया, असंखये असंखयं ब्रूया । तत्थ संखयं दुद्धं दधि मधु त्ति । तत्थ संखयाणि दुद्धं वा दधिं वा सोतगुलं सक्करा वा अण्णेहिं दव्वेहिं संखताणि अण्णे मधुं ति । तत्थ अग्गेय मैणग्गेयं ति पुव्वमधारइयव्वं भवइ । तत्थ अग्गेयेसु 10 १ 'वीरस्स व हं० त० ॥ २ भोतणो णामऽज्झा हैं० त० ॥ ३ रुउच्छंगे हं० त० विना ॥ ४ एतविहा न्तर्गतः पाठः ० त० नास्ति ॥ ५ उक्कोसिते हं० त० विना ॥ ६ अवलोकिते प ० त० । अवले अवजिते प° सि० ॥ ७ पम्हुक्के हं० त० विना ॥ वर्त्तते ॥ ९ 'णीमओ हं० त० ॥ १० माहारथिय भवति हैं० त० ॥ ११० १२ हस्तचिह्नान्तर्गतं पदं हैं० त० एव वर्त्तते ॥ १३ मोहारयियव्वं भवति इं० त० ॥ ८ हस्तचिह्नान्तर्गतः पाठः ६० त० एव एतचिह्नान्तर्गतं पदं हं० त० नास्ति ॥ Page #290 -------------------------------------------------------------------------- ________________ चत्तालीबमोवनज्यायो अम्गेयं बूया, अजग्गेयेसु अणग्गेयं व्या । तत्व अम्गेयाणि घयं वा मंसं वा दुद्धं का सिद्धं वसा वा। तत्थ अणग्गेयाणि दुद्धं वा ससत्तं दधि णवणीतं मधु ति । तत्थ सुक्केसु सुक्कवण्णपडिरूवगए य दुद्धं वा दधिं वा 7 सेकं वा छ णवणीयं वा [बूया ] | तत्थ पीतके पीतवण्णपडिरूवगए यॐ घेयं बूया कुत्रा तत्व अरसेसु तिक्खदारुणेसु सव्वसत्थगए य मंसं बूया । ॐ तत्थ सामेसु वसं मधु वा बूया। तत्थ मधुरेसु घयं वा दुद्धं वा बूया। तत्थ बालेयेसु दुद्धं बूया । तत्थ सिद्धेसु घयं बूया । तत्थ अंबिलेसु दधिं वा तकं वा णवणीयं वाज बूंया । छ। तत्थ घणेसु सुद्धेयेसु दहि बूया । सारवंतेसु णवणीयं बूया । असारवंतेसु तकं बूया । दुग्गंधेसु वसं बूया। ET मुंइतेसु वसं बूया । इति पाणजोणीगतो आहारो। ___तत्थ मूलजोणिगए आहारे (व्याधारिए मूलजोणीगतं आधारं तिविधमाधारये मूलगतं खंधगतं अम्गगतं चेति । तत्थ अधोभागेसु गत्तेसु अधोभागगतोपकरणे । सव्वमूलगते - सव्वमूलोपकरणे सव्वमूलमये उपकरणे सव्वमूलजोणीनामधिज्जोपकरणे खा सव्वमूलजोणीणामधेयोदीरणे थी-पुरिसगते एवंविधसह-रूव-रस-गंध-फास-10 पादुब्भावे मूलगतं बूया । तत्थ मूलगते पुव्वाधारिते मूलगतं तिविधमाधारये-मूलगतं कंदगतं तजगतं चेति । तत्थ. मूलगते मूलगयं, कंदगते कंदगतं, तयागते तयाग बूया। तत्य सव्वमाणेसु गत्तेसु सव्वमाणगतोपकरणे सक्खंधगते सब्वखंधोपकरणे सब्बखंधगते उकारणे सक्खंधणामधेजे उक्करणे सव्वखंधगयणामधेजोदीरणे थी-पुरिसगते एवंविधसह-रूव-रस-गंध-फासपादुब्भावे खंधगयं बूया । तत्य खंधगते पुव्वाधारिते खंधगयं दुविधमाधारये-खंधगयं णिज्जासगतं "चेव सव्वखंधगए । सैव्वसारगते - य 10 खंधगयं बूया । तत्थ सिरिविट्ठकसह-लया-सल्लाईहिं कास-सोणिय-पूक-लसिया सव्वणिज्जासगते य णिज्जासगतं व्या । तत्थ उद्धगते अधोसिरमुहामासे उद्धर्जत्तुसिरोमुहोपकरणे 9 सञ्चअम्गगए सव्वअग्गोपकरमे च सव्वअग्गमए उपकरणे सव्वअम्गणामधेने उपकरणे सव्वअमाणामधेजोदीरणे थी-पुरिसगते य एवंविधसर-रूक-रस-गंधपाभावे अग्गगतं बूया। तत्थ अग्गगते पुव्वाधारिते अग्गगतं तिविधमाधारये, तं जधा-पत्तगतं पुप्फगतं फलगतं चेति । तत्थ अणूसु सव्वपुधूसु य सव्वपत्चगते य पत्तगतं व्या । तत्थ पत्तगते पुव्वाधारिते पत्तगत तिविधमाधारये-तरुणं वयत्थं 20 पंडु चेति । तत्थ बालेजेसु तरुणं पत्तं [बूया , तत्थ वयत्येसु वयत्थं पत्तं बूया, तत्थ महव्वयेसु य महव्वयं बूया । ___तत्थ सव्वमुदितेसु सव्वपुप्फगते य पुप्फगयं बूया । ॐ तत्थ पुप्फगए पुवाहारिए पुप्फगयं तिविहमाहारएपत्तेगपुप्फ गुलैकपुप्फ मंजरीपुप्फ चेति । तत्थ एकामासे एककेसुध एक्काभरणे एकोपकरणे एकचारिसु सत्तेसु एकसाहागते एकंगुलिगहणे य पत्तेकपुर्फ बूया । तत्थ बहुकेसु गत्तेसु बह्वाभरणक-बह्वोपकरणे संघचारिसु सत्तेसु बहुसाहागते य बहुअंगुलिम्गहणे य गुलुकपुप्फ बूया । तत्थ दीहेसु सव्वमंजरिंगते य मंजरीपुष्पं बूया । इति 25 पुप्फगतं । तत्थ पुण्णामेसु सव्वफलगते य फलगतं बूया । तत्थ फलगते पुव्वाधारिते फलगतं चतुविधमाधारये, तं जधा-रुक्खगतं गुम्मगतं 'बल्लिगतं छपगतं चेति। तत्थ उद्धंभागेसु कायवंतेसु सव्वरुक्खगते य रुक्खफलगतं बूया । तत्थ दीहेसु कुडिलेसु य सव्ववल्लिगते य वल्लिफलगतं ब्रूया । तत्थ मज्झिमाणतरकायेसु सव्वगुम्मगते य गुम्मफलगतं बूया । तत्थ पञ्चंवरकायेसु सव्वछुपगते य छुवफलं बूया । 30 १-२-३-४-५ हस्तचिह्नान्तर्गतः पाठः हं. त. एव वर्त्तते ॥ ६ पुठवमाहारिए है. त. ॥ ७ आहारं है. त० ॥ ८ एतचिहान्तर्गतः पाठः १० त० नास्ति ॥ ९ हस्तचिह्नान्तर्गतः पाठः हं. त० एव वर्तते ॥ १० चेति है. त.॥ ११ गए सव्वगए सव्वसार' सि०॥ १२॥ एतच्चिह्नान्तर्गतः पाठः है. त. नास्ति ॥ १३ तत्थ कसिरे चिट्ठकसद्धल्लया है. त.॥ १४ जत्थसि ह. त.॥ १५ हस्तचिहान्तर्गतः पाठः हं० त० एव वर्तते ॥ १६ हस्तचिहान्तर्गतः सन्दर्भः १० त. एव वर्तते ॥ १७°लुच्छक है. त०॥ १८ वल्लिछत्त/प सप्र०॥ अंग०२३ Jain Education Intemational Page #291 -------------------------------------------------------------------------- ________________ अंगविजापपणयं . .... तत्थ अणूसु सव्वधण्णगते य धण्णगतं बूया । तत्थ धण्णेसु पुव्वाधारितेसु सव्वधणं दुविधमाधारए, तं जधापुव्वणं अवरण्णं चेति । तत्थ पुरथिमेसु गत्तेसु पुरत्थिमेसु य सद्द-रूवेसु पुंठवण्णगते य पुव्वण्णं बूया, तत्थ पच्छिमेसु गत्तेसु पच्छिमेसु य सह-रूवेसु च सव्वअवरणगते य अवरणं बूया । . . तत्थ पुव्वण्णे पुव्वाधारिते पुव्वण्णं अट्ठविधमाधारये, तं जधा-साली कोदवा वीही कंगू रालका वरका 5 सामाग(गा) तिला वेति । तत्थ दीहेसु साली वा वीही वा, पुधूसु तिले बूया । तत्थ कसेसु कोदवो कंगू वा रालके वा वरके वा सामाकं बूया । तत्य रत्तेसु कंगू वा कोहवे वा बूया । तत्थ पीतेसु रालके बूया । फरुसेसु सामाकं बूया । सामेसु वरके बूया। णि सु सालिं वा वीहिं वा कंगुं वा तिले वा बूया । तत्थ लुक्खेसु कोहवे वा रालके वा वरके वा सामाकं वा बूया। तत्थ मुसलसमाहतगते साली वा वीही वा कंगू वा रालके वा बरके वा सामागं वा बूया। तत्थं घढे वा भामिते वा कोहवे बूया । तत्थ पिढे वा पीलिते वा तिले बूया । इति पुव्वण्णं। 10 तत्थ अवरण्णे पुव्वाधारिते अवरणं तेरसविधमाधारये । तं जधा-मासा मुग्गा चणका कलावा णिप्फावा मसूरा कुलत्था तुवरयो यवा गोधूमा कुसुंभा सासवा अतसीओ त्ति । तत्थ पीतेसु चणके वा कलाए वा तुवरीओ वा बूया । तत्थ कालेसु मासा वा मुग्गा वा बूया । तत्थ सेतेसु णिप्फावे [बूया ] | तत्थ कडुकेसु सासवे बूया । तत्थ कसायेसु गोधूमे बूया । तत्थ अंबेसु चणके कुलत्थे वा बूया । इति अवार]ण्णं। - तत्थ सव्वधण्णगतं चतुव्विधमाधारये, तं जधा-खंधगतं वल्लिगतं तणगतं छुभगतं चेति । तत्थ मधुरेसु मासा 15 वा मुग्गा वा मसूरा वा कलावा [वा] बूया । तैएसु णिप्फावा कुसुंभा वा अतसीओ वा तुवरीओ वा बूया । तत्थ खंधगते तिले वा कुसुंभे वा तुवरीओ वा अतसीओ वा सासवे वा बूया । तत्थ वल्लिगते णिप्फावे वा कुलत्थे वा मसूरे वा बूया । तत्थ गुम्मगते (छुभगते) मासे वा मुग्गे वा चणके वा कलाये वा बूया । तत्थ भाणगते (तणगते) साली वा वीही वा कोहवे वा रालकं वा जवे वा गोधूमे वा वरके वा बूया । .... तं पुण सव्वधैंण्णगते दुविधमाधारये-कोसीधण्णं वे अकोसीधण्णं चेव । तत्थ 'अंगुलीगते णहगते 20 पेलागते धविकागते पसिव्विकागते सव्वमुग्गागते सव्वसुसंवलिकाफलेसु सव्वसिंगिगते य कोसीधण्णं बूया, तं जधातिला मासा मुग्गा चणका कलावा णिप्फावा कुलत्था मसूरा तुवरीओ ति । अवसेसाणि अकोसीधण्णाणि । इति तत्थ सम्बमाहारं छविधमाधारये, तं जधा-महुरं तित्तं कसायं अंबिलं कटुकं लवणमिति । तत्थ अब्भंतरामासे सव्वमधुरगते मधुरं बूया । तत्थ तिक्खामासे सव्वकडुकगते य कडुकं बूया। तत्थ विघंटेसु सकसायोपलद्धीयं कसायं बूया। तत्थ वावण्णेसु सव्वअंबिलोपलद्धीयं अंबं बूया । तत्थ अक्खिगूधके कण्णगूधके दंतगूधके सुणासगते य थूभागगते य रेतगते सेयमलगते य सव्वलवणे य लवणं बूया । तत्थ चलामासे सव्वतित्तगते य तित्तकं बूया । तत्थ आधारे पुव्वाधारिए आधारं चतुविधमाधारये, तं जधा-भोयणगतं पाणगयं भक्खगतं लेज्झगतं चेति । तत्थ पुण्णामधेज्जामासे सव्वभोयणगते सव्वभोयणपडिरूवगते य भोयणं बूया । तत्थ णिद्धामासे सव्वपाणियेसु सव्वपाणगयं सव्वपाण-भोयण-भायणगते य पाणगतं बूया । तत्थ डहरत्थावरेसु डहरचलेसु य सव्वभक्खगते य सव्वभक्ख30 संभवेसु य संधीसु य भक्खगतं बूया । तत्थ सव्वभक्ख-पाणमीसेसु लेज्झगते य लेज्झं बूया। १ हस्तचिहान्तर्गतः पाठः है. त० एव वर्त्तते ॥ २'त्थ घट्टे वा भासिए वा है. त०॥ ३ तत्थपसु है. त• विना ॥ ४°धणं वा दुव हं. त.॥ ५ हस्तचिह्नान्तर्गतः पाठः ह. त. एव वर्तते ॥ ६ अंगुलीगते धणगओ पलगए चविकागए पसिविकागए सव्वमुग्गगए सव्वमुसंवलिकाफलेसु सव्वसिरिगए य कोसीधणं है. त०॥ ७ अग्गर्ग है. त. विना ॥ ८ वियढेसु १० त०॥ ९°णागगते है० त०॥ १० य सव्वलवणं है. त०॥ . Jain Education Interational . Page #292 -------------------------------------------------------------------------- ________________ चालीसमो भोयणज्झाओ तत्थ भोयणे पुव्त्राधारित भोयणं विविधमाधारये - विसयगतं चेत्र - घेणगतं चैव । - तत्थ सव्वविसयकडे 1 सव्वरासिकडे • सव्वपुंजकडे सव्वउस्सयकडे सैव्वविवद्धीकडे सव्वविसयकडे य विसयं बूया । तत्थ सव्वघणकडे सव्वपाणिकडे सव्वधुकडे सव्ववित्थडकडे सव्वघणण्णकडे य घणण्णं बूया । तत्थ विसयकडे पुन्नमाधारित विस्सोदणं वा अतिकूरकं वा गुलकूरकं वा घतकूरकं वा बूया । तत्थ सव्वविसयोपलद्धीयं विसयोदणं बूया । उम्मम्मट्ठेसु य आहाराहारेषु सव्वअतिमासकडे य अतिकूरं बूया । तत्थ सव्वणेहोपलद्धीयं सव्वघतोपलद्धीयं च घतकूरकं बूया । 5 तत्थ सव्वमधुरोपलाद्धीयं सव्वगुलोपलद्धीयं च गुलकूरं बूया । तत्थ घणन्नकडे पुब्वाधारिते विलेपिं वा पायसं वा कैंसरं वा दधितावं वा तक्कुलिं वा अंबेल्लिं वा बूया । तत्थ महुरोपलीयं विलेपिं वा पायसं वा कसरिं वा ब्रूया । तत्थ अंबिलोपलद्धीयं दधितावं वा तक्कुलिं वा अंबेल्लिं वा बूया । तत्थ मधुरेसु पुव्वाधारितेसु आपुणेयेसुँ विलेपिं वा बूया । तत्थ बालेयेसु सव्वदुद्धकडे य पायसं बूया । तत्थ हे संखय कसरं बूया । तत्थ अंबेसु पुव्वाधारितेसु दधितापं वा तक्कुल्लिं वा अंबेल्लिं वा बूया । तत्थे 10 सारेसु दधितावं बूया । असारेसु कुल्लिं बूया । तत्थ पागतेसु आसेतेसु असारेसु य अंबेलिंबूया । तत्थ भोयणस्स सब्बोपलद्धीयं सालि - वीही-कोहव-कंगु-रालक- जब - गोधूम - वरक-सामागोत्ति जधुत्ताहिं उपलद्धीहिं उपलद्धव्वा भवंति । तत्थ अघण्णोपलद्वीयं मुग्गा मासा चणका कलया णिप्फावा मसूरा तुवरीओ वेति जधुत्ताहिं उपलद्धीयं उपलद्धव्वा भवतीति । [ तत्थ ] भोयणस्स णेहोपलद्धीयं पाणजोणीगता जोणीगता चेति । मूल तत्थ भोयणस्स उपसेकोपलद्धीयं रसो जूसो कुलत्थो खलको दधि दुद्धं तकं अंबिलकं पालीको त्ति । सो उपसेको दुविधो-पाणजोणीसंभवो चेव मैलजोणिसंभवो चैव । सो पुण दुविधो-अंबो चेव मधुरो चैव । सो पुण दुविधो-अग्गेयो चेव अणम्गेयो चेव । सो पुण दुविधो-लवणो चेव अॅलवणो चेव । तत्थ भोयणस्स उपसेकोपलद्धयं मूलगता वेव अग्गगता चैव 1 १७९ तत्थ मूलगता सव्वपक्खिमये उपकरणे सव्वपक्खिणामवेज्जे उपकरणे सव्वपक्खिणामघेज्जोदीरणे थी - पुरिसगते 20 एवंविध सद्द-रूप-रस-गंध-फासपादुब्भावे पक्खिमंसं बूया । तत्थ सव्वपरिसप्पगते सव्वपरिसप्पोपकरणे सव्व परिसप्पमते उपकरणे सव्वपरिसप्पणामधिज्जे उपकरणे सव्वपरिसप्पणामवेज्जोदीरणे थी - पुरिसगते एवंविधसद्द-रूप-रसगंध-फासपादुब्भावे 'पॅरिसप्पमंसं बूया । तत्थ चउप्पर पुव्वाधारिए चउप्पयं तिविहमाहारये, तं जहा- गम्मा रण्णा [गामारण्णा चेति ] । तत्थ अब्भंतरेसु गत्तेसु अब्भंतरगाम-णगरगए [य अब्भंतरगाम-गगरचतुष्पदे य ] एवंविहसहरूव-रस-गंध-फासपाउब्भावे चउप्पदमंसं बूया । तत्थ बाहिरब्भंतरेसु गत्तेसु सव्वबाहिरब्भंतरगते य सव्वगाम - 25 रण्णचतुष्पदे य एवंविधसद्द - रूव-रस-गंध-फासपादुब्भावे गामारन्नगतं बूया । सव्वबाहिरेसु गत्तेसु सव्वआरन्नगते य सव्वआरण्णपडिरूवगते य एवंविधसद्द रूप-रस-गंध-फासपादुब्भावे आरन्नं बूया । तत्थ चतुष्पदमंसे पुव्वाधारिते उद्धभागेसु उद्धंगीवा - सिरो-मुहामासे सव्वसिंगिगते सव्बसंगलिकागतेसु धन्नेसु सव्वसंगलिका फलेसु वच्छेसु सिंगीणं चतुप्पदाणं मंसं बूया । तत्थ अधोभागेसु सव्वअंगगते सव्व असंगलिता फलेसु वच्छेसु असिंगीणं चतुप्पदाणं मंसं बूया । १-२ एतचिहान्तर्गतः पाठः हं० त० नास्ति ॥ ३ सव्वतिवट्टीकडे सं ३ पु० ॥ ५ • एतचिहान्तर्गतः पाठः हं० त० नास्ति ॥ ६ किसरि हं० त० ॥ ७ °सु बेलिंपिं इं० संखवेसु हं० त० ॥ ९ तत्थ ससा हं० त० ॥ १० बहुलिं १२-१३-१४-१५-१६ हस्तचिहान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ वा बूया ६० त० ॥ For Private Personal Use Only 15 ४° पुडकडे ० त० ॥ त० विना ॥ ८ कण्णेसु ११ असेतेसु हं० त० विना ॥ 30 Page #293 -------------------------------------------------------------------------- ________________ अंगविजाप जयं तत्थ चतुप्पदेसु परिमिता उपलद्धीए - तत्थ कायमंतेसु कायमंता विष्णेया । मज्झिमकायेसु मज्झिमकाया विनेया । 'मज्झिमाणतरकायेसु मज्झिमाणंतरकाया विनेया । पञ्चवरकायेसु पञ्चवरकाया विष्णेया । सेतेहि सीता, पीतेसु पीता, रत्तेसु रत्ता, कण्हेसु कण्हा, णीलेसु णीला, पंडुरेसु पंडुरा, फरुसेहिं फरसा, चित्तेर्हि चित्ता, घोसवंतेहिं घोसवंता, मधुरघोसेहिं मधुरघोसा, महुररूवेहिं मधुररूवा, पियदंसणेहि पियदंसणा थीणामेहि थीणामा, पुण्णामेहिं पुण्णामा, 5 णपुंसकहिं णपुंसका विष्णेया । इति चतुप्पयजोणी । 1 १८० तत्थ पक्खिगते पुग्वाधारिते थलयरा जलयरा पुवमाधारयितव्वं भवति । तत्थ सव्त्रत्थलेसु सव्वणिण्णेसु सव्वजलगते सव्वथलगते सव्वजलोपजीविसु सव्वजलयेसु सव्वजैलोपकरणेसु य जलयरं बूया । तस्थ पक्खिसु पुव्वाधारितेसु पक्खी तिविधमाधारये - पुप्फ-फलभोगी मंस- रुहिरभोगी 1 घण्णभोगी - चेति । तत्थ मुदितेसु सव्वपुप्फ-फलगैते य पुप्फ-फलभोगी बूया । तत्थ सव्वसत्थगते सव्वरुधिरभोगिसु सव्वमंसरुधिरगते य मंसरुधिरभोगी बूया । तर्थं 10 अणूसु सव्वधण्णगते य धण्णभोगी बूया । तत्थ पक्खिसु अपरिमियातो उपलद्धीतो तत्थ जधुत्तेण उपलद्धव्वं भवति । तत्थ कायवंतेसुं पुण्णेसु सव्वफलगते य उवलद्धीहिं सव्वपक्खि उवलद्धव्वा भवंति । इति पर्खिगयं मंसं बूया । जल तत्थ परिसप्पे पुव्वाधारित थलयरा जलयर त्ति पुणरवि आधारयितव्यं भवति । जधुत्ताहिं उवलद्धीहिं थलयरा उपलद्धव्वा भवंति । कीयवंताहि उवलद्धीहिं कायवंतो परिसप्पा उवलद्धव्वा वष्णोपलद्धीहिं वण्णबंतो परिसप्पा उवलद्धव्वा इति परिसप्पं मंसं बूया । तत्थ सव्वं दुविधमाधारये, तं जधा - अद्दमंसं सुक्कमंसं चेति । 16 तत्थ णिद्धेसु सव्वद्दगते य अद्दमंसं बूया । तत्थ सव्वलुक्खेसु सव्त्रसुक्खमंसगते य सुक्खमंसं बूया । इति मंसगतं । तत्थ मुदितेसु उस्सये भोयणं ति बूया । तत्थ दीणेसु उवद्दुतेसु य मतकभोयणं व सहकभोयणं वा बूया । तत्थ अवंत्थितेसु ण वि दीणेसु ण वि मुदितेसुं य दासीणं भोयणं बूया । तत्थ बालेयेसु उत्थाणके वा सत्ताहि कार्य वा बालोपयणे वा भुत्तं बूया । तत्थ सव्वकामोपलद्धीयं सव्वकाममुपजुत्ते सव्वै बंधुज्जोपलद्धीयं च बंधुजे भुतं बूया । तत्थ सव्वदेवगते सव्वदेवोवलद्वीय देवयागे भुत्तं बूया । तत्थ सैव्वधम्मोपलद्धीयं जातीयं जण्णे वा मतगणे 20 वा मंतसमवणे वा विज्जागहणे वा विज्जासमन्त्तीयं वा भुत्तं बूया । तत्थ मुवितेसु अभिणवेसु य अभिणवमोयणं बूया । बापण्णेसु सीतभोयणं बूया । तत्थ लुक्खामासे भिक्खोदणं बूया । तत्थ विमुत्तेसु असामण्णेसु असामण्णपडिरूवगते य असामण्णं भुत्तं बूया । तत्थ सामण्णेसु सव्वसामण्णपडिरूवगते य परेण सह भुत्तं बूया । तत्थ जैधावातेण वा जधासंठाणेण वा संठाणं रुवेण वण्णेण वा जाणितव्वं भवति । जातिकुलेणं कुलं, कम्मेण कम्मं, अणुभावेण [ अणुभावं, ] थीणामेण थीणामा, य पुण्णामेण पुण्णामा य, णपुंसकेण णपुंसका य, एवं समणुगंतव्वं भवति । तत्थ सहचरेसु परेण 25 परिविट्ठा भवति । एवमेव जातीहिं सव्वमणुगंतव्वं भवति । तत्थ भोयणस्स भोयणगतं तिविधमाधारयितव्त्रं भवति, तं जधा-पाणजोणीमयं धातुजोणीमयं मूलजोणीमयं । जतार्ह उवलद्धीहिं उवलद्धव्वाणि भवंति । तत्थ पाणजोणीमये पुव्वाधारिते पाणजोणीमयं सिप्पिपुडं संखमयं च एवमादीहिं उवलद्धीहिं उवलद्धव्वं भवति । तत्थ मूलजोणीमये पुव्वाधारिते मूलजोणीमयं कट्टमयं फलमयं पत्तमयं चेति जधुनाहिं उक्लद्धीहिं उवलद्धव्यं भवति । तत्थ धातुजोणीमये भायणे पुव्वाधारिते धातुजोणीमयं सुवणमयं 30 रुप्पमयं तंबमयं कंसमयं काललोहमयं सेलमयं मत्तिकामयं ति जघुत्ताहिं 1 उवलद्धीहिं उबलद्वन्धं भवति । एवं सम्बभायणाणि उपलद्धव्वाणि भवंति । १ माहारयियव्वं ह० त० ॥ २ सव्वजलचरगते हं० त० ॥ ३ 'जलयोप° हं० त० ॥ ४ पुग्वमाहारयिपसु हं० त० ॥ ५ गते पुण्फ ० ० विना ॥ ६ त्थ सव्वअणूस हं० त० ॥ ७ 'वंतेहिं पु° ६० त० ॥ ८ क्खिमंसं इं० त० विना ॥ ९ आहारयियव्वं हं० त० ॥ १० हस्तचिह्नान्तर्गतः पाठः ६० त० एव वर्त्तते ॥ ११ सुखसंगते हं० त० ॥ १२ हस्तचिहान्तर्गतः पाठः ० त० एव वर्त्तते ॥ १३ सु उदासीणाभायणं सं३ पु० । 'सु दासीण भोयणं सि० ॥ १४ सव्ववज्जोपलद्धीयं च वाधुर्ये भुक्तं हं० त० ॥ १५ सव्वसव्वधम्मोपजातीयं जपणे हं० त० बिना ॥ १६ मारणे ६० त० विना ॥ १७ जधावातेण वा जधासंगणेण वा जधासंठाणेण हैं० त० बिना ॥ १८ एतच्चिहान्तर्गतः पाठः हं० त० नास्ति ॥ Page #294 -------------------------------------------------------------------------- ________________ चत्तालीसइमो भोयणज्साओ स्टर तत्थ अब्भंतरेसु सगिहे भुत्तं ति बूया । बाहिरब्भंतरेसु मित्तकुले भुत्तं ति बूया । बाहिरेसु उज्जाणघरे जिमितं ति बूया । मुदितेसु सकारपडिरूवेणं सकारेणं भुत्तं ति बूया । दारुणेसु भीतपडिरूवे य भीतेणं मुक्तं ब्रूया । दढे अवत्थितेगं भुत्तं [ बूया ] । चलेसु उप्पुत्तेणं भुत्तं बूया । पसण्णेसु पसण्णपडिरूवगते य पसण्णेणं भुत्तं ति बूया । अप्पसण्णेसु अप्पसण्णपडिरूवगते य अप्पसण्णेण भुत्तं ति बूया । तत्थ अक्खोडिय-परिविट्ठिय- सव्वकोधपडिरूवगते य कुद्वेणं भुत्तं ति बूया । तत्थ पुरत्थिमेसु गत्तेसु पुरत्थिमेसु य सह रूवेसु पुरत्थिममुद्देणं भुक्तं ति ब्रूया । एवं सव्वा दिसा 5 समणुगंतव्वाओ । इति भोयणगतेति । तत्थ पाणगते पुव्यमाधारिते पाणगतं तिविधमाधारये - पाणजोणीगतं मूलजोणीगतं धातुजोणीगतं चेति । जहुत्ताहिं उवलद्धीहिं तिविधमपि उवलद्धव्वं भवति । तत्थ पाणजोणीगतं पाणगं दुद्धं दधिं तक्कं रसो घतं वा विततं वसा वा वितता यधुत्ताहिं ज्वलद्धीहिं उवलद्धव्वाणि भवंति । तत्थ मूलजोणीगते पुव्वाधारिते मज्जगतं जेवातूगयं फलरसगतं वा बूया । तत्थ मुदितेसु सव्वखंधपडिरूवगते य उच्छुरसं वा गोलोयं वा बूया । तत्थ पुधूसु सव्वपत्तगते य पत्तरसं 10 बूया । तत्थ मुदितेषु सव्वपुप्फपडिरूवगते य पुप्फरसं बूया । तत्थ पुण्णेसु सव्व फलपडिरूवगते य फलरसं बूया । तत्थ अणूसु सव्वधष्णगते य धष्णरसं बूया । तत्थ धातुगते पाणीयं बूया । तत्थ मज्जगतेसु पुग्वाधारितेसु यवा पसण्णं वा अयसं वा अरिहं वा महुं वा बूया । तत्थ 'ओधुतेसु सव्वोसधीपडिरूवगते य अरिहं बूया । तत्थ पीतेसु सव्वफल-डिरूवगते य मधुं बूया । तत्थ पसण्णेसु सव्वपसण्णपडिरूवगते य पसण्णं बूया । सेतेसु सेतसुरं बूया । इति मज्जगतं । - 15 तत्थ जैवागूपुव्त्राधारितेसु दुद्धजवागुं वा वैयजवागुं वा तेल्लजवागुं वा अंबिलजवागुं वा उ वा ओसधजवागुं वा बूया । तत्थ वालेयेसु पाणजोणिगते सुक्केसु मधुरेसु दुद्धजवागुं वा बूया । तत्थ णिद्धेसु पीते य घतजवागुं वा बूया । तत्थ णिद्धेसु समेसु तेल्लजवागुं वा बूया । तत्थ वापण्णेसु अंबिलोपलद्धीयं वा अंबिलजवागुं वा बूया । तत्थ आपुणेयेसु उण्हेसु य उण्हितं बूया । तत्थ उद्धुतेसु सव्वोसधोपलद्वीयं च ओसधजवागुं वा बूया ! तत्थ पुप्फ-फलसमाणेसु पाणगतं वा सालयगयं वा बूया । तत्थ सव्वधण्णजोणीयं जहुत्ताय सव्वघण्णरसगते यं 20 उवलद्धव्वा । इति पाणजोणिगतो । तत्थ खगते पुग्वाधारिते भक्खगतं दुविधामाधारये - पाणजोणीमयं [ मूलजोणीमयं ] चेति । तत्थ जधुत्ताहिं उवलद्धीहिं दुविधा उवलद्धव्वा भवंति । तत्थ पाणजोणीगते जधुत्ताहिं मंसोवलद्धीहिं उवलद्धव्वाणि भवंति । इति पाणजोणीगतं । तत्थ मूलजोणिगते पुव्वाधारिते मूलगतं खंधगतं णिज्जासगतं पत्तगतं फलगतमिति जधुत्ताहिं उवलद्धीहिं उवल- 25 द्धव्वाणि । तत्थ मूलगते पुव्वाधारिते आलुकं वा कसेरुकं वा सिंघाडकाणि वा भिसं वा भिसमुणालं वा चायं वा एवमादी कंदमूलगतो समणुगंतव्वो भवति । तत्थ खंधगते उच्छु वा अण्णं वा खंधगतं बूया । तत्थ णिजासगते सरं वा मच्छंडिकं वा गुलं वा बूया । तत्थ जधण्णेसु वट्टेसु गुलं बूया । तत्थ पसण्णेसु सारवंतेसु सीतलेसु य सक्करं बूया । तत्थ पकिण्णेसु मच्छंडिकं बूया । मुदितेसु खज्जगगुलं बूया । जधण्णेसु वट्टेसु गुलं बूया । असंखेत्ते अणग्गेये य इक्कासं बूया । जधुत्ताहि उवलद्धीहिं पत्तगतं पुष्पगतं फलगतं धण्णगतं भक्खं बूया । तत्थ सव्वमूलगते रुक्स्खगते वल्गितं गुम्मगतं छुभगतं तणगतमिति । तत्थ उद्धभागेसु पुण्णामेसु दक्खिणेसु कायवंतेसु सव्वक्खगते य वुक्खगतं बूया तत्थ दीहेसु कुडिलेसु वामेसु थीणामेसु सव्ववल्गिते य वल्लिफलं १ यवागूगत ० त० विमा ॥ २ उदुपसु ० त० ॥ ३ जवायुपु° ई० त० ॥ ४ हस्तचिह्नान्तर्गतः पाठः ६० त० एव वर्तते ॥ ५ उण्डुतेसु ० त० विना ॥ ६-७ रुक्ख ई० त० ॥ For Private Personal Use Only 30 Page #295 -------------------------------------------------------------------------- ________________ अंगविजापदण्णय.. बूया । तत्थ मज्झिमाणतरकायेसु गहणेसु सव्वगुम्मगए य गुम्मफलं बूया। तत्थ पञ्चवरकायेसु उपग्गहणेसु सव्वछुभतणोपलद्धीयं च छुभगतं बूया। तत्थ जधुत्ताहिँ धण्णोपलद्धीहिं फलोपलद्धीहि य भक्खोपलद्धीओ उपलद्धव्वाओ भवंति । तत्थ पिट्ठगते चुण्णगते य तप्पणा बदरचुण्णं वा विकसं वा चुणं वा उवलद्धव्वा भवंति । तत्थ भक्खगते पकिण्णगते य कलायभज्जियं वा मुग्गभज्जियं वा जवभजियं वा गोधूमभज्जियं वा सालिभज्जियं वा तिलभज्जियं वा एवमादीणि भजितकाणि बूया। तत्थ भक्खगतं चउव्विधमाधारये-गुलगतं लवणगतं अगोलीयं लवणमिति । तत्थ लवणगतं दुविधं-अग्गेयं च अणग्गेयं च । [तत्थ] अणग्गेयं सामुदं वा सेंधवं वा सोवञ्चलं वा पंसुखारे वा । तत्थ अणग्गेयाणि जवखारो वा सोवचिका वा पिप्पली वा खारलवणं वा बूया । तत्थ सव्वगुलगते सकरं वा मच्छंडिकं वा गुलेण वा गुलगतं जधुत्ताहिँ [उवलद्धीहिं] उवलद्धव्याणि भवंति । 10 तत्थ वट्टेण सव्ववट्टपडिरूवगते य मोदका वा पेंडिका वा पप्पडे वा 'मोरेंडकाणि वा सालाकालिकं वा अंबट्टिकं वा एवमादीकाणि वट्टाणि उवलद्धव्वाणि भवंति । तत्थ पुधूसु वित्थडेसु सव्ववित्थतपडिरूवगते य पोवलिकं वा वोकितकं वा पोवेलके वा पप्पडे वा सक्कलिकाओ वा पू वा फेणके वा अक्खपूपे वा अपडिहते वा पवितल्लके वा वेलातिको वा पत्तभजिताणि वा उल्लोपिको वा सिद्धत्थिका वा बीयकाणि वा उकारिका वा 'मंडिल्लका वा एवमादीकाणि बूया। तत्थ दीहेसुदीहसकलिकं वा खारवट्टिका वा खोडके वा दीवालिकाणि वा दसीरिका वा भिसकंटकं वा मैत्थ10 तकं वा, जाणि वऽण्णाणि एवमादीणि बूया । तत्थ गुलोपलद्धीयं गोलिकं बूया । लोणोपलद्धीयं लोणितकं बूया । [भक्खोपलद्धीयं भक्खगतं बूया। औधायणेणं अलवणमगोलिकं बूया । इति भक्खगयं । . तत्थ लेज्झगते पुव्वाधारिते लेज्झगतं दुविधमाधारये-पाणजोणीगतं मूलजोणीगतं चेति । तत्थ जधुत्ताहिं पाणजोणीयं उवलद्धव्वाण पाणजोणीगतं लेझगतं उवलद्धव्वं भवति । तत्थ लेझं वा पाणजोणीगयं घयं नवणीयं वसा मधुं ति यधुत्ताहिं उवलद्धीहिं उवलद्धव्वं । इति पाणजोणीगतं लेझं । तत्थ जधुत्तायं मूलजोणीयं उबलद्धीयं मूलजोणीगतं 20 लेझं उवलद्धव्वं भवति । तत्थ मूलजोणीगते लेज्झे पुव्वाधारिते फाणितं वा कक्क वा तिलक्खली वा पलालं वा तंबारागो वा लेज्झचुण्णं वा बूया । तत्थ गुलोवलद्धीयं कक्क वा फाणितं वा उवलद्धयं भवति । तिलोवलद्धीयं पललं वा तिलक्खली वा उवलद्धव्वा । एवं कटुकेसु रागलेझा उवलद्धव्वा भवति । इति भोयणं भक्खं लेझं पाणं चउव्विहमवि समणुगंतव्यं भवति ॥ ॥ इति भोयणो नामाज्झायो चत्तालीसइमो सम्मत्तो ॥४०॥ छ । [एगचत्तालीसइमो वरियगंडियझाओ] : णमो भगवतो महावीरवद्धमाणस्स । णमो भगवतो जैसवतो महापुरिसस्स महावीरवद्धमाणस्स । अहापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविजाय वरियगंडिया नाम अरहस्समझायं । तं खलु भो! तमणुवक्खस्सामो। तं जधा-तत्थ रतं ण रतं ति पुठ्वमाधारयितव्वं भवति । तत्थ अभंतरामासे णिद्धामासे छिद्दामासे अतिमासे सव्वैपारगते भीते ण रतं ति बूया । तत्थ बज्झामासे चलामासे लुक्खामासे च ण रतं ति व्या । तत्थ सव्वअभंतर - १ मोरंड है. त०॥ २ पोवलिवे वा है. त० विना ॥ ३ पूर्णफेणके हैं. त• विना ॥ ४ वेल्लातिकाओ वा पउभजियाणि वा उल्लोपिकाओ वा है. त०॥ ५मंडल्लिका है. त• विना ॥ ६ व दीवलि है. त• विना ॥ ७ मच्छत्तकं है. त०॥ ८ अहायणेणं है. त०॥ ९णामाध्यायो ह. तविना ॥ १० यसवओ हं० त०॥ ११ °स्सामि है. त०॥ १२ 'माहारयियव्वं है. त० ॥ १३ व्वसंपार है० त० विना ॥2 Jain Education Intemational : Page #296 -------------------------------------------------------------------------- ________________ एगचत्तालीसइम्रो वरियगंडियज्झाओ १८५ गते सव्वमल्लगते सरगते पुक्खरगते गीत-वादितगते संलाव-हसित-तालगते चुंबिता-ऽऽलिंगित-पाण-भोयण-भक्ख-लेज्झगते सयणा-ऽऽसणगते य रतं ति बूया । विक्कणिते णिक्काणिते छिविते जंभिते णिट्ठभिते अविमुत्ते मल्ले वा भूसणे वा पकिण्णे वा अपपातिते अपलोलिते ण रतं ति बूया । तत्थ पुण्णामेसु पुरिसेण रतं ति बूया, थीणामेसु थिया रतं ति बूया, णपुंसकेसु चुंबित-आलिंगितरतं ति, ण पुण सेवणारतं ति बूया । तत्थ रते पुव्वाधारिते पुण्णामेसु अभारिकेण पुरिसेण रतं ति, थिया वा अपतिकाय । थीणामेसु सभारिकेण पुरिसेण रतं, थिया वा सपतिकाय । णपुंसकेसु5 अणवत्येण( बच्चेण ) पुरिसेण रतं, थिया वा वंझाय।। • तत्थ तिविहं रतं-दिव्वं माणुस्सं तिरिक्खजोणियं चेति । तत्थ उद्धंभागेसु सिरोमुहे य ऐकस्सिकायं अंजलीकरणे पायुकोपाहणाअधमुंचणे अभिवंदिते आसण-सयणसंपदाणे पहाणा-ऽणुलेवणे गंध-मल्लगते छत्त-भिंगार-लाउल्लोपिके वासकडक-लोमहत्थे जक्खोपयाणे समिधजोगपच्चपयणेसु य दिव्वं रतं ति बूया । तत्थ उद्धंभागेसु सुक्केसु अच्छराय रतं ति बूया, थिया य वा देवेण रतं ति बूया। णिद्धेसु णागकन्नाय रतं ति बूया, थिया वा णागेण रतं ति बूया । तिरियं भागेसु 10 किण्णरीय रतं ति बूया, थिया वा किण्णरेण रतं बूया । तत्थ तिरियजोणीगते विगताभिरामेसु ये हस्सेसु पिसायीअरतंबूया, थिया वा पिसाएण रतं ति। दारुणेसुरक्खसीअ रतं ति बूया, थिया वा रक्खसेण रतं ति बूया। सव्वगंधव्वेसु गंधव्वीय रयं ति बूया, थिया वा गंधव्वेण रतं । अधोभागेसु असुरकन्नाय रतं ति, थिया वा असुरेण रतं ति बूया। तत्थे दुपदजोणीगते सव्वअज्जीवगते वियाकरणे मतकपडिमाय रतं ति बूया । असारेसु पत्थिवपडिमाय रतं ति बूया । सारवंतेसु मुत्तिकापडिमाय रतं ति बूया । पुधूसु चित्तपडिमाय रतं ति बूया । इति दुपदजोणी अज्जीवा 115 ____ तत्थ तिरियजोणीगते तिरियजोणीरतं ति बूया। तं दुविधं-सागुणं वा चतुप्पदं चेति । [ तत्थ ] उद्धंभागेसु सव्वसगुणपाउब्भावगते य सगुणीय रतं बूया। चित्तसिहे कक्कडीयं रतं बूया। अमधुरघोसेसु दिट्टिभीय रतं ति बूया। चित्ते असिहे पारेवतीय रतं ति बूया । विगतदारुणेसु. छिन्नगालीय रतं । इति पक्खिगतरतं ति । तत्थ सव्वचतुप्पदेसु चतुप्पदेण रतं बूया 1 तत्थ 8 सव्वसिंगिगए य ज सव्वसिंगीकोसीधण्णगते य गो-महिस-अयेलकेण रतं ति बूया। मज्झिमकायेसु गो-महिसेण रतं ति बूया । मज्झिमाणंतरकायेसु अयेलकेण अस्सतरीहिं वा रतं ति बूया । दारुणेसु 30 सुणिकाय रतं ति बूया । साधारणेसु वराहीय रतं ति बूया । वायव्वेसु वलवाय रतं ति बूया । विणतेसु उट्टीय रतं ति बूया । फरुसेसु गद्दभीय रतं ति बूया । चित्तौँ गावीय रतं ति बूया । डा कण्हेसु महिसीय रतं ति बूया । इति चतुप्पयगतं रतं ति। . तत्थ माणुसं तिविधं-थिया पुरिसा णपुंसका चेति । थीणामे थिया रतं, पुण्णामेसु पुरिसरतं ति बूया, णपुंसकेसु णपुंसकरतं ति बूया। तत्थ रतं दुविधं-विगतं अविगतं चेति। तत्थ माणुसेसु माणुसं उद्धंभागेसु उवरि गीवाय पासितं विज्जा। 25 तत्थ सव्वसयणा-ऽऽसणगते परिधाण-पादकलापक-पादकिंकणिका-खत्तिय-धम्मक-पायुकोपाणह-सव्वजाणगते सव्वजाणोवकरणे य माणुसं रतं बूया । तत्थ सव्वमल्ल-मुकुडउद्धगते कूचफणलीखावण-व्हाण-पधोवण-विसेसकियाओकुंतणक-हरिताल हिंगुलक-मणसिला-अंजण-चुण्णक-अलत्तक-गंध-वण्णक-कण्णसोधणक-अंजणीसजाका-कुच्चठावण-कुंच-सूची-धूपण-ांधविधि-सव्वआहारगते सव्वभोयणगते भोयण-भायणगते भक्ख-हरित-पुप्फ-फलगते सासा-सम्मिका-वतंसक-ओवास-कण्णपीलंक-कण्णपूरक-गंदीविर्गद्धक कुलीयंधक-तिलक-कुंडल-वल्लिका-तलपत्तक-मधुरक-मुहवासक-चंदै-सुज्ज-णक्खत्त-गह-तारागण 30 पडिरूवसद्दपादुब्भावे भुत्तपीते चेति एवंविधसहरूवपादुब्भावे पासियं बूया। तत्थमणुस्सरतं पुव्वाधारितं उद्धितं अवेढे वेति। १°सु आभिसारिकेण है. त• विना ॥ २°सुभसारिकेण है. त०॥ ३ सपालिकाय हं० त० विना ॥ ४°क्खजोणिगयं है. त॥ ५ एकम्मिकायं हं० त०॥६ पाउको है. त० ॥ ७य सहस्से हं० त० विना ॥ ८ हस्तचिह्नान्तर्गतः पाठः १० त० एव वर्तते ॥९°थ चउप्पदजो है० त०॥ १० वियागरे मत है० त० ॥११ °सु मच्छिका है० त० ॥ १२-१३ हस्तचिहान्तर्गतः पाठः है. त. एव वर्तते ॥ १४ यचम्मक हं० त०॥ १५ °सक्किपाउकंतूणक है. तः ॥ १६°सलाकीकुच्च है. त० विना ॥ १७°णट्टककुरीएवतिलक है. त० ॥१८ महवासक-चंदमुहणखग्गहलरोगहणपडि हं० त०॥ १९ चंद-सजु-णक्खत्तह-गह है० त० विना ॥ २० पोसितं है. त० ॥ २१ उट्टितं अवेटुं है. त०॥ Jain Education Intemational Page #297 -------------------------------------------------------------------------- ________________ १०४ अंगविजापाच्या तत्थ उद्धंभागेसु उस्सितेसु य उहिताय रतं ति बूया। तत्थ सव्वसयणासणगते जाणि वऽण्णाणि माणुसस्स रतस्स पुष्वलिंगाणि एतेसु उवविट्ठाय रतं ति बूया। सबसयणासणगते संविट्ठाय रतं ति बूया। सव्वावस्सयगते अवत्थद्धाय रतं ति बूया। संविहरते पुवाधारिते दक्खिणेसु य गत्तेसु देक्खिणाय विलोकिते दक्खिणे यावि सद्दम्मि पडिरूवम्मि दक्खिणे दक्खिणेण पस्सेण रतं ति बूया । वामेसु य गत्तेसु वामम्मि य विलोकिते वामे पसारिते यावि वामम्मि पडिपोग्गले वामेण रतं ति बूया । । तत्थ पट्टीयं सयणासणगते उकुजभायणम्मि वत्थे वा सद्द-रूव-गंधपादुब्भावे वा एवंविघे तुत्ताणाय रतं ति बूया । तत्थ णिकुन्जे सयणासणे णिकुजभायण-भूसणे वा वत्थे वा सव्वम्मि व पडिगते णिकुजे य सह-रूवपादुब्भावे वा णिकुन्जाय रतं ति बूया । तत्थ सव्वचतुष्पदगते अधोभागेसु संधीसु बाहिरेसु ओणते ओलोइते ओसन्ने चेव एवंविधसहस्वपादुम्भावे ओणताइ रतं ति बूया । तत्थ उव्वारितेसु गत्तेसु विसारितेसु गत्तेसु उन्भाय रयं ति बूया । तत्थ एकेकेसु गत्तेसु एकाभरणे एक्ककोपकरणे एककपरामासे एकसाहागते चेव एकब्भगायं रतं ति यूया। पैसल्लिएसु 10 उप्पाएसु पडिरूवेसु पंसल्लिएसु पसल्लियवेलुफालिय रतं ति बूया । तत्थ उत्ताणरतं तिविहं-उभयोसंविटं असंविटं एकापविट्ठति । तत्य सव्वापस्सिते उभयोसंविट्ठरतं, उरोपविद्येसु अद्धसंविट्ठरतं, उद्धंभागेसु उपविट्ठरतं । तत्थ पणतं तिविध-कडीगहितं चतुप्पदरतं रथजातं ति । तत्थ जाणगते आसणगते पादगते जहाणे पगते अधोणामीय गत्तामासे य कडीगहिताय रतं ति बूया । तत्थ सव्वत्थरणगते सव्वचतुप्पयगते य चतुप्पयरतं ति बूया । तत्थ सिरोमुहोपकरणे सबआहारगते य रचप्पयाँतकं वा रतकं [ति] बूया । तत्थ उपविट्ठरयं चतुम्विधं-सयणावत्यद्धं आसणावत्थद्धं सौहा16 वत्यद्धं वक्खाक्त्वद्धं चेति । तत्थ स[यणोपकरणोपलद्धीयं च सयणावत्थद्धरतं ति बूया । सव्वासणगते कडीवं वा आसणावत्थद्धरतं ति बूया। सव्वसाहागतेसु साहाअवस्सिताय रतं ति बूया । सव्वमूलगते सव्वमूलजोणीगते अस्सेसु वक्लेसु वक्खाक्त्यवाय रतं ति बूया। - तत्थ एकामासे एकोपकरणे एकचरेसु सत्तेसु एकपादुब्भावे य सह-रूवाणं एकसि रतं ति बूया । तत्थ सामाणेसु गत्तेसु यमलाभरपके मिधुणचरेसु सत्तेसु बिसह-रूवपादुब्भावे बिक्खुत्तो रतं ति बूया । तत्य भुयंतरेसु नासातिके 20 वत्थीसीसे तालुके हणुसंधिसु विकूणिए णिकुजे कासिते छिविते जंमिते ओणामिते णिम्मजिते ओलोकिते तिके सिंघा डके सव्वतिकसह-रूवपादुब्भावे य तिक्खुत्तो रतं ति बूया । तत्थ पादतल-करतलेसैं चतुरस्सेसु चउक्केसु चतुरंगुलिग्गहणे हसिते आविद्धमल्ल-भूसणे उवसक्किते उवेटे सव्वभोयण-सयणा-ऽऽसणचउरस्से पच्छेलिते आलिंगिते चुंबिते भुत्ते पीते चतुप्पदोपकरणे चतुष्पदणामधेजे थी-पुरिसगते चतुप्पदरूवपादुब्भावे चतुक्खुत्तो रतं ति बूया। तत्थ हत्थ-पाद-जाणुसमामासे मुट्ठीकरणे हत्याभरणे पंचकसहपाउब्भावे य पंचखुत्तो रतं ति । तत्य "गंड-मणिबंध-गुप्फामासे तिजमलोदीरणे एकके पंचकसहिए छक्कसहपडिरूवगते य छखुत्तो रतं ति। तत्थ छसु वा एकसहिएसु पंचसु वा दुगसहिएसु चउसु वा तिगसहिएसु दोसु वा तिगेसु एक्कासहिएसुस तिहुँ दुगेसु एक्कासहिएमु छ सत्तए वा सह-रूवपाउब्भावे सत्तखुत्तो रतं ति बूया । तत्थ ललाडमज्झे उरमज्झा एकेकअट्ठकोदीरणे अट्ठके वा आमाससह-रूवपादुब्भावे अट्ठखुत्तो रतं ति बूया । तत्थ चउक-पंचकोदीरणे तिक-छक्कोदीरणे बिक-सत्तकोदीरणे एक-अट्ठकोदीरणे णवसद्द-रूवपादुब्भावे वा णवखुत्तो रतं ति बूया । तत्थ सिरो-पाद-अंजलिकरणे कच्छभकरणे पादसमाणणे जमलपंचकोदीरणे चउक्क छक्कको30 दीरणे एकक-णवकोदीरणे तिअ-सत्तकोदीरणे बियअट्ठकोदीरणे दसए वा आमाससद्द-रूवपंडिपोग्गलपाउब्भावे दुसखुत्तो १दक्खिणे य ह. त० ॥ २ वामंसि य हं. त० ॥ ३ ओवारितेसु है. त• ॥ ४ एक्भग्गार्य ह. त० ॥ ५पस्सत्तिएसु तुप्पाएसु है० त०॥ ६ पस्सल्लि सं ३ पु० ॥ ७°यावकवारयं बूया हं० त०॥ ८ साधाव हं० त०॥ ९ तत्थासणोप . त. विना ॥ १० °वसिवाय ह. त०॥ ११ असेसु हं० त० विना ॥ १२°सु अवत्थ° सप्र.॥ १३ कसिए विधिए जं. हं० त० ॥ १४ °सु वत्थर° सं ३ पु०॥ १५ पवेलिते सं ३ पु० ॥ १६ °समासमामासे तुट्ठी सं ३ पु०॥ १७ गंधमणि है० त० विना ॥ १८ पंचकसद्दपाउब्भावे छक्क है० त० विना ॥ १९ हस्तचिहान्तर्गतः पाठः हं. त• एव वर्तते ॥ २० पडिपुण्णपाउ है. त. विना॥ Jain Education Intemational Page #298 -------------------------------------------------------------------------- ________________ एगतालीसइमो वरियगंडियज्झाओ रतं ति बूया । अतो उद्धं अण्णेण समाजोगेण विकप्पणाय आमास-सह-रूव-पडिपोग्गलपाउब्भावेहि गणणापरिसंखाणि रतेसु वा जोजयितव्वं भवति । तत्थ विगतेण बीभत्थेण परिमंडले गुदे रतं ति बूया । परिमंडले णाभीय रतं ति बूया। उण्णते थणंतरे रतं ति बूया । हत्थगते थिग्गलगते य पाणिणा रतं ति । इति विगतरताणि। तत्थ उवाएसु उवाताय रतं, सामेसु सामाय रतं, कण्हेसु कालिकाय रतं, दीहेसु दीहाय रतं, रस्सेसु रस्साय रतं, थूलेसु थूलाय रतं, किसेसु किसाय रतं ।। बालेसु बालाय रतं, वयत्थेसु वयत्थाय रतं, मज्झिमेसु मज्झिमाय रतं, महव्वयेसु महव्वयाय रतं । बंभेजेसु बंभणीय रतं, खत्तेजेसु खत्तिकाय रतं ति बूया, वेसेजेसु वेस्सीय रतं, सुहेजेसु सुद्दीय रतं, मूलजोणीगते कसिगोरक्खभज्जाय रतं, दढेसु कारुकभजाय सह रतं, थलेसु ववहारीभजाय सह रतं । पुण्णामेसु सपतिकाय सह रतं, थीणामेसु ससपतिकाय सह रतं, णपुंसकेसु पउत्थपतिकाय सह रतं । दढेसु अविधवाय सह रतं, अमुक्काय अवहिताय सह रतं, चलेसु अणवत्थिताय सह रतं चलचित्ताय त्ति । णिद्धे उदुणीय सह रतं, चु(लु)क्खेसु 10 अणुदुणीय सह रतं, ति बूया, लुक्खाय विसदाय [व] रतं बूया । | कण्हेसु दुस्सीलाय सह रतं तणूसु सुक्केसु अद्धसंवुताय रतं । अभंतरेसु अब्भंतराय सकाय थिया रतं, बाहिरेसु परभजाय रतं ति, बाहिरब्भंतरेसु मित्तभजाय सह रतं ति बूया । रायचिंधेसु पडिरूवेसु रायपुरिसपडिरूवेसु य रायपुरिसपडिपोग्गले य रायपुरिसभारिकाय सह रतं । जस्स जं चिंधं पडिपोग्गलपडिरूवं वा तेण तस्सोवजीवकभारिकाय सह रतं । राणीहारे परिचारिकाय सह रतं । - गहणेसु परूढणख-कक्खरोमाय रतं, उपग्गहणेसु अचिरपरूढनह-रोमाय रतं, आकासेसु रमणीयेसु 15 सुपरिमज्जितणह-कक्ख-वत्थिसीसाय रतं ति बूया । पुधूसु पुधुउपधाय रतं, संखित्तेसु संखित्तभगाय सह रतं, परिमंडलेसु परिमंडलभगाय सह रतं, चउरस्सेसु चउरस्सभगाय, तिअंसेसु - तिअंसभगाय सह रतं । असंखतेसु अमेहलाय रतं, संखतेसु समेहलाय रतं । कण्णेयेसु कुमारीय सह संकेतो त्ति, जुवतेयेसु जुवतीय सहरतं ति, अतिवत्तेसु विविधाय रतं । उत्ताणेसु उत्ताणभगाय सह रतं, णिण्णेसु णिण्णभगाय सह रतं । पसण्णेसु पसण्णाय सह रतं, अपसण्णेसें कुद्धाय रतं । सद्देयेसु चित्ताय वा मुदिताय वा विस्सुयकित्तीय वा पक्खाताय वा सह 20 रतं ति बूया । दंसणीयेसु सुरूवेसु दंसणीयरूवसंपण्णाय सह रतं, गंधेयेसु सुगंधाय ण्हाणा-ऽणुलेवण-मल्ल-गंधसंपुण्णाय सह रतं ति बूया । रसेयेसु मधुराय मधुरलवणाय रतिरसगुणसमण्णागयाय बहुभक्ख-पेय-रसगुणसमण्णागतं रतं ति बूया। फासेजेसु फासाय फासगुणसमण्णागयं रयं । मणेयेसु इट्ठाय थियाय सह रतं, भुमकाय भिउडीरतं, अक्खिसु णिकाणितं बूया, मुहे चुंबितं बूया, ओढेसु खयं बूया, बाहूसु आलिंगियं बूया, उच्छंगेसु उपविढं बूया, णहेसु णक्खपदं बूया, दंतेसु दंतपरिमंडलं दंतखयं वा बूया । तणेसु खयं बूया, समेसु घोसवंतेसु य गीतरतं बूया, सहेयेसु 25 हसियं बूया, आहारोपगएसु आहारियं बूया, णिमिसिएंसु कण्हेसु पुसुयं बूया, तिक्खेसु सोणियओघायणं बूया, तुच्छेसु सुद्दाय रतं बूया, कण्णेसु पडियाय रतं बूया, अप्पसण्णेसु विवादं बूया, अभिकामेसु रतं बूया । तत्थ काले पुव्वाधारिए कंसि काले रतं ? ति-कण्हेसु रत्तिरतं ति, सुकेसु दिवा रतं ति बूया, सामेसु संझाकाले रतं बूया, कण्हेसु आदिमूलीयेसु पदोसे रतं, सुक्केसु आदिमूलीयेसु अवरण्हेसु रतं, सुक्कमज्झविगाढेसु मझंतियए रतं बूया, कण्हेसु मज्झविगाढेसु अद्धरत्ते रतं, सुक्केसु अंतेसु अवरण्हे रतं बूया, कण्हेसु खंतेसु पञ्चूसे रतं । 30 तत्य आधारयितू आधारयितू रयण(णि)रतं ति केण वा सह रतं? देवेण वा देवीय वा ? मणुस्सेण वा मणुस्सीय वा ? तिरिक्खजोणिएण वा तिरिक्खजोणीगीय वा? किंजीतीयेण किंरूवेण किंवयेणं किंअलंकारेणं किंसील-भावा १ बालायेसु ह. त• विना ॥ २ हस्तचिह्नान्तर्गतः पाठः है. त० एव वर्त्तते ॥ ३ एतचिहान्तर्गतः पाठः ह. त. नास्ति ॥ ४ पहिट्ठाय रतं हं० त०॥ ५ °सु कट्टाय है. त०॥ ६ बूया, अद्धेसु ६० त० विना ॥ ७°सिए कण्णेसु भुसुनुं बूया है. त०॥ ८ कण्हेसु सि० ॥ ९°भिक्खामे सि०॥ १०°मूलेसु हं० त० विना ॥ ११ °सु अंतेसु प है. त. विना ॥ १२ °रयित्तु आधारयित्तु रय है. त• विना ॥ १३ जाईतेण है• त. विना ॥ अंग०२४ Page #299 -------------------------------------------------------------------------- ________________ अंगविजापइण्णयं ऽऽचारेणं?.कधं सेवितं सेवणागार-विगता-ऽविगतसेवणा व त्ति? कंसि देसंसि आसण-सयण-अवस्सयविधीसु वा ? गीतवाइत-हसित संलाविय-आलिंगित चुंबिय-णहदंतकेसग्गहण-आगारविगारविधीहिं वा सद्द-रूव-रस-बांध-फास-पडिभोग-इट्ठापिट्ठबहुलेति वा १ सम्मोइ-विग्गह-अभिप्पेत-अणभिप्पेय-पडित-मुट्ठय-अणुलोम-अणणुलोमरतादिकाणि वा ? विविधाणि रताणि केवतिखुत्तो वा ? 'कसि वा कालंसि रतं ति। एताणि सव्वाणि ठाणाणि अणेगविधभेदनामाणि जधुत्ताहिं उवलद्धीहिं उवलद्धन्वाणि भवंति । आमास-सद्द-रूव-रस-गंधपडिपोग्गलेहिं सव्वाणि अणुगंतव्वाणि भवंति ॥ ॥ इति खलु भो! महापुरिसदिण्णाय अंगविजाय रहस्सपैडलो णामज्झाओ एगतालीसइमो सम्मत्तो ॥४१॥ छ । [बायालीसइमो सुविणज्झाओ] णमो महावीरवद्धमाणाय । णमो भगवतो जसवतो महापुरिसस्स । अधापुव्वं खलु भो ! महापुरिसदिण्णाय 10 अंगविज्जाय सुविणो णामज्झायो । तं खलु भो! वक्खस्सामि । तत्थ दिट्ठो सुविणो ण दिट्ठो अवत्तदिट्ठो सुविणों ति पुवमाधारयियव्वं भवति । तत्थ अब्भंतरामासे दृढामासे णिद्धामासे सुद्धामासे पयलाइए पसुत्ते चक्खपरामासे त्ति 'दिटुं वत्तं सुविणं ति बूया । तत्थ बज्झामासे चलामासे लुक्खामासे कण्हामासे ण दिट्ठो सुविणो त्ति बूया । तत्थ बाहिरभंतरम्मि दढचलम्मि गिद्धलुक्खम्मि णीहाराहारमिति अव्वत्तं दिढ सुविणं ति बूया । तत्थ चक्खुम्मि सव्वदंसणीयेसु य सव्वपभागएसु य सव्वणयणोवभोगेसु य दिटुं सुविणं बूया। सुभेसु सुभं असुभेसु असुभं 16 दिढं सुविणं बूया। . तत्य कण्हेसु उकुढे अप्फोडिए किलकिलायिए मेधडयकायण-आभरण-हिरण्ण-गीय-वाइय-तंती-तल-ताल-सव्वआउज्जगते सव्वसद्दोवलद्धीयं तत्थेऽक्खरोपपत्तिमुपलभते तत्थ सुविणे सुतं बूया, इढे इ8 सुतं बूया, अणिढेसु अणिटुं सुयं बूया । तत्थ णासायं उस्सिंघिते णिस्सिंघिते णत्थोकमव्वमणत्ते सव्वगंधागते सव्वगंधजोणीगते सव्वगंधजोणीपडिरूवगते य घातं गंधं सुविणे बूया, सुभेसु सुभं गंधं घाणं बूया, असुभेसु असुभं गंधं घाणं बूया । तत्थ 20 दंतोह-जिन्भा-तालु-गल-कवोलपरिमासे दड्डे कित्तणिम्गिण्हे अस्साविते संसाविते परिलीढे णाभी-उदरुच्छंग-कुक्खि-पस्सउदरपरामासे सव्वआहारगते सव्वआहारपडिसेंवगए या आहारितं सुविणे बूया, सुभेसु सुभं आहारिअं, असुभेसु असुभं बूया । णासातिमासे तत्थ सव्वफासगते सव्वत्तयागते सव्वसयणा-ऽऽसणगते सव्वफासपडिरूवगते य फासगतं सुविणं बूया, सुभेसु सुभं फासं असुभेसु असुभं बूया। तत्थ कण्णातिमासे णासाति मासे] णयणातिमासे मुहातिमासे दंतंतरातिमासे णक्खन्तरातिमासे संबाधंतरातिमासे अब्भंतरातिमासे किलिवरणसव्वछिंदपरामासे सव्वरतपडिरूवे य रतं सुविणं 25 बूया । सबजाणगते सव्ववाहणगते सव्वचलेसु य जाणं सुविणं बूया । उम्मन्नितेसु चलामासेसु आरूढं सुविणे बूया । उम्मजितेसु चलेसु ओरूढं बूया । सव्वचलामासेसु जंगमेसु य सत्तेसु जंगमं सुविणं बूया । जलामासेसु सव्वजलचरपडिरूवगते य जलचरदिढे सुविणं बूया । उद्धंभागेसु सव्वदिव्वपडिरूवगते य दिव्वं दिलै सुविणं बूया । उजुभागेसु सव्वमाणुसपडिरूवगते य माणुसं दिढं सुविणं बूया । तिरियभागेसु सव्वतिरिक्खजोणीपडिरूवगते य तिरिक्खजोणियं १°सयवस्सवधी है. त• विना ॥ २°हुणेते वा १० त० ॥३°रताणि वा है. त० ॥ ४ कस्सि वा है. त.॥ ५°गविट्ठिभेद हं० त०॥ ६°पडलं णामज्झायो एगचत्तालीस है. त० विना ॥ ७ वन्नयिस्सा हं० त०॥ ८°णो [त्ति] तिविहमा है० त०॥ ९ दिट्टिवत्तं १० त० विना ॥ १० उकुढेसु है० त० विना ॥ ११ °घउयकायणभारण्णहि' हं. त०॥ १२ सि० विनाऽन्यत्र-त्थ खरो है. त० । 'त्थ करो सं ३ पु० ॥ १३ सुयतं है. त०॥ १४°म्मधूमणेत्ते १० त० विना ॥ १५°रूवे य आ है. त• विना ॥ १६ °ववण है. त० विना ॥ Jain Education Interational www.jainelibrary.ori Page #300 -------------------------------------------------------------------------- ________________ बायालीसइमो सुविणज्झाओ १८७ सुविणं दिलु बूया । थीणा[मा]मासे थीणामामासेसु सव्वेसु सव्वत्थीपडिरूवगते यॐ थीदिढ बूया, छ पुण्णामेसु पुरिसदिडं सुविणे बूया, णपुंसकेसु णपुंसकदिढ बूया । - तत्थ दिव्वेसु पुव्वाधारितेसु देवो देवि त्ति पुवमाधारयितव्वं भवति । तत्थ पुण्णामेसु देवो दिट्ठो सुविणे त्ति बूया । थीणामेसु दिव्वपादुब्भावेसु देवी दिट्ठा सुविणे त्ति बूया । देवोपलद्धीहि य सैद्द-रूवपादुब्भावेहि य णातव्याणि भवंति । इति दिव्योपलद्धिसुविणे दिट्ठा उपलद्धव्वा भवंति । तत्थ माणुसे पुव्वाधारिते माणुसा तिविधा, तं जधा-मता संपदा अणागतं त्ति । तत्थ पच्छिमेसु गत्तेसु 4 मतेसु य मतं मणुस्सं सुविणे दिटुं बूया । वामदक्खिणेसु गत्तेसु वत्तमाणेसु य सद्द-रूवेसु जीवंतं मणुस्सं सुविणे दिढं बूया । पुरिमेसु गत्तेसु अणागतेसु य सद्द-रूवपादुब्भावेसु अणागतं मणुस्सं सुविणे दिडं बूया । तत्थ तिविधा-थीओ पुरिसा णपुंसका इति । तत्थ थीणामे थियं बूया, पुण्णामेसु पुरिसं बूया, णपुंसकेसु णपुंसका विण्णेया । तत्थ थी-पुरिससिरोमुहामासे बंभणं सुविणे दिढं बूया, बाहूअंतरेसु खत्तियं, पट्ठोदरे वेस्सं सुविणे दिळं बूया, पाद-जंघेसु 10 सुहं दिटुं व्या । तत्थ वये पुव्याधारिते पाद-जंघासु बालं दिट्ट् बया. बाहस अंतरंसे य मज्झिमवयं दिटुं बया. सिरोमुहे महव्वयं दिह्र बूया । अवदातेसु अवदातवणं दिलु बूया, सामेसु सामवणं दिलं बूया, कण्हेसु कालकं दिडं बुयाँ, ठियामासेसु मिस्सकेहि तधावण्णसाधारणं दिडं बूया । तत्थ ठाणे पुव्वाधारिते उद्धं णाभीय अजवाणं इस्सरं दिडं बूया, अधत्था णाभीयं उवरिं जाणूसु अवत्तपेस्सं दिढं बूया, पाद-जंघासु पेस्समेव दिढं बूया, ॐ पादेसु दासं दिह्र बूया, सुधा उवार थणेहिं अधत्था गीवाय अज्जवाणं विसिटुं बूया । जो तु गुरुत्थाणे उवरि गीवाय 15 अधत्था भमुहाय अजवाणं गुरुत्थाणीतं दिढ बूया, एताणं उद्धं गुरुणो गुरुदिढं बूया । वामेसु पुण्णामेसु थीसणामं दिढ बूया, वामेसु थीणामेसु थीसामण्णयं थीगमेव दिडं बूया, दक्खिणेसु पुण्णामेसु पुरिससामण्णयं पुरिसं बूया, दक्खिणेसु थीणामेसु पुरिससामण्णयं महिलं बूया । पुरिसणामे पुरिसणामेसु अधोभागेसु पुत्तं दिदं बूया, पुरिसणामेसु पुरिसभागेसु पवत्तेसु उद्धंभागे पितरं बूया, पुरिसणामा पुरिसणामेसु पवत्तेसु समभागेसु भातरं बूया, पुरिसणामा थीणामेसु पवत्तेसु अधोभागेसु दुहितरं बूया, पुरिसणामा थीणामेसु पवत्तेसु समभागेसु भगिणिं बूया, पुण्णामा थीणा- 20 मेसु पवत्तेसु उद्धंभागेसु मातरं बूया। थीणामेसु पवत्तेसु थीणामा उद्धंभागेसु थिया मातरं बूया, थीणामा थीणामेसु पवत्तेर्स थीसमभागेसु थिया भगिणिं दिटुं बूया, थीणामा थीणामेसु पवत्तेसु अधोभागेसु थिया दुहितरं बूया । तत्थ थीणामा पुण्णामेसु पवत्तेसु अधोभागेसँ जामातरं बूथा, तत्थ थीणामा पुण्णामेसु पवत्तेसु समभागेसु भगिणिपतिं दिढ बूया, थीणामा पुण्णामेसु पवत्तेसु उद्धंभागेसु सँसुरं बूया । थीसंसहेसु आमासेसु पुणो पुणो आवलिं बूया-थीसंसट्टेसु पुण्णामेसु बाले बूया, अब्भंतरेसु अब्भंतरं दिटुं बूया, बाहिरब्भंतरेसु मित्तं दिढ बूया, बाहिरबाहिरेसु जणं दिडं 25 बूया । इति मणुस्सं सुविणे दिढ आमास-सद्द-रूवेहिं बूया ।। तत्थ तिरिक्खजोणियं पुत्वाधारित तिरिक्खजोणिं पंचविधमाधारये, तं जधा-पक्खिगतं चतुप्पदगतं परिसप्पगतं जलचरगतं कीड-किविल्लग-दंस-मसगगतं ति। तत्थ उद्धं गीवाय सिरोमहामासे उल्लोगिते उद्धंभागेसु सव्वसगुणगते सव्वसगुणोपकरणे सव्वसगुणमये उवकरणे सव्वसगुणोपकरणणामधेज्जे सव्वसगुणणामधेजे य थी-पुरिसगते एवंविधसह-रूवपादुब्भावे सगुणं दिढ सुविणं बूया । ते दुविधा-जलचरा थलचरा वेति । तत्थ आपुणेयेसु सव्वउदगचर-उदकोपकरणपा- 30 दुब्भावे जलचरा दिट्ठा विण्णेया। लुक्खेसु थलेसु थलजेसु थलचरेसु थलोपकरणे थलोपकरण-थलज-थलजरणामधेजे सद्द-रूवपादुब्भावे य थलजा पक्खी सुविणे दिट्ठा भवंति, सुभेसु सुभो असुभेसु असुभो पक्खी दिह्रो भवति । १ हस्तचिहान्तर्गतः पाठः है. त. एव वर्त्तते ॥ २ सहपडिरूवपा ह० त० । सहरूवपडिरूवपा सि०॥ ३ बाहुअंत' है. त०॥ ४°या, विसामा' है. त०॥ ५ हस्तचिह्नान्तर्गतः पाठः है. त. एव वर्तते ॥ ६ °सु सम' है. त• विना ॥ ७°सु मातरं हं. त॥ ८ ससरं है. त०॥. ९ उद्धंगए भासेसु है. त.॥ . . Jain Education Intermational Page #301 -------------------------------------------------------------------------- ________________ अंगविजापइण्णय तत्थ चतुप्पदेसु चतुरस्सेसु चउक्केसु चतुप्पदउवकरणे चतुप्पयमयेउवकरणे चउप्पयणामधेजउवकरणथी-पुरिससहपादुब्भावे चतुप्पदं दिडं सुविणे बूया । ते दुविधा-थलजा जलजा चेति जधुत्ताहिं उवलद्धीहिं उवलद्धव्वा भवंति । ते तिविधा पुणरवि उवलद्धव्वा-गम्मा गम्मारण्णा आरण्णा चेति । ते यधुत्ताहिं उवलद्धीहिं उवलद्धव्या भवति । संठाण-वण्ण-घोस-आहार-परिभोगविधीहि य उवलभिउं सुविणे दिहें बूया। तत्थ दीहेसु चलेसु तिरियभागेसु य सव्वपरिसप्पगते सव्वपरिसप्पउवकरणगते परिसप्पमये उवकरणे परिसप्पणामधेजे उवकरणे थी-पुरिससद्दपाउब्भावे वा परिसप्पं बूया। ते दुविधा-थलजा जलजा य । जधुत्ताहिं उवलद्धीहिं संठाण-वण्ण-संघात-घोस-विरिय-आहार-परिभोगविधीहि य उवलभितुं सुविणे दिढ बूया । तत्थ अणूसु चलेसु सव्वखुद्दपाणेसु खुद्दपाणणामधेजे उवकरणे थी-पुरिसगते सह-रूवपादुब्भावे य कीड-किविलग-दंसमसगे सुविणे दिटुं बूया । ते दुविधा-थलजा जलजा चेव । जधुत्ताहि उवलद्धीहिं संठाण-वण्ण-घोस-पडिभोग10 विधीहि य उवलभिउ सुविणे दिलु बूया । दिव्व-माणुस-तिरिक्खजोणियसाधारणोपलद्धीहिं साधारणे दिढ़े बूया। मिस्सगामासेहिं दिव्व-तिरिक्खजोणिगेहिं मिस्से दिट्ठो बूया । तत्थ रूवा-ऽरूवगते अज्जीवे सुविणे पुव्वमाधारिते रूवगतं अज्जीवं तिविधमाधारये-पाणजोणीगतं मूलजोणीगतं धातुजोणीगतं । तत्थ चलामासे पाणजोणिगते पाणजोणीउवकरणे पाणजोणीमये उवकरणे पाणजोणी » णामधेजे उवकरणे थी-पुरिससद्दपाउन्भावे पाणजोणीगतं अजी रूवगतं सिविणे दिद्वं बूया। तत्थ केस-मंसु-लोमगते सव्वमूल16 जोणीगते मूलजोणीउवकरणे मूलजोणीणामधेजे उवकरणे थी-पुरिसगते य सद्द-रूवपादुब्भावे वा मूलजोणीगतं अज्जीव रूवगतं सिविणं दिह्र बूया । तत्थ दढामासे सव्वधातुगते सव्वधातुजोणीगते य सव्वधातुजोणीउवकरणे धातुजोणीमये उवकरणे धातुजोणीउवकरणे धातुजोणीणामधेजे उवकरणे थी-पुरिसगते वा धातुजोणीगतं अज्जीवरूवगतं सुविणे दिहं बूया। तत्थ सहगते सुविणे पुव्वाधारिते सहगतं सिविणं तिविधमाधारये, तं जधा-भासासहगतं आतोजसहगतं पराघातसहगतं चेति । तत्थ तिविधमाधारये-जीवसमाजुत्तं अजीवसमाजुत्तं राधा जीवाजीवसमाजुत्तं चेति । तत्थ 20 सहेयेहिं भासासहे आतोजसद्दे पराघाते य भेद-संघायसमुत्थितेहिं सहेहिं पडिसेंवेहिं आतोज्जउवकरणपादुब्भावेहि य उवलभिउं सहगतं इट्ठा-ऽणिट्ठसद्दगतं सुविणं दिहँ बूया । तत्थ गंधगते सुविणे पुव्वाधारिते गंधगतं सुविणं दुविधमाधारये-सुभगंधं असुभगंधं चेति । तत्थ सुगंधपरामासे सुगंधसह-रूवपादुब्भावे य सुभं गंधं सुविणे घातं ति बूया । दुग्गंधपरामासे १ किलिट्ठपरामासे - दुग्गंधसहरूवपादुब्भावे य असुभं गंधं सुविणे घायं । तत्थ गंधं पुणरवि सुभा-ऽसुभ तिविधमाधारये-पाणजोणीगतं मूलजोणीगतं 26 धातुजोणीगतं ति । तत्थ जधुत्ताहि पाणजोणी-मूलजोणी-धातुजोणीउवलद्धीहिं उवलभितुं सह-रूवपादुब्भावेहि य तिविधजोणीयं गंधं सुभा-ऽसुभं सुविणे दिटुं बूया । - तत्थ रसगते सुविणे पुव्वाधारिते सगते सुविणे तिविधमाधारये, तं जधा-पाणजोणिगतं मूलजोणिगतं धातुजोणिगतं । तत्थ जधुत्ताहिं उवलद्धीहिं तिविहजोणिओ रसो उवलद्धव्वो भवति । अव्वापण्णजोणीआमास-सह-रूव पाउन्भावेणं अव्वापण्णो रसो उवलद्धव्वो भवति सुभो। वावण्णजोणीआमास-सह-रूवपादुब्भावेण वावण्णरसो उवलद्धव्वो 30 भवति असुभो। तत्थ रसं तिविधजोणीयं पुणरवि छविधमाधारये, तं जधा-तित्तकं अंबिलं लवणं कटुकं कसायं मधुरमिति। तत्थ अभंतरामासे दढामासे णिद्धामासे मधुरेसुथ सह-रूवपादुब्भावेसु मधुरं बूया। तत्थ तिक्खामासे दारुणामासे बज्झामासे कडुगेसु य सह-रूवपाउब्भावसु कडुगं बूया । वावण्णेसु आमासेसु अंबिलेसु सह-रूवपाउब्भावेसु अंबिलरसं सुविणे सेवितं बूया। तत्थ णासापरामासे आसगपरामासे पोरुसपरामासे सव्वआपुणेयेसु अंसु-खेल-सिंघाणग-पस्सवण-सव्व १ आरण्णा इति सि. एव वर्तते ॥ २॥ एतच्चिबान्तर्गतः पाठः हं. त. नास्ति ॥ ३ हस्तचिहान्तर्गतः पाठः १० त. एव वर्तते ॥ ४°रूवगतेहिं सि०॥ ५-६ - एतञ्चिह्नान्तर्गतः पाठः हं० त० मास्ति ॥ ७ आमासजीणीआमास है. त॥ Jain Education Intemational Page #302 -------------------------------------------------------------------------- ________________ बयालीसइमो सुविज्झाओ १८९ सोयदूसिकापरामासे लवणरससद्दपादुब्भावे य लवणरसं सुविणे सेवितं बूया । तत्थ विमुत्तेसु विसयेसु परिभ्रट्ठेसु य सव्वकसायसद्द-रूवपादुब्भावेसु कसायं रसं सुविणे पडिसेवितं बूया । तत्थ चलामासे अंतेसु य सव्वतित्तकसद्द - रूवपादुब्भावेसु यतित्तकरसं सुविणे सेवितं बूया । एवंविधजोणीयं रसं छव्विधं जधुत्ताहिं उवलद्धीहिं उवलद्धव्त्रं सुविणे दिट्ठ बूया । तत्थ फासगते सुविणे पुव्वाधारिते फासगतं सुविणं तिविधमाधारये, तं जधा - सज्जीवफासगतं १ अज्जीवफासगतं २ मिस्सकं जीवाजीवसंजुत्तं ३ चेति । तत्थ सज्जीवेसु चलामासेसु य सज्जीवसद्द - रूवपादुब्भावेसु य सज्जीवं फार्स 5 [सुविणे सेवितं ] बूया । अज्जीवेसु मयेसु य अज्जीवसद्द - रूवपादुब्भावे य अज्जीवं फासं सुविणे सेवितं बूया । वामिस्सामासे सज्जीवअज्जीवेसु य सह-रूवपादुब्भावे मिस्सकं फासं सुविणे सेवितं बूया । तत्थ सज्जीवो फासो दिव्व- माणुस - तिरिक्खजोणिकादीहिं जीवजोणीहिं उवलद्धव्वो भवति । अज्जीवो फासो अज्जीवोपलद्धीहि पाणजोणी- मूलजोणी-धातुजोणीआदीहिं उबलद्धव्वो । मिस्सको फासो मिस्सकोपलद्धीहिं मिस्सको उवलद्धव्यो भवति । तत्थ फासो पुणरपि अट्ठविधो' उवलद्धव्वो, तं जधा - कक्खडो मउको गुरुको लहुको सीतो उसिणो णिद्धो 10 लुक्खो चेति । तत्थ दढामासे तिक्खामासे दारुणामासे सव्वकक्खडपडिरूव - सद्दपादुब्भावे कक्खडं फासं बूया । तत्थ मउकामासे सव्वमउकसद्द पडिरूवपादुब्भावे मउकं फासं सुविणे सेवितं बूया । तत्थ अब्भंतरामासे दढामासे उत्तमामासे सव्वसारगते य सव्वसारमंतपडिरूव - सद्दपादुब्भावे गुरु-गारवसद्द - रूवपादुब्भावेसु य गुरुफासं सुविणे सेवितं बूया । तत्थ बज्झामासे चलामासे तुच्छामासे जैहण्णामासे सव्वणीहारगते सव्त्रक-लहुस- तुच्छसारजम्मपंडिरूवसद्दपादुब्भावे य लहुकं फासं सुविणे सेवितं बूया । तत्थ णिद्धामासे सव्वणिद्धफासपडिरूवसद्द पाउब्भावे गिद्धं फासं सुविसेवितं ति बूया । तत्थ लुक्खामासे सम्बलुक्खपडिव - सहपाउब्भावे य लुक्खं फासं सुविणे सेवियं बूया । तत्थ सव्वआपुणेयेसु सव्वसीय फासदव्वोपकरणे पडिरूव - सद्दपाउन्भावे सुपिहिए पागुए उवगूढे पाविविए लुक्खसिए हेमंतउज्जसहभयमाणेसु य आहारोपकरण-सयणा - Ssसणपरिच्छद परिभोगपाउब्भावेसु सह-रूवेसु य एवंविधेसु सीतं फासं सुवि सेवियं बूया । तत्थ अग्गेयेसु सव्वअग्गिगए सव्वसुमागए सव्वउँसुणागए सव्वर्डसुणसह-पडिरूषपाउब्भावे य उसुणं फासं सुविणे सेवितं बूया । एवं जधुत्ताहिं उवलद्धीहिं सह-रूव-रस-गंध-फासगताहिं सुंभा- ऽसुभाहिं 20 आहार सह-रूव-रस-गंध-फासगयाओ सुविणे सेवणाओ विण्णेया भवंति । इति विसयगतो विण्णेयो सुविणो ति । 15 तत्थ चले टुं वा पावासिकं आउरं वा सुविणे दिडं बूया । तत्थ अब्भंतरेसु चलेसु य णटुं बूया । बाहिरेसु चलेसु य पावासिकं दिट्ठ बूया । पुण्णामेसु पुरिसं दिट्ठं बूया । सम्मे सम्मद्दितेसु चलेसु आउरं दिडं बूया । बद्धेसु बद्धं दिडं, - मोक्खे मोक्खं दिट्ठ बूया । तणफय क्खि-गाभि-उच्छंग-पोरुस-अंगुट्ठ-कणेट्ठिकापरामासे पयासंतरेण दिहं बूया । पुण्णामेसु पुरिसं दिट्ठ बूया । श्रीणामेसु थियं दिट्ठ बूया । णपुंसकेसु णपुंसकं दिडं बूया । दढेसु सारिउपकरणं 25 दिट्टं बूया । कण्हेसु असारिउवकरणं दिट्ठ बूया | तंबेसु सुवण्णकं दिट्ठं बूया । सुके रुपं वा कहावणे वा बूया । सुके दढे रुपं बूया । चित्तेसु सुक्केसु दढेसु य कौहावणे बूया । णपुंसकेसु णिरत्थकं सुविणं दिट्ठं बूया । णीहारेसु हाणि सुविदिट्ठ बूया । आहारेसु वद्धिं सुविणे दिट्ठं बूया । ॐ वैष्णडवलद्वीयं सव्ववण्णगए य रण्णं दिट्ठं बूया णिण्णेसु णादिं वा कूवं वा तलागं वा पुक्खराणिं वा वा िवा समुदं वा दिहं बूया । उवैट्ठि कूवं दिट्ठ णिणे वित्थिष्णेसु सण्णिरुद्धेसु य तलागं दिंडं बूया । चउरस्सेसु मुदितेसु य पुक्खरणिं बूया । चउरस्सेसु 30 बूया । १°सोयगदू सं सारजम्म ई० त० ॥ हं० त० एव वर्तते ॥ वर्त्तते ॥ ११ इं० त० एव वर्त्तते ॥ १६ °सु विच्छेसु रुट्ठेसु य हं० त० ॥ ३ पु० ॥ २ 'धो णातव्वो सि० ॥ ३ जण्हामा हं० त० विना ॥ ४ सव्वल कलकुसतुच्छ५ °हिए सुवगूढे पधिगते उल्लुक्कुसिते हेमंतउक्कसद्द हं० त० विना ॥ ६ हस्तचिह्नान्तर्गतः पाठः ७८-९ उसुण स्थाने हं० त० विना उसण इति पाठो वर्त्तते ॥ १० हस्तचिह्नान्तर्गतः पाठः ई० त० एव एतच्चिहान्तर्गतः सन्दर्भः ६० त० नास्ति ॥ १२-१३ कहा हं० त० विना ॥ १४-१५ हस्तचिह्नान्तर्गतः पाठः For Private Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ अंगविजापइण्णय वावि बूया । महावकासेसु य समुदं दिडं बूया । कसे सुत्तं वा अच्छादणं वा किसं वा थी-पुरिसं दिटुं यूया। तत्थ अज्जीवेसु केस-मंसु-लोमगतेसु सुत्तं वा तंतुवितं वा दिटुं बूया । तत्थ वित्थतेसु अत्थुतेसु परिहिते पाउते विट्ठणे व त्ति अच्छादणं दिडं बूया। थलेसु उण्णतं वो पव्वतं वा दिटुं बूया । तत्थ महावकासेसु दढेसु य पव्वयं दिहँ बूया । गहणेसु अरण्णं वा पव्वतं वा बूया । तत्थ उण्णएसु गहणेसु पव्वयं बूया । णिण्णेसु 5 कंदरं वा दरिं वा बूया । समेसु समं गहणं दिडं बूया । उपग्गहणेसु आरामं वा वणराई वा दिटुं बूया । परिमंडलेसु भायणं । पुधूसु किलंजं वा पुधविं वा दिढं बूया । तत्थ पुधूसु दढेसु पुहविं बूया । जण्णेयेसु जणं वा वाधुजं वा दि8 बूया । अग्गेयेसु अम्गि दि8 बूया । णिद्धेसु उदकं वा वुर्हि वा आहारं वा दिढं बूया । तत्थ उवरिमेसु णिद्धेसु वुद्धिं बूया । समभागेसु णिद्धेसु आहारं बूया । अधोभागेसु णिद्धेसु उदकं बूया । चउरस्सेसु चउप्पयं वा खेत्तं वा सुविणे दि8 बूया । तत्थ चउरस्सेसु चलेसु चतुप्पदं बूया । चतुरस्सेसु दढेसु खेत्तं बूया । 10 बज्झेसु पावासियं बूया । पच्छिमेसु परस्स सुविणं दिटुं बूया । पुरथिमेसु अप्पणो सुविणं दिटुं बूया । बज्झब्भंतरेसु अप्पणो य परस्स य सुविणं दिढ बूया । पुणरवि आधारिते अतिकतो सुविणो अणागतो वत्तमाणो ति। पुरथिमेसु अणागतं सुविणं बूया । पच्छिमेसु अतिकंतं सुविणं बूया । वामदक्खिणेसु गत्तेसु वत्तमाणं संपदाकालियं सुविणं अणंतरं दिलु बूया । मतेसु मतकप्पं वा मतं वा दिहँ बूया । रुक्खेसु चोरियं दिढ सुविणं बूया । वामेसु आभरणं दिढं बूया । दीहेसु अडविं दिé बूया । हस्सेसु पुप्फफलं दिढं बूया । रमणीयेसु 15 इरिणं वा भद्रं वा रमणीयं वा देसं दिटुं सुविणे बूया। मुदितेसु उस्सयं वा समायं वा दिह्र बूया । दीणेसु उवसग्गं वा दणिं वा थी-पुरिसं दिढ बूया । पैस्सतेसु उस्सयं वा वाधुजं वा दिढ बूया । उद्धंभागेसु दिव्यं दिटुं बूया । कण्णपधेसु सव्ववाहणगतं चतुप्पदं वा दिलै बूया । तिखिणेसु जोग-खेमं दिढ बूया । केस-मंसु-लोमगतेसु मूलजोणिगतं बूया । अंतेसु सबंधण्णगतं बूया । सामेसु संपयोगेसु मेधुणं दिलै बूया । बालेयेसु बालं दिलु बूया। जोव्वणत्येसु जोव्वणत्थं दिलै बूया । मज्झिमवयेसु मज्झिमवयं दि8 बूया। मज्झिमसाधारणेसु मज्झिमसाधारणं 20 दिढ बूया । जधण्णेसु जधण्णं बूया । जधण्णसाधारणेसु जधण्णसाधारणं बूया। तत्थ पुणरवि पुरथिमेसुः अमिकंखितं दिळं बूया । पच्छिमेसु अणुभुत्तं बूया । वामदक्खिणेसु उवभुजमाणं दिडं बूया । पुणरवि पसण्णेसु सव्वसम्मोइगते य सम्मोई सुविणं दिढं बूया । विवादेसु दीणेसु सव्वविग्गहगते विग्गहं वा विवादं वा सुमिणे हिँ बूया । उवहुतेसु सव्वछेज्जगते य छेज़ बूया । अन्भतरेसु अप्पणो सुविणं दिलं बूया । बाहिरेसु बाहिरेण सुविणं दिडं बूया । तत्थ कंसि देसे सुविणो दिट्ठो ? त्ति पुव्वमाधारिते अब्भंतरेसु अभंतरणगरे सुविणं दिढे बूया । अब्भंतरमंतरेसु 25 अभंतरणिवेसणे सुविणं दिढ बूया । बाहिरेसु बाहिरिकायं सुविणं दिढं बूया । 7 बाहिरबाहिरेसु बाहिरिकार्य सुविणं दिडं बूया । कुछ ' [तत्थ] दिसासु आधारितासु कंसि दिसायं दिट्ठो सुविणो ? । तत्थ पुरथिमेसु पुरथिमायं दिसायं [दिहो] सुविणो त्ति बूया । पच्छिमेसु पच्छिमायं दिसायं दिट्ठो सुविणो । दक्खिणेसु दक्षिणायं दिसायं दिट्ठो, वामेसु उत्तरायं । दिसाओ विदिसाओ य वामदक्खिणेहिं पुरथिमपच्छिमेहि य साधारणेहिं णातव्वाओ आमासेसु भवंति। 30 तत्थ काले पुव्वाधारिते कंसि काले दिट्ठो सुविणो ? त्ति । तत्थ कण्हेसु रत्तिं सुविणो दिट्ठो त्ति । सुक्केसु सव्वप्पभागते य दिवा दिट्ठो सुविणो त्ति बूया। कण्हेसु आदिमूलेसु पदोसे सुविणो दिट्ठो त्ति । क [ण्हेसु] मैज्झिमविगाढेसु अद्धरत्तकालं दिट्ठो त्ति । कण्हेसु अंतेसु पचूसे सुविणो दिट्ठो। सुक्केसु आदिमूलेसु पुव्वण्हे सुविणो दिट्ठो त्ति बूया । मैज्झविगाढेसु सुक्के मज्झण्हे दिट्ठो सुविणो त्ति । सुक्केसु अंतेसु अवरहकाले दिट्ठो सुविणो त्ति बूया । १ वा कसिं वा हं. त॥ २ वा सव्वतं हं. त. विना॥ ३ उस्सुयं है. त• विना ॥ ४ वा दिदै णं वा है. त.॥ ५पसंतेसु हं० त०॥. ६ कण्हप है. त०॥ ७°व्वषण्ण है. त० ॥ ८°रवि सस्सेसु सव्व हं. त•॥ ९ हस्तचिहान्तर्गतः पाठः है. त. एव वर्तते ॥ १० सप्पभाई. त०॥ ११ मज्झवि सि०॥ १२ मज्झिमगा है. त.॥ Jain Education Interational Page #304 -------------------------------------------------------------------------- ________________ तेयालीसइमो पवासज्झाओ एवं पक्खोपलद्धीहिं सुक्कपक्ख-कण्हपक्खा उबलद्धव्या भवंति जधा पुव्वमुद्दिढ । उतुउपलद्धीहिं उदू उपलद्धव्वा छप्पि भवंति जधा पुव्वमुवदिटुं। एवं सव्वाहिं आमास-सद्द-रूव-रस-गंध-फासपडिरूवोवलद्धीहिं आधारयितुं सुविणे सैव्वत्ताणुगंतव्वं भवति ॥ ॥ इति खलु भो! महापुरिसदिण्णाय अंगविजाय सुविणो णामाज्झायो बायालीसतिमो सम्मत्तो ॥४२॥छ । [तेयालीसइमो पवासज्झाओ] ocococco णमो भगवतो जसवओ महापुरिसस्स । अधापुव्वं खलु भो! महापुरिसदिण्णाय अंगविजाय पवासो णामाज्झायो। तं खलु भो! वक्खस्सामि । तं जधा-तत्थ अस्थि पवासो पत्थि पवासो त्ति पुव्वमाहारियव्वं भवति । तत्थ बज्झामासे चलामासे सव्वणीहारगते सव्वमोक्खगते उवाहण-छत्तगते सव्ववाहणगते सव्वजाणगते पत्थित-पधितपधावितसव्वचतुप्पद-पक्खि-सिरीसिव-वारिचर-कीड-किविल्लगगते उवाहणआबंधणे छत्तकग्गहँणे तप्पण-कतरिका-कुंडि- 10 कुक्खलिकापादुब्भावे पंथ-पवा-णदी-पव्वत-तलाग-गाम-णगर-जणपद-पट्टण-सन्निवेसे असमरंगावचर-पासंड-दूतपरिधावके एवंविधसद्द-रूवपाउब्भावे अत्थि पवासो त्ति बूया । तत्थ अभंतरामासे दुढामासे सव्वआहारगते सव्वसंबाधगते सव्वत्थावरगते सव्वणिवेसितगते सव्वअपरिधावकगते एवंविधसद्द-रूवपादुब्भावे त्थि पवासोत्ति बूया। तत्थ पाद-जंघपादुकोपाणह-च्छत्तकएवंविधसद्द-रूवपादुब्भावे पादेहिं पवासं गमिस्सति त्ति बूया । तत्थ उद्धंभागेसु चलेसु सव्वजाणगते सव्ववाहणगते सव्वजाण-वाहणोपगरणगते जाणेण वा वाहणेण वा पवासं गमिस्सति त्ति बूया। तत्थ 15 मुदिएसु मुदितमाणसो पवासं गमिस्सति त्ति बूया । तत्थ पवासे पुव्वाधारिए दीहेसु दीहं पवासं गमिस्सति त्ति बूया । ॐ रस्सेसु रस्सपवासं गमिस्सति त्ति बूया। राजा पुण्णामेसु राजपोरुसेण पवासं गमिस्सति त्ति बूया। थीणामेसु थीपवासे लभिस्सति त्ति बूया। सपुंसकेसु णिरत्थकं पवासं गमिस्सति त्ति बूया ।- दढेसु तत्थेव गंतुं वाहिसि त्ति बूया। चलेसु खिप्पं पवासा आगमिस्सति त्ति बूया । ॐ "विविये चलामासे परेण परं गमिस्ससि त्ति बूया। सुकेसु पवासे महंतं धणखंधं लमिस्सति ति 20 बूया । रत्तेसु पीतकेसु वा दढेसु सुवण्णलाभं पवासे लभिस्सति त्ति बूया । कण्हेसु परिकिलेसं पवासे णिप्फलं पाविस्ससि त्ति बूया। आहारेसु कतकज्जो खिप्पं आगमिस्ससि त्ति बूया । णीहारेसु अकतकज्जो चिरा आगमिस्सति त्ति बूया। थूलेसु णिव्वाधिको पच्छत्तो पवासा आगमिस्ससि त्ति बूया । कसेसु वाधिपरिकिट्ठो किसच्छादणो पवासा आगमिस्ससि त्ति बूया। गहणेसु अरण्णदेसं गमिस्ससि त्ति बूया । उपग्गहणेसु आरामबहुलं रमणीयं देसं गमिस्ससि त्ति बूया । आगासेसु रमणीयदेसं णिरुक्खगं गमिस्ससि त्ति बूया । परिमंडलेसु णगरं गमिस्ससि त्ति बूया । तणूसु जणपदं 25 गमिस्ससि त्ति बूया । मतेसु पवासे मरिस्ससि त्ति बूया। उव९ते पवासे उवद्दवं पाविस्सति त्ति बूया । बंधेसु बंधं पाविस्ससि त्ति बूया। मोक्खेसु पैवासो असंगो भविस्सति त्ति बूया, पंथं खेमं गमिस्सति त्ति बूया । पसण्णेसु पवासे १पुव्वदिटुं हं. त०॥ २ पुव्वदिटुं हं. त• विना ॥ ३ सव्वमणु' है. त०॥ ४°वतो महावीरमहा सं ३ पु.॥ ५ व्वसोक्ख है. त• विना ॥ ६ गते वाहणछत्तगते सव्व है. त• विना ॥ ७°हणे धपाणकोत्त' ह. त०॥८°पट्टणरज-रटुपमुहट्ठाणेसु परिधा सि.॥ ९°व्वणिवेसगते हं० त०॥ १० जाण-वाहणपवासं हं. त• विना ॥ ११ हस्तचिहान्तर्गतः पाठः हं. त• एवं वर्तते ॥ १२ एतच्चिह्नान्तर्गतः पाठः है. त• नास्ति ॥ १३ हस्तचिवान्तर्गतः पाठः हं. त. एव वर्तते ॥ १४ पच्छण्णो प° है. त० ॥ १५ णिरक्खमं ग. ह. त• विना ॥ १६ है. त• विनाऽन्यत्र- हुते हा......... ...बंधेसु सं ३ पु० । 'हुते हाणि गमिस्सति त्ति सव्वया बूया बंधेसु सि०॥ १७ पवासासंगो ६० त० विना ॥ Page #305 -------------------------------------------------------------------------- ________________ १९२ अंगविजापइणय मित्तं पाविस्ससि त्ति बूया । अप्पसण्णेसु पवासे विग्गहं वा विवादं वा पाविस्सति त्ति बूया। उ«भागेसु मूलेसु य पव्य[य] बहुलं, देसं वेहायसं गमिस्ससि त्ति बूया । अधेट्टिमे णिण्णेसु य णिणं देसं अडवीबहुलं गमिस्ससि त्ति बूया। तुच्छेसु पासे उड्डज्झिहिसि त्ति बूया । पुण्णेसु पवासे परस्स हरितं धणं पाविस्ससि ति बूया । आपुणेयेसु पवासे अंतरा अधिवसिस्सति त्ति बूया । अग्गेयेसु पवासे आलीवणकं पाविस्ससि त्ति बूया । वायव्वेसु पवासे वाउव्वातिकं 5 पाविस्ससि त्ति बूया । जण्णेयेसु उस्सयं पाविस्ससि त्ति बूया, जिणेणुवबहुलं चेव देसं गमिस्ससि त्ति बूया । सद्देयेसु विस्सुयजणपदं गीत-वाइतबहुलं गमिस्ससि त्ति बूया । दसणीयेसु बहुजणाभिप्पेतं दसणीयजणपदं गमिस्ससि त्ति बूया। गंधेयेसु गंधुपयोग-गधोपभोगबहुलं जणपदं गमिस्ससि त्ति बूया। रसेयेसु विविधपाघेज्ज-बहुअण्ण-पाण-रसिगपरिभोगं देसं गमिस्ससि त्ति बूया। फासेजेसु जाणगतो वाहणगतो वा उदुसुखं उदुसुहफासं देसं गमिस्ससि त्ति बूया । मणेयेसु णिव्वुतम णसोअभिजियणिव्वुतबहुलं देसं गमिस्ससि त्ति बूया।तिण्हेसु अंतरा संगामं पाविस्ससि त्ति बूया। दक्खिणेसुदक्खिणायं 10 दिसायं पवासं गमिस्ससि त्ति बया1। दक्खिणपुरस्थिमेसु गत्तेसु दक्खिणपुरस्थिमायं दिसायं पवासं बूया। क्खिणपच्छिमेसु गत्तेसु दक्षिणपच्छिमायं दिसायं पवासं गमिस्ससि त्ति बूया । - पच्छिमउत्तरेसु गत्तेसु पच्छिमुत्तरायं दिसायं पवासं गमिस्ससि त्ति बूया । वामपुरथिमेसु गत्तेसु पुव्वुत्तरायं दिसायं पवासं गमिस्ससि त्ति बूया । एवं सव्वदिसाओ आधारयितुं उवलद्धव्वाओ भवंति । जधाकालकालोपलद्धीहिं आधारयितुं कालो पवासे विण्णेयो भवति । जधा लाभा-इलाभे जीवित-मरणे सुह-दुक्खे सुकाल-दुक्काल-भया-ऽभयादी य भावा आमास-सद्द15 पडिरूव-रसनांध-फासउवलद्धीहिं आहारयितुं जहुत्ताहि उवलद्धीहिं छपवासे सव्वे उवलद्धव्वा भवंति ॥ ॥ इति खलु भो! महापुरिसदिण्णाय अंगविज्जाय पवासो णामाज्झायो तेयालीसइमो सम्मत्तो ॥४३॥ छ । [चउयालीसइमो पवासद्धकालज्झाओ ] णमो भगवतो यसवतो महावीरवद्धमाणस्स । अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविजाय पवासस्स 20 अद्धाकालं णामाज्झायं । तं खलु भो! वक्खायिस्सामि । तं जधा तत्थ पुरथिमायं दिसायं अव्वत्तसद्द-रूवे वा अद्धमासे वा पवासं गमिस्ससि त्ति बूया । दक्खिणायं दिसायं अव्वत्ते वा सद्दे वा रूवे वा पक्खगणणायं पवासं गमिस्ससि त्ति बूया । अव्वत्तेसु सह-रूवेसु दिवसगणणाय पवासं गमिस्ससि त्ति बूया । पच्छिमायं दिसायं अव्वत्तेसु सह-रूवपाउन्मावेसु वस्सगणणाय पवासं गमिस्ससि त्ति [बूया] - अव्वत्तेसु सह-रूवपादुन्मावेसु मासगणणाय पवासं गमिस्ससि त्ति बूया । वायं (उत्तरायं) दिसायं अव्वत्तसह-रूव। 25 पादुब्भावे वस्सगणणाय पवासं गमिस्ससि त्ति बूया । अव्वत्तेसु सद्द-रूवपादुब्भावेसु मासगणणाय पवासं गमिस्ससि त्ति बूया । एएसु चेव एकवीसाय मासाणं पवासं गमिस्ससि त्ति बूया। तत्थ आहारनीहारेसु आगम्म पडिगमिस्ससि त्ति बूया । अणूसु गाउयं पवासं गमिस्ससि त्ति बूया । साधारणे य अद्धजोयणं पवासं गमिस्ससि त्ति बूया । अभंतरेसु इस्सरो रायब्भतरो पवासो त्ति बूया । अब्भंतरमंतरेसु देस भंतरो" पवासो त्ति बूया । बाहिरब्भंतरेसु अणंतरं रज्जंतरं गमिस्ससि त्ति बूया । बाहिरेसु रजतरं गमिस्ससि त्ति बूया। 30 बाहिरबाहिरेसु अस्सुयं गमिस्ससि त्ति बूया। पुधूसु जणपदं गमिस्ससि त्ति । परिमंडले णगरं गमिस्ससि त्ति । थाव १°सु थूलेसु य बहुलदेसं हं. त. विना ॥२ अधिणिपणे ६० त० विना ॥३°बहुयं हं. त• विना ॥४पवासेसु उडुज्झि है. त० विना ॥ ५ जित्तुव सं ३ पु०॥६°सु ठाणगतो है. त०॥७- एतचिह्नान्तर्गतः पाठः ह. त. एव वर्तते ॥ ८ आगास है. त०॥९ हस्तचिहान्तर्गतः पाठः है. त० एव वर्तते॥१० पुरिमायं सि०॥११-१२ °सु समाग है. त• विना॥ १३ अट्ठजो है. त• ॥१४ °स्सरे रा है. त• विना ॥ १५°तरे प हं० त० विना ॥ १६ अस्सुर्ति ग° है. त• विना॥ Jain Education Intemational Page #306 -------------------------------------------------------------------------- ________________ पणयासीलायो समाओ रेसु पट्टमाणि गमिन्ससि त्ति बूया । डहरत्थावरेसु खेडाणि गमिस्ससि त्ति । चैलेसु खंधावारं गमिस्ससि ति । डहरचलेसु गामं गमिस्ससि त्ति बूया । इस्सरेसु रण्गो मूलं गमिस्ससि त्ति बूया । उवउत्तमेसु अमञ्चस्स सूलं गमिस्ससि त्ति । पुण्णामधेजेसु रायपुरिससकासं गमिस्ससि त्ति । दढेसु संसढेसु ववहारं गमिस्ससि त्ति बूया । अम्मतत्सु अप्पणो अत्येण पवासं गमिस्ससि त्ति बूया। बाहिरेसु परस्स अत्थेण पवासं गमिस्ससि त्ति । बाहिरब्भंतरेसु मित्चस्स अत्येण पवासं गमिस्ससि त्ति बूया । बाहिरबाहिरेसु णेव अप्पणो णेव परस्स अत्येगं पवासं गमिस्स सि. त्ति मूषा ।। ॥इति खलु भो ! महापुरिसदिण्णाय अंगविजाय पवासज्झायस्स वि अद्धाकालं णामज्झायो चउयालीसतिमो सम्मत्तो ॥४४॥ छ । [पणयालीसइमो पवेसज्झाओ] णमो भगवतो यसवतो महापुरिसस्स महावीरवद्धमाणस्स । अधापुव्वं खलु भो! महापुरिसदिण्णाय अंगकि- 10 जाय पवेसं णामाज्झातं तं खलु भो! वक्खस्सामि। तंजधा-अभंतरामासे णिद्धामासे सुद्धामासे पुण्णामासे पुण्णामवेजामासे उम्मढे उल्लोगिते अभिग्गहिते भुत्ते पीते खइते लीढे कण्णतेल्लअभंगणे हरिताल-हिंगुलुक-मणस्सिला-अंजणसमालभणकगते अलत्तक-कलंजक-वण्णक-चुण्णग-अंगरागगते उसिंघण-मक्खण-ऽब्भंग [ण-उच्छंदण-उव्वट्टण-पघंस[ण-हाण-पधोवण-पव्वासेण-अणुलेवण-विसेसकायधूमाधिवाससंजोयणपादुभावेसु परिधाण-उत्तरासंग-सोणिसुत्त-वरमल्ल-सुरभिजोगसंविधाणक-आभरणविविधभूसणसंजोयणासु अलंकारमंडणासु य सद्द-रूवेसु य एवंविवेसु पुच्छेन्ज 15 आगमो भविस्सतीति बूया । सत्थ सिबिका-रध-जाण-जुम्ग-कट्टमुह-गिल्लि-संदण-सकड-सकडि-वाहिज्जविविधअधिरोहणासु हय-गज-बलिव-करभ-अस्सतर-खर-अयेलकणर-मरुत-हरित-महिरुह-पासाद-विमाण-सयणाधिरोधणासु धय-तोरणगोपुर-ऽट्टालग-पतागासु समारोधण-समुस्सवणे वा पुच्छेज आगमो भविस्सतीति बूया । तत्थ हत्थसमाणयणे सव्वंगसमाणयणे य आगमो भविस्सतीति बूया । तत्थ दुद्ध-दधि-सप्पि-णवणीत-तेल्ल-गुल-लवण-मधु-मच्छ-मंस-सैव्वमेदसमामासे आगमो भविस्सतीति । तत्थ पुढवि-दग-अग्गि-वायु-पुप्फ-धण्ण- बीय-सम्वरयणव्वसमाधिअणे आगमो 20 भविस्सतीति बूया। तत्थ अंकुर-परोह-पत्त-किसलय-पवाल-तण-कट्ठ-लेट्टक-सक्कर-उपल-विविहसत्थ-सत्याभरणोउपकरणगरुविअलोह-मणिसुत्त-रयत-वैरसमावण्णेसु चेव आगमो भविस्सतीति बूया । तत्थ उक्खुलि-पिट्ठरग-दविउलंक-रसव्वीसुब छत्तोपाणह-पाउग-उन्भुभंड-उभिखणफणखपसाणगकुव्वढं कुछ वणपेलिका-विवट्टणग-अज्जणी-पसाणग-आईसग-सरगपतिभोयण-वाधुजोपकरण-मालागते वा उवसक्तेि वा उववसिते वा आबद्धे वा माला-ऽलंकारभूसणे वो पवसिते वा परिहिते वा पाउते वा अच्छादणे वा पुच्छिज्जमाणे वा अभिमुहे वा आलिंगिते वा उवणीए वा एतेसिं वा एवमादी 25 पडिपोग्गलाणं संपदमाहणे पुच्छिज्जमाणे आधारिजमाणे वा एवंविधसहरूवपादुब्भावे आगमो भविस्सतीति बूया। तत्थ अन्भंतरेसु य सज्जीवेसु य सज्जीवं पवेक्खति त्ति बूया। तत्थ बज्झेसु सव्वअज्जीवेसु य अज्जीवं पवेक्खति त्ति बूया। तत्थ सज्जीवेसु पुव्वाधारिते सज्जीवं तिविधमाधारये-दिव्वं माणुसं तिरिक्खजोणियं चेति । तत्थ उद्धंभागेम भिंगार-छत्त-पतागा-लोवहत्थेपाणियपादुल्भावे चेव दिव्वं पवेक्खति त्ति बूया । तत्थ उजुकामासे समभागेसु सव्वमणुस्सगते य माणुसं पवेक्खति त्ति । तत्थ तिरियामासे सव्वतिरिक्खगते य तिरिक्खजोणियं पवेक्खति ति 30 .. परसु गंधा ह• त•॥ २ सम्मूढेसु सि.॥ ३ गउच्छवण हं. त.॥ ४°हिष्णवणा ह... ५°सबमेद है. त. बिना ॥ ६ हस्तविहान्तर्मतः पाठः ह. त. एव वर्तते ॥ ७°गरेति है. त• विना ॥ ८या पवेसिते है. त•॥ ९वा पावासिष वा है. त•॥ १० अच्छोदणे है• त• विना ॥ ११ आगच्छन्ते वा ह• त०॥ १२'त्यपसनि .स.॥ मग०२५ Page #307 -------------------------------------------------------------------------- ________________ -- अंगविजापइण्णय बूया। तत्थ पुण्णामधेजामासे दक्खिगामासे सव्वपुरिसगते य पुरिसो पवेक्खति त्ति । पुण्णामे पुव्वाधारिए पुण्णा मादिपाउब्भावेहि पुरिसा समणुगंतव्वा भवंति । पुण्णामेसु उत्तमेसु गुरुजोणि पवेक्खति त्ति, समभागेसु तुल्लजोणी पवेक्खति त्ति बूया, पञ्चवरकायेसु बालेजोणिं पवेक्खंति त्ति बूया । पाद-जंघसव्वपेस्सगते सव्वपेस्सीवकरणे पेस्सो प्रवेक्खति त्ति । तत्थ वण्णे पुव्वाधारिते उवाते उवातो पवेक्खति त्ति, काले कालो, सामे सामो, थूले थूलो, किसे किसो दीहे दीहो, रस्से रस्सो। अब्भंतरेसु सक, बाहिरेसु परकं । बभेजेसु खत्तेजेसु वेस्सेजेस से खत्तिय-वेस्स-सुद्दजोणीयो वत्तव्वातो । पुरिसे पुव्वाधारिते पुण्णामेसु पुरिसो पवेक्खति त्ति, थीणामेसु थी पवेक्खति, णपुंसकेसु नपुंसकं पवेक्खति त्ति बूया । तत्थ चतुरस्सेसु सव्वचतुप्पदेपादुब्भावे य चतुप्पदपडिरूव-सहरसपादुब्भावेसु चेव चतुप्पदं पवेक्खति त्ति । दीहेसु कण्हेसु य सव्वपरिसप्पगए य परिसप्पपडिरूवपाउब्भावे य परिसप्पं पवेक्खति त्ति बूया । चलेसु उद्धंभागेसु सव्वपक्खिगए पक्खिपडिरूव-सहपादुब्भावे चेव पक्खि पवेक्खति त्ति । आपुणेयेसु 10 चलेसु य सव्वजलयरपडिरूवपादुब्भावेसु जलयरं पवेक्खति त्ति बूया । परिमंडलेसु भायणं पवेखति त्ति, तणू[स]वत्थं पवेखति त्ति, चतुरस्सेसु चित्तेसु सारवंतेसु य काहावणे पवेखति त्ति । रत्तेसु पीतेसु य सारवंतेसु सुवण्णकं पवेखति त्ति, सेतेसु सारवंतेसु य रुप्पं पवेक्खति त्ति, सुकेसु अणग्गेयेसु सीतलेसु मुत्ता पक्क्खति त्ति बूया। घणेसु सारवंतेसु सव्वप्पभागते य मणी पवेक्खति त्ति । णिस्सितेसु संखतेसु सव्वप्पभागते य खारमणी पवे क्खति त्ति बूया। घढेसु सबमणिगतं सकेहिं र्वेण्णेहिं विण्णायं भवतीति । कोट्टिते सव्वलोहगतं पवेक्खति त्ति । 15 णि सु सव्वपाणं पवेक्खति त्ति । पुण्णेसु आहारं पवेक्खति त्ति । विहेसु सत्थं पवेक्खति त्ति । तिण्हेसु सत्यं पवेक्खति त्ति । कुछ अंतेसु उवकरणं पवेक्खति त्ति । थीणामेसु बज्झसाधारणेसु ण्हुसं पवेक्खति त्ति । पुण्णामेसु णीहारेसु य परम्हमावयिता पवेक्खति त्ति । थीणामेसु णीहारेसु य विधवा पवेक्खति त्ति बूया। थीणामेसु अप्पसण्णेसु विधवा पवेक्खति त्ति । थीणामेसु दढेसु कण्णा पवेक्खति त्ति बूया। थीणामेसु चलेसु जुवती पवेक्खति त्ति । थीणामेसु चलेसु मुदितेसु य पवियाता पवेक्खति त्ति । थीणा मा]मासे 8 थियामासे व वेस्सा पवेक्खति त्ति । थीणामेसु 20 गिद्धेसु भगा पवेक्खति त्ति । लुक्खेसु निरागता पवेक्खति त्ति, कण्हेसु असारा पवेक्खति त्ति बूया । मतेसु अणाधा त्ति । पसण्णेसु मुदिता पवेक्खति त्ति । कण्णेयेसु सुतीसीलसमायारा कण्णा पवेक्खति त्ति । सद्देयेसु विस्सुतकुल-घरा-ऽऽवासा पवेक्खति त्ति । दसणीयेसु पतिरूवा पवेक्खयि त्ति। गंधेयेसु गंधवती पवेक्खति त्ति। रसेयेसु रसगुणसंजुत्ता रसवती पवेक्खति त्ति बूया । फासेयेसु फासवती पवेक्खयि त्ति । ॐ मैंणेयेसु इट्ठा पवेखयित्ति । न तत्थ पावासिगगमणे पुण्णामधेजेसु अपरकमेण आगमिस्ससीति । थीणामधेजेसु सभज्जो आगमिस्ससि त्ति । नपुंसकेसु 25 णिरत्थगो आगमिस्ससि त्ति बूया। दढेसु णेदार्णि आगमेस्ससि त्ति । जलेसु खिप्पं आगमिस्ससि त्ति । णिसु कत भोगो आगमिस्स सि त्ति बूया । लुक्खेसु णिरागतो आगमिस्ससि त्ति बूया । सुक्केसु सधणो आगमिस्ससि त्ति । सामेसु सुहं आगमिस्ससि त्ति बूया । बैज्झेसु बहुअंतरागो आगमिस्ससि त्ति बूया। आहारेसु आयबहुलो आगमिस्ससि त्ति । णीहारेसु हितसारो आगमिस्ससि त्ति बूया। मतेसु आमतमंतो मरिस्सति त्ति । तुच्छेसु आमतमतो वाधि पाविरसति त्ति । पुण्णेसु सया जोगो आगमिस्सति त्ति बूया, आगमं वा वि आयं पाविस्सति त्ति बूया ॥ ॥ इति खलु भो ! महापुरिसदिण्णाय अंगविजाय पवासो णामज्झायो पणयालीसतिमो सम्मत्तो॥ ४५ ॥ छ । 30 १ - एतच्चिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ २°दजोणीपा सि० ॥ ३ हस्तचिह्नान्तर्गतः पाठः हं. त• एव वर्तते ॥ ४. बिन्नेहिं विण्णेतं भी हं० त० विना ॥ ५-६-७ हस्तचिहान्तर्गतः पाठः है. त० एव वर्तते ॥ ८णिरागमो ई० त० ॥९,वग्गेसु है. त• विना ॥१० °सु य आहित है. त• ॥ ११°सु य आगममओम है. त० ॥ १२ आगयमओ वा हतः ॥ Jain Education Intemational Page #308 -------------------------------------------------------------------------- ________________ छायालीस इमो पवेसणज्झाओ [ छायालीसइमो पवेसणज्झाओ ] णमो भगवतो यसवतो महापुरिसस्स । अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय पवेसो णामाज्झायो । तं जधा - गिहं पविसतो वा वि जं जं पस्से सुभाऽसुभं । सव्वं हितयेण गेव्हित्ता णिहिसे अंगचिंतओ ॥ १ ॥ बलिवद्दा यावि अस्सा वा उट्टा वा गद्दभा वि वा । सुओ मदणसलाका वा कवी मोरा व दिस्सते ॥ २ ॥ ताण कोट्ठये दिस्स अंगणं पविसे ततो । अणाइलो असंदिद्धो दिट्ठीसु य समाहितो ॥ ३ ॥ ६ ॥ ११ ॥ थम यं परसे जं वा पस्से अरंजरे । उव्वरे वा उवट्ठाणे आर्सणगहणे तथा ॥ ४ ॥ उदुक्खलस्स सालायं कवाडे दौरकण्णये । आसणस्स य दिण्णस्स अंजलीकरणम्मि य ॥ ५ ॥ महाणसम्म जं पस्से भत्ताकारीय वा पुणो । तत्थ भत्तघरे वा वि जे य वत्थुस्स णिकुंडा ॥ "ओकट्टितम्मि णेवम्मि ओभग्गे ओपणिव्वए । बाहिरत्थस्स वावात्तं अंगवी इति लक्खए ॥ ७ ॥ कंबासु विप्पमुक्कासु ओसरिता मल्लका जति । वियडे उत्तमाकारे कुलभंगं वियागरे ॥ ८ ॥ वेदणं वा सिएणिएहिं दास-कम्मकरेहि वा । अणेव्वाणी व अत्थेहि णिहिसे अंगचिंतओ ॥ ९ ॥ दधि-मंगल- पुप्फ-फलं अक्खते सारतंदुले । विदू सम्मज्जिते दिट्ठा वद्धिं तत्थ वियागरे ॥ १० ॥ सेहिं वा समोखिणं पंसुएण व दिस्सति । अंगारच्छा रिओखिणं हाणिं तत्थ वियागरे ॥ अध रुक्खम्मि भग्गम्मि अधवा जज्जरीकते । विमुक्केसु य संधीसु कुलभंगं वियागरे ॥ १२ ॥ दारुवण्णकसंपाते संधी जस्स चलाचला । अणेव्वाणि कुटुंबस्स अत्थं वा वि चलाचलं ॥ १३ ॥ पुरिसस्स दक्खिणे पासे थिया वामे पवेदये । खंडिते पडिते भिण्णे पडिरूवेण णिद्दिसे ॥ १४ ॥ संधिम्मि विप्पमुक्तम्मि भग्गे वा उत्तरांबरे । जमत्थमभिकखेज्ज तमत्थं 'हीणमादिसे ॥ १५ ॥ उघाडो वा कवाडं वा दारं समणुवत्तति । दुक्खेण अंज्जितो अत्थो सब्बो होति णिरत्थयो । १६ ॥ अधरुत्तरुम्मिरे यावि ओभग्गे विष्पकैडिते । वसवण्णकसंपाते गिद्दे वूया अणिव्वुतिं ॥ १७ ॥ सव्वतो विप्पमुक्तम्मि ओभग्गे एकपस्सिते । कुटुंबिणो अणेव्वाणिं अत्थहाणि च निद्दिसे ॥ १८ ॥ तिलवेल्लबवाका वा कोट्ठते होंति अँच्छुया । पिवीलिया वा दिस्संति वाधिं तत्थ वियागरे ॥ १९ ॥ एलओ को बद्धो वाहरे विगतं जया । अकारणे विरत्तम्मि कुटुंबे भयमादिसे ॥ २० ॥ अस्सो कोट्ठए बद्धो कडुं बुवति पच्छतो । णिघंसते णिडालं वा कुटुंबं स विणस्सति ॥ २१ ॥ पक्खी य कोट्ठए जत्थ लूणपक्खोऽत्थ दिस्सति । दासा णिगलबद्धा वा हाणिं तत्थ वियागरे ॥ २२ ॥ उदग्गा दिस्सते पक्खि मोदताणि दैढं ति य । उदग्गत्थपुमंसा य वद्धिं तत्थ वियागरे ॥ २३ ॥ ताणि कोट्टए दिस्स पविट्ठो अंगणम्मि वि । अणाइलो असंदिद्धो ततो पेक्खेज्ज लक्खणं ॥ २४ ॥ वि. (विदू) सम्मज्जितं दिस्स चक्खुस्सं च वियाणिया । कतं पुप्फोवयारं च वद्धिं तत्थ वियागरे ॥ २५ ॥ दारका जति दिस्संति पलोट्टा धरणीतले । मुत्तं पुरीसमोगाढा हाणिं तत्थ वियागरे ॥ २६ ॥ दारका जति दिस्संति अलंकित - विभूसिया । हिट्ठा तुट्ठा पमोदता वद्धिं तत्थ वियागरे ॥ २७ ॥ १ असंविट्ठो हं० त० ॥ २°सणे ग° सि० ॥ ३ दारकामए हं० त० ॥ ४णिक्खुडा हं० त० ॥ ५ उक्कट्टितम्मि ६० ९ दी हैं० त० बिना ॥ त० ॥ ६ का जिया (जया) हं० त० ॥ ७°स्स हत्थं इं० १०. आघितो ० त० विना ॥ १४ कुट्टओलो हं० त० ॥ ११ कट्टिते हं० त० ॥ १५ दर्दति ० त० विना ॥ १९५ ॥ त० ॥ ८ उत्तरस्सरे है० त० १२ दारुवण्ण हं० त० विना ॥ १६ विट्ठस्सम्म हं० त० विना ॥ For Private Personal Use Only १३ अडता है ० त बिना ॥ ७ 10 15 20 25 30 Page #309 -------------------------------------------------------------------------- ________________ 15 मेमविवापरल्याय अंगणे जत्थ पस्सेज वण्णं पुप्फ-फलाणि वा । णिणिजमाणं गीहारं हाणि तत्थ वियागरे ॥ २८ ॥ अंगणे जत्थ पस्सेज वेण्णं पुप्फ-फलाणि वा । अंतणिज्जमाणं आहारं वद्धि तत्थ वियागरे ।॥ २९ ॥ अंगणे जत्थ पासेज 'रोदंतो बज्झतोमुहं । परिदेवमाणं कलुणं हाणिं तत्थ वियागरे ॥ ३०॥ अंगणे जत्थ पासेज रममाणं अभिमुहं । उदग्गवेसं मुदितं वद्धिं तत्थ वियागरे ॥ ३१ ॥ अंगणे जत्थ पासेज छिज्जमाणे य गंतए । मइले विवण्ण-वियले हाणिं सोयं च णिदिसे ॥ ३२॥ अंगणे जत्थ पासेज सुकिले कंबले सुयि । वासिते य मणुण्णे य वद्धिं लाभं च णिदिसे ॥ ३३ ॥ भायणाणि य भिण्गाणि अंगणे जत्थ दिस्सते । पलोट्टिताणि तुच्छाणि हाणिं रोगं च निदिसे ॥ ३४ ॥ भायणाणि य दिस्संति पडिपुण्णाणि अंगणे । चक्खुसाणि अखंडाणि आयं लाभं च णिदिसे ॥ ३५॥ अंगणे जत्थ दीसंति पोत्ती शंतकविक्कला । आसंदका य संभग्गा हाणिं रोगं च णिदिसे ॥ ३६॥ पविट्ठो अंगणं साधु पस्सेज्ज णर-णारिओ। अलंकिते सुयी हिटे संपीति-लाभमादिसे ॥३७॥ अंगणे जति दीसेज खिज्जतं रोसणं नरं । पुष्यं जो अजिओ अत्थो सव्वो तम्मि विणस्सति ॥ ३८॥ 7 फैला तु उकाडरसा अंगणे जति दिस्सति । पुण्णामा य मणुण्णा य कुडुंबी घरिणिं जिया ॥३९॥ फला उ उकंडरसा अंगणे जति दीसति। थीणामा य मणुण्णा य कुटुंबी(बिं) घरिणी जये ॥४०॥ पुण्णामधेजा छिजते मिजंते य फला जति । बाला तत्य विवज्जते तम्मि उप्पायरिसणे ॥४१॥ थीणामा जति छिज्जते पवालाणि फलाणि वा । दारियाओ विवज्जते तम्मि उप्पायदरिसणे ॥ ४२ ॥ समणो बंभणो वा वि गेहे जस्स पलायति । उप्पायं तारिसं दिस्स हाणिं तत्थ वियागरे ॥४३॥ पुण्णो अरंजरो जस्स विवज्जेज अणाहतो। कुडुंबस्स विणासाय णिहिसे अंगचिंततो ॥४४॥ 1 तुच्छो अरंजरो जत्थ विवजेज अणाहतो । कुटुंबिणो विणासाय णिहिसे अंगचिंततो ॥ ४५ ॥ कागा अरंजरे पवरे सुणका वा चारुभत्तिया । घरिणी तत्थ कुटुंबस्स जणेण परिमुज्जति ॥ ४६॥ चलिओ अरंजरो जत्थ दुब्बला जस्स पेढिया। पुरिसस्स पुण्णं जाणेज अप्पपुण्णा कुटुंबिणी ॥४७॥ बलिया पेढिया जत्थ दुब्बलो य अरंजरो। घरिणीय पुण्णं जाणेजा अप्पपुण्णो कुडुबिओ॥४८॥ बंभत्थलम्मि भिण्णम्मि णासं जाणं कुडुंबिणो । पियविप्पयोग-मरणं अत्थहाणिं च णिदिसे ॥४९॥ समणस्स आसणे दिण्णे कीलिटे अत्थुते पडे । कुडुंबियस्स संपत्ती सह भारियाए णिदिसे ॥५०॥ समणस्स आसणे दिण्णे सुकिले अत्थुते पडे । कुटुंबियस्स संपत्ती सह भज्जाए णिदिसे ॥५१॥ अधवा भग्गगेहम्भि समणो आसणं लभे । पंडिउज्जमाणे धूमेण कलहं हाणि च णिदिसे ॥५२॥ सिद्धमण्णं वियाणेज्जो जं जधा जारिसं भवे । विभत्तिं उवधारेत्ता दीणोदत्तेण णिदिसे ॥ ५३॥ "संवेगमुत्तरयतं सुद्धं विमलं च पस्सिया । बंभणं सुक्कवत्थं च सुयिमोदणमादिसे ॥ ५४॥ कापुरेसु य वण्णेसु वामिस्सं ओदणं वदे । जो जस्स वण्णपडिरूवो तं तधा अण्ण(अत्थ)मादिसे ॥५५॥ उत्तंदुलम्मि कलहं कुधितो रोगमादिसे । अणेव्वाणिं वउत्थम्मि दढे जीवितसंसयं ॥५६॥ कुधितो पूतिको सित्तो कल्लं सिद्धो दिवा भवे । वहूए परिहाए य तं विणासाय लक्खणं ॥ ५७ ॥ विवण्णो अप्पसारो वा पिच्छिलो वा वि ओदणो । कुडुंबिणो विणासाय ओदणेण पवेदये ॥ ५८ ॥ किविल्लकाउ दीसंति उप्पुते या मते वि वा । मतासु मरणं बूया जीवंतीसु उवद्दवं ॥ ५९॥ 20 28 30 १-२धणं है. तविना ॥ ३ अतिणिजमाणं णीहारं हं० त०॥ ४ रोदसीतो ह. त• विना पोवीणं कवि है. त.॥ ६ अत्थितो अत्थो है. त• विना ॥ ७ हस्तचिहान्तर्मतः श्लोकः हं. त० एव वर्तते ॥ ८ उकट्टरसा है. त. विना॥ ९विधज्जते है. त.॥ १०० एतचिहान्तर्गतः श्लोकः १० त० नास्ति ॥ ११ पलिउज्ज' है. दिला॥ १२ संखग्गमनुत्तर हं. त०॥ १३°क्त्व सुहै. त.॥ १५कुहियो है. त. Page #310 -------------------------------------------------------------------------- ________________ छायालीलामो परसबझाओ 15 केसे दिट्टे परिकसं सकराय उक्त्वं । पराजयमसारं कंडगम्मि वियागरे ।। ६०॥ सुत्ते पसारिते दिढे अट्ठाणतेण णिहिसे । तमेव सुत्तं पलिमूढे बंधणतेण णिदिसे ॥ ६१ ॥ तणं च जति दिस्सेज कुटुंबे जं समीहती । सव्वं णिरत्थकं भवति जति सुक्खं ओदणं भवे ॥ ६२ ॥ जवणीयं च पुच्छेज पहसंती परम्मुही। वेधव्वं सा लमित्ताणं पच्छा रूवेग जीवति ॥ ६३ ॥ जवणीयं च पुच्छंती समणं जा उ अमिम्मुही । वत्थे वा वि पलिमूढा पुण्णेन पवडेज वा ॥ ६४ ॥ कुटुंविणो असंपत्ती तिस्से थीया पवेदये । अभंतरेण पक्खस्स बंधणे सा विरुभति ॥ ६५ ॥ ... जवणीयं च पुच्छंती समणं जा उ अभिम्मुही। संधितं अंजलिं कुज्जा णिव्वुर्ति तत्थ णिहिसे ॥६६॥ दक्खिणे पुत्तलाभाय "धिती लाभं च वामतो। सक्कारे सुहभागी य असक्कारे अणेव्वुति ॥ ६७ ॥ संखिप्पे वा त्रिवे' हत्ये पुव्वं भागी वियागरे । विखिप्प संखिवे हत्ये पच्छा भई वियागरे ॥ ६८ ॥ अयं अंजलिं कुब्जा विपुला अत्थ संपदा । विणतं अंजलिं कुज्जा अत्थहाणिं वियागरे ॥ ६९ ॥ . अंतो महाणसे सेसं साकं सूवोदणं दधिं । तब्भावपडिरूवेणं अंगवी उवलक्खये ॥ ७० ॥ दढं च अंगमामसति तिधा उट्ठाय आमसे । अभिमुही य भणति अण्णमत्थि ति णिदिसे ॥ ७१ ॥ उल्लोयिते उम्महे आणिते उवणामिते । हितयोदराणं आमासे अण्णमत्थि त्ति णिदिसे ॥ ७२ ॥ चले चलं अंगमामसति बाहिराणि 'णिसेवति । णिम्महेसु य गत्तेसु अण्णं णत्थि त्ति णिदिसे ॥ ७३ ॥ रित्तकाणि पदिस्संति भायणाणि समंततो। पलोट्टिताणि मिण्णाणि अण्णं णत्थि त्ति णिदिसे ॥ ७४ ॥ तंदुले य पदिस्संति पणालीय गेलेज य । परिमजकं च दद्दूणं अत्थि मनं ति णिदिसे ॥ ७५ ॥ पसुत्ता जति दीसंति मोरा वट्टक-लावका । तेसिं रुता-ऽरुतं सोचा सागुणामऽभिणिदिसे ॥ ७६ ॥ ओसुद्धे णिहते छुद्धे णिसुद्धे धंसिते धुते । कलह व दिट्ठा कालाणं मंसमत्थि त्ति णिदिसे ॥ ७७ ॥ रित्तकाणि पदीसंति घेड-कुड-अरंजरा । पलोट्टिता य भिण्णा थे णत्थि मनं ति णिदिसे ॥ ७८ ॥ जलयरेसु य सत्तेसु जलपस्संदणेसु य । उदकेसु य भंडेसु मच्छमत्थि ति णिदिसे ॥ ७९ ॥ - दम्भे कुसे व दट्टणं अहपुप्फ-फलाणि य । हरितंकुर-पवालाणि सागं हरितकं वदे ॥ ८ ॥ फलाणि जति दीसंति णिद्धाणि मधुराणि य । दन्तोट्ठ-जिब्भआमासे फल-सागाणि णिदिसे ॥ ८१ ॥ वामिस्सोदीरणे वण्णा वामिस्सोदीरणे रसा। वामिस्साणि तु सागाणि णिहिसे अंगचिंतओ॥ ८२ ॥ अत्थि अभंतरामासे बज्झामासेसु णत्थि य । आमाससंजोगविधि अंगवी इति लक्खये ॥ ८३ ॥ मच्छमाणं दट्ठणं तक्कमच्छंबिलं तधा । परिकिण्णसद्देसु तथा दुव्वम्मि रसकं वदे ॥ ८४ ॥ समणं पत्थितं संतं णिग्गतं बज्झतोमुहं । जो ठवेतूण पुच्छेन्ज अप्पसत्थं पवेदये ॥ ८५ ॥ पवेगुकामं पुच्छेज अत्थि आगमणं धुवं । निमगंतुकामं पुच्छेज पवासा णिग्गमं वदे ॥८६॥ कोट्ठकम्मि व पुच्छेज बज्झत्थं तं पवेदये । सक्कारेण य पुच्छंते अत्थि अत्थो ति णिदिसे ॥ ८७ ।। तं चेव अत्थं पुच्छेज्ज असक्कारेण अंगविं । जाणे असुभं अत्थं बाहिरं अंगचिंतको ॥ ८८ ॥ समणं पज्जुवासंतो अंतो वा जति वा बहिं । महिला होति असम्मूढा पुरिसा तत्थ वटुंति ॥ ८९॥ समणं पज्जुवासंतो अंतो वा जति वा बहिं । पुरिसा होंति असम्मूढा इथिओ तत्थ वटुंति ॥९॥ येम्मं रागं च दोसं च अवणेत्ता वियक्खणो। आधारयित्ता अंगेगं अंगविं अभिणिदिसे ॥ ९१ ॥ छ । ॥ इति खलु भो! महापुरिसदिण्णाय अंगविजाय पवेसणो णामाज्झायो खेटुचत्तालीसतिमो सम्मत्तो ॥ ४६॥ छ । 20 25 १अमिमुही है. त०॥२°स्स बंभणे सा विरुभए है० त०॥३ अमिमुही त०॥ ४ थिती वामं च वासर है. त०॥ ५ सुहत्यि . त• विना ॥ ६ अजय ह. त• विना ॥ ७तहा उद्धार है. त०॥८णिवेसति है० त०॥ ९गपसु यह• •॥ १. वंसिप वुमो हं. त•॥ ११ बिटुं हं. त० विना ॥ १२ घरकुंड है. त• बिना ॥१३ यं किन मर्ज है.त.॥ १४षसत्ता .तबिना। Jain Education Intemational Page #311 -------------------------------------------------------------------------- ________________ - अंगविजापरणयं... [सीयालीसहमो जत्तज्झाओ] णमो भगवतो जसवतो महापुरिसस्स महावीरवद्धमाणस्स । अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविजाय जत्ता णामज्झायो । तं खलु भो ! तमणुवैक्खाइस्सामो । तं जधा-अस्थि जत्ता पत्थि जत्त त्ति पुव्वमाधारैयितव्वं भवति । तं जधा-अभंतरामासे धुवे थितामासे दढामासे दक्खिणगत्तामासे णपुंसकामासे पच्छिमगत्तामासे 5 उम्मज्जिते उवकसिते उवट्ठिए आउंडिते संविढे अवस्सिते पल्लत्थियागते छिद्दापिधाणे पिहिते उग्गहिते पञ्चालंबिते पडिकुटे पडिसिद्धे पवेसिते विक्खित्ते ठविते ठावरथितीए लइते णिकायिते एतेसु आमास-सवण-दसणपादुब्भावसु णत्थि जत्त त्ति बूया। तत्थ छत्ते वा भिंगारे वा वियणियं वा तालवेंटे वा सत्थे वा पहरणे वा आयुधे वा आवरणे वा वम्मे वा कवये वा अभिणीयमाणे वा पवेसियमाणे वा णिखिप्पमाणे वा पडिसामिजमाणे वा वियाजिज्जमाणे वा विणासिज्जमाणे वा पञ्चालंबिजमाणे वा अवजेयमाणे वा णत्थि जत्त त्ति बूया । अब्भतरम्मुहे एवंपकारये वा जाणे वा 10 वाहणे वा उवणाहणे (उववाहणे) वा ओमुंचणे वा अतिणयणे वा णत्थि जत्त त्ति बूया । सव्वेसु य णत्थिकारसहपादुब्भावेसु णत्थि जत्त त्ति बूया । तत्थ बज्झामासे चलामासे चलणामासे वामगत्तामासे पंसारितामासे गत्तपंचगओमजिते णिम्मजिते अपमज्जिते उपविढे उहिते पत्थिते वा णिग्गते वा णिल्लोकिते वा णिल्लोलिते वाणिल्लिखिते वा अवसारिते अवसक्किते अपधजाते वा विप्पमुंचणे अपंगुते णिकट्टिते णिण्णेते "णिकिटे वा कोसीगते वा गमणलिंगदंसण-सवणपादुब्भावे सजीव-णिज्जीवाणं च व्वाणं एवंविधाकारपादुब्भावे अत्थि जत्त त्ति बूया । तत्थ छत्ते 15 वा भिंगारे वा वीयणीयं वा तालवोंट वा अब्भुत्थिते वा णीणिते वा पहरणे वा आयुधे वा आवरणे वा वम्मे वा कवये वा सण्णाहपट्टे वा उद्धीरमाणे वा णीणीयमाणे व णेव बाहिरंतो वा जत्तामुहे वा कज्जमाणे व सज्जे वा सैजिजमाणे वा अत्थि जत्त त्ति बूया । तत्थ जाणे वा पवाहणे वा वाहणे वा जुत्ते वा जोयिजमाणे वा "संसिज्जमाणे वा णिग्गते वा णिज्जायते वा णिवैट्टिजमाणे वा णिव्वट्टिते वा पादुपाहणाणं वा गहणे आबंधणे वा णिण्णयणे वा आगमणलिंग-सद्दपादुब्भावसु वा अत्थि जत्त त्ति बूया । विपद-चउप्पद-छप्पद-बहुपद-अपदाणं वा 20 सत्ताणं गमणसंथाणसद्द-रूवपादुब्भावे अस्थि जत्त त्ति बूया । ___ तत्थ पुण्णामधेजेसु विजयिका जत्ता भविस्सतीति [बूया ] | थीणामधेजेसु सम्मोदी जत्ता भविस्सतीति बूया । णपुंसकेसु णिरत्थिका जत्ता भविस्सतीति । दढेसु चिरं जत्ता भविस्सतीति । चलेसु ण चिरं जत्ता भविस्सतीति । सुद्धेसु महाफला जत्ता भविस्सतीति बूया । कण्हेसु बहुपरिकेसा जत्ता भविस्सतीति बूया । सामेसु मुदितेसु य बहुउस्सवसमाया जत्ता भविस्सतीति बूया, अवि य पमादवती जत्ता भविस्सतीति बूया, सुकेसु य पभूतण्ण-पाणा । बहुखज्ज-पेजजत्ता 20 भविस्सतीति बूया, धणलंभबहुला यावि जत्ता भविस्सति त्ति । आहारेसु आयबहुला जत्ता भविस्सतीति बूया । णीहारेसु अपायबहुला जत्ता भविस्सतीति बूया । थूलेसु महब्भया जत्ता भविस्सतीति बूया । किसेसु अप्पजोगा जत्ता भविस्सतीति बूया । पुधूसु जणपदलंभाय जत्ता भविस्सतीति बूया । परिमंडलेसु णगरलंभाय जत्ता भविस्सतीति बूया । डहरचलेसु गामलभाय जत्ता भविस्सति । डहरथावरेसु खेडलंभाय जत्ता भविस्सति । गहणेसु अरण्णदेसगमणभूयिट्ठा जत्ता भवि १°वक्खई है. त०॥ २ °स्सामि सि०॥ ३°रयियव्वं है. त.॥४ ओविट्टे हैं. त. विना ॥५संधिट्टे है. त०॥ ६ लइओणिका हं. त•॥ ७ आहारणे हं० त०॥ ८ अतिणीयमाणा वा पवासिय १० त०॥ ९वा विणि° सि०॥ १० असजे वा ण है. त• सि. ॥ ११'तरे मुहे है. त०॥ १२ वा ओसुंचणे हं० त०॥ १३ परिसारितामासे गयपञ्चंग हं. त०॥ १४ अपविटे उत्थिते पत्थि है. त• विना ॥ १५॥ एतचिहान्तर्गतः पाठः १० त० नास्ति ॥ १६.अप्पवजाए ० त०॥ १७णिकढिते सिणिकहिते हं० त०॥ १८णिकट्टे हं० त०॥ १९ लिंगिते वा दंसण' है. तक विना ॥ २० उद्धीरणमाणे ई० त०॥ २१ वा ण व बाहिरओ जत्ता है. त० ॥ २२ सभिजत २३ संखिज है० त०॥ २४ णिव्वाहिज ह० त० ॥ २५ °मणे वा लिंग है. त०॥ २६ °मायया है. त०॥....., Jain Education Intemational Page #312 -------------------------------------------------------------------------- ________________ अडयालीसइमो जयज्झाओ स्सति । उवग्गहणेसु आरामदेसगमणभूयिट्ठा जत्ता भविस्सति । णिण्णेसु णिण्णदेसभागगमणबहुला जत्ता भविस्सति । बद्ध-रुद्ध-वइतेसु गाम-णगर-सण्णिवेसरोधाय जत्ता भविस्सति । मोक्खेसु सुक्केसु अपंगुतेसु य णगररोधविप्पमोक्खाय जत्ता भविस्सति, णगरं रुद्धं विप्पमुच्चिस्सति त्ति । पसादेसु पसण्णेसु य विजयाय जत्ता भविस्सति ति बूया, पसादलंभाय जत्ता भविस्सति त्ति । अप्पसण्णेसु अप्पसादेसु य पराजयाय विवादबहुला यावि जत्ता भविस्सति त्ति । णवेसु पञ्चदग्गेसु य णवो अपुवो जयो जत्तायं भविस्सति त्ति । अधोभागेसु पराजयो जत्तायं भविस्सति त्ति । उद्धंभागेसु वेसिकाविजयाय जत्ता भविस्सति । त्रामज्झिमेसु समागमं उभयतो समेण जत्ता भविस्सति त्ति । विवद्धीसु चतुप्पद-बिपदेसु वाहणागार-सह-रूवपादुब्भावेसु य वाहणलाभजुत्ता य जत्ता भविस्सति । जण्णेयेसु बालेयेसु य जाणलाभाय जत्ता भविस्सति । तिक्खेसु सत्थसण्णिवायबहुला जत्ता भविस्सति, संगामबहुला यावि जत्ता भविस्सति त्ति । उवहुतेसु उवहवबहुला जत्ता भविस्सति । 'संसयितेसु सस्सयिता जत्ता भविस्सतित्ति । साहाधम्मसु साहाधम्मप्पहारबहुला जत्ता भविस्सति । मुदितेसु णिरुवहुता जत्ता भविस्सति । अभंतरेसु उत्तमेसु य सयं अथवतिं जत्तं गमि- 10 स्सति त्ति बूया । बाहिरेसु बाहिरपरिवारो भूयिह अत्यवतिस्स जत्तं गमिस्ससि त्ति । बाहिरब्भंतरेसु बाहिरभंतरो भूयिटुं अत्थवतिस्स जत्तं गमिस्सति त्ति । ____ बाहिरभंतरा बाहिरा बाहिरबाहिरा य आमासपादुब्भावा उत्तम-मज्झिम-पञ्चवर-साधारणेसु णायका परिवारो य जत्तायं आधारयित्ता सकाहिं उवलद्धीहिं उवलद्धव्वं भवति । तत्थ णीहारेसु णीहारबहुला जत्ता भविस्सति त्ति । णीहारणीहारेसु अपयाता अब्भत्थिता णिवत्तिस्सति त्ति । पुरथिमेसु पुरथिमं जत्ता भविस्सति । दक्षिणेसु दक्खिणं 15 जत्ता भविस्सति । पच्छिमेसु पच्छिमेण जत्ता भविस्सति । वामेसु उत्तरेण जत्ता भविस्सति । आपुणेयेसु वरिसारत्ते जत्ता भविस्सति त्ति । 'विसिमेतेसु पसण्णेसु य सरदे जत्ता भविस्सति । संवुतेसु सीतलेसु य हेमंते जत्ता भविस्सति । अलंकितेसु चित्तेसु य सुरभीसु य वसंते जत्ता भविस्सति । अग्गेयेसु उण्हेसु य धिंसुमे जत्ता भविस्सति त्ति । उवणिढेसु बालेसु य पाउसे जत्ता भविस्सति त्ति बूया ॥ ॥ इति खलु भो ! महापुरिसदिण्णाय अंगविजाय जत्ताऽज्झायो नाम सीतालीसतिमो सम्मत्तो ॥४७॥ छ॥ 20 [अडयालीसइमो जयज्झाओ] णमो भगवतो जसवतो महापुरिसस्स । अधापुव्वं खलु भो! महापुरिसदिण्णाय अंगविजाय जयोणामाज्झायो। तमणुवक्खाइस्सामि । तं जधा-तत्थ अस्थि जयो णत्थि जयो त्ति पुत्वमाधारयितव्वं भवति । तत्थ अब्भंतरामासे दढामासे णिद्धामासे लद्धाभासे ५ पुण्णामासे» मुदितामासे दक्खिणामासे पुण्णामधेज्जामासे इस्सरामासे उत्तमामासे 25 उद्धंभागामासे पसण्णामासे अणुपद्धतामासे उम्मज्जिते उल्लोगिते उदत्तेसु सद्द-रूव-रस-गंध-फासपादुब्भावे य अस्थि जयो त्ति बूया। तत्थ रणं वा रायकुलं वा गणाणं वा णगराणं वा णिगमाणं वा पट्टणाणं वा खेडाणं वा आगराणं वा गामाणं वा सन्निवेसाणं वा विवद्धीसंपयुत्तासु कहासु उदाहरणोदीरणेसु वा एवमादीणं सदाणं अत्थि जयोत्ति बूया । तत्थ उदुकाले उस्सये वा रुक्खाणं वा गुम्माणं वा लताणं वा वल्लीणं वा पुप्फ-फल-तय-पत्त-पवाल-परोहउदग्गपहट्ठसह-रूवपादुब्भावेसु पक्खिचतुप्पद-परिसप्प-जलयराणं मंदोदग्गसंपयोगे य कधासु वा एवमादीसु पडिरूवेसु वा अत्थि जयो त्ति बूया। तत्थ 30 णव-पुण्ण-अहिणवपुप्फ-फल-पत्त-पवाल-मूल-कंदगतेसु वत्था-ऽऽभरण-भायण-सयणा-ऽऽसण-जाण-वाहणपरिच्छद-वत्था १ पन्नदझेसु य हूँ. त• विना ॥ २ हस्तच्चितान्तर्गतः पाठः है. त. एव वर्तते ॥ ३ समासम है. तसि०॥ ४ संसंतितेसु है० त० सि० ॥ ५विसिमिते ॥ ६ उण्हेयेसु है. त०॥ ७ सत्ताली है. त•॥ ८ एतचिह्नान्तर्गतः पाठः १० त० नास्ति ॥ ९ उत्तरामासे है. त०॥ १० महोदग्ग है. त० ॥ Jain Education Intemational Page #313 -------------------------------------------------------------------------- ________________ २०० अंगविज्ञान ऽऽभरणोपकरणसममा-उदत्त-परग्धपादुब्भावेसु चेव अत्यि जयो त्ति बूया । वत्थ धण-धण्णगह-माम मगरल-अधिद्वितपभुत्त-जातसहपादुम्भावेण खंधावारअक्खुजंतउदग्गविजितणिचयपादुभावेण सव्वकलारंभपुरिसकारणिन्वेसफलपादुब्भावेण अस्थि विजयो त्ति बूया । तत्थ छत्त-भिंगार-ज्झयविअणि-सिबिका-रध-पासादसह-रूवपादुन्भावसु असण-पाण-खाइम-साइमणव-पदम्ग-मणुन्नपादुब्भावे गाम-गर-खेड-पट्टणा-ऽऽगर-अंतेपुर-गिह-खेत्त-सण्णिवेससंथापणमापणासु आराम-तलाग-सव्वसेतुसंथावणमापण-सन्निवेसेसु एवंविहेसु सह-रूवपादुब्भावसु अत्यि विजयो त्ति बूया । एवमादीसु मणुण्णोदत्तेसु अब्भंतरबाहिरेसु आमास-सह-रूवपादुब्भावेसु विजयं बूया । तत्थ बज्झामासे चलामासे कण्हामासे तुच्छामासे दीहामासे वामामासे णपुंसकामासे पेस्सामासे जधण्णामासे अधोभागामासे अप्पसण्णामासे उहुयामासे ओमज्जिते ओलोगिते अणुदत्तेसु य सद्द-रूव-गंध-रस-फासपादुब्भावेसु णत्थि जयो त्ति बूया । तत्धण्णं वा रायकुलाणं वा गणाणं वा देसाणं वा णिगमाणं वा णगराणं वा पट्टणाणं वा खेडाणं वा आगराणं वा गामाणं वा सण्णिवेसाणं वा 10 एवमादीणं अण्णेसि पि हाणीसंपयुत्ता[सु] कधासु णत्थि विजयो त्ति बूया । तत्थ उट्टणं वा मासाणं वा समयाणं वा रुक्खाणं वा गुम्माणं वा लताणं वा बल्लीणं वा पक्खीणं वा चतुष्पदाणं वा परिसप्पाणं वा कीड-किविल्लगाणं वा थीणं वा पुरिसाणं वा उदुकाल-मद-जोव्वण-पहास-पमुदित-बल वीरिय-अतिवत्त-हीणदीणसद्द-रूवपादुब्भावेसु णत्थि विजयो ति । तत्थ परिदीणोवहुत-वावण्णपुप्फ-फल-पवाल अंकुर-परोह-पाण-भोयण-वत्था-ऽऽभरणोपकरण-सयणा-ऽऽसण-जाण-वाहणपरि च्छद-आसार-परिविहल-मिण्ण-जज्जरपादुब्भावेसु एतेसिं वा एवमादीणं दव्योवकरणाणं विणास-विसंजोयणादिसु सह16 रूवपादुब्भावेसु णत्थि विजयो त्ति । तत्थ धण-धण्ण-रतणसंचयपरिहाणि-विणास-विप्पलोवणसह-रूवपादुब्भावेसु णत्थि विजयो त्ति बूया। तत्थ धय-छत्त-सत्ति-पास-वीयणी-भद्दासण-सिबिक-संदण-रध-बलभी-पदोलि-पवहणभग्ग-मैधित-पडितविप्पजोयित-ओणामित-लग्ग-लयित-अपविद्ध-छुद्ध-सदिवारित-पहत-परावत्तिय एवंविधसह-रूवपादुब्भावेसु णत्थि विजयो त्ति बूया । तत्थ खंधावारपराजय-विणिपातितजोध-विविधवाहण-पडह-तुरिय-वेजयंति-घंटा अणुदत्त-हीण-खामसर-मीतवाचक-पलातविविधएवंविधसह-रूवपादुब्भावे णत्थि जयो त्ति बूया। 20 तत्थ अभंतरेसु सयं परकमेण विजयं बूया । बाहिरभंतरेसु सयं परकमेण संभुचविजयं बूया । बाहिरेसु परसं सयपरकमेण विजयो भविस्सति त्ति बूया । पुण्णामेसु परक्कमेण विजयो भविस्सतीति बूया। थीणामेसु संतेण विजयो भविस्सतीति । णपुंसएसु अपुरिसकारेणं विजयो भविस्सतीति । णिद्धेसु समुदितस्स सामिद्धीयं विजयो भविस्सतीति बूया । लुक्खेसु णिरागयस्स अदसंसाय विजयो भविस्सतीति । अभंतरेसु रजत्थस्स विजयो भविस्सतीति बूया। अभंतरमंतरेसु रायपाणितं णगरगतस्स विजयो भविस्सतीति बूया। बाहिरब्भंतरेसु रजंतरगतस्स विजयो भविस्सति त्ति । बाहिरेसु 25 परविसयं गंता विजयो भविस्सतीति । बाहिरबाहिरेस परविसयगतस्स परो विजयो भविस्सतीति बूया। आहारेसु आयबहुलो विजयो भविस्सतीति । णीहारेसँ जोणिबहुलो विजयो भविस्सतीति। थूलेसु महाविजयो भविस्सती ति बूया। किसेसु अप्पो विजयो भविस्सतीति । तिक्खेसु महता सत्थण्णिवातेण विजयो भविस्सतीति । मतेसु पाणावायबहुलो विजयो भविस्सतीति बूया । मुदितेसु अहिंसाय मुदितस्स विजयो भविस्सतीति बूया । पुरथिमेसु गत्तेसु पुरथिमायं दिसायं विजयो भविस्सतीति बूया । दक्खिणेसु दक्षिणायं दिसायं विजयो भविस्सतीति । पच्छिमेसु गत्तेसु पच्छिमायं दिसायं 30 विजयो भविस्सतीति । वामेसु गत्तेसु उत्तरायं दिसायं विजयो भविस्सति त्ति । EF कसि काले विजयो भविस्सतीति । हज पुव्वमाधारिते जधुत्ताहि कालोपलद्धीहिं उदु-पक्ख-सुक काल १°मय से ३ पु०। 'मग्घउ सि.॥ २थ वणवण्ण है. त०॥ ३. अमजुतउद से पु०। अम्भुजतउद सि.॥ ४°थ वणं वा रायकुलं वा गहणं वा ह.त.॥ ५ महित है. त०॥ ६°सु अत्थस्स से पु.॥ ७'सुजाणीव है. त• विना ॥ ८ हस्तविक्षन्तर्गतः पाठः ह. त• एव वर्तते । Jain Education Intemational Page #314 -------------------------------------------------------------------------- ________________ एगणपण्णासामो पराजयज्झाओ पुव्वण्ड्-मंझण्हा-ऽवरण्ह-पदो-सऽड्डरत्त-पञ्चसोपलद्धीहिं उपलद्धव्वा भवंति । पुव्वं जये आधारिते कस्स कथं कसि खेतसि केण गुणोपजयेण कंसि कालंसि त्ति एवमादीआओ उवलद्धीओ आधारयित्ता आधारयित्ता जयमंतरेण जधुत्ताहि. उवलद्धीहिं उवलभिउं वियाकरे तब्वाओ भवंति ॥ ॥ इति खलु भो ! महापुरिसदिण्णाय अंगविजाय जयो णामाज्झायो अडयालीसतिमो सम्मत्तो ॥ ४॥ छ । [एगूणपण्णासइमो पराजयज्झाओ] . णमो भगवतो जसवतो महापुरिसस्स । अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविजाय पराजयो णामाज्झायो । तमणुवक्खस्सामि । तं जधा-तत्थ अस्थि पराजयो णत्थि पराजयो त्ति पुवमाधारयितव्वं भवति । तत्थ अब्भंतरामासे दढामासे णिद्धामासे सुद्धामासे पुण्णामासे पुण्णामधेजामासे दक्खिणगत्तामासे इस्सरियामासे उत्तमामासे उद्धंभागामासे अभिमन्जितामासे मुदितामासे पसण्णामासे णत्थि पराजयो त्ति बूया । तत्थ उदूणं वा कच्छाणं 10 वा लताणं वा गुम्माणं वा वल्लीणं वा पक्खीणं वा चतुप्पदाणं वा परिसप्पाणं वा जलचराणं वा कीडकिविल्लगाणं वा इत्थीणं वा उदुकालहासं समुदयउदग्गसमायुत्तासु कधासु पडिरूव-सहपादुन्मावेसु य णत्थि पराजयो ति बूया । तत्थ णव-परिपुण्ण-अविणहरुक्ख-पुप्फ-फल-पत्त-मूल-पवाल-पाण-भोयण-वत्था-ऽऽभरण-भायण-जाण-वाहण-वत्था-ऽऽभरणोवकरणपादुब्भावे सद्दोदीरणे वा पत्थि पराजयो त्ति बूया । तत्थ बज्झामासे चलामासे लुक्खामासे किलिट्ठामा तुच्छामासे णपुंसकामासे वामगत्तामासे जधण्णामासे अधोगत्तामासे णिम्मज्जिते अपमजिते दीणामासे अप्पसण्णामासे 15 मतामासे उबहुतामासे दुग्गंधामासे पराजयो भविस्सतीति बूया। तत्थ अरणं वा रायकुलं वा देसाणं वा णिगमाणं वा नगराणं वा पट्टणाणं वा खेडाणं वा आगराणं वा गामाणं वा सन्निवेसाणं वा हाणी-उट्ठाण-विणासपाउ. भावे एवंजुत्तासु कहासु य पराजयो भविस्सतीति बूया । छ तत्थ णीहारेसु उदूणं वा उस्सयाणं वा रुक्खाणं वा गुम्माणं वा लताणं वा पक्खीणं वा चतुप्पदाणं वा परिसप्पाणं वा जलचराणं वा कीडकिविल्लगाणं वा पुरिसाणं वा इत्थीणं वा उदुकाल-हास-जोव्वण-मंदोदग्ग-अतिवत्त-खीणपादुब्भावेसु पराजयो भविस्सतीति बूया । तत्थ रयणविणासे रज्जविणासे 20 रायविणासे रायकुलविणासे देसविणासे रायधाणिविणासे णगरविणासे णिगमविणासे पट्टण-खेड-आगर-गाम-सण्णिवेसपासाद-गिह-खित्त-आराम-तलाग-सव्वसेतु-विणासपादुब्भावे चेव एवंजुत्तासु य कधासु पराजयो भविस्सतीति बूया । तत्थ परिजिण्ण-खंड-हीणोपहुत-हित-विणट्ठ-वावण्णोपकपुप्फ-फल-पत्त-पवाल-कंद-मूल-अंकुर-परोहगते पाण-भोयण-वत्थाऽऽभरण-जाण-वाहण-भायण-सयणा-ऽऽसण-वत्था-ऽऽभरणउवकरणविणासपाउब्भावे पराजयो भविस्सतीति बूया। तत्थ धण-धण्ण-रतणसंचय-सयणा-ऽऽसण-जाण-वाहण-वत्था-ऽऽभरणपरिच्छद-सत्थावरण-सव्वोपकरणामासेसु उत्थाणकरण- 25 असं-पत्ति-असक्कार-परिभव-अवमाणा-ऽवसिद्धि-असंपत्त-अणिव्वुतिपादुब्भावेसु एवंजुत्तेसु वा उदाहरण-सहपादुब्भावेसु पराजयो भविस्सतीति बूया। ___ तत्थ अब्भंतरे सयं पराजयो भविस्सतीति बूया । बाहिरभंतरेसु अण्णेहिं सह पराजयो भविस्सतीति बूगा । बाहिरेसु परसंसितो पराजयो भविस्सतीति बूया । पुण्णामेसु परक्कमेण पराजयो भविस्सतीति बूया । थीणामेसु संतेण पराजयो भविस्सतीति । चाणपुंसएसु अपुरिसक्कारेण पराजयो भविस्सतीति बूया । दढेसु एकट्ठाणहिताणं 30 पराजयो भविस्सतीति । चलेसु परिधावंताणं पराजयो भविस्सतीति बूया । णि सु मुदिताणं पराजयो भविस्सतीति बूया । ... १जयंत है... सि. विना ॥ २णामझा सि०॥ ३°यालातीसति है. त.॥ ४ माहारियव्वं है. त०॥ ५ हस्तचिहान्तर्गतः पाठसन्दर्भः है. त• एव वर्तते ॥ ६°महोदग्ग' है. त०॥ ७ हस्तचिह्नान्तर्गतः पाठः है. त• एव वर्तते ॥ अंग०२६ Jain Education Intemational Page #315 -------------------------------------------------------------------------- ________________ २०२ भंगविजापदण्णय लुक्खेसु निरागताणं पराजयो भविस्सतीति बूया । अब्भंतरेसु रायत्थस्स पराजयो भविस्सतीति । - अभंतरेसु रायहाणीगथस्स पराजयो भविस्सति ति छ बूया । बाहिरब्भंतरेसु रज्जसंधीगतस्स पराजयो भविस्सतीति । बाहिरेसु अरण्णगतस्स पराजयो भविस्सति त्ति । बाहिरेसु अरण्णगयस्स पराजयो भविस्सति त्ति । बाहिरबाहिरेसु परविसयगयस्स पराजयो भविस्सति त्ति । आहारेसु सलामो पराजयो भविस्सति त्ति । णीहारेस अफलो पराजयो 6 भविस्सति त्ति । थूलेसु महापराजयो भविस्सति त्ति । कसेसु अप्पो पराजयो भविस्सतीति बूया । कण्हेसु बहुक्खतो पराजयो भविस्सतीति बूया । सुकेसु अत्थलाभसमाउत्तो पराजयो भविस्सतीति । तिक्खेसु सत्थपातबहुलो पराजयो भविस्सतीति । मतेसु पाणपातबहुलो पराजयो भविस्सतीति । अप्पसण्णेसु अप्पियपराजयो भविस्सति त्ति । पुरथिमेसु पुरथिमायं दिसायं पराजयो भविस्सतीति । दक्खिणेसु गत्तेसु दक्षिणायं दिसायं पराजयो भविस्सति त्ति । पच्छिमेस गत्तेसु पच्छिमायं दिसायं पराजयो भविस्सति त्ति । वामेसु गत्तेसु उत्तरायं दिसायं पराजयो भविस्सति त्ति ।। 10 एवं पराजये पुव्वाधारिते उत्पन्ने पादब्भावे अत्थि पराजयस्स पुणरवि कधं पराजयो भविस्सति तिचं कस्स कस्स पराजयो भविस्सति त्ति जकसि देसंसि पराजयो भविस्सति त्ति ॐ कंसि कालंसि पराजयो भविस्सति त्ति कंसि दिसायं पराजयो भविस्सति तिज आधारइत्ता अणुपुत्वसो आमास-सह-रूव-रस-मांध-फासपादुभावेसु अन्भंतर-बाहिरत्थावणाहि य एवमादीहि यधोत्ताहिं उवलद्धीहिं पराजयो समणुगंतव्यो भवति ॥ ॥इति खलु भो ! महापुरिसदिण्णाय अंगविजाय पराजयो णामाज्झायो एंगोणपण्णासतिमो समणुगंतव्वो भवति ॥ ४९॥ छ । [पण्णासइमो उवहुतज्झाओ] णमो भगवतो जसवतो महापुरिसस्स अधापुव्वं खलु भो! महापुरिसदिण्णाय अंगविजाय उवहुतं नामझातो। तं खलु भो ! तमणुवक्खस्सामि । [तं जधा-] तत्थ सोववो निरुववो त्ति पुन्वाँधारयितव्वं भवति । तत्थ उवहुतामासे दुमगंधामासे किलिट्ठामासे कण्हामासे लुक्खामासे अप्पसण्णामासे दीणामासे तिक्खामासे सव्वसत्थगते 20 सम्बछिद्दगते सव्वखंडगते सव्ववजगते सव्वउपद्दवगते सव्वउपहुतणर-णारि-पक्खि -चउप्पद-परिसप्प-जलचर-कीडकिविल्लक-पुप्फ-फल-रुक्ख-गुम्म-लता-वल्लि-पत्त-पवाल-अंकुर-परोहगते वत्था-ऽऽभरण-सयणा-ऽऽसण-जाण-वाहण-भायणपरिच्छद-दव्वोवकरण-धण-धण्ण-स्यणगते भिण्ण-विज्ज-सविकार-सवाहत-उवहित-कूड-कम्मपाससमाउत्तपादुब्भावे एतारिसे सोवहवे सोवहवं बूया । तत्थ अणुबहुतामासे अव्वापण्णामासे सुगंधामासे अकिट्ठामासे सुक्कामासे णिद्धामासे पेसण्णामासे मुदितामासे सव्वअच्छिण्ण-अखंड-अणवज-अणुवहुतगते सव्वअणुपडुतमुदितणर-णारि-पक्खि-चउप्पद-जलयर25 कीडकिविल्लगगते णव-पुणपुप्फ-फल-रुक्ख-गुच्छ-गुम्म-लता-वणे(वल्लि-)पत्त-पवाल-अंकुर-परोहगते उदत्तवत्था-ऽऽभरण सयणा-ऽऽसण-जाण-वाहण-भायणपरिच्छद-दव्वोपकरण-धण-धण्ण-रयणगते अभिण्ण-अविज्ज-अविकार-अव्वाहत-अफुडितअकूडकम्मदोसविप्पमुक्तपादुब्भावे मणुण्ण-पचुदगऽण्ण-पाण-भोयणपादुब्भावेसु चेव एवंविहेसु आमास-सह-रूव-रसगंध-फासपादुब्भावेसु उदत्तेसु णिरुवहुतेसु णिरुवहुतो त्ति बूया । उवहवे पुब्वाधारिते उपण्णवापादुब्भावेसु सोवद्दवो कीरिसो त्ति पुव्वमाधारयितव्वं भवति । तत्थ सव्वत्थगते 30 छेनं बूया । सव्वणिण्णेसु विलकं बूया । कण्हेसु तिलकालकं बूया । गहणेसु णत्थकं बूया । उवग्गहणेसु तणं बूया । १-२ हस्तचिहान्तर्गतः पाठः हं. त. एव वर्तते ॥ ३ बहुकूलो परा है. त•॥ ४-५ हस्तचिहान्तर्गतः पाठः है. त. एव वर्तते ॥ ६भविस्सति है. त. विना ॥ ७एगूण है. त०॥ ८°माहारयियवं है. त.॥ ९पण्णामासे है. त. विना ॥ १०ण्णहत्थपु ह. त•॥ Jain Education Interational Page #316 -------------------------------------------------------------------------- ________________ पणासमो उवहुतज्झाओ २०३ अप्पसण्णेसु चलं बूया । वावण्णेसु किडिभकं सरं कुणिणखाणि णयणविकारो वा विष्णेया । गंठीसु गंठी बूया । वणेसु वर्ण बूया । अदंसणीयेसु काणं वा अंधं वा बूया । सहेयेसु बहिरं वा कण्णछेज्जं वा बूया । गंधेयेसु णासारोगं वा णासाछेज्जं वा [ बूया ] । रसेयेसु जिन्भारोगं वा जिन्भाछेज्जं वा बूया । फासेयेसु तयादोसं वा फासोवघातं वा बूया । तत्थ बहुतो अणुवहुतो पुव्वमाधारिते इमे संखेवा - उबहुते पडिपोग्गला उवलद्धव्वा भवंति । तत्थ काणं वा अं वा कुंटं वा गंडीपादं वा खंजं वा कुणीकं वा आतुरं वा उवद्दुतं वा विकलं वा विट्ठा पडिरूवे उवहुतो त्ति 5 बूया । तत्थ पलितं वा खरडं वा विपण्णा वा तिलकालकं वा चम्मक्खीलं वा दहुं वा किडिगं वा किलासं वा कटुं वा सिन्धं वा कुणिणहं वा खतं वा अंरुअं वा अण्णतरं वा सोवहवं दुव्वमामसति उबहुतो त्ति जाणितव्वो भवति । तत्थ तेल- दधि- दुद्ध-मधु- पुप्फरस फलरस - मंस - सोणित- पूर्व- वसा मुत्त पुरीस - खेल - सिंघाणक-अक्खिधक- कण्णधकादीणि एवंविधाणि आमसेनो उवद्दुतो ति जाणितव्वो भवति । तत्थ किलिट्ठे किलिट्ठमल्लाणुलेवण - किलिट्ठपुप्फ-फल- पवाल-मूल- परोह-अंकुर किलिट्ठ-पमिलातपादुब्भावे वापण्णदुद्ध- 10 दधि-घत-वापणपाणभोयण-परिजिष्णवत्थभोयणजज्जर-परिभिण्ण-खंडदव्त्रोपकरणे चेव एवंविधे पेक्खितामासे सह-रूपगंध-फास-रसपाउब्भावेसु उबहुतो त्ति बूया । तत्थ उबहुते पुव्वाधारिते उप्पण्णे पादुब्भावे कीरिसो उवद्दवो त्ति पुव्वाधारि तत्थ सुकेसु सबलं बूया, तं चैव सुणवारकं बूया । पीतेसु कामलं बूया । वापण्णेसु वापण्णं बूया । णीलेसु णीलं बूया । कण्हेसु कण्हतिलं बूया । गहणेसु णच्छकं बूया । उवाहणेसु तूणं बूया । सव्वणिद्धेसु पिलकं चम्मखीलं वा गलुकं वा बूया । पिलकाय पिलकं चम्मक्खीलं, गलुणा गलुकं, "गंडेण गंडं पडिरूवेण जाणितव्वं भवति । तत्थ 15 अग्गेयेसु दङ्कं बूया । कोढे कोढिकं, कोट्टिते कोट्टितं, आपडितेण आपडितं, वणेण वणं, तज्जातपडिरूवेण एवमादि अणुगंतव्वं भवति । तत्थ णहेसु कुणिणहं, पोरिसेण वातंडं वा अम्हरिं वा, वसणेसु वातंडेअरिसं वा भगंदलं वा, उदरे कुछ रोगं वा वातगुम्मं वा सूलं वा, हितये छाडं वा, उरे हिकं वा, कंठे अवयिं वा गलगंडं वा कंटुंसालुकं ( कंठमालकं ) वा, "कंकेसु अवयिं, पट्टीये पहिरोगं, सव्वाहारगते खंडोडं वा गुरुलं वा करलं वा बूया । मूकं वा खंडवा - सोमतं वा आमासपडिरूवेहिं आधारयितूण पत्तेगं पत्तेगं सव्वं गीवाय गीवरोगं अवयिं वा गलगंडं 20 वा बूया । इत्थेसु हैंत्थछेज्जं वा अंगुलिछेज्जं वा अत्थोवद्दवं वा । पडिरूवोपलद्धीहिं आमासेहि य उवलद्धिं बूया । पादेसु पादछेज्जं वा अंगुलिछेज्जं वा पादोवद्दवं वा ब्रूया । सीसे सीसवाधयो बूया । अक्खिसु अक्खिवाधयो बूया । I तत्थ वातिको पेत्तिको संभिको सण्णिवातिको ति रोगा पुव्वमाधारयितव्वा भवंति । तत्थ सव्ववायव्वेसु सुकेसु कसायरसपादुब्भावेसु वा सम्बप्पयोगेसु सव्वचेट्ठागते य वातिकं रोगं बूया । तत्थ अग्गेयेसु पीयरस - पादुब्भावेसु पण्णे अंबिलरसपादुब्भावेसु लवणरसपादुब्भावेसु सव्वसुणपरिदाहगते य पेत्तिकं रोगं बूया । आपुणेयेसु 25 दढेसु सीतलेसु मधुर-पेसलरसपादुब्भावेसु चैव सेंभिकं रोगं बूया । तत्थ अधोणामीयं त्तामासे अघोणामीगत्तोपकरणेसु य वातिकं रोगं बूया । अधोहितयस्स जाव णामीतो त्ति एतेसिं गत्ताणं संपरामासे एतेसिं चैवै उवकरणसह रूवपादुब्भावे पेत्तिकं रोगं बूया । उद्धंहितयगत्तेसु संपरामट्ठेसु एतेसिं चैव गत्तोवकरणेसु धूमणेत्तादिसु पादुब्भवेसु य पुष्णामेसु य सह-रूवेसु सेंभिगं रोगं बूया । आमेसु अणग्गेयेसु य आमा [स]यगतं रोगं बूया । पक्केसु अग्गेयेसु य पक्कायसमुप्पण्णं रोगं बूया । १ °डिलं वा ई० त० विना ॥ २ अरूवं वा हं० त० ॥ ३ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ ६० त० ॥ ५ °डपरि° ६० त० ॥ ६ कट्टुसा° ६० त० ॥ ७ कक्के हं० त० विना ॥ ८ वा मुरुलं वा इं० त० विना ॥ ९ एतच्चिद्वान्तर्गतः पाठः हं० त० नास्ति ॥ १० हत्थेनं हं० त० ॥ ११ गंधामासे १२ चेव करण' है० त० विना ॥ १३ ब्भावेहि सुतण्णामे हं० त० बिना ॥ For Private Personal Use Only ४ गंडयेण करणं वा ६० त० ॥ 30 Page #317 -------------------------------------------------------------------------- ________________ २०४ अंगविजापहष्ण • एवं वातपित्त-सिंभोपलद्धीहि अभिघातखयोपलद्धीहिं आमासय-पक्कासतोपलद्धीहिं वात-पित्त-सिंमोपलद्धीहिं उपलब्भ आमास-सह-रूवपादुब्भावेहिं य संगहतो वातिक-पित्तिक-सेंभिक-सन्निवातिका ये चउबिहा भेदसो अणेगागारा आधारयितूणं जधुत्ताहिं उवलद्धीहिं उवलद्धव्वा भवंति । तत्थ तिलकालकं वा चम्मकीलं वा दहूं वा पिलकं वा तूणं वा णत्थकं वा वणं वा एवमादि सुद्धंभागेसु आमहेसु उद्धंगीवाय विण्णेयाणि भवंति । अधोभागेसु अधोकडीयं विण्णेयाणि भवंति। समभागेसु गत्तेसु आमढेसु अंतरकाये विण्णेया भवंति। कसि देसे पुव्वाधारितेसु दक्खिणेसु दक्षिणेसु चेव गत्तेसु विष्णेयाणि भवंति। वामेसु वामेसु चेव गत्तेसु विण्णेयाणि । वामदक्खिणेसु वामदक्खिणेसु गत्तेसु विण्णेयाणि । मज्झिमे णेव वामेसु णेव दक्षिणेसु मज्झिमेसु चेव गत्तेसु विण्णेयाणि । पुण्णामेसु गत्तेसु पुण्णामेसु चेव विष्णेयाणि । थीणामेसु गत्तेसु थीणामेसु चेव विण्णेयाणि भवंति । नपुंसकेसु अंतसंधिच्छेदेसु विण्णेयाणि । दढेसु दढेसु कक्खडगत्तेसु विण्णेयाणि । चलेसु चलेसु चेव गत्तेसु विण्णेयाणि । गिद्धेसु अच्छीसु कण्णेसु वा णासायं वा मुहे वा पोरिसे वा 10 विण्णेयाणि । लुक्खेसु णहेसु विण्णेयाणि । कण्हेसु केसंते वा उत्तरोतु वा भुमकासु वा । सुकेसु णाभीयं वा वत्थिसीसे वा विण्णेयाणि । सामेसु थणपालीसु विण्णेयाणि भवंति । किसेसु सुयीसु वा दंतेसु विष्णेयाणि । बाहिरेसु बाहिरेसु चेव गत्तेसु विण्णेयाणि । अभंतरेसु अब्भंतरेसु चेव गत्तेसु विण्णेयाणि । दीहेसु दीहेसु चेव गत्तेसु विण्णेयाणि । रस्सेस रस्सेसु चेव गत्तेसु विण्णेयाणि । थूलेसु थूलेसु चेव गत्तेसु विण्णेयाणि । किसेसु किसेसु चेव जाणेजो। णिलोडेसु गंडेसु कण्णेसु पादतलेसु करतलेसु चेव विण्णेयाणि भवंति । डहरचलेसु चेव अंगुलीसंधीसु जाणेज्जो । डहरथावरेसु अंगुली16 पव्वेसु जाणेज्जो । गहणेसु सिरंसि कक्खेसु वा वत्थिसीसे वा विण्णेया । उवग्गहेसु भमुहासु अच्छीसु वा जाणेज्जो । परिमंडलेसु सिरंसि गंडे वा विण्णेया । थलेसु उण्णतेसु जाणेज्जो । वायव्वेसु णासायं वा मुहे वा अवाणे वा विण्णेया । अम्गेयेसु अग्गेयेसु चेव जाणेजो। तिक्खेसु दंतेसु वा णहेसु वा जाणेजो। आदिमूलिएसु आदिमूलिएसु चेव जाणिज्जो । मझिमविगाढेसु मज्झिमविगाढेसु चेव जाणेज्जो। अंतेसु अंतेसु चेव जाणेजो। तंबेसु' तंबेसु चेव जाणेज्जो । दंसणिज्जेसु दंसणिज्जेसु चेव जाणेज्जो ॥ 20. ॥ इति खलु भो ! महापुरिसदिण्णाय अंगविजाय उवहुतो णामाज्झायो पण्णासंतिमो __ सम्मत्तो ॥ छ ॥५०॥ ___.. ..... [एगपण्णासइमो देवताविजयज्झाओ] ... णमो भगवतो यसवओ महापुरिसस्स महावीरवद्धमाणसामिस्स । अधापुव्वं खलु भो ! महापुरिसदिन्नाय अंगविजाय देवताविजयो णामाज्झायो। तं खलु भो! तमणुवक्खाइस्सामि। तं जधा-उद्धंभागेसु सुरा, अधोभागेसु सुरा, 25 सुयीसु जक्खा, सद्देयेसु गंधव्या, चलेसु पितरो, मतेसु पेता, महब्बलेसु दारुणेसु य दारुणा विन्नेया। सारमंतेसु वसवा, अग्गेयेसु आदिच्चा, चतुरस्सेसु अस्सिणो, णिब्वेटेसु अव्वाबाधा, सामेसु देवदूता, कण्हेसु अरिट्ठा, बुद्धिरमणेसु सारस्सता, घोसमंतेसु गद्दतोया, वण्णवंतेसु वण्हिणो, थीणामेसु अच्छरातो, सेतेसु वरुणकाइया, पच्छिमेसु दक्खिणेसु मतेसु य पेतका, असारवंतेसु य उत्तरेसु वेसमणकाइया जक्खा, अग्गेयेसु पुरस्थिमेसु य अग्गिकाइया सोमकाइया य विष्णेया। चलेसु कंदप्पहस्सेसु य छिद्देसु णक्खत्त-गह-चंद-तारारूवाणि विन्नेयाणि भवंति । अक्खिसु चंदा-ss30 दिचा-तत्थ अग्गेयेसु आदिच्छा पीतेसु रत्तेसु य विनेया, सीतलेसु सुकेसु य चंदो विण्णेयो, संखतेसु णक्ख साणि, संखतेसु उत्तमेसु य णक्खत्तदेवताणि, बद्धेसु गहा विष्णेया । सद्देयेसु सामण्णेसु य बलदेव-वासुदेवा सिव-वेरसमणा खंद-विसाहा अग्गि-मारुया य विण्णेया भवंति । सकाहिं सकाहिं आमास-सह-रूव-पडिरूवोपलद्धीहिं - १षा चमकासु सं३ पु. । सुमकासु है. त०॥ २णिडालेसु ह. त• विना ॥ ३ हस्तचिवान्तर्गतः पाठः है. त. एवं वर्तते ॥ ४°सतिमो वक्खाओ भवति ॥५०॥ है. त०॥ ५ निव्वढे है. त०॥ ६ पहेसु सुस्सेसु है. त०॥ Jain Education Intemational Page #318 -------------------------------------------------------------------------- ________________ एगपणासमो देवताविजयज्झाओ २०५ णिद्धेहिं सागरो वा नदी वा विष्णेया-तत्थ परिक्खेवेसु सागरा विण्णेया, दीहेसु नदी विष्णेया । लक्खेसु अग्गि इंदग्गि वा विष्णेया । संप्पभेसु आदिच्चो । उण्हेसु अग्गी । उत्तमसाधारणेसु उण्हेसु य इंदुग्गि विष्णेयो । मत्थए बंभा उत्तमेसु या विष्णेया । निडालेसु इंदो इस्सरेसु य विष्णेयो । उत्तरेसु उवेंदो सव्वपरमगते य विष्णेयो । बाहूसु बलदेवो वा वासुदेवो वा सव्वबलदेवगते य विष्णेया । सामेसु कामो विण्णेयो । सव्वकामपत्ते सव्वरतिपत्ते चैव संधिसु उदलादला विण्णेया । दढेसु गिरी विष्णेया । सिवेसु सिवो विण्णेयो 15 बहुरूवेसु य लिंगपादुब्भावेसु जमेसु य जमो विण्णेयो । सारवंतेसु वेस्सवणो विष्णेयो । सुक्केसु य उत्तमेसु य वरुणो विष्णेयो । सोमेसु सोमपादुब्भावेसु य सोमो विण्णेयो । कण्हेसु रत्ती विष्णेया । सुकेसु दिवसो विष्णेयो । सिरंसि सिरी विष्णेया । मुदितेसु कामपजुत्तेसु य अइराणी विष्णेया । महावकासेसु पुधवी विष्णेया । सामेसु एकणासा विष्णेया । दंसणीयेसु णवमिगा विष्णेया । णिद्धेसु सुरादेवी विण्णेया । कण्हेसु णिण्णेसु सव्वपरिसप्पपादुब्भावे य णागी विष्णेया । उद्धंभागेसु चलेसु य वण्णवंतेसु सुवदणेसु सव्वपक्खि-पवकपादुब्भावे य सुवण्णा 10 विष्णेया । गरुलवाहणपादुब्भावे य तत्थ अधोभागेसु णिण्णे य अधोलोकोपवण्णा विण्णेया, असुरा वा जागा वा सुवण्णा वा विष्णेया भवंति, सकाहिं सकाहिं उवलद्धीहिं विण्णेया । तत्थ तिरियंभागेसुं उद्धंणाभीय अधोगीवाय तिरियामासे तिरियविलोकिते तिरियसद्दपादुब्भावे य तिरिउवपपातिका दीवकुमारा समुहकुमारा दिसाकुमारा अग्गिकुमारा वाउकुमारा थणितकुमारा विज्जुकुमारा पिसाय भूत- जक्ख- रक्खस - गंधव्वा चंदिम-सूरिय- गहगण-णक्खत्त-तारारूवा य सकाहि सकाहिं उबलद्धीहिं आधारयितूणं आधारयितूणं आमास -सह- रूवपादुब्भावेहिं विण्णेया भवंति । उद्धभागेसु छत्त-वीयणि- भिंगार - 15 पादुब्भावेहिं उद्धं पक्खित्तंसि उद्धंभागोवकरणेसु य एवमादीसु य पडिरूव सद्दपादुब्भावेसु उद्धंलोकोपपण्णा वैमाणिका देवा विष्णेया कप्पसण्णाहिं विधिआधारणाहिं लेस्सादिआधारणाहिं चेव भवंति । तत्थ उत्तमेसु इस्सरेसु चेव अधिपती विष्णेया । सामाणेसु दंडेसु सामाणपादुब्भावे य सामाणिया विष्णेया । पेस्सेसु आभियोगिका परिसोववण्णा विष्णेया । तत्थ सव्ववाहणगते सव्ववाहणजोणीगते य आभिजोगिका विष्णेया । सव्वपरिसागते सव्वपरिवारगते य परिसोववण्णा विष्णेया । तत्थ सव्वसगुणगते सुवण्णा पुण्णामेसु, थीणामेसु सुवण्णकण्णका जाणितव्वा भवंति । दीद्देसु णिद्धेसु णागा 20 पुण्णामेसु थीणामेसु णागीदेवी विष्णेया । धणगते ववहारगते सारवंतेसु य वेस्सवणो विष्णेयो । सुकेसु णिद्धेस इस्सरेसु समुद्दा कपादुब्भावेसु य वरुणो विण्णेयो । - इस्सरेसु उत्तमेसु सव्वरायपडिरूवेसु य इंदो विण्णेयो । म सव्वपेतपडिरूवेसु इस्सरेसु य जमो विण्णेयो । गो-महिस - गवेलकपादुब्भावे रुद्देसु य सिवं बूया । कुक्कुड-मयू.रपादुब्भावे सेणावति [ विष्णेयो ] । कुमारपादुब्भावेसु य खंदो विण्णेयो । छगल- मेंढक कुमार - असिपादुब्भावे य विसाहो विष्णेयो । दंडेसु सव्वजोधपादुब्भावेसु य वण्ही विष्णेयो । उण्हेसु अग्गी विष्णेयो । सव्वदव्वोवकरणपादु- 25 भावे य चलेसु तालखंड-वीजणकादिसु य पादुब्भावेसु यातं बूया । दारुणेसु रक्खसा विष्णेया । बिभित-रुद्द -भय-हासेसु पिसाय-भूता चैव विष्णेया, थीणामेसु एतेसु चैव पादुब्भावेसु रक्खसीओ पिसाईओ भूतकण्णा देवीओ विष्णेयाओ भवंति । सव्वगंधव्वगते तंति-तल-तालणिग्घोसे गंधव्वा विष्णेया, थीणामेसु गंधव्वकण्णाओ विष्णेया । मधुरघोसेसु पक्खिसु पडिरूवपादुब्भावेसु किन्नरा किंपुरिसा य विष्णेया, थीणामेसु किन्नरीओ किंपुरिसकण्णका विया । सुयीसु पुणेसु यक्खा विष्णेया, थीणामेसु जक्खिणिओ विण्णेयाओ । मूलजोणीगते वण्णस्सतीकण्णाओ 30 'विष्णेयाओ। धातुजोणीगते पव्त्रतदेवता विष्णेया । णिद्धेसु पाणजोणीगए य समुद्द-नदी- कूव-तलाग- पल्ललदेवयातो विष्णेया[ तत्थ ] णिण्णेसु परिक्खेवेसु समुद्ददेवताओ, तत्थ दीहे णदीदेवताओ, - णिण्णेसु उवट्ठेसु परिमंडलेसु य - कूँ - देवता विष्णेया, णिण्णेसु परिमंडलेसु य समुद्ददेवताओ विष्णेयाओ, विवेक्खिते दिसादेवताओ विष्णेया । तधाऽणुपुव्वं दिसोपलद्धीहिं उवलद्धव्वं भवति । इट्ठेहिं सिरी विष्णेया । बुद्धिरमणेसु बुद्धि-मेहाओ विष्णेयाओ । १ सपादेसु हं० त० ॥ २ 'सु अघोणामीय ६० त० विना ॥ ३ एतचिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ ४ यतं हं० त० विना ॥ ५ 'यावो वि° ६० त० ॥ ६-७ एतचिहान्तर्गतः पाठः हैं० त० नास्ति ॥ For Private Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ २०६ अंगविखापहणयं अब्भंतरेसु लतादेवताओ विष्णेयाओ । दढेसु वैत्थुदेवताणि विष्णेयाणि । परिमंडलेसु णगरदेवताणि विष्णेयाणि । मते सुसाणदेवताणि विष्णेयाणि । दुग्गंधेसु वच्चदेवताणि उक्कुरुडिकैदेवताणि य । उत्तमेसु उत्तमाणि, मज्झिमेहिं मज्झिमाणि, पश्चवरेहिं पञ्चवराणि । आरियोपलद्धीहिं आरियदेवताणि, मिलक्खूपलद्धीहिं मिलक्खहिं मिलक्खदेवताणि । Do विमुत्तेसु अपरिग्गद्देसु उज्जुएसु य 1 सप्पभेसु पसण्णेसु य सम्मभाविताणि । अविमुत्तेसु वंकेसु णिप्पभेसु B परिग्गहवंतेसु आरुभेसु य मिच्छभावियाणि । पुण्णामेसु पुरिसा विष्णेया, थीणामेसु थिओ विष्णेयाओ भवंति । कण्हनील- कापोत-रत्त- पीय-सुकिलेहिं वण्णपडिरूवेहिं ठियामासेहि य कण्हणील- काउ-तेउ-वंभ-सुकाओ लेस्साओ सहि वण्णपडिरूवेहिं आधारयित्ता आधारयित्ता देवताणं विष्णेयाओ भवंति ॥ 10 ॥ इति खलु भो ! महापुरिसदिण्णाय अंगविज्जाय देवताविजयो णामाज्झायो एगपण्णासतिमो वक्खातो भवति ॥ ५१ ॥ छ ॥ [ बापंचासहमो णक्खत्तविजयज्झाओ ] णमो भगवतो जसवतो महापुरिसस्स महावीरस्स । अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय णक्खत्तविजयो णामाज्झायो । तं खलु भो ! वक्खस्सामि । तं जधा - उल्लोगिते उम्मज्जिते "सीसुम्मज्जणे पक्खिदंसणे इंदधणु-विताण-विज्जु-थणित- चंदा ऽऽदिश्च गक्खत्त- गहगण- तारागणजोगा ऽजोगा उदयऽत्थमण-अवामस्सा-पुण्णमासी मंडल-वीधी वि जारिसं थाणं जुग-संवच्छर- उदु-मास पक्ख- सव्वतिधि - अधोरत्त-खण-लव16 मुहुत्त उक्कापात - दिसादाह-संझादंसण-णक्खत्तणाम थी- पुरिस- पक्खि-चउप्पद - दव्वोवकरणगते एवंविहसद्द - रुवपादुब्भावे जोतिसं पुच्छसि ति ब्रूया । तत्थ सुक्कामासे चंदं बूया । णिडाले चेव चंदं बूया । अक्खिसु मुद्दे चेव आदिचं बूया । संधिसु णक्खत्तं बूया । दढामासेसु गहूं बूया । पकिण्णामासे तारकाओ बूया । ओमज्जिए ओलोकिए अत्थमणाणि बूया । उल्लोकिए उम्मज्ज्जिएँ उम्मट्ठिए य उदयं ब्रूया । चलेसु वियारं ब्रूया । दढामासेसु आहारेसु य गहणं बूया । हारे चले मोक्खं बूया । परिमंडलेसु परिमंडलाचारं बूया । दीहेसु विधीचारं बूया । आहारेसु पवेसं बूया । 20 णीहारेसु णिग्गमणं ब्रूया । बज्झेसु बाहिरमंडलायारं बूया, सामेसु मज्झिममंडलायारं बूया - अन्यंतरेसु अब्भंतरमंडलायारं बूया । तत्थ दीहेसु बहस्सतिं बूया । सुकेसु सुक्कं बूया । रत्तेसु "लोतेकं बूया । मंडलेसु सणिच्छरं बूया । पयलाइएसु ‘निमिल्लियंसि य राहुं ब्रूया । उपहुए धूमकेउं बूया । पंड्सु विसुद्धेसु ये बुधं बूया । तत्थ पुरिमेसु गत्तेसु कत्तिकादीणि असलेसपज्जवसाणाणि पुव्वदारिकाणि सत्त नक्खत्ताणि बूया । दक्खिणेसु गत्ते महादीकाणि विसाहापज्जवसाणाणि सत्त नक्खत्ताणि दक्खिणदारिकाणि बूया । पच्छिमेसु गत्तेसु अणुराधादणि 25 सवणपज्जवसाणाणि सत्त नक्खत्ताणि पच्छिमदारिकाणि बूया । वामेसु गत्तेसु धणिट्ठादीकाणि भरणीपज्जवसाणाणि सत्त नक्खत्ताणि उत्तरदारिकाणि बूया । तत्थ पुण्णामेसु पुण्णामं पुणव्वसुं वा पुस्सं वा पुव्वदारेसु बूया । हत्थं वा सातिं वा दक्खिणदारेसु बूया । मूलं वा अभी" वा सवणं वा पच्छिमदारेसु बूया । उत्तरदारेसु णत्थि पुण्णामाणि णक्खत्ताणि । सव्वाणि उत्तराणि थीणामाणि जाणियव्वाणि भवंति । अवसेसाणि णक्खत्ताणि थीणामाणि एकवीसं जाणियव्वाणि भवंति । १ वत्थदे° हं० त० ॥ २ दुग्गंतेसु हं० त० ॥ ३ °डिकाणि देव हं० त० विना ॥ ४ सीसज्जाणा हं० त० ॥ ५°५ य उट्टिएहि उदयं ६० त० ॥ ६ एतचिह्नान्तर्गतः पाठः ६० त० नास्ति ॥ ७ लोचकं ६० त० । लोहितकं सि० ॥ ९ य धुवं बू° ६० त० ॥ १० अस्सिलेस हैं० त० ॥ ११ अभी िवा समर्ण ८ निमज्झियंसि हं० त० विना ॥ हं० त० ॥ Page #320 -------------------------------------------------------------------------- ________________ बापंचासइमो जक्सत्तविजयज्झाओ २०७ तत्थ हत्थ-पाद-जंघोरु-बाहुणामीसु तीसं मुहुत्ताणि खूया । तत्थ पट्ठोदरे-खंध-वच्छेसु सिरंसि च पणयालीसतिमुहुत्ताणि बूया । तत्थ केस-मंसु-लोम-णह-सव्वंगुलीगए अंगुढेसु चेव पण्णरसमुहुत्ताणि बूया । एतेसामेवादेसंग्गहणे तूणपण्णरसमुहुत्तं अमीयिं बूया । तत्थ तीसतिमुहुत्तेसु पुव्वदारेसु कत्तिगा मिगसंठाणं पुस्सं ति तिण्णि णक्खत्ताणि बूया । दक्खिणहारेसु महा पुव्वाफग्गुणी हत्यो चित्तं च चत्तारि णक्खत्ताणि बूया । अवरहारेसु अणुराधा मूलो पुव्वासाढाओ सवणो चत्तारि । णक्खत्ताणि बूया । उत्तरदारेसु धणिट्ठा पुव्वापोट्ठपदाओ रेवती अस्सिणी य चत्तारि णक्खत्ताणि बूया। एयाणि तीसमुहुत्ताणि पण्णरस नक्खत्ताणि बूया । तत्थ पणतालीसमुहुत्ताणि पुव्वदारेसु रोहिणी पुणव्वसुं च दुवे णक्खत्ताणि जाणीया । दक्खिणदारेसु उत्तराफग्गुणीओ विसाहा चेव दुवे णक्खत्ताणि जाणीया । पच्छिमदारेसु उत्तरासाढा एग णक्खत्तं जाणिया। उत्तरदारेसु उत्तरापोट्ठपदा एकं णक्खत्तं जाणीया । एवमेयाणि पणयालीसमुहुत्ताणि छ णक्खत्ताणि बूया । तत्थ पण्णरसमुहुत्ते पुव्वदारिए अहं असिलेसं च दुवे णक्खत्ताणि जाणिया । दक्खिणदारेसु एकं 10 साई णक्खत्तं बूया । पच्छिमहारेसु जेहें एकं णक्खत्तं बूया । उत्तरदारेसु सयभिसया भरणी य दुवे णक्खत्ताणि जाणिया । एयाणि पण्णरसमुहुत्ताणि छ णक्खत्ताणि बूया । अवरदारेसु जणं पण्णरसमुहुत्तं अभितिं णक्खत्तं एक णेवमुहुत्तं सत्तावीसं चे [सत्त]सद्विभागा मुहुत्तस्स जाणिया। तत्थ तीसमुहुत्ताणि समखेत्ताणि पनरस णक्खत्ताणि उवलद्धीहिं समखेतोवलद्धीहिं उवलद्धव्वाणि भवति । पणयालीसमुहुत्ताणि छ णक्खत्ताणि विवड्डखेत्ताणि दिवड्डखेत्तोवलद्धीहिं उवलद्धव्वाणि भवंति । पैण्णरसमुहुत्ताणि अद्ध-15 खेत्ताणि छ णक्खत्ताणि अद्धखेत्तोवलद्धीहिं उवलद्धन्वाणि भवंति। तूणपण्णरसमुहुत्तं तूणपण्णरसमुहुत्तोवलद्धीहिं उवलद्धव्वं भवति । एयाणि अट्ठावीस णक्खत्ताणि दारतो खेत्तपविभत्तीहि य आधारयितुं आधारयितुं उवलद्धव्वाणि भवंति । तत्थ चलेसु चलाणि खिप्पाणि वा बूया-तत्थ चलाणि पुणव्वसू सवणो धणिट्ठा सतभिसय त्ति, तत्थ खिप्पेसु पुस्सो हत्थो अभियी अस्सिणीउ ति चत्तारि णक्खत्ताणि बूया। तत्थ दृढामासे रोहिणीओ तिण्णि उत्तराणि चत्तारि णक्खत्ताणि बूया। दारुणेसु दारुणाणि बूया, तिण्णि पुवाओमहा चेति । तत्थं चत्तारि नक्खत्ताणिसव्वसत्थगताणि उग्गाणि 20 बूया, उग्गाणि पुण अस्सेस जेट्ठा मूलो अद्दा भरणी चेति पंच णक्खत्ताणि भवंति । तत्थ मिदूसु सव्वमित्तगते पसण्णेसु य मुदूणि बूया, तत्थ मुदूणि मिगसिरो चित्ता अणुराधा रेवति चत्तारि णक्खत्ताणि बूया । तत्थ साधारणेसु साधारणाणि बूया, साधारणाणि पुण कित्तिया विसाहा चेति दुवे णक्खत्ताणि बूया । तत्थ बंभेयेसु सव्वबंभणपडिरूवगते य अभियिं बूया । तत्थ सव्ववण्हिगते सव्ववहिपडिरूवगते य सवणं बूया। तत्थ सव्ववसुगते धण-रयणगते य वसु-धणरतणपडिरूवगते य धणिडं बूया । तत्थ सव्वमदगते सव्वमदमज्जपडिरूवगते य सतभिसं बूया । तत्थ सव्वअयगते सव्व- 25 अयपडिरूवगते य पोढवदं बूया । तत्थ विवद्धिसंपयुत्ते सव्वविद्धिगते सव्वअभिवद्धिपडिरूवगते य उत्तरपोट्ठपदं बूया । तत्थ सव्वदाणगते विगहगते सव्वदाण-विसमगपंडिरूव-सहपादुब्भावगते चेव रेवतिं बूया । तत्थ सव्वातिगच्छोवलद्धीहिं सव्वअस्सगते सव्वअस्सपडिरूवोवकरणगते य सम्बअस्सोपजीवीहि य एतेसामेव पडिरूव-सहपादुब्भावे अस्सिाणं बूया । तत्थ दीणं मदोवलद्धीहिं सध्वजमगते य जमपडिरूव-सहपादुब्भावे चेव भरणीओ बूया । तत्थ सव्वअग्गेयेसु अमिगते अग्गीउपलद्धीयं सव्वअग्गेयोपकरणे सव्वअग्गिदेवताए य अमिाउवकरणे सव्वकंटइरुक्खगते एवंविधेसु सह-30 रूवपादुन्भावे कत्तियाओ बूया। तत्थ पयापुत्तोपलद्धीयं पयावतिसह-रूवपादुब्भावेसु चेव सव्वधण्णगते सव्वकासकगते १बंधुव है. त• विना ॥२°साणिग्गह है. त० विना ॥३°चाणि पण्णरसमुहुत्ताणि पण्णरस ह. त. विना ॥ ४ "चन्द्रस्याभिजिता योगे मुहूर्ता नव कीर्तिताः । सप्तषष्टिभुवोंऽशाश्च मौहूर्ताः सप्तविंशतिः ॥” लोकप्रकाशे सर्गः २८ श्लोकः ३२३ पत्रं ३८०॥ ५च अट्ठभागा हं० त०॥ ६ पण्णरस णक्खत्ताणि अट्टणक्खत्ताणि छ णक्ख है. त• विना ॥ ७°त्थ वत्ताणि णक्ख है. त०॥८'सत्थाणिं गताणिं व्या सि.॥ ९°गते दाणविग्ग ह. त०॥ १०°पडिसहरूवपा ई. त• विना॥ Page #321 -------------------------------------------------------------------------- ________________ अंगविजाप जयं सव्वकासकोपकरणगते कासकोपलद्वीयं सव्वरूढगते चेव रोहिणी बूया । तत्थ सव्वसोमगते सव्वसोमोपलद्धीयं सव्वसोमकम्मोवयारगते चैव सव्वसोमकम्मोपलद्वीयं सव्वसाधारणगते सव्वकोसीधण्णगते सव्वसंगलिकागते सव्वखीरवच्छगते एतेसिं चेव पडिरूव-सहपादुब्भावेसु मिगसिरं बूया । तत्थ सव्वरुहगते सव्वणिधाणगते सव्वरुद्दोंवकरणे सव्वरुद्दोपयारकम्मगते एतेसिं चेव पडिरूव- सहपा दुब्भावेहिं अहं बूया । तत्थ पुणरावत्तिए 5 सद्देसु पुंणगते य सव्वअदितिगते सब्बअदितिकम्मोपचारगते सव्वअदितिज्वलद्धीयं एवंविधेसु पडिरूव-सहपादुब्भावेसु पुणव्वसुं बूया । तत्थ सब्वबुद्धिगते सव्वबुद्धिकम्मगते सव्वबहस्सतिगए सब्बबहस्सतिपुस्तकम्मोवयारगते सव्वबहस्सतिपुस्सोवलद्धीसु एतेसिं चेव पडिरूव सद्दपादुब्भावेसु पुस्सं बूया । तत्थ सव्वसप्प सव्वसप्पोबलद्वीयं सव्वसप्पोवजीविगते सव्व विसगते सव्वअस्सिलेसोपलद्धीयं एतेसिं चेव पडिरूव-सहपादुब्भावे असिलेसं बूया । तत्थ पितुकज्जकिञ्चपेतकिञ्चगते सव्वसद्दगते सव्त्रमाघगते सव्वपितुकिञ्चोपलद्वीसु सव्वपितुडवलद्धीसु 10 एतेसिं चेव पडिव - सहपादुब्भावेसु मघाओ ब्रूया । तत्थ सव्वसोभग्ग-सोभग्गिय- सुभगगते सव्वरूवोवजीविगते सव्बवेसियागते सव्वषेसियावकरणगते सव्वसोभग्गियकम्मोवयारगते सव्ववेसोवलद्धीयं एतेसिं चेव पडिरूवसद्दपादुब्भावेसु पुव्वाओ फग्गुणीओ बूया । तत्थ सव्वउज्जगते सव्वसञ्चगते सव्वधम्मगते सव्वधम्मिगगते एतेसिं 'ज्जेव पडिरूव-सहपादुब्भावेसु उत्तराओ फग्गुणीओ बूया । तत्थ सव्वहत्थिगते सव्वहत्थिपडिरूवगते य सव्वहत्थिउवकरणगते सव्वहत्थकम्मोपचारगते सव्वहत्थिउपजीविगते आदिञ्चकम्मोवयारे आदिञ्चोवलद्वीयं सव्वकारुकोपलद्धीयं एतेसिं चेव पडि15 रूव-सद्दपाउब्भावेसु हत्थं बूया । तत्थ सव्वदंसणीयेसु रूवकार- चित्तकार - कट्ठकार- सव्वरूवकारोवकरणे सव्वअलंकारियगते सव्वालंकारेसु अलंकारकम्मोवगरणेसु De अलंकारकम्मोवयारेसु एतेसिं चेव पडिरूव सद्दपादुब्भावेसु चित्तं बूया । तत्थ वायव्वेसु सव्ववायगते वीयणक - तालवेंटगते उखेवगते फूमिते वीजणकम्मोवयारेसु वातयत्तकी - योपचारेसु एतेसिं चेव पढिरुव- सहपादुब्भावे सातिं ब्रूया । तत्थ वणस्सतीसु सव्वदव्वगते सव्वसामणग विसा बूया । तत्थ सव्वणानिमित्त संबंधिगते सव्वमेत्तिउवयारगते पसण्णेसु य एतेसिं चेव पडिरूव- सद्दपादुब्भावेसु 20 अणुराधं बूया । तत्थ इस्सरेसु सव्वजेट्ठगते सव्वइंदकम्मोवयारगते इंदोपलद्वीयं एतेसिं चेव पडिरूवगते सपादुभावे जिहं बूया । तत्थ सव्वमूलजोणीगते सव्वबीजभूतगते सव्वमूलकम्मगते सव्वमूलोवयारगते एतेसिं चेव पडिरूव-सहपादुब्भावे मूलं बूया । तत्थ आपुणेयेसु सव्वआपुणजोणीसु सव्वजलगते सव्वजलचरगते सव्वजलोवैजी विगते सव्वजागाही पोतो करणे एतेसिं चेव पडिरूव - सद्दपादुब्भावेसु पुव्वासाढा बूया । तत्थ उब ताउवटूणिहुलपडिरूव-सद्दपादुब्भावेसु य उत्तरासाढा बूया । लावजोणीसु णिहुँरकम्मोवयारेसु लकहा 25 • तत्थ अग्गेयेसु कत्तियं वा विसाहं वा बूया । - असाधारणेसु अग्गेयेसु कत्तियं बूया । साधारणेसु अग्गेयेसु विसाह बूया । आपुणेयेसु अद्दं वा पुव्वासाढं वा सतविसयं वा बूया । तत्थ सव्वचतुप्पदगते चतुकेसु रोहिणिं वा मिगसिरं वा हत्थं वा अस्सिणीओ वा बूया । मतेसु मघं वा भरणीयो वा बूया । मूलजोणीपढिरूवगते 30 'रोहिणी वा मूलं वा बूया । तत्थ सव्वजाणपडिरूवगते कत्तियं वा रोहिणिं वा बूया । तत्थ सव्वरायोपलद्धीयं पुस्सं वा जेट्ठ वा बूया । कंटकीरुक्खगते कत्तियं बूया । सगडजाणगते रोहिणि बूया । खीररुक्खेसु - ) चंदोपलद्धीयं मिगसिरपडिरूवे य मिगसिरं बूया । मुदितेसु पुस्तं वा सतविसयं वा बूया । तत्थ असणोपलद्धीयं अहं वा पुव्वासाढा सतविसयं वा बूया । तत्थ सव्वपरिसप्पगते असिलेसं बूया । तत्थ कोसीधण्णगते विसाहं वा मिगसिरं वा बूया । तत्थ सव्वजोगगते कम्मोवलद्धीयं च मघा वा पुव्व फग्गुणीओ वा बूया । मतेसु पेतोवलद्धीयं मघा विष्णेया । सोभग्गीसोभिकोपचारेसु रूवोपजीविडवलद्धीसु य पुव्वाओ फग्गुणीओ बूया । सव्वसिप्पिगते हत्यं बूया । चित्तेसु २०२ १ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ २ 'पिउकज्जोप ६० त० ॥ ३ वेव हं० त० ॥ ४एतचिह्नान्तर्गतः पाठः ६० त०] नास्ति ॥ ५ 'वबीजंजीवगते है० त० विना ॥ ६-७ हस्तचिह्नान्तर्गतः पाठः ६० त० एव वर्त्तते ॥ ८• एतचिहान्तर्गतः पाठः इं० त० नास्ति ॥ ९ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ For Private Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ बापंचासहमो णक्वत्तविजयज्झायो चित्तं बूया । सव्वमित्तगतेसु अणुरा, बूया । सव्वजलचरेसु अदा वा पुव्वासाढाओ वा सतविसयाओ वा बूया । तत्थ सव्वाहगते सव्वरुहोपयुत्तेसु पादुब्भावेसु अदा, आवसंपयुत्तेसु पुरिमेसु पडिरूवेसु पुव्यासाढा, सुरालायुल्ल कमच्छकपादुन्भावेसु सतविसया बूया । तत्थ सव्वदव्वगते सव्वजलगते जमलाभरणकजमलोपकरणे मिधुणचरेसु सत्तेसु जमलणक्खत्ताणि बूया । सव्वगणितगतेसु सव्वजोगगते य समणो विण्णेयो। सव्वधण-धण्णगते धणिट्ठा विण्णेया। . तत्थ पुरथिमेसु पुरथिमदाराणि बूया, दक्खिणेसु दक्खिणदाराणि बूया, पच्छिमेसु पच्छिमदाराणि बूया, । उत्तरेसु उत्तरदाराणि बूया । पुण्णामेसु पुण्णामाणि बूया, थीणामेसु थीणामाणि बूया । अतिकतेहिं अतिकताणं जोगं बूया, अणागतेसु अणागताणि जोगे बूया, वत्तमाणेसु संपतिजोगवत्तमाणाणि बूया । उसुणेसु अग्गेयेसु य सूरियपादुन्भावेसु य आदिवगताणि बूया । उवहुतेसु सम्गहाणिं बूया । अभंतरेसु जातिणक्खत्तं बूया । आदिमूलीएसु आदाणणक्खत्तं बूया । पुण्णामेसु कम्मणक्खत्तं बूया । बाहिरभंतरेसु मित्तसंबंधिणक्खत्तं बूया । बाहिरेसु परस्स णक्खत्तं बूया । पुण्णामेसु पुरिसणक्खत्तं बूया । थीणामेसु थीणक्खत्तं बूया । णपुंसएसु णपुंसकणक्खत्तं बूया । दढेसु णगरणक्खत्तं 10 बूया । पुधूसु देवणक्खत्तं । डहरचलेसु गामणक्खत्तं बूया । डहरत्थावरेसु खेडणक्खत्तं बूया । सुकेसु सुकपक्खे जुत्तं बूया। कण्हेसु कण्हपक्खे जुत्तं बूया । सुक्कसु अंतेसु पुण्णेसु य पुणिमासिणीय जुत्तं ति बूया । कण्हेसु अंतेसु तुच्छेसु चेव अवामस्साइ जुत्तं ति बूया । एवमाधारयितु काल-पक्ख-माण-जोगेसु आमास-सह-स्वपादुब्भावेसु जवाणिदिवाहिं उवलद्धीहिं पक्वत्ताणं जोगकालं बूया । तत्थ कुलणक्खत्तं उपकुलणक्खत्तं ति आधारिते अभंतरेसु कुलणक्खत्तं ति बूया, अभितरवाहिरेसु 15 कुलोपकुलं विष्णेयं । चंदमम्गातो आधारितंसि कधं एतेसिं णक्खत्ताणं अट्ठावीसाए चंदो गच्छति । एकविधं उत्तरेणं दक्खिणेणं वा, दुविधं उत्तरतो पमहणेण वा दक्खिणतो पमहणेण व ति, तिविधजोएण वा केसं उत्तरतो दक्खिणतो पमहमाणो व ति। णक्खत्ते उप्पणसि पडिरूबतो आमासतो वा दक्खिणत्तरेहिं आमासेहिं असामण्णेहिं एकविधजोगी दक्खिणेहिं दक्खिणतो चंदमसो गमणं घूया, उत्तरेहिं उत्तरेणं चंदमसो गमणं बूया । दुविधजोगीणि दक्षिणेसु मझिमसा- 20 धारणेसु उत्तरेहि य मझिमसाधारणेहिं आमासेहिं दुविधजोगीणि णक्खत्ताणि बूया। दक्षिण-उत्तर-मज्झिमाणं आमासाणं तिण्हं पि सेवणाय तिविधजोगीणि णक्खत्ताणि बूया । एक्ककोदीरणेसु सह-रूवेसु एक्कविधजोगीणि बूया, दुगोदीरणे सह-सवेसु दुविधजोगीणि बूया, तिकोदीरणे सह-रुवेसु तिविधजोगीणि बूया । - तत्थ सव्वसव्वोवणक्खत्ताणं णिएण णक्खत्तेण णक्खत्तसंठाणेण णक्खत्तगोत्तेण णियएण णक्खत्तकम्मोपचारेण णियएण णक्खत्तदेवएण णियएण णक्खत्तपडिरूवेणं णियएण णक्खत्तगोत्तेणं णियएणं णक्खत्तदेवताकम्मोवयारेणं चेव 28 णक्खत्तं णामतो गोत्ततो संठाणतो कुलतो गणतो कम्मतो जोगा-जोगतो चेव सव्वमणुगंतव्वं भवति ॥ - ॥ इति खलु भो ! महापुरिसदिण्णाय अंगविजाय णक्खत्तविजयो णामाज्झायो वक्खातो भवति बापंचासतिमो र सम्मत्तो- ॥५२॥ छ । १ आपुस्संप है. त० ॥ २ आमासेहिं है. त• विना ॥ ३ भंग०२७ एतचिहान्तर्गत पदं है. त० नास्ति ॥ Jain Education Intemational Page #323 -------------------------------------------------------------------------- ________________ २१० ...भंगविजापदण्णय : [तिपंचासइमो उप्पातणमाओ] णमो भगवतो जसवतो महापुरिसस्स महावीरवद्धमाणस्स । अधापुव्वं खलु भो! महापुरिसदिण्णाय अंगविज्जाय उप्पातणामज्झायो। तं खलु भो! तमणुवैक्खस्सामि । तं जधा-उद्धं णामीय उद्धंभागेसु अन्तलिक्खगतं उप्पायं विजा। अधो णामीयं अधोभागेसु भोम्म उप्पायं बूया । तत्थ अंतलिक्खेसु पुव्वाधारितेसु उप्पातेसु परिमंडल 5 गतेसु चंदा-ऽऽदिञ्चगतं उप्पायं बूया । कण्हेसु धूमकेतु-राहुगतं उप्पायं बूया । दीहेसु बहस्सतिगतं उप्पायं बूया । अंतरेसु धूमकेतु-सुक्क-बुधगतं उप्पायं बूया । सुद्धसुक्केसु सुक्कगतं उप्पायं बूया । दसणीयेसु बुधगयं उप्पायं बूया । किलिहेसु धूमकेतुगतं उप्पायं यूया । मंदेसु सणिच्छरगतं उप्पायं बूया । » थावरेसु बुध-सणि-चर-वहस्सतिगत उप्पायं बूया । चलेसु सुक्कमालोहित-धूमकेतु-राहुगतं उप्पातं बूया । अग्गेयेसु आदिच्चगतं, [उप्पायं बूया ]। लोहितके उकागतं उप्पायं बूया । कण्हेसु रत्तिगतं उप्पायं बूया । संधिसु संझागयं उप्पायं बूया । सुकेसु आदिमूलीयेसु 10 पुव्वण्हगतं उप्पायं बूया । सुकेसु मज्झिमविगाढेसु अद्धरत्तगतं उप्पायं बूया । सुकेसु अंतेसु अवरहगतं उप्पायं बूया। कण्हेसु आदिमूलीयेसु पदोसगतं उप्पायं बूया । कण्हेसु मज्झिमविगाढेसु अद्धरत्तगतं उप्पायं बूया। कण्हेसु अंतेसु पञ्चूसगतं उप्पायं बूया । अब्भंतरेसु अब्भंतरमग्गगतं उप्पायं बूया। बाहिरभंतरेसु सामेसु य मज्झिमवीधीगतं उप्पायं बूया । बाहिरेसु वेस्साणरपधगतं उप्पायं [ बूया ] । पुरथिमेसु पुरत्थिमायं दिसायं उप्पायं बूया । दक्खिणेसु गत्तेसु दक्खिणायं दिसायं उप्पायं बूया। पच्छिमेसु गत्तेसु पच्छिमायं दिसायं उप्पायं बूया । वामेसु गत्तेसु उत्तरायं दिसायं 10 उप्पायं बूया। णिद्धेसु उवरिहिमेसु मेघगतं उप्पायं बूया । चलेसु पभागतेसु य विजगतं उप्पायं बूया । फरुन पंसुबुद्धिगतं उप्पायं बूया । कण्हेसु धूमकोपेतं रत्तिगतं उप्पायं बूया । अग्गेयेसु दिसादाहगतं उप्पायं बूया। गिद्धेसु चलेसु बुद्विगतं उप्पायं बूया । णि सु चलेसु रत्तेसु य मंस-सोणितवुट्ठिगतं उप्पायं बूया । एवं पडिरूवोवलद्धीहिं पत्तेकसो पत्तेकसो वुढि-उप्पाता तेल्ल-घत-दुद्ध-वसा-विच्छिक-सप्प-परिसप्प-कीड-किविल्लगते वा उवलद्धव्वा भवंति । इति अंतलिंक्खगता उप्पाता वक्खाता भवंति। 10. तस्थ भोम्मा उप्पाया भवंति माणुसा चतुप्पदा परिसप्पगता मच्छगता खुड्डुसिरीसिवगता वणप्फतिगता गिरिण दि-णगगता आयतण-उवकरण-सयणा-ऽऽसण-जाण-वाहण-भायणगता चेव भवंति । तत्थ केस-मंसु-लोमगते वणप्फतिगतं उप्पायं बूया। तत्थ अपत्ते काले पाणे वा भोयणे वा आभरणे वा हसिते वा भणिते वा गीते वा गट्टे वा वादिते वा अप्पत्तकाले पेक्खितम्मि वा चउप्पदे वा परिसप्पे वा सप्पे वा खुड्डुसिरीसिवे वा आहारे वा दसणे वा पयाणे वा अपत्तकाले पुष्फ-फले उप्पातं बूया । तत्थ वणप्फतीसु एतेसु चेव अतिवत्तकालेसु एतेसु चेव पुव्वदिखेसु पडिरूवेसु अतिवत्तकाले यणप्फतीगतं बूया । तत्थ पाण-भोयण-वत्था-ऽऽभरण-सयणा-ऽऽसण-पुप्फ-फल-धण्ण-प्पकरण-विविधविवरीयदंसणे विगताभिरामे वा अभूतपुत्वपुप्फ-फलपा दुब्भावे विगतरूववणप्फती उप्पायं बूया । तत्थ उद्धं गीवाय सिरोमुहामासे अंजलिकरणे एकंसाधारणे उप्पायणोमुंचणे णमोकार-वंदित-पूतिय-छत्त-भिंगार-लाउल्लोयिक-वासण-कडगलोमहत्थ-उस्सय-समाय-महाभागगते चेव देवतागतं गहगतं उप्पायं बूया । दढेसु पव्वत-गाम-दुग्ग-णगरगतं बूया। संख तेसु गामगतं उप्पायं बूया । अब्भंतरेसु वित्थडेसु णगरगतं उप्पातं बूया । बाहिरेसु वित्थडेसु जणपदगयं 30 उप्पायं बूया । उत्तमेसु उण्णएसु य पव्वतगयं उप्पायं बूया । इमादीहेसु णिद्धेसु य णदीगतं उप्पातं बूया । णि सु परिक्खेवेसु य समुहगतं उप्पायं बूया । निद्धेर्स सण्णिरुद्धेसु कूवगयं उप्पाय बूया। खचलेसु पाणजोणीगते ॐ सव्वपाणजोणीगए कुछ सव्वपाणजोणीउवकरणे चेव पाणजोणीगतं बूया । उजुभागेसु मणुस्सजोणीगतं उप्पायं १°प्पायणा णामा है. त०॥ २ वक्खाइस्सा सं ३ पु. । वक्खयिस्सा सि०॥ ३ एतचिहान्तर्गतः पाठः है. त० नास्ति ॥ ४°करणे एकंसाकरणे उपाहणोधुवणे णमो. सि.करणे उपायणोउंधणे णमो ह. त.॥ ५-६-७ हस्तचिहान्तर्गतः पाठः है. त• एव वर्तते ॥ Jain Education Intemational Page #324 -------------------------------------------------------------------------- ________________ चउपण्णासइमो सारासारज्माओ बूया। सत(ति)जंभागेसु तिरिक्खजोणीगतं उप्पायं बूया । - सव्वचउप्पदेसु य चउरस्सेसु य चउकेसु चतुप्पदोपकरणे चतुप्पदणामधेजे थी-पुरिसउवकरणगते चतुप्पयगतं उप्पायं बूया । तत्थ उद्धंभागेसु चलेसु य सव्वपक्खिगते उवकरणे पक्खिउवकरणेसु पक्खिणामधेजे थी-पुरिसउवकरणगते पक्खिगतं उप्पायं बूया । तत्थ दीहेसु कण्हेसु सव्वपरिसप्पोषकरणे परिसप्पणामधेज्जथी-पुरिसउवकरणगते चेव परिसप्पगतं उप्पायं बूया । णिद्धेसु सव्वजलचरेसु सव्वमच्छेसु सव्वजलेसु थी-पुरिसउवकरणगते चेव मच्छगतं बूया। सव्वबीयगते कीडकिविल्लगगए कीडकिविल्लगगतं उप्पायं बूया । । तत्थ बालेयेसु पजातं उप्पायं बूया । तत्थ छिण्ण-भिण्ण-कोटेंतसहे पासाद-गोपुर-ऽट्टालग-इंदधय-तोरणगतं वा उप्पायं बूया । अग्गेयेसु पागार-गोपुर-ऽट्टालग-कोट्ठागारा-ऽऽयुधाकार-आयतण-चेतिएँसु अग्गि-जलण-धूमपादुब्भावेण विजुपतणगतं उप्पातं बूया । णि सु उदकवाहकअणादके उदकपादुब्भावेण अपवातक-अकालवुढं अणंतवुढे अणंततिमिरपादुब्भावेणं वा बूया। पुधूसु अज्जीवेसु सव्वभायणपडिरूवगयं चेव भायणगतं उप्पातं बूया । जाणेसु सव्वजाणोपलद्धीयं जाणगतं उप्पायं बूया । किसेसु वत्थ-परिच्छदगतं उप्पायं बूया । थूलेसु थलगतं वा पल्लंकगतं वा उप्पायं उट्टिकगतं 10 अरंजरगतं वा बूया । सामेसु सव्वाभरणगते य आभरणगतं उप्पायं बूया । तिक्खेसु सव्वसत्थगते चेव सत्थगतं उप्पातं बूया । अब्भंतरेसु णगरगतं उप्पायं बूया। अब्भंतरभंतरेसु अंतेपुरगतं उप्पायं बूया । बाहिरमंतरेसु बाहिरिकागतं उप्पायं बूया । बाहिरेसु जणपदगतं उप्पायं बूया । गहणेसु आरण्णगतं उप्पायं बूया । उवग्गहणेसु आरामगतं उप्पायं बूया । एवं आमास-सह-रूव-रस-मांध-फासपाउब्भावेसु अंतलिक्ख-भोम्मा चउव्विधो उप्पातो आधारयिता आधारयित्ता यधुत्ताहिं उबलद्धीहिं उवलद्धव्वो भवति ॥ ... ॥ इति खलु भो! महापुरिसदिण्णाय अंगविजाय उप्पातो णामाज्झायो तिपण्णासतिमो सम्मत्तो ॥ ५३॥ छ । [चउपण्णासइमो सारासारज्झाओ] - 15 ज्वमाधारयि- 20 णमो भगवतो जसवतो महापुरिसस्स । अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय सारासारो णामाज्झायो । तं खलु भो ! तमणुवक्खायिस्सामि । तं जधा-तत्थ अत्थि सारो णत्थि सारो त्ति पुल तव्वं भवति। तत्थ अब्भंतरामासे दढामासे णिद्धामासे सुद्धामासे पुण्णामासे पुण्णामधेज्जामासे सारवंतो ति बूया । तत्थ बाहिरामासे चलामासे लुक्खामासे कण्हामासे तुच्छामासे णपुंसकामासे असारवंतो त्ति बूया। . तत्थ सारगते पुब्वाधारिते सारं चतुविधमाधारये-धणसारं १ मित्तसारं २ इस्सरियसारं ३ विजासारमिति ४ । तत्थ अभंतरेसु धणमंतेसु य धणसारं बूया १ । तत्थ महापरिग्गहेसु सव्वमित्तगते य मित्तसारं बूया २१ तत्थ सव्वइस्सरियगए सव्वरायगए सव्वविजयगए य इस्सरियसारं बूया ३ । छ तत्थ बुद्धिरमणेसु सव्वसत्थबुद्धिगते य 25 विजासारं बूया ४ । तत्थ उत्तमेसु उत्तमो धणसारो वा मित्तसारो वा इस्सरियसारो वा विजासारोवा-विण्णेयो। छ मज्झिमेसु छ मज्झिमो धणसारो वा मित्तसारो वा इस्सरियसारो वा स विजासारो वा विण्णेयो। मज्झिमाणतरेसु मज्झिमाणंतरो धणसारो वा मित्तसारो वा इस्सरियसारो वा विज्जासारो वा विष्णेयो। तत्थ पञ्चवरे पञ्चवरो धणसारो वा 7 मित्तसारो वा छा इस्सरियसारो वा विजासारो वा विण्णेयो। १ एतचिहान्तर्गतः पाठः हं. त० नास्ति ॥ २°सगते उवकरणे गते हैं. त• विना ॥ ३ रायमकाराआववणचेति है. त• विना ॥ ४°एसु वण्णजलण सि०। एसु थीयजलण° सं ३ पु०॥ ५°हक अणोद' है. त०॥ ६ बाहिरगतं हं० त०॥ ७°य सारो णामा हं० त०॥ ८ हेस्तचिहान्तर्गतः पाठः १० त० एव वर्तते ॥ ९ एतच्चिहान्तर्गतः पाठः ६० त० नास्ति ॥ १० हस्तचिह्नान्तर्गतः पाठः १० त० एव वर्त्तते ॥ ११ एतचित्रान्तर्गतः पाठः १० त० नास्ति ॥ १२ हस्तचिह्नान्तर्गतः पाठः है. त. एव वर्तते ॥ Jain Education Intemational Page #325 -------------------------------------------------------------------------- ________________ अंगविजाग्रइष्ण • प्रत्थ धणसारो भूमीगतो खेत्तगतो आरामग्रतो -4 ग्रामगतो . णगरंगतो त्ति भूमीगतो एस सारो पुव्बाधारतिब्बो भवति । तत्थ महावकासेसु अवत्तेसु भूमीसारो विष्णेयो । तत्थ सयणा-ऽऽसण-पाण-भोयण-वत्था-SSभरणगते हिसारं ब्रूया । तत्थ चतुरस्सेसु खेत्तसारं बूया । उवग्ग्रहणेसु आरामसारं बूया। रायगते विजयगते अव्वन्ते गामसारं बूबा । रायगते विजयगते अव्वत्ते नगरसारं बूया । एतेसामेव जमकोदीरणे रज्जसारं बूया । इति भूमीगतो धणसारो 5 विष्णेयों ।. २१२ तत्थ पाणसारो धणसारो दुविधो आधारयितव्त्रो भवति - मणुस्ससारो १ तिरिक्खजोणियसारो चेव २ । तत्थ सव्वसज्जीवगते पाणसारं बूया । तत्थ उज्जुभागेसु सव्वमणुस्सगते य मणुस्ससह - रूवपावुब्भावेसु य मणुस्ससारं बूया । तत्थ तिरियामासे सव्वतिरियजोणिगते सव्वतिरिक्खजोणियसद्द - रूवपादुब्भावे तिरिक्खजोणिगतं सारं ब्रूया । तत्थ तिरिक्खजोणियगतो सारो जातव्वो भवति-अस्सा हत्थी गो-महिसं अयेलकं खरोट्टमिति विष्णेयं । तत्थ 10 सव्वासैंगिगते सिंगिपडिरूव सहपादुब्भावे हत्थि - गो-माहिसं अयेळकमिति विष्णेयं भवति । तत्थ तिणभोयिसु तिणमोयी विष्णेया । मंस- रुधिरभोयीसु हत्थी विष्णेया । कण्हेसु हत्थी वा मासा वा विण्णेया । खत्तिसु हत्थी वा अस्सा वा पसू वा विष्णेया । सेतेसु खरा विष्णेया । सामेसु उट्टा विष्णेया । गहणेसु अयेलकं विष्णेयं । उपग्गहणेसु अस्सा गो-माहिसं उट्ट- खरे बूया । आकासेसु अगहणेसु य कायवंतेसु हत्थी विष्णेया । मज्झिमकायेसु अस्सा गो-माहिसा उट्टा य विष्णेया । मज्झिमाणंतरकायेसु खरा विष्णेया । पञ्चवरकायेसु अयेलका विष्णेया । इति तिरिक्खजोणिगतो 15 मणुस्सगतो दुपद - चतुप्पदगतो पाणसारो विष्णेयो भवति । 1 तत्थ धणसारो अज्जीवो सज्जीवो य दुविधो विष्णेयो। वित्थरतो एका (बा) रसविधो भवति - वित्तसारो १ सुवण्णसारो २ रुप्पसारो ३ मणिसारो ४ मुत्तासारो ५ वत्थसारो ६ आभरणसारो ७ सयणासणसारो ८ भायणसारो ९ दब्बोपकरणसारो १० अब्भुपेइज्जसारो ११ धण (ण) सारो १२ । इति धणसारो विष्णेयो । तत्थ सव्वसंघातेसु वित्तेसु चतुरस्सेसु य काहावणसारो विष्णेयो भवति १ । पीतकेसु तंबेसु य सुवण्णसारो विष्णेयो २ । सेतेसु अग्गेयेसु य रुप्पसारो विष्णेयो ३ । 20 अणग्गेयेसु ~< र्मंणिसारो विष्णेयो ४ । आपुणेयेसु मुत्तासारो विष्णेयो ५ । किसेसु वित्थतेसु पुधूसु य सव्ववत्थगते सव्वतंतुगते चैव वत्थसारो विष्णेयो ६ । सामेसु सव्वआभरणगते य आभरणसारो विण्णेयो ७ । चतुरस्सेसु कडीयं च आसणसारो विण्णेयो, पट्ठेसु ( वट्टेसु) सव्वसत्तेसु य सयणसारो विष्णेयो ८। पुधूसु सव्वभायणपडिरूवगते य भायणसारो वियो ९। हत्थ - पादपरामासे सव्वसिप्पिकगते य उवकरणगते य उवकरणसारो विष्णेयो १०। आहारेसु सव्वेसु अब्भुपहज्जेसु सह-रूवेसु य अब्भुपहज्जाणं अन्भुपहज्जसारो विष्णेयो ११। अणूसु सव्वधण्णगते य धण्णसारो 25 विष्णेयो १२ । चसु पाद-जंघे य जाणसारो विष्णेयो । इति धण्ण (ण)सारो सज्जीवो अज्जीवो य दुविधो विष्णेयो एक्कारसविधो (बारसविधो) वित्थरेण वक्खातो भवति । तत्थ मित्तसारो पंचविधो आधारयितव्वो भवति । तं जधा - संबंधिसु १ मित्ताणि २ वयस्सा ३ थिया ४ कम्मकर-मिश्ञ्चवग्गे ५ चेति । तत्थ अब्भंतरब्भंतरेषु सव्वसंबंधिगते य संबंधिणो विण्णेयो १ । बाहिरब्भंतरेसु सामेसु य मिता विष्णेया २ । सामेसु वयस्सा विण्णेया ३ । श्रीणामेसु थिया विष्णेया ४ | पेस्सेसु अंतेवासी विष्णेया, बाहिरेसु बाहिरो 30 कम्मकर-भिश्चवग्गो त्ति विण्णेयो ५ । तत्थ थीसु पुव्वाधारितासु समागमेसु भज्जावग्गो विण्णेयो । सामेसु गमेसु अंतेसु सहिवग्गो विण्णेयो । पञ्चवरकायेसु दासिवग्गो कम्मकरवग्गो त्ति वा विण्णेयो । तत्थ भज्जासु पुग्वाधारितासु बालेयेसु थसु य कोमारीणं भज्जाणं सारं बूया । चलेसु पुणन्भवाणं भज्जाणं सारं बूया । तत्थ पुरिसेसु संबंधिसु य पुव्वाधा १ - - एतविहान्तर्गतः पाठः हं० त० नास्ति ॥ २ माहारियव्वो हैं० त० ॥ ३ इत्थ सप्र० ॥ ४ वा मला हं० त० ॥ ५ 'पहेज' इं० त० विना ॥ ६ - एतचिहान्तर्गतः पाठः हं० त० नास्ति ॥ ७ अण्णेसु ई० त० ॥ ८ समागमेसु ६० त० विना ॥ For Private Personal Use Only Page #326 -------------------------------------------------------------------------- ________________ २१३ पणपण्णांसहमो विधाणलामो रितेसु थ सव्वप्पसूतेसु पुष्फ-फलेसु पुरिसेसु य पुत्तसारं बूया । एतेसु चेव थीणामेसु कण्णेयेसु कण्णासारं बूया । इति मित्तसारो विण्णेयो भवति। तत्थ इस्सरियसारे पुव्याधारिते इस्सरियसारं दुविधं आधारए-अव्वत्तं सुव्वत्तं चेति । तत्थ सुव्वत्तो अधिकरणं णायकत्तं अमबत्तं रायत्तं वेति । तत्थ अव्वत्ते इस्सरियसारे पेस्साणं रायपुरिसस्स य पेस्सत्तं बूया। तत्थ अव्वत्तेसु पचवरकायेसु चेव संसयं मज्झिमाणंतरेसु पेस्साणं रायपुरिसस्स णिस्सियं इस्सरियसारं बूया । मज्झिमकायेसु थाणप्पत्तं । अधिकरणत्थं बूया । कायमंतेसु सेणापतिं वा अमचं वा णायकं वा बूया । एतेसु चेव आहारेसु रायिणं बूया। जधुचाहि य थाणज्झाये थाणोवलद्धीहिं इस्सरियसारं बूया । इति इस्सरियसारो विण्णेयो। ___तत्थ विजासारे पुव्वाधारिते. सव्वबुद्धिरमणेसु सव्वविज्जासत्थगते य पडिरूव-सहपादुब्भावेसु चेव विण्णेयाणं सत्थाणं वा विज्जासारं बूया । तत्थ कायमंतेसु विजासारं गतं बूया । मज्झिमकायेसु उत्तमाणंतरेसु य विज्जाविस्सुयं बूया । मज्झिमेसु मज्झिमं बूया । मज्झिमाणतरकायेसु मझिमजहण्णसारेसु य असमत्तविजं बूया । पञ्चवरकायेसु 10 जहणेसु य विज्जाविलंबितं बूया, विनाछित्तं वा बूया । इति विज्जासारो विण्णेयो॥ ॥ इति खलु भो ! महापुरिसदिण्णाए अंगविजाए [सारासारो णामाज्झातो वक्खातो चउपनासतिमो सम्मत्तो ॥ ५४॥ छ । [पणपण्णासइमो णिधाणझाओ ] णमो भगवतो जसवतो महापुरिसस्स । अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविजाय णिधाणं णाम-15 ज्झायं । तं खलु बक्खायिस्सामि । तं जधा- तैत्य अत्थि णिहाणं गत्थि णिहाणं ति पुव्वमाहारयियव्वं भवति । तत्थ अभंतरामासे दढामासे णिद्धामासे सुद्धामासे अत्थि णिहाणं ति बूया । तत्थ बज्झामासे चलामासे लुक्खामासे कण्हामासे तुच्छामासे अत्थि (णस्थि) णिहाणं ति बूया । छ तत्थ अत्थि णिधितं ति पुव्वमाधारिते णिधितमट्ठविधमादिसे । तं जधा-भिण्णसतपमाणं मिण्णसहस्सपमाणं 7 सैयसहस्सपमाणं कोडिपमाणं अपरिमियपमाणमिति । कायमंतेसु उम्मढेसु अपरिमियणिहाणं बूया। तत्थ 20 अपुण्णामेसु अभंतरामासे दृढामासे णिद्धामासे सुद्धामासे पुण्णामासे य समं बूया। भिण्णे दसक्खे पुव्वाधारिते दो वा चत्तारि वा अट्ठ वा बूया । समे पुव्वाधारिते दसक्खे वीसं वा [चत्तालीसं वा] सहि वा असीति वा बूया । वीसासु समासु पुव्वाधारितासु दो वा चत्तारि वा छ वा अट्ट वा सताणि बूया । तधा सहस्साणि तधा सयसहस्साणि -तधा कोडीओ तथा अपरिमिते एतेण 'बीयगमेण दसक्खभिण्णादी जाव अपरिमितो त्ति सव्वं समे आधारिते समणुगंतव्वं भवति । तत्थ थीणामेसु चलेसु लुक्खेसु बज्झेसु सुक्खेसु णीहारेसु समग्गेसु चेव सह-रूवपादुभावेसु विसमो- 25 पलद्धीसु चेव विसमं बूया । तत्थ भिण्णे दसक्खे विसमे पुव्वाधारिते एकं वा तिण्णि वा पंच वा सत्त वा णव वा व्या । दसक्खे पुव्वाधारिते दस वा तीसं वा पण्णासं वा सत्तरं वा जउति वा बूया। एवं भिण्णसतप्पमाणे विगले दसक्खेसु पुव्वाधारितेसु सव्वमणुगंतव्वं भवति । तत्थ सतप्पमाणे विगले पुवमाधारिते सयं वा तिण्णि वा सताणि ५ पर्च वा सताणि » सत्त वा सयाणि णव वा सयाणि बूया । एवं भिण्णसहस्सप्पमाणविगलेसु एतेसु पुव्वाधारितेसु समणुगंतव्वं भवति । एवं विगलसहस्सप्पमाणं भिण्णसहस्सप्पमाणं भिण्ण- 30 १रायित्त है. त• ॥ २-३ हस्तविवान्तर्गतः पाठसन्दर्भः है. त• एवं वर्तते ॥ ४ तत्थ पु. सि० ॥ ५ वीयरागेण है. त.॥ ६-4 एतचिहान्तर्गतः पाठः है. तक नास्ति ॥ Jain Education Interational Page #327 -------------------------------------------------------------------------- ________________ भंगविजापाण्णय सतसहस्सप्पमाणं भिण्णकोडीप्पमाणं अपरिमितं च विगलप्पमाणं एतेण कमेण जधुत्ताहि ज्वलद्धीहि उवलब्भ सम्वमेव विगलप्पमाणं समणुगंतव्वं भवति। तत्थ कंसि देसं सि णिधाणं पुव्वमाधारितं ? ति इमाहिं उवलद्धीहिं समणुगंतव्वं भवति-तत्थ उल्लोगिते पासायगतं बूया मालगतं वा पट्टीवंसगतं वा आलग्ग[गतं] वा पागारगतं वा गोपुरगतं वा अट्टालगयं वा रुक्खगतं 5 वा छपव्वतगतं वा बूया । तत्थ असंखयेसु रुक्खगतं वा पव्वतगयं वा बूया । संखतेसु आमास-सह-पडिरूव पादुभावेसु अवसेसाणि बूया । तत्थ सव्वजोधगते सव्वरायगतेसु य पागार-गोपुर-ऽट्टालक-धयगतं बूया । णिग्गमपधेसु बारगयं बूया । सण्णिरुद्धेसु पागारगतं बूया। पविढेसु अट्टालगगतं बूया। सयणासणे उवविठ्ठ-संविटेसु पासातगतं बूया । सव्वदिव्वजोणिगते देवतायतणगतं बूया । केस-मंसु-सव्वमूलगते य गिणिस्सितं बूया । णिद्धेसु कूविअणिधितं बूया । गंभीरेसु कूवियणिधितं बूया । उपहुतेसु उहितपढे रण्णे वा णिधितं बूया । गहणेसु गहणंसि 10 अरण्णगतं णिधितं बूया । उवग्गहणेसु आरामगतं णिधितं बूया । आकासेसु आकासे णिधितं बूया । गहणाणं आका सैमामासे जणपदगतं वा अरण्णाणं वा सीमंतिकासु वा आरामसीमंतिकासु वा णिधितं ब्रूया। चतुरस्सेसु संकहेसु खेत्तगतं णिधितं बूया। इति थावराणि णिधिताणि बूया । अब्भंतरेसु गत्तेसु दीहेसु रच्छागतं णिधितं [बूया ] । परिमंडलेसु णिवेसणंसि णिधितं बूया । पुरिमेसु रायमग्गे णिधितं बूया । कायमंतेसु रायमग्गे णिधितं बूया । मज्झिमकायेसु रायमग्गसमासु रच्छासु णिधितं बूया । मज्झिमाणंतरकायेसु खुड्किासु रच्छासु णिधितं बूया । 15 पञ्चवरकायेसु णिकुडरच्छासु णिधितं बूया । अन्मंतरभंतरेसु अब्भंतरभंतरे णिवेसणे णिधितं बूया । मत्थकेसु मालगतं बूया । कण्हेसु आलग्गगतं बूया । उद्धेसु कुडगतं बूया । केसेसु णिवगतं [ बूया]। णासायं णत्थणपोरसे वा पणालीगतं बूया । अंतेसु गंभीरेसु कुपी[ग]यं ति बूया । पालुम्मि दुढेसु य वच्चाडगतं ति बूया । उदरे मुखे वा गब्भगिहगतं [बूया] । पुरथिमेसु अंगणगतं बूया । स पैच्छिमेसु पच्छावत्थुगतं बूया । » . ____ कंसि भायणंसि पुव्वमाधारियसि ?-तत्थ मूलजोणिगते कट्ठभायणगतं बूया । धातुजोणीयं सारमंतेसु य 20 लोहीगतं वा कडाहगतं वा अरंजरगतं वा कुंडगत वा उक्खलिगतं वा रकिगतं वा लोहीवारगतं वा बूया । तत्थ महावकासेसु उट्टिकं वा लोहिं वा कडाहकं वा बूया । मज्झिमकायेसु कुंडगतं वा उक्खलिगतं वा वारगतं वा लोहवारगतं वा बूया । पञ्चवरकायेसु आयमणी वा सत्थिआयमणी वा चरुकगतं वा ककुलुंडिगतं वा णिधाणं बूया । एतेसामेव तिण्हं सण्णिधाणाणं दढामासेसु तत्थ तिविधं पि य भायणं बूया । तत्थ पडिरूवेहिं आमासेहि य मूलजोणी-धातु जोणीउवलद्धीहिं संठाणेहि य भायणगतं बूया । वित्थडेसु भूमीयं णिधितं बूया । तत्थ ओमज्जितेसु अणाहारेसु अण्णेहिं 25 हरितं णिधियं बूया । ठितामासेसु पच्छा णीहारेसु णिधिट्ठाणा विप्पणटं बूया । केवलणीहारेसु णत्थि णिधितं ति बूया । अब्भंतरामासे दामासे णिद्धामासे सुद्धामासे पप्पे णिधितं ति बूया। तत्थ बझामासे चलामासे लुक्खामासे कण्णामासे अप्पप्पे णिधितं ति बूया । सुभा-ऽसुभेसु पत्तं णिधिं अण्णेहिं हरितं ति बूया। असुभेसु पुव्वपादुब्भावसु पच्छा सुभेसु पुव्वमपरिकिट्ठो णारासो पाविहिसि" णिधिं ति बूया। एवं गणणापरिसंखाय देस-भागो वलद्धीहिं भाजणोपलद्धीयं दिसाउवलद्धीयं अप्पणीयक-परातकोपलद्धीहिं लंभ-विप्पणास-ट्ठ-पडिलंभोपलद्धीहि य 30 आमास-सह-रूवपादुब्भावेहिं सव्वं समणुगंतव्वं भवति ॥ ॥ इति खलु भो ! महापुरिसदिण्णाय अंगविजाय णिधाणो णामाज्झातो वक्खातो भवति पणपण्णासतिमो सम्मत्तो॥५५॥छ । १ हस्तचिहान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ २'टाणं सं १० त०॥ ३ समासेण जण है. त० ॥ ४ हस्तचिहान्तर्गतः पाठः है० त० एव वर्तते ॥ ५खंडिकासु ह. त• विना ॥ ६ णिद्धगतं हं० त०॥ ७°लीसगतं है. त० विना ॥ ८ दुद्धसु हं. तक विना ॥९०- एतचिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ १० अट्टिकं वा लोहिकं वा है० त० ॥ ११ वा चारुकगतं वा कुलुं है. त०॥ १२ रूढामासे है. त०॥ १३ णिधितं ति सि.॥ Page #328 -------------------------------------------------------------------------- ________________ छप्पण्णासमो णिव्विसुतज्झाओ [ छप्पण्णासइमो णिब्विसुत्तज्झाओ ] णमो भगवतो जसवतो महापुरिसस्स । अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय णिव्विसुतं णामाझायं । तं खलु भो ! तमणुवक्खस्सामि । तं जधा - तत्थ अत्थि बद्धं णत्थि बद्धं ति पुव्वमाधारयितव्वं भवति । तत्थ अब्भंतरामासे दढामासे उल्लोगिते ओहसिते माता-पितिसह - रूवपादुब्भावे उकुठे अप्फोडिते णवपुण्णामपहट्ठे-तुट्ठ- पशुदुग्गे पुप्फे फले वा उवलद्ध-संत- अत्थिसद्दपादुब्भावे अत्थि बद्धं ति बूया । तत्थ बज्झामासे चलामासे उक्कासिते खुधिते 5 'णिम्मज्जिते णिल्लिखिते' पकुट्टे पम्मुए अबमट्ठे अवलोयिते ओलोगिते ओसारिते अणुदत्ते अपचुदग्गे अपहट्टे पुप्फे फले वा पाब्भूते एवंविधे वा पैडिरूव-सहपादुब्भावे आवरण- असंत-णत्थिसद्द पाउन्भावे णत्थि बद्धं ति बूया । तत्थ बद्धे पुव्वाधारिते बद्धं तिविधमाधारये - पाणजोणीगतं १ मूलजोणीगतं २ धातुजोणीगतं ३ । तत्थ जधुत्ताहिं पाणजोणी- मूलजोणी- धातुजोणीउवलद्धीहिं पाणजोणी य [ मूलजोणी य ] धातुजोणी य उवलद्धव्वा भवंति । तत्थ पाणजोणीगते पुव्वाधारिते मुत्तिकं संखभंडं गवलभंडं वालमयं दंतमयं अट्ठिकमयमिति उवलद्धव्वं भवति । एताणि 10 सव्वाणि आधारयित्ता पत्तेगं जधुत्ताहिं - वलद्धीहिं - आमास-सह-रूवोपलद्धीहिं उवलद्धव्वाणि भवंति । २१५ मूलजोणीगते पुव्वाधारिते तं चतुब्विधमाधारये - मूलगतं खंधगतं अग्गगतं पत्तगतमिति फलगतमिति । एतं एवमादि चतुव्विधं मूलजोणीगतं जघुत्ताहिं उवलद्धीहिं पत्तेकसो पत्तेकसो आधारयित्ता आधारयित्ता सव्वं समणुगंतव्वं भवति । तत्थ घातुजोणिगते पुव्वाधारिते तं दुविधामाधारये - मणिधातुगतं चैव लोहेधातुगतं चैव । तत्थ सव्वलोहधातुपडिरूवेण तस्सद्दपादुब्भावेण चैव लोहधातुगतं उवलद्धव्वं भवति । तत्थ सव्वमणिधातुपडिरूवेण 15 सव्वमणिधातुगतं उवलद्धव्वं भवति । पुणरवि धातुगतं दुविधमाधारयितव्वं भवति - अग्गेयमणग्गेयं चेति । दुविधमवि जधुत्ताहिं उवलद्धीहिं उवलद्धव्वं भवति-तत्थ अग्गेयाणि सव्वलोहगयाणि लोहियक्खो पुलओ गोमेदओ मसारगल्लो खारमणी चेव, अवसेसाणि धातु अणग्गेयेसु उवलद्धव्वाणि भवंति । तत्थ जधुत्ताहिं ज्वलद्धीहिं सव्वलोहारं सव्वमणीसु य उवलद्धव्वाणि भवंति । तत्थ घट्ठेसु मणिं वा संखभंडं वा पवालयं वा बूया । ओमत्थिते पर (रि) मत्थिते सव्वविर्द्धपडिरूवे य विद्धैभंडं बूया । मुत्ताओ य आधायितेण अविर्द्धभंडं बूया । तत्थ सामेसु सव्वाभरणगते चेव आभरणगतं 20 खूया । तत्थ कोडिते खोडिते दंतणहे अंजण-पासाण - सक्करा-लेडुक-ढेल्लिया-मच्छक फल्लादिसु सव्वकढिणगते सव्वकडगए सव्वष्णगते सम्बंधणपडिरूववकरणगते चैव धैणं बूया । उद्धं णामीय काहावणे बूया । अघो णामीय णाणकं धूया । तत्थ अब्भंतरामासे सव्वसारगते सव्वकाहावणोपकरणगते य काहावणे बूया । तत्थ काहावणेसु पुव्वाधारितेसु उत्तमे उत्तमयत्तिए बूया, मज्झिमेसु मज्झिमयत्तिए बूया, जहण्णेसु जहण्णयत्तिए बूया, साधारणेसु उत्तममझिमजहणे साधारणयत्तिए बूया, आदिमूलेसु पुराणे बूया, बालेसु णवाए बूया । तत्थ बज्झामासेसु असारगते य 25 सव्वणाणकपरुिवग य णाणकं बूया । तत्थ णाणए पुव्वाधारिते कायमंतेसु सव्वमासकपडिरूवगते य मासए ब्रूया, मज्झिमका अद्धमासकपडिरूव सहपादुब्भावे य अद्धमासए बूया, मज्झिमाणंतरकारसु सव्वकाकणिपडिरूवगते य काकर्णि बूया, पञ्चवरकासु सव्वअट्ठपडिरूवगते य अट्ठातो बूया । तत्थ अब्भंतरेसु छेए बूया, बाहिरब्भंतरेसुं पत्तेये बूया, बाहिरेसु बाहिराहियं बूया, कण्हेसु लोहं बूया, फालितेसु गाढं बूया, दढेसु सारमंते बूया, चलेसु अप्पसारं बूया, चतुरस्सेसु चतुररसं बूया, वट्टेसु बट्टं बूया, लेहागते लेहागतं चित्तं बूया, सण्छेसु अप्पलक्खणं बूया, 30 थले उत्ताणलक्खणं बूया, उविद्धेसु उविद्धलक्खणं बूया । एतेसु अक्खठाणाणि भवति । १° पते अव इं० त० ॥ २ पादुब्भावे एवं हं० त० ॥ ३ हस्तचिह्नान्तर्गतः पाठः ६० त० एव वर्तते ॥ ४-५ एतचिह्नान्तर्गतः पाठः ६० त० नास्ति ॥ ६-७-८ विट्ठभं हं० त० ॥ ९ 'व्वडंक ६० त० सि० ॥ १० व्ववण्णप हं० त० । “व्वधण्णपरौं सि० ॥ ११ वण्णं ६० त० ॥ १२ 'हण्णसाधा' ६० त० ॥ १३ 'सु यत्तिये धूया, बाहिरबाहिरे हतं बूया, ० त० विना ॥ १४ अप्पासा' है० त० विना ॥ For Private Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ ... अंगविजापाण्यर्ष ..... एत्थं एककेसु गत्तेसु एक्काभरणे एकोपकरणे एकचरेसु सत्तेसु एक्वीणियं एकंगुलिग्गहणे एकसाहागते य एक बूथा। तत्य दंडेसु गत्तेसु जमलाभरणे जमलोवकरणे मिधुणचरेसु सत्तेसु बिअंगुलिग्गहणे बिसाहागते सव्वबिगपडिरूवगते य दुवे बूया । तत्य तिए भमुहासंगयए णासाचूलायं पोरिसे तियंगुलिग्गहणे सव्वतियपडिरूव-सहपादुभावे य तिण्णि बूया। तत्थ चतुरस्सेसु चतुकेसु सव्वचतुष्पदेसु चतुरंगुलिमाणे पादतल-पाणितलेसु सव्वचतुसाहागते सव्व। चतुष्पडिरूवे य चत्तारि बूया । तत्थ दंतेसु थणेसु अंसे मुट्ठीकरणे फियग्गहणे पंचकपरामासे पंचकपडिरूवेसु य पंच बूया । तत्थ गंडे मणिबंधणे गोप्फासु छक्कपडिरूवे य छ बूया । तत्थ सोणीयं कण्णेसु पस्सेसु कुक्खीसु य सत्तकपडिरूवे य सत्तकं बूया । तत्थ णिडाले कण्हे उरमझे हिदए णामीयं अट्ठकपडिरूवे य अट्टकं बूया । तत्थ चतुक-पंचकपरामासे एकके अट्ठगसहिए बिए सत्तगसहिए तिए छक्कासहिते णवगपडिरूव-सहपादुब्भावे य णव बूया। तत्थ पंचगदंडो दीरणे पंचकजुवलकपरामासे एकए णवकसहिते बिए अठ्ठगसहिते चउक्के छक्कासहिते दस बूया । एवं एकारसकसहिते 10 बारसक-तेरसक-चोइसक-पण्णरसक-सोलसक-सत्तरसक-अट्ठारसक-एकूणवीसाका वग्गा आमास-पडिरूवसंजोगेहि पडि रूव-सह-आकारपादुब्भावेहि य एकुत्तरवड्डीय तव्वा भवंति । सत्थ अंसफलए कोप्परे जण्णूसु वीसं व्या । तूरुमज्झे पणुवीसं बूया। पट्ठीयं तीसं बूया । अंतरोदरेण पणतीसं धूया। णामीयं चत्तालीसं बूया। उपरि णामीयं पणतालीसं बूया । उवरि णामीयं अंगुलेसु .पण्णासं बूया । हेट्ठा हितयस्स पंचावण्णं बूया । हियए सहि बूया। उवरि हिययस्स पंचसहिं बूया । अक्खए सत्तरि बूया । गीवामझे पण्णत्तरि बूया । हणु-कवोले असीति बूया । उत्तरोहे 16 पंचासीति बूया । भमूसु णउति बूया । णिडाले पंचाणउतिं बूया । सीसे संतं बूया । बाहुमज्झे उरमझे य वीससयं बूया । तालुये जिब्भायं वासंते मुहे त्ति सहस्सं बूया । गीते विप्पेक्खिते विजंभिते सहस्समेतं बूया । पुव्वविटेण चेव कमेण अक्खट्ठाणाणि यधुदिहाणि एकुत्तरियाय वड्डीय समत्त-भिण्णोवलद्धीहिं चेव आधारयित्ता आधारयित्ता काहावणा गाणकोवलद्धीओ य आमास-पडिरूवसंजोगोपलद्धीहिं आकार-सण्णा-सह-रूवपादुब्भावेहिं सव्वं समणुगंतव्वं भवति । 20 तत्य 'कसि बद्धं ?' पुव्वमाधारिते णासायं थणेसु पोरिसे त्ति थैविकाय त्ति बूया । मुखे पिटुंते णामीयं अक्खीसु त्ति चम्मकोसगतं बूया । अवहत्येसु कुक्खीसु त्ति पोट्टलिकागतं बूया । दढेसु बद्धं बूया । चलेसु सुकं बूया । ओवेढिय-परिवेढिते अट्टियगतं बूया। केस-मंसुगते सुत्तबद्धं बूया । अंगुलीसु चक्कबद्धं बूया । तणूसु हेत्तिवद्धं बूया । अभंतरेसु सकं बूया । बाहिरेसु परकं बूया। बाहिरभंतरेसु सक-परक्कसाधारणं बूया । कायमंतेसु सुवण्णप्पमाण्णं बूया । मझिमकायेसु अहसुवण्णप्पमाणं बूया । मज्झिमाणतरकायेसु सुवण्णमासकप्पमाणं बूया । पञ्चवरकायेसु 25 सुवण्णकाकर्णि बूया । अब्भंतरेसु पलप्पमाणं बूया । बाहिरब्भंतरेसु मिण्णपलप्पमाणं बूया । अणिव्वुतेसु अपरिणिव्वुर्ति बूया । णिव्धुंएसु णिव्वुयं बूया । णिव्वुएसु णिव्वियं बूया। छ आहारेसु अचिरलद्धं बूया । णीहारेर्स वयगयं बूया । थीणामेसु अद्धितमेव बूया ॥ ॥ इति खलु भो ! महापुरिसदिण्णाय अंगविजाय णिव्वुसुत्तो णामाज्झायो वक्खातो भवति छप्पण्णासतिमो॥५६॥ छ॥ १एवं ए. ह. त.॥ २णासाभूयालं पो है. त•॥ ३ पुखुहिडेण है. त.॥ ४ चविकाय है• त.॥ ५ ओवेट्टित-परिवेट्टिते उअट्टि है. त• विना ॥ ६ अणिजुत्तेसु अपरिणिब्बुर्ति सं ३ पु. । अणिव्वएसु अपरिणिव्वयं है. त०॥ ७ हस्तचिहान्तर्गतः पाठः हं. त० एव वर्तते ॥ ८°सुचय ह. त•॥ ९ अद्धहियं मेयं बू है. तः॥ Page #330 -------------------------------------------------------------------------- ________________ सत्तपण्णासइमो टुकोसयज्झाओ [ सत्तपण्णासइमो णट्ठकोसयज्झायो ] णमो भगवतो यसवतो महापुरिसस्स वद्धमाणस्स । अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविज्जाए गट्टाणट्ठो णामाज्झायो । तं खलु भो ! तमणुर्वक्खाइस्सामि । तत्थ गङ्कं ण णट्ठमिति पुव्वमाधारयितव्यं भवति । तत्थ पडिप्पिधणे सोत्तपडिप्पिधणे पाणपडिप्पिधणे पुहपडिप्पिधणे अट्ठाणपडिप्पिधणे छिद्दपडिप्पिधणे बज्झामासे चलामासे अणामिकागहणे पल्लत्थे पसंखित्ते मुत्ते पकिण्णे णिक्खित्ते उवादिण्णे बद्धमुत्ते अवसक्किते अवणामिते विणासिते 6 णट्ट-हरियसद्दपादुब्भावे गठ्ठे बूया । तत्थ अब्भंतरामासे दढामासे णिद्धामासे सुद्धामासे पुण्णामासे आहारेसु अणट्ठ- हरितपादुब्भावे चेव ण णट्टं ति बूया । २१७ तत्थ ट्ठे पुव्वाधारित द्वं तिविधमाधारये - णङ्कं वा पम्हुडं वा हरितं वा । तत्थ अणामिकागहणे बंधणमोक्खणे दाणापत्तिगते णिक्खेवउपावणे बज्झे णट्ठोत्ति बूया । तत्थ सोत्तपडिप्पिधाणे णेत्तपडिप्पिहाणे घाणपडिप्पिहाणे णप्फडिते मुत्ते सयं भट्ठे पलोलिते पम्हुट्ठे ति बूया । तत्थ चलामासे णीहारेसु य सव्वचोरपडिरूव- 10 सद्दपादुब्भावेसु य हरितं बूया । तत्थ हं दुविधं - सज्जीवं अज्जीवं चेति । तत्थ अब्भंतरामासे चलामासे णिद्धामासे पुण्णामासे सव्वसज्जीवगते चेव सज्जीवं हं बूया । तत्थ बज्झामासे दढामासे लुक्खामासे तुच्छामासे सव्वअज्जीवगते चेव अज्जीवं हं बूया । तत्थ सज्जीवे णट्ठे पुव्वाधारिते सज्जीवं णटुं दुविधामाधारये - मणुस्सजोणीगतं तिरिक्खजोणिगतं चैव । तत्थ तिरियामासे तिरियगते तिरियविलोगिते सव्वतिरिक्खजोणिगते पडिव - सहपादुब्भावे सव्यतिरिक्खजोणी- 15 परामासे सव्वतिरिक्खजोणीसहगते सव्वतिरिक्खजोणीणामोदीरणे तिरिक्खजोणीणामधेजे थी- पुरिसगते तिरिक्खजो - णीणामघेज्जे उवकरणे तिरिक्खजोणीउवकरणे चेव तिरिक्खजोणी णहं बूया । तत्थ तिरिक्खजोणीयं पुव्वाधारितायं तिरिक्खजोणिं तिविधमाधारये - पक्खिगतं चतुप्पदगतं परिसप्पगतं चेति । तत्थ उद्धंगीवा - सिरो-मुहामासे णक्खत्त-चंदसूर-गह- तारागणपडिरूव- सद्दपादुब्भावे उद्धंभागागते सव्वपक्खिपादुब्भावे सव्वपक्खिपरामासे सम्बपक्खिसहगते सव्वपक्खिणामघेज्जोदीरणे सव्वपक्खिणामघेज्जे थी- पुरिसगए सव्वपक्खिणामघेज्जोवकरणदव्वगते सव्त्र - 20 पक्खीउवकरणे चेव पक्खि नहं बूया । तत्थ सव्वचतुरस्सेसु वा चतुष्पदेसु वा 'चतुप्पदपादुब्भावे चतुष्पदपरामा चतुष्पदसद्दगते य चतुष्पदणामधिज्जोदीरणे चतुप्पयमये उवकरणे चतुप्पदोपकरणे चतुप्पदणामघेज्जे थी- पुरिसे चतुष्पदउवकरणदव्वगते चउप्पदसह रूवपादुब्भावेसु चउप्पयं पठ्ठे बूया । तत्थ कण्हेसु सव्वदीहेसु सव्वपरिसप्पपादुब्भावे परिसप्पपरामासे परिसप्पसद्दगते सव्वपरिसप्पणा मोदीरणे परिसप्पमये उवकरणे परिसप्पडवकरणगते परिसप्पणामघेज्जे थी - पुरिससद्दोपकरणे परिसप्पसद्द - रूवपादुब्भावे चैव परिसप्पं न ति बूया । तत्थ पक्खिसु णट्ठेसु पुव्वाधारितेसु जलचरं थलचरं ति पुव्वमाधारयितव्यं । तत्थ आपुणेयेसु सव्वजलयेसु सव्वजलचरेसु जलचरजलयपरामासे जलचरजलयणामोदीरणे जलचरजलयणामधेज्जे उवकरणे थी पुरिसदव्वोवकरणे सह-रूवपादुब्भावेसु जलचरं पक्खि नटुं ति बूया । तत्थ लुक्खेसु थलेसु य थलयेसु य थलचरेसु य सत्तेसु थलयथलचरपरामासे थलयथलचरसद्दणामोदीरणे थलयथलचरउवकरणपादुब्भावे सव्वथलयथलचरणामधेज्जे' उवकरणे थी - पुरिसे य थलचरउवकरणसद्द - रूवपादुब्भावे थलचरं पक्खि णटुं बूया । तत्थ अब्भंतरेसु आहारेसु सव्वगामेसु 30 १ 'वक्खस्सा' ६० त० ॥ २ णेत्तपडिप्पिधणे मुहपडिप्पिधणे अवाणपडिप्पिधणे बज्झा' है० त० विना ॥ ३ पलामासे ६० त० ॥ ४ बद्धमित्ते हं० त० ॥ ५ पाणणे हं० त० विना ॥ ६ हस्तचिह्नान्तर्गतः पाठः ६० त० एव वर्त्तते ॥ ७ भद्दे प° ६० त० विना ॥ ८ हस्तचिह्नान्तर्गतः पाठः ६० त० एव वर्त्तते ॥ ९ 'जेसु य थी ० ॥ अंग० २८ For Private Personal Use Only 25 Page #331 -------------------------------------------------------------------------- ________________ २१८ अंगविजापइण्णयं य गामपक्खि पढें बूया । तत्थ बज्झेसु नीहारेसु य सव्वआरण्णेसु आरण्णपादुब्भावेसु य आरणं पक्खि णटुं बूया । तत्थ कायवंतेसु कायवंतं, मज्झिमकायेसु मज्झिमकायं, मज्झिमाणंतरकायेसु मज्झिमाणंतरकायं, पञ्चंवरकायेसु पञ्चवरकायं पक्खि णटुं ति बूया । सेदेसु सेदं, तंबेसु तंबं, पीतेसु पीतं, सेवालएसु सेवालयं, णीलेसु णीलं, फरुसेसु फरुसं, चित्तेसु चित्तं, पियदंसणेसु पियदसणं, अदंसणीयेसु अदंसणीयं, घोसवंतेसु घोसवंतं, अघोसवंतेसु अघोसवंतं 5 पक्खिं णडं ति बूया । मधुररुतेसु मधुररुतं, कडुयरुतेसु कडुयरुतं, दारुणेसु दारुणं, मदुसु मदु, अविदेसुमविदं, मंस-रुधिरभोयीसु मंस-रुहिरभोयिं, पुप्फ-फलभोयीसु पुप्फ-फलभोयिं, अणूसु धण्णभोयिं णडं ति बूया । इति पक्खिगतं णटुं बूया । तत्थ चउप्पदेसु णटेसु गम्म आरण्ण त्ति दुविधा आहारा पीतआहारा पीत व्व चेवं ति । तत्थ अभंतरेसु आहारेसु सव्वगम्मेसु य गम्मचउप्पदं गहुँ ति बूया। तत्थ बज्झेसु नीहारेसु सव्वआरण्णेसु आरण्णचतुप्पदं नटुं 10 ति बूया । बा तत्थ सव्वउण्णतेसु सिंगीसु कोसिवलगते य सिंगीचतुप्पदं णटुं ति बूया । तत्थ अधोभागेसु असिंगीसु असिंगि > चतुप्पदं णडं बूया । असंगमिरागते वणप्फतीसु असिंगिचतुष्पदं णडं बूया । तत्थ कायवंतेसु कायवंतं, मज्झिमकायेसु मज्झिमकायं, मज्झिमाणतरकायेसु मज्झिमाणंतरकायं बूया । पञ्चवरकायेसु पञ्चवरकायं चतुष्पदं णटुं ति बूया । तत्थ सेतेसु सेतं, तंबेसु तंब, पीतेसु पीतं, सेवालयेसु सेवालयं, पैण्हूसु » पहुं, णीलेसु णीलं, कण्हेसु कण्हं, फरुसेसु फरुसं, चित्तेसु चित्तं चतुप्पदं नटं ति बूया । थीणामेसु थीणामं, पुण्णामेसु पुण्णामं, णपुंस18 एसु णपुंसकं चतुष्पदं णटुं ति बूया । इति चतुप्पदगतं णहूँ। तत्थ परिसप्पे णढे पुव्वाधारित तिविधमाधारये-दव्वीयरं मंडलि राइण्णं चेति । तत्थ वायव्वेसु दव्वीयरं णटुं ति बूया। परिमंडलेसु परिमंडलिणो णढे बूया । तिरिच्छीणराईसु तिरिच्छीणराइणो णढे त्ति बूया । उद्धेसु उद्धराइणो णटे त्ति बूया । तत्थ कायमंतेसु कायमंता, मज्झिमकायेसु मज्झिमकाया, मज्झिमाणंतरकायेसु मज्झिमाणंतरकाया, पञ्चवरकायेसु पञ्चवरकाये परिसप्पे गढे त्ति बूया । सेतेसु सेता, तंबेसु तंबा, पीतेसु पीता, सेवालेसु सेवाला, पण्हूसु पण्हू, 20 णीलेसु णीला, कण्हेसु कण्हा, फरुसेसु फरुसा, चित्तेसु चित्ता, थीणामेसु थीणामा, पुण्णामेसु पुण्णामा, णपुंसएसु णपुंसका परिसप्पे णटे त्ति बूया । इति परिसप्पगतं णटुं ति बूया । इति तिरिक्खजोणिगतं णडं। तत्थ मणुस्सजोणीयं पुव्वाधारितायं उज्जुमासे उज्जुअपेक्खिते उज्जुकुल्लोइते सव्वअजवगते य मणुस्सं णटुं ति बूया । तत्थ मणुस्से णढे पुव्वाधारिते अज्जो पेस्सो ति पुव्वमाधारयितव्वं भवति । तत्थ उद्धं णामीयं सव्वअजवगते य अज्जम णडं ति बूया। तत्थ अधो णाभीयं सव्वपेस्सगते य पेस्सप्पाणं णडं ति बूया । पुण्णामेसु पेस्सेसु दासं पढें ति 25 बूया । F थीणामेसु पेस्सेसु दासं णहँ ति बूया । डा एवं पेस्सगते पुव्वाधारिते णायव्वं भवतीति । अज्जगते पुव्वाधारिते बंभणो खत्तितो वेस्सो सुद्दो त्ति पुव्वमाधारयितव्वं भवति । तत्थ बंभिज्जेसु बंभेयेसु बंभणं णटुं बूया । खत्तेयेसु खत्तियं णटं ति बूया । वेस्सेयेसु वेस्सं गडं ति बूया । सुद्देयेसु सुई णहँ ति बूया । वण्णेसु पुन्वाधारितेसु उवातेसु उवातं, कण्हेसु कण्हं, सामेसु सामं , कालस्सामेसु कालस्सामं, सुद्धस्सामेसु सुद्धस्सामं, वण्णपडिरूवेण वण्णसाधारणं बूया । सत्थाणे पुव्वाधारिते दीहेसु दीहं, हस्सेसु हस्सं, थूलेसु थूलं, किसेसु किसं, बालेसु बालं, वयत्थेसु 30 वयत्थं, मज्झिमवयेसु मज्झिमवयं, महव्वतेसु महव्वतं णटुं मणुस्सं ति बूया । तत्थ अभंतरो बाहिरो बाहिरब्भतरो गुरुतुल्लो पञ्चवरो त्ति मणुस्से पुव्वाधारिते-तत्थ अब्भंतरेसु आहारेसु य अभंतरं बूया, बाहिरेसु बाहिरं बूया, बाहिरब्भंतरेसु मित्तं बूया, अभंतरभंतरेसु अप्पणो बंधवं णटुं ति बूया, बाहिरबाहिरेसु मित्तामित्तं णटुं बूया । अब्भंतरभंतरे पुव्वाधारिते उद्धंगीवाय गुरुजोणीयं बूया। अधत्था १ हस्तचिहान्तर्गतः पाठः ६० त० एव वर्तते ॥२-३ हं. त० एव वर्त्तते ॥ - एतचिहान्तर्गतं पदं है. त• नास्ति ॥ ४ हस्तचिह्नान्तर्गतः पाठः Jain Education Intemational Intermational Page #332 -------------------------------------------------------------------------- ________________ सत्तपण्णालीसइमो णटुकोसयज्झाओ गीवाय उद्धं कडीय तुल्लजोणीयं बूया । अधत्था कडीय पञ्चवरजातीयं बूया । तत्थ गुरुजोणीयं पुव्वाधारितायं अजयं वा पितरं वा आयरियं वा णटुं ति बूया । पुण्णामेसु दंडेसु पेतिजं वा मातुलं वा उवज्झायं वा गहुँ बूया । थीणामेसु दंडेसु मातुस्सियं वा पितुस्सियं वा उवज्झायभगिणिं वा णटुं ति बूया । पुणो विसेसितेसु दंडेसु थीणामेसु चुल्लमातुयं वा उवज्झायं वा बूया । अब्भंतरेसु दंडे पितुस्सियं वा उवज्झायमगिणिं वा णटुं बूया । बाहिरेसु दंडेसु थीणामेसु पितुजातिं वा उवज्झायजाति वा बूया । तत्थ उत्तमुत्तमेसु अब्भंतरमंतरेसु य पुण्णामधेजेसु अन्जकं व वा णटुं बूया। उत्तमुत्तमेसु थीणामेसु अज्जियं वा उवज्झायमातरं वा उवज्झायउवज्झायिणिं वा णटुंबूया। इति गुरुजोणी णट्ठा वक्खाता भवति । तत्थ तुल्लजोणीसु भाता वा वयस्सो वा भगिणिं वा 'संलो वा भगिणिं वा पतिं वा मेधुणो वा देवरो वा पतिजेट्ठो वा भातुवयस्सो वा जैस्स(वयस्स)वयस्सो वा जाणट्ठो विण्णेयो भवति । तत्थ दंडेसु भाता विण्णेयो। वामेसु पुण्णामेसु भगिणिपति विण्णेयो । दक्खिणेसु पुण्णामधेज्जेसु मातुलपुत्तो विण्णेयो । वामेसु पुण्णामधेजेसु 10 मातुस्सियापुत्तो विण्णेयो। चलेसु बज्झेयेसु य पुण्णामेसु वयस्सो विण्णेयो । 'दंडेसु चलेसु पुण्णामधेजेसु य भातुवयस्सो विण्णेयो। बाहिरबाहिरेसु चलेसु पुण्णामेसु य वयस्सवयस्सो विण्णेयो । तत्थ थीणामेसु तुल्लजोणीयं भज्जं वा सालिं वा भगिणिं वा मातुस्सियाधीतरं वा पितुस्सियाधीतरं वा पित्तियधीतरं वा जातरं वा णणंदरं वा सहिं वा जारि वा णटुं जाणिय । तत्थ अभंतरेसु चलेसु भुज्जा वा भातुज्जा वा विण्णेया भवति। बाहिरब्भंतरेसु चलेसु य सही वा सल्ली वा विण्णेया । बाहिरेसु चलेसु य थीणामेसु जारि विण्णेया। तत्थ 'दंडेसु भगिणिं वा भगिणिगतं वा बूया । 15 तत्थ पुण्णामधेजेसु सोदरिं वा महपितुकधीतरं वा पित्तियधीतरं वा मातुलधीतरं वा जोणिभगिणिं वा बूया । तत्थ अब्भंतरेसु सोदरियं भगिणिं बूया । उम्मज्जितेसु पुण्णामेसु महपितुयधीतरं भगिणिं बूया । उम्मजितेसु पुण्णामेसु णामेसु पितियधीतरं भगिणिं बूया । थीणामधेजेसु सोदरियं भगिणिं बूया । थीसाधारणेसु पुण्णामेसु मातुलधीतरं बूया । बाहिरेसु चलेसु य जोणिभगिणिं बूया । बाहिरेसु थीसाधारणेसु पितुस्सियाधीतरिं बूया, मातुस्सियाधीतरिं वा । दक्खिणेसु थीणामेसु पितुस्सियाधीतरिं बूया । उदरेसु सोदरिउग्गमेव बूया, दक्षिणपस्से भायरो, वाम-20 पस्से भगिणीओ बूया । दक्खिणपस्से उदरस्स उम्मजिते जेट्ठो भाया, ओमज्जिए कणेट्ठो भाता, थितामासे जमलभातरो विण्णेया । वामपस्से उदरस्स उम्मजिते जेठं भगिणिं बूया, ओमज्जिते कणिट्ठभगिणीं बूया, थितामासे जमलभगिणीओ बूया । इति तुल्लजोणीणडं वक्खातं भवति । तत्थ पंचवरजोणीपुण्णामधेजेसु पुत्तो वा जामाता वा जामातुयभाया वा ण्हुसा वा भाया वा भागिणेजो वा वयस्सपुत्तो वा जोणीपुत्तो वा भत्तिओ वा । तत्थऽब्भंतरेसु पुत्ता विण्णेया। बाहिरभंतरेसु दंडेसु भातुपुत्ता विण्णेया । 25 थीणामेसु दंडेसु भगिणीपुत्तो विण्णेया । बज्झेसु थीणामेसु जोणिपुत्ता विण्णेया। बझेसु चलेसु वयस्सपुत्ता विण्णेया । तत्थ पञ्चवरजोणीयं थीणामधेजेसु थिया जोणी धीया वा विण्णेया । तत्थ अभंतरेसु थीणामधेजेसु धीतरं बूया। बाहिरब्भंतरेसु थीणामधेजेसु भातुधीतरं बूया । जमगीणामोदीरणे भगिणिधीतरं बूया । बज्झसण्णितेसु थीणामधेजेसु जोणिभगिणीधीतरं बूया । थीणामेसु बज्झेसु चलेसु य वयस्सधीतरं बूया । थीणामधेजसाधारणे जामातरं ण्हुसं बा बूया। पुण्णामेसु अभंतरेसु ण्हुसं बूया । इति पञ्चवरजोणी णढे वैक्खाया भवति । 30 ___एतेसिं पञ्चवरजोणीयं समुहिवायं अण्णतरंसि आधारिए अण्णत्तरं बूया । तत्थ 'केण हरितं ?' ति आधारितंसि तत्थ पटुं आहारेसु । अब्भंतरेसु य अब्भंतरेण हरितं ति बूया। अभंतरेसु यमगामासेसु य जो पुच्छेज - १संभो वा हं० त०॥ २ हस्तचिह्नान्तर्गतः पाठः ह. त. एव वर्तते ॥ ३-४ दढेसु है. त• विना ॥ ५सल्लिं वा है. त०॥ ६ दंतेसु हं. त• विना ॥ ७ पञ्चत्तर है. त•॥ ८ वा जायाभाया जामाउयजाया वा ण्हुसा है. त०॥ ९भवत्तिओ हं. त.॥ १०वक्खातो है. त० विना ॥ ११ यमगामामगामासेसु है. त.॥ Page #333 -------------------------------------------------------------------------- ________________ २२० अंगविजापइण्णयं तेणेव हरितं ति बूया । बाहिरब्धंतरेसु णीहारेसु बाहिं वसंतेण हरितं अब्यंतरेण त्ति बूया । अभितरबाहिरेसु आहारणीहारेसु अण्णहिं वसंतेण बाहिरेण हरियं ति बूया । बाहिरेसु अण्णहिं वसंतेण दिट्ठपुब्वेण हरितं ति बूया । बाहिरबाहिरे अण्णहिं वसंतेण अदिट्ठपुवेण हरितं ति बूया । तत्थ णिवेसणे पुव्त्राधारिते अन्यंतरेसु णिवेसणगतं बूया, अब्भंतरव्भंतरेसु उव्वरकगतं बूया, बाहिरब्भंतरेसु पडिवेसघरगतं बूया, बाहिरेसु बहिद्धा णिवेसणस्स त्ति बूया, 5 बाहिरबाहिरेसु बहिद्धा नगरस्स बूया । तत्थ बहिं वा णिवेसणस्स त्ति पुव्वाधारित अब्भंतरे नगरे पुव्वाधारित अब्भंतरेसु णगरगयं बूया, अब्भंतरब्भंतरेसु पडिवेसघरगतं बूया, अब्भंतरबाहिरेसु बाहिरियागतं बूया, बाहिरेसु आरामगतं बूया, बाहिरबाहिरेसु अरण्णगतं बूया । पुरत्थिमेसु गत्तेसु पुरत्थिमायं दिसायं ब्रूया । दक्खिणपुरत्थिमेसु दक्खिणपुरत्थि - मायं दिसायं ति बूया । दक्खिणेसु दक्खिणायं दिसायं ति बूया । दक्खिणपच्छिमेसु दक्खिणपच्छिमायं दिसायं ति बूया । पच्छिमेसु गत्तेसु पच्छिमायं दिसायं ति बूया । उत्तरपच्छिमेसु गत्तेसु उत्तरपच्छिमायं दिसायं ति बूया । 10 उत्तरे गत्ते उत्तरायं दिसायं ति बूया । उत्तरपुरत्थिमेसु गत्तेसु उत्तरपुरत्थिमायं दिसायं ति बूया । तत्थ उद्धे मालगतं वा रुक्खगतं वा पव्वतगतं वा आरुभितकं वा बूया । अधोभागेसु कूवगतं वा वावीगतं वा तलागगतं वा पवाणगतं वा दीगतं वा भूमीगतं वा भूमीघरगतं वा णिण्णे वा णिधितं बूया । तत्थ अज्जीवगति अणेकाकारा भवति थाणेण वा णिधाणेण वा । सा तिविधा उवलद्धा-पाणजोणीगता मूलजोणीगता धातुजोणीगता वेति । तत्थ चलामासेसु पाणजोणी विण्णेया सव्वपाणपडिरूवगते य । केस-मंसु - नह15 लोमगते मूलजोणी विष्णेया सव्वमूलपडिरूवगते चेव । दढामासेसु सव्वधातुपडिरूवगते चेव धातुजोणी विण्णेया । सा दुविधा विया - संखता असंखता चेव । तत्थ संखते संखता विण्णेया । असंखते असंखता । सा पुणरवि दुविधा विष्णेया- अग्गेया अणग्गेय त्ति । तत्थ अग्गेयेसु अग्गेया विष्णेया । [ अणग्गेयेसु अणग्गेया विण्णेया । ] सा पुणरवि दुविधा विष्णेया- आहारे उवकरणे चेव । तत्थ आहारेसु आहारो विष्णेयो । सव्वभोयणपडिरूवगते चेव णीहारेसु उवकरणं विष्णेयं सव्ववक्खरगतं चैव । तत्थ पाणजोणीए आहारे दुद्धं दधिं तकं णवणीतं कूचियं आमधितं 20 गुलदधिं सालादहि मधुं परमण्णं दधितावो तक्कोदणो अतिकूरको मंसं रुधिरं वसा वेति । अवस व्वुद्दिद्वाणि असंखताणि, दुद्धं दधिं वेति असंखताणि । तत्थ णिद्धेसु पाणीयं, णिद्धसाधारणेसु परमण्णं, अणिद्धेसु दधितावो तक्कोदणो वा विष्णेयो । अलक्खेसु अतिकूरको मंसं ति विष्णेयं । लुक्खेसु वल्लूरं विष्णेयं एवमादी । इति पाणजोणीगते आहारो विष्णेयो भवति । तत्थ मूलजोणीगते आहारे साली वीही कोहवा कंगू रालका वरका जब - गोधूमा मासा मुग्गा अलसंदुका 25 चणका णिष्फावा कुलत्था चणविकाओ मसूरा तिला अतसीओ कुसुंभा सामाका वेति । तत्थ आहारेसु अंतेसु धण्णगतमेव णट्टं बूया । जधुत्ताहिं पुव्वोपलद्धीहिं अणूसु संखतेसु मूलजोणीयं आहारं णटुं बूया । जधुत्ताहि भोयणपडले आहारोवलद्वीहिं तत्थ सेते साली वीही सेततिला कुसुंभा सेतसासया चेति विष्णेया । सामेसु अदसी विष्णेया । तंबेसु कोवा गोधूमा बनिप्फावा तिला कुलत्था वा रायसासवा विण्णेया । तत्थ सव्वण्णगतं तिविधं - तणगतं गुम्मगतं वल्लिगतं ति । तत्थ तणगतं साली वीही कोहवा कंगू रालका सामाका 30 तणफलं चेति विष्णेयाणि भवंति । तत्थ गुम्मगते अदसी तिला सासवा चेति विण्णेयाणि । तत्थ वल्लीगते मुग्गा मासा चणका चणविकाओ अलसंदे वा निष्फावा कुलत्था वेति विष्णेया भवंति । इति आहारगतं गठ्ठे ति बूया । तत्थ उवणिद्धे कुसणगतं विण्णेयं मास- मुग्ग- अलसंदका चणविकातं भवति । तत्थ "कोलथो कंबलिको सीकरसो थूर्णिकालो दुद्धं दहिं तक्कं अंबिलं ति विष्णेया उपसेका । तत्थ सेतेसु मधुरेसु असंखयेसु य दुद्धं विष्णेया । १ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ २ ४ पुष्वदिट्ठा ६० त० ॥ ५ काल हं० त० ॥ है० त० विना ॥ पमाति हं० त० विना ॥ ६ सारकसो हं० त० ॥ For Private Personal Use Only ३ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ ७ का दुद्धं हं० त० विना ॥ ८ उपसिको Page #334 -------------------------------------------------------------------------- ________________ सत्तपण्णासइमो णटुकोसयज्झाओ २२१ अंबेसु घणेसु असंखतेसु दधि विण्णेयं भवति । तंबेसु संखतेसु य तकं विण्णेयं । पाणजोणीगते सोपरत्ते सोपटुते रसगतं विण्णेयं भवति । मूलजोणीगते संखयेसु जूसो विण्णेयो । अच्छेसु कंबलिको विण्णेयो । वापण्णेसु अंबिलं ति विण्णेयं । तत्थ सव्वकोसगए सव्वकोसीधण्णगते सव्वसिंगिगते सव्वसुद्धचूलागते सव्वचेट्टितसिहंडिगते सव्वसंपुडपेला-पेलिकगते करंडगगते संकोसकगते पणसक-थइआ-पसेव्वकगते सगलिकारसं बूया । तत्थ सव्वबालेयेसु थूणिकारसं बूया । सव्वअंतेसु सागरसं बूया । मुदितेसु पुप्फरसं बूया । पुण्णेसु फलरसं बूया । तत्थ सागगते एतेहिं जेव । पादुब्भावे तव्वं । सव्वहेडिमेहिं मूलगतं विन्नेयं । सव्वमूलजोणीपडिरूवगते य पा(बा)लेयेसु थूणिकारसो विण्णेयो। तणूसु सागगते चेव सागरसो विण्णेयो । मुदितेसु पुप्फगते य पुप्फरसो विण्णेयो । पुण्णेसु फलेसु फलगते चेव फलरसो विण्णेयो। इति फलजोणी वक्खाता भवति । तत्थ पसण्णा णिहिता मधुरको आसवो जगलं मधुरंसेरको अरिठ्ठो अट्ठकालिका आसवासवो सुरा कुसुकुंडी जयकालिका चेति पाणगतं आधारयित्ता आधारयित्ता उवलद्धीहिं जधुत्ताहिं उवलद्धव्यं भवति। तत्थ पसण्णेसु 10 पसण्णा विण्णेया। सेतेसु कुसकुंडी णिहिता जगलं वेति विण्णेया भवंति-तत्थ सारवंतेसु णिहिता, मधुरेसु कुसुकुंडी, सद्देसु जगलं विण्णेयं भवति । तत्थ मधुरेसु तंबेसु य आसवो विण्णेयो । तंबेसु कण्हसाधारणेसु कसायेसु य मधुरं विण्णेयं । इति एतेसिं एकतरं मजं णटुंति बूया । एवं मूलजोणी वक्खातो भवति । पाणजोणी गता आहारजोणी गता चेति । तत्थ धातुगते णत्थि आहारो त्ति बूया । तत्थ धाउजोणीगते उवकरणं आभरणं वा विण्णेयं । तत्थ उवकरणं तिविधं-पाणजोणीजं मूलजोणीजं धातुजोणियं चेति । तत्थ पाणजोणियं मुत्तिकं संखागवलमयं दंतमयं सिंगमयं अट्ठिक- 15 मयं वालमयं लोहमयं अढिकमयं सिंगमयं चम्ममयं वालमयं चेति भाजणगतं विण्णेयं । तत्थ अच्छादणाणि कोसेज्जकं आयिकं अविकपत्तुण्णा अजिणपट्टा अजिणप्पवेणी चम्मसाडीओ वालवीरा चेति । इति पाणजोणीआणि उवकरण-भायण-भूसण-ऽच्छादणाणि आधारयित्ता आधारयित्ता सकाहिं उवलद्धीहिं उवलद्धव्वाणि भवंति । तत्थ मूलजोणीआभरणाणि कट्ठमयं पुप्फमयं फलमयं पत्तमयं चेति । तत्थ मूलजोणीभायणाणि कट्ठमयं पुप्फमयं फलमयं पत्तमयं चेति । तत्थ मूलजोणियो अच्छादो कप्पासिकं वैकभंडं वेलुमयं जा चेति । एवमेव उवकरणं मूलजोणियं समणुगंतव्वं 20 भवति । इति मूलजोणिओ अच्छादो आभरणाणि भायणाणि उवकरणाणि य सव्वं समणुगंतव्वं भवति । तत्थ धातुजोणिमयं आभरणं सवण्णमयं रुप्पमयं तंबमयं हारकडमयं तपुमयं सीसकमयं काललोहमयं वदलोहमयं सेलमयं मत्तिकामयं । तत्थ धातुजोणिमयो आच्छादो सुवण्णपट्टो सुवण्णखयितो अच्छादो लोहजालिका वेति । एतेसिं एत्तो एगतरं आधारयित्ता आधारयित्ता जधुत्ताहिं उवलद्धीहिं उवलद्धव्वं भवति । तत्थ णिद्धेहिं रसगतं गहुँ बूया । सुक्खेसु सुक्खं गहुँ बूया । चलेसु सज्जीवं णटुं बूया। दढेसु धातुगतं णटुं 25 बूया । पुण्णामधेज्जेसु पुरिसं पढं बूया। थीणामधेजेसु इत्थि णटं बूया । णपुंसकेसु णपुंसकं नर्से बूया । तेणूसु वत्थं नहूँ बूया । सव्वतंतुगते चेव सामेसु आभरणं णटुं बूया । सुक्केसु चउरस्सेसु चित्तेसु सारवंतेसु य काहावणे णढे बूया । परिमंडलेसु भायणं णटुं बूया । चलणीहारेसु जाणं णटुं बूया । पुण्णेसु आहारं णटुं बूया । तिक्खेसु सत्थं णटुं बूया। अंतेसु उवकरणं णटुं बूया । तंबेसु पीतकेसु य सुवण्णकं णटुं बूया । बुद्धीरमणेसु विज्जासत्थगतं गहुँ बूया। उत्तमेसु उत्तमं पहुं बूया । मज्झिमेसु मज्झिमं णटुं बूया । जहण्णेसु जहणं णडं बूया। 30 __ तत्थ णढेसु पुव्वाधारिते अभंतरणिवेसणंसि कंसि देसंसि भायणंसि ? ति। तत्थ थूलंसि अरंजरंसि उट्टिआगतं वा पल्लगतं वा बूया । उवथूलेसु कुड्डगतं वा किजरगतं वा उखलिकागतं वा बूया। णातिथूलेसु णातिकसेसु १परित्ते हैं. त. विना ॥ २°रमेरको अरिटो वि अरिटका है. त• विना ॥ ३ 'मयं वआइटिक है. त.॥ ४ आच्छादो है. त• विना ॥ ५ हस्तचिहान्तर्गतः पाठः है. त. एव तते ॥ ६-७-८ आच्छादो है. तः॥ वण्णेसु वत्य ह.त.॥ Jain Education Intemational Page #335 -------------------------------------------------------------------------- ________________ २२२ अंगविज्जापइण्णय घडभायणगतं बूया । कसेसु खड्डभायणगतं [ बूया ] । पुधूसु पेलितागतं बूया । आसन्नेसु पेलिकागतं वा करंडग वा बूया । चतुरस्सेसु सयणा ऽऽसणगतं बूया । उद्धंभागेसु मालगतं बूया । अक्खिसु वातपात 'बूया चम्मको सगतं बाबूया । णिडाले कुड्डुगतं ब्रूया । कण्णछिद्देसु बिलगतं बूया । णासायं णालीगतं ब्रूया । गीवाय थंभगतं बूया | भमुहासु अंतरियागतं बूया | गंडेसु पस्संतरियागतं ब्रूया । थणंतरेसु कोट्ठागारगतं बूया । उदरे भत्तघरगतं बूया । हियए b वासघरगतं बूया । तंबेसु अरस्सगतं ब्रूया । पसण्णेसु पडिकम्मघरगतं बूया । गहणोवगहणेसु असोयवणियागतं बूया । 'पोरिसे आवुपधगतं पणालीगतं वा बूया । णाभीयं उदकचारगतं बूया । अंवाणे वच्चाकगतं बूया । उवद्दुतेसु अरिट्ठगहणगतं बूया । सामेसु चित्तगिहगतं [ बूया ] । सुक्केसु सिरिघरगतं बूया । कण्हेसु अग्निहोत्तगतं बूया । णिद्धेसु व्हाणघरगतं बूया । उत्तमेसु पुस्सघरगतं बूया । हण्णेसु दासिधरगयं ब्रूया । इति वेसणगतं णटुं ति बूया । तत्थ गरे पुव्वाधारिते मत्थए अंतेपुरगतं बूया । णिडाले अंतेपुरगतं बूया । णासायं भुमंतरे वा तिए बूया । 10 पोरिसे सिंघाडगगतं ब्रूया । उरे पादतल करतलेसु वा चउक्कगतं बूया । दीहेसु रायपधगतं बूया । जुत्तप्पमाणदीहेसु महारच्छागतं बूया । किंचिदीहेसु उस्साहियागतं बूया । उद्धभागेसु पासादगतं वा गोपुरगतं वा अट्टालगतं पकंठागतं वा बूया । तत्थ अब्भंतरेसु पासादगतं बूया । मुदितेसु तोरणगतं बूया । संखतेसुं धण्णगतं बूया । णिग्गमातिगमेसु बारगतं बूया । दढेसु पव्वतगतं बूया । उवद्दुतेसु वासुरुलगतं बूया । मतेसु थूभगतं वा एलुयगतं वा बूया, मुदितसाधारथूभगतं वा बूया । दीहेसु पणालीगतं बूया । अधोपभागेसु पवातगतं वा वप्पगतं वा तलाकगतं 15 वा दहफलिहागतं वा नदीगतं वा बूया । तत्थ दीहेसु णिण्णेसु णदीगतं वा फलिहागतं वा बूया । णिद्धेसु नदीगतं बूया । संखते फलिहागतं ब्रूया । चतुरस्सेसु बाहिगतं बूया । चंदाणतेसु तलागगतं बूया । उस्सितेसु अट्टालगतं बूया । दीहेसु परिक्खेवेसु मंडलेसु य पाकारगतं बूया । थलेसु वयगतं बूया । णिण्णेसु परिखागतं बूया । तत्थ बज्झगतो नगरस्स त्ति पुव्वाधारिते उट्टंभागेसु धयगतं वा - तोरणगतं वा देवागारगतं वा दुखगतं वा पव्वतगतं वा मालगतं वा थंभगतं वा एलुगगतं वा पालीगतं वा बूया । तत्थ मुदितेसु तोरणगतं ब्रूया । उत्तमे 20 देवागारगतं बूया । मूलजोणीगतेसु रुक्खगतं बूया । वट्टेसु तलागगतं बूया । तणूसु साधारणेसु चउक्केसु य वप बूया । उपग्गहणेसु आरामगतं ब्रूया । आगासेसु आगासणिधितं ति बूया । मतेसु उबद्दुतेसु य सुसाणे णिधितं बूया । तुच्छेसु सुकरुक्खगतं वा सुक्कतलागगतं वा बूया । वायव्वेसु वच्चभूमीयं णिधितं ति बूया, मंडलभूमीगतं वा बूया, जतो वओ वायति तम्मि देसे निधितं ति बूया । आपुणेयेसु पवा- उदुपाणं वा नदी-तलागं वा बूया । अग्गेये दडवणं वा रैट्ठियपट्टगं वा बूया, जतो वा आदिच्चोतम्मि देसे णिधितं ति बूया । जण्णेयेसु जण्णवाडगतं वा देवाय26 तणगतं वा बूया, जतो व तुसरिहो ( तुरियसद्दो) तम्मि देसे णिधितं ति बूया । तिक्खेसु संगामभूमीयं वा णिधितं ति बूया, जतो वा वाधितो तम्म देसे णिधितं ति बूया । सद्देयेसु सुतप्पवत्तिकं णटुं ति बूया । दंसणीयेसु दि ति बूया ॥ ॥ इति खलु भो ! महापुरिसदिण्णाए अंगविज्जाए णट्ठकोसयो णामऽज्झातो सत्तावण्णो वक्खातो भवति ॥ ५७ ॥ छ ॥ १ पारिसेजादुपवगवं हं० त० ॥ २ आवणे वच्चाडक° हं० त० । अवाणे वाघाडक° सं ३ पु० सि० ॥ ३ 'सुस्तुसघर हं० त० ॥ ४ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ ५ भुमुत्तरे हं० त० ॥ ६°सु सुवण्ण' हैं० त० ॥ ७ -1 • एतचिह्नान्तर्गतं पदं हैं० त० नास्ति ॥ ८ तुख' है० त० । ९ सुक्कएलगगतं हं० त० विना ॥ १० वा जो वा ६० त बिना ॥ ११ उट्टितपट्टगतं वा हं० त० विना ॥ १२ वा पुरिसहो ० त० विना ॥ १३ सत ० त० विना ॥ For Private Personal Use Only Page #336 -------------------------------------------------------------------------- ________________ अट्ठवण्णासइमो चिंतितज्झाओ [ अट्ठवण्णासइमो चिंतितज्झाओ ] णमो भगवतो जसवतो महापुरिसस्स वद्धमाणस्स । अधापुव्वं खलु भो ! महापुरिसदिण्णाए अंगविजाए चिंतितं णामाज्झातो । वं खलु भो ! तमणुवक्खायिस्सामि । तं जधा - तत्थ चिंतितमचिंतितं ति पुव्वमाधारयितव्वं भवति । तत्थ परित्ता - ऽणंतप्पमाणोपदेसा अनंतमपारगमसंजुत्तं चिंतितमुदाहरिस्सामि । तत्थ अव्यंतरामासे देढामासे - गिद्धमासे सुद्धामा से पुण्णामवेज्जामासे सव्वआहारगते एक्कग्गणयण माणसे सुप्पणिहितिंदिय-अवत्थितसरीरमणोवया- 5 रगते चैव चिंतितं ति बूया । तत्थ बज्झामासे कण्हामासे किलिट्ठामासे णपुंसकामासे सव्वणीहारगते अणेकग्गणयणमाणसे उच्चावय-चल-इंगितागार-अणवत्थितसरीरमणोपयारे ण चिंतितं ति ब्रूया । २२३ तत्थ दुविधा चिंता पवत्तति संगहतो तिविधा - जीवचिंता अज्जीवचिंता तदुभयचिंत त्ति । जीवचिंता दुविधासंसारसमावण्णजीवचिंता य असंसारसमावण्णजीवचिंता य । तत्थ सव्वजीवगते सव्वजीवआमासगते जीवणामसद्द-रूवपादुब्भावे चलामासेसु य जीवं चिंतितं बूया । तत्थ चिंतिते पुव्वाधारिते सव्वअज्जीवगते अज्जीवआमासेसु 10 अज्जीवणामसद्द-रूवपादुब्भावेसु अज्जीवं चिंतितं बूया । एतेसु चेव वामिस्सेसु आमास - सद्दपादुब्भावेसु जीवा - ऽजीवसमायुत्तं चिंतितं ब्रूया | तत्थ जीवचिंतायं जीवचिंतं दुविधामाधारये- संसारसमावण्णजीवचिंता चेव असंसारसमावण्णजीवचिंता चेव । तत्थ उत्तमेसु उम्मज्जितेषु सव्वबंध- मोक्खेसु सव्वनिग्गमेसु सव्वमुव (त्त ) सिद्ध-अंतगड- तिष्ण-सुद्धपादुब्भावेसु चैव असंसारसमावण्णं जीवं चिंतितं ति बूया । तत्थ सव्वआहारेसु सव्वबंधेसु सव्वसंजोगेसु सव्वकामभोगेसु सव्वकामभोग- 15 सद्दपादुब्भावेसु जायणविवद्धि-पडिभोगकम्म- चेट्ठ- आवाह-विवाह-चोलोपणयण- तिथि-उस्सव समार्यै- जण्णएवमादियलोइयसद्द - रूवपादुब्भावेसु संसारसमावण्णं जीवं चिंतितं ति बूया । तत्थ संसारसमावण्णजीवचिंतं चव्विधमाधारयितव्यं भवति - दिव्वं माणुस तिरिक्खजोणिगतं णेरइयसंसारसमावण्णजीवं चिंतितं चेति । तत्थ सव्वेसु उट्टंभागेसु एवं वाकरणे वंदिते पूयिते संधुते अब्भुत्थिते उल्लोगिते पादुकोपाहणामुंचणे छत्त-पडागावासण-कडग-लोमहत्थ-वीयणि चामरपाहाणगते सैव्वदेवगते सव्वदेवायतणगते सेसाय गहणे उस्सय-समाय- 20 अब्भुदय-उदु-पव्व-देवपादुब्भावे देवणामकम्मोपचारसह - रूवपादुब्भावे चैव देवं चिंतितं बूया । तत्थ सव्वसकुणगते `सुवण्णं चिंतितं बूया सुवणित्थि वा । थीणामेसु उद्धुंभागेसु य धणगते ववहारगते य वेस्समणं चिंतितं बूया । दंतेसु वेणुं चिंतितं बूया । सव्वजोधपडिरूवगते य गो-महिस - अय- एलएस रुद्देसु सिवं चिंतितं बूया । सउणगते वालेयेसु कुमारोवकरणे चैव तस्सद्द - रूवपादुब्भावे चैव खंदं चिंतितं बूया । तरुणकच्छाएकगए असिपडिरूवे य विसाहूं चिंतितं ति बूया । तत्थ पुण्णामेसु देवेसु बंभा बलदेवो वासुदेवो पज्जुण्णो वेस्समणो खंदो विसाहो पव्वतो णागो सुवण्णो 25 एवमादीया उवलद्धव्वा भवंति । श्रीणामेसु नदी अलणा अँज्जा अइराणी माज्या सउणी एकाणंसा सिरी बुद्धी मेधा कित्ती सरस्ती एवमादीयाओ उवलद्धब्बाओ भवंति । तत्थ उण्हेसु अरिंग चिंतितं बूया अग्गिघरं वा । णिद्धेसु - गंणागघरं वा, थीणामेसु णिद्धेसु णागिं चिंतितं बूया । दारुणेसु रक्खसं, थीणामेसु दारुणेसु रक्खसिं चिंतितं बूया । विगतभयं कंप-भय-हस्सेसु [ असुरं थीणामेसु ] असुरकण्णा चिंतितं बूया । सव्वगंधव्वगते तंतीसरगते तलतालघोसेसु य गंधव्वं चिंतितं ति बूया, धीणामेसु गंधव्वी बूंया । मधुरघोसेसु पक्खिसु किंपुरिसं बूया, थीणा - 30 मेसु किंपुरिसकण्णं बूया । सुयीसु पुण्णामेसु य जक्खो, थीणामेसु य [ जक्खी बूया । . ]मणोणयणाभि Do १ • एतच्चिहान्तर्गतः पाठः हं० त० नास्ति ॥ २ 'ब्वयुतसिद्ध हं० त० विना ॥ ३ काम सहभोगपादु ६० त० ॥ जण हं० त० विना ॥ ५ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ ६ खजा अइ° ० त० । अज्जा खर -सं ३ पु० सि० ॥ ७ मित्ता हं० त० ॥ ८-९ एतचिह्नान्तर्गतः पाठः ई० त० ४ नास्ति ॥ For Private Personal Use Only Page #337 -------------------------------------------------------------------------- ________________ २२४ अंगविजापइण्णय रामेसु देवं वेमाणितं चिंतितं बूया। थीणामासु अच्छरसाओ, मूलजोणीगतेसुॐ अजोपगते वेति अज्जाधिउत्थं बुध चिंतितं बूया, थीणामेसु देवीसु वुक्खाधिउत्था चिंतितं ति बूया । धातुजोणीगए पव्वतदेवतं चिंतितं ति बूया, थीणामेसु गिरिकुमारि बूया । णिद्धेसु परिक्खेवेसु य समुदं वा समुद्दकुमारं वा चिंतितं बूया, थीणामेसु समुद्दकुमारि बूया । महापकासेसु पुधूसु परिक्वे सु य दीवकुमारं चिंतितं बूया, थीणामेसु दीवकुमारि चिंतितं बूया । चतुष्पदगते बग्घ5 सीह-हत्थि-वसभपडिमाधिउत्थं चिंतितं बूया । दीहेसु उवणिद्धेसु य णागं चिंतितं बूया । मुद्धणिं बंभ चिंतितं । उद्धंभागेसु धणगते य वेसमणो । सप्पभेसु चंदा-ऽऽदिच्चा गह-णक्खत्त-तारागणे चिंतिते बूया। थैलेसु मारुतं चिंतियं बूया । चा थीणामेसु वातकण्णाओ चिंतिताओ बूया । मतेसु जम बूया । आपुणेयेसु उद्धंभागेसु सुक्कवण्णपडिरूवगते य वरुणं चिंतितं बूया। 'सोम्मेसु सव्वसोम्मगते य सव्वसोम्मपादुब्भावेसु चेव सोमं चिंतितं बूया । इस्सरेसु इंदं बूया । पुधूसु पुधविं बूया । विवेक्खितेसु दिसाकुमारीओ बूया, दिसाओ वा बूया । इहेसु सिरिं चिंतितं 10 बूया। बुद्धीरमणेसु मेधं बुद्धिं सत्यंधिवुत्थाओ चिंतिताओ बूया। विमुत्तेसु णिप्परिग्गहेसु य मोक्खं विज्जासत्याहिवुच्छाओ चिंतिताओ बूया । अब्भंतरेसु कुलदेवताओ बूया । दढेसु वत्थुदेवताणि चिंतियाणि बूया । दुग्गंधेसु वञ्चदेवताणि बूया । मतेसु सुसाणदेवताणि बूया । पच्छिमेसु पितुदेवताणि बूया । माणुसदिव्वसाधारणेसु विज्जाधरे विजासिद्धे वा चारणे चिंतिते बूया । थीणामेसु दिव्वसाधारणेसु माणुसेसु विजाधरीओ चिंतिताओ बूया। बुद्धिरमणेसु दिव्वसाधारणेसु सव्वविज्जादेवताओ बूया । थीणामेसु विज्जादेवताओ बूया । पुण्णामेसु देवविजाहिवुत्थे चिंतिते बूया । 'दिव्वेसु 16 सुरेसु य महरिसयो बूया । एवमादीदेवताहिं जधुत्ताहिं देवताज्झाये उवलद्धीहिं देवताणामेहिं देवसं रण-पहरण-कम्मोवयारपादुब्भावेहिं आमास-सह-रूवपादुब्भावेहिं जधा देवताज्झाये उवदि8 तधा णातव्वं भवति । इति देवतागता चिंता वक्खाता भवति । ___ तत्थ उज्जुकामासे उज्जुकविलोइते उज्जुपेक्खिते उज्जुभावगते सव्वर्माणुस्सगते णाम-सह-रूव-उवकरणपादुब्भावे य मणुस्सजोणीगतं चिंतितं बूया। तत्थ मणुस्सेसु पुव्वाधारितेसु मणुस्सेसु तिविधमाधारये-थिओ पुरिसे णपुंसके ति । तत्थ 20 थीणामेसु थिओ चिंतियाओ त्ति बूया । पुण्णामेसु पुरिसे चिंतिते बूया । णपुंसकेसु णपुंसके चिंतिते यूया। तत्थ णपुं सके पुव्वाधारिते थीणामेसु इस्सापंडका विण्णेया । पुण्णामेसु आसेक्का विण्णेया। णपुंसकेसु अञ्चंतोपहता आदिपंडका विण्णेया । वामदक्खिणेसु पक्खापक्खिणो विण्णेया । तुच्छेसु अणुप्पवी विण्णेया चिंतिता भवंति । इति णपुंसकजोणी वक्खाता भवति । तत्थ थी-पुरिस-णपुंसकोपलद्धीयं उवलद्धायं बंभणो खत्तिओ वेस्सो सुद्दो त्ति । तत्थ सिरोमुहामासे बंभणो, बाहूसु खत्तिओ, पट्ठोदरे वेस्सो, पाद-जंघेसु सुद्दो उवलद्धव्वा भवंति । तत्थ वये पुव्वाधारिते 28 पादजंघे बालो, पट्ठोदरे तरुणो, बाहूसु अंतरंसे य मज्झिमवयो, सिरोमुहामासे महव्वयो चिंतिते ति महव्वय-मज्झिमवय-बालेयसाधारणोपलद्धी वा वया उवलद्धव्वा भवति । तत्थ वण्णे पुव्वाधारिते अवदातेसु अवदात थी-पुरिस-णपुंसकं बूया, सामेसु सामं बूया, कण्हेसु कण्हं बूया । अज्जो पेस्सो त्ति पुव्वमाधारिते तत्थ उद्धं णाभीयं अज्जप्पाणं चिंतितं ति बूया । अधो णाभीयं उद्धं जाणूणं अव्वत्तं पेस्सं बूया। पादजंघेसु पेस्समेव बूया । पादेसु अधत्थ पेस्स पेस्सं दासं चिंतितं बूया । तत्थ अज्जे पाणे पुव्वाधारिते पुणरवि गुरुजोणी-तुल्लजोणी पञ्चंवरजोणि त्ति तिविध30 माधारयितव्वं भवति । तत्थ उवरिट्ठा गीवाय अधो भुमकाणं गुरुजोणिं, अतो उद्धं गुरुणो गुरु चिंतितो त्ति बूया । अधत्था गीवाय उद्धं कडीय तुल्लजोणीयं बूया । अधया कडीयं पञ्चवरजोणीयं अजपाणं चिंतितं ति बूया । तत्थ समण्णय-संबद्धे पुव्वाधारिते वामेसु पुण्णामेसु थीसमण्णयं पुरिसं चिंतितं ति बूया। थीणामेसु पुरिससमण्णयं इत्थिं १ हस्तचिहान्तर्गतः पाठः है. त. एव वर्तते ॥ २°मारि चिंतितं बू है. त• विना ॥ ३ हस्तचिहान्तर्गतः पाठः हं० त० एव वर्तते ॥४ सोमेसु है. त•॥ ५दित्तेसु सूरेसु ह. त• विना ॥ ६°मणुस्सगते हैं. त०॥ ७°लव्वायं हं० त०विना ॥ ८°व्वाइपत्ति। तत्थ ह. त.॥ ९ अञ्चतं हं. त•॥ १०॥ एतचिहान्तर्गतः पाठः है. त• नास्ति ॥ ११°स्था गीवाय कडी है. त.॥ Page #338 -------------------------------------------------------------------------- ________________ अट्ठवण्णासइमो चिंतितज्झाओ २२५ चिंतियं ति बूया । दक्खिणेसु पुण्णामेसु पुरिससमण्णयं पुरिसमेव चिंतितं ति बूया । पुरिसणामा पुरिसणामेसु पवत्तेसु उद्धंभागेसु पितरं चिंतितं ब्रूया । पुरिसणामा पुरिसणामेसु पवत्तेसु समभागेसु भायरं बूया । पुरिसणामा पुरिसणासु पवत्तेसु अधोभागेसु पुत्तं बूया । पुरिसणामा थीणामेसु पवत्तेसु उद्धंभागेसु मातरं बूया । पुरिसणामा थीणामेसु पवत्तेसु समभागेषु भगिनिं बूया । पुरिसणामा थीणामेसु पवत्तेसु उद्धंभागेसु दुहितरं बूया । श्रीगामा थीणामेसु पवत्तेसु उद्धंभागे 'थीमातरं बूया । थीसमभागेसु थिया भगिनिं चिंतितं बूया । श्रीणामा थीणामेसु पवत्तेसु अधोभागेसु 5 थिया दुहितरं बूया । श्रीणामा पुण्णामेसु पवत्तेसु अधोभागेसु जायामातरं बूया । थीणामेसु पुण्णामेसु पवत्तेसु समभागेसु भगणिपतिं बूया । श्रीणामा पुण्णामेसु पवत्तेसु - अधोभागेसु उद्धंगीवाय ससुरं बूया | थीसंसिद्धे पुणो पुणो संलि बूया | श्रीसंसिद्धे पुण्णामेसु संलि बूया । अब्भंतरेसु अन्यंतरं बंधवं बूया । बाहिरब्भंतरेसु मित्तं बूया । बाहिरबाहिरेसु जणं बूया । तत्थ मणुस्सजोणीवण्णविसेसेहिं थी - पुरिस-णपुंसकादे सेहिं अज्ज -पेरसोवलद्धीहिं संठाण-वणवयप्पमाणेहिं सम्मण्णय-संबद्धगवेसणाहिं गुरुजोणि-तुल्लजोणी- पञ्चंवर जोणीहिं उवलद्धीहिं बज्झ-ऽब्भंतरप वियएहिं 10 एव जधुत्ताहिं आमास-सद्द - रूवपादुब्भावोपलद्धीहि य णटुकोसए उवदितेहिं उवलद्धिविचारविसेसेहिं माणुसजोणी समगंतव्वा भवति । इति मणुस्सजोणी वक्खाता भवति । 1 तत्थ तिरियामासे तिरियविलोइते तिरियगते सव्वतिरिक्खजोणीर्मेते उवकरणे तिरिक्खजोणिउवकरणे तिरिक्खजोणीसहगते तिरिक्खजोणीणामोदीरणे तिरिक्खजोणीमए उवकरणे थी- पुरिससह रूवपादुब्भावे एवंविधे सह - रूवपादुब्भावे तिरिक्खजोणिं बूया । तत्थ तिरिक्खजोणि संगहेण दुविधा - तसगता थावरगता चैव । तत्थ तसोत्रलद्वीय तस - 15 गता विष्णेया । थावरोवलद्वीय थावरा विष्णेया । सा वित्थरतो छव्विधा आधारयितव्या भवति । तं जधा-पक्खिगता १ चतुष्पदगता २ परिसप्पगता ३ उदकचरगता ४ कीड-पयंगक- किविल्लकगता चैव ५ एकिंदियथावरकायगता ६ चेति । तत्थ उद्धंगीवाय सिरोमुहामासे उल्लोइते उद्धंभागेसु सव्वसगुणगते सव्त्रसउणमते उवकरणे सव्त्रसउणोवकरणे सउगोपकरणे सउणसद्दगते सउणणामघेज्जोदीरणेसु सउणणामघेज्जे थी- पुरिससह - दव्त्रोवकरणपादुब्भावे एवंविधे पेक्खितामासे सद्द-रूवपादुब्भावेसु पक्खी विष्णेया । ते दुविधा आधारयितव्त्रा - थलयरा जलयरा चेति, अधवा जलजा थलजा 20 चेति । तत्थ आपुणेयेसु णिण्णेसु य जलजा पक्खि विष्णेया चिंतितं ति बूया । लुक्खेसु थलेसु थलजेसु य थलजा पक्खी चिंतियत्ति बूया । तत्थ सेतेसु हंसा सेडिका य विण्णेया । पैण्हूर्सु चक्कत्रा - चक्कवाकयीएसु य विष्णेया । चित्तेसु आड टेट्टिवालको वूहका नदीसुत्तका कारंडवा य विष्णेया । कालेसु काकमज्जुका कातंबा णदीकुक्कुडीको विण्णेया । आरुणेसु उक्कोसा कोंचा गीवा रोहिणिका समुहकाकत्ति विष्णेया । फेरुसेसु बक- हंस-चक्कत्राका विष्णेया । अवसेसा जलजा सगुणो पडिरूवआहारओ य विष्णेया । मंसरुधिरभोयीसु मंसरुधिरभोयी चिंतित त्ति । मुद्धं चूलेसु 25 कातंबा रोहिणिका बलाक त्तिविण्णेया । थीणामेसु सेडिका रोहिणिका णदीकुक्कुडिका आडाओ टिट्टिभीओ त्ति विया । तत्थ काय तेसु कुररा पारिप्पवा उक्कोसा रोहिणिका वेति विण्णेया । मज्झिमकायेसु हंसा चकवाका विष्णेया । मज्झिमाणंतरकायेसु आडा सेडिका णदीकुक्कुडिकाओ कारंडवा चेति विष्णेया । पञ्चवरकायेसुं टेट्टिवालको णवूहका दीपुत्तका एवमादयो विण्णेया । अणुलोम-पडिलोमेसु गत्तेसु उद्धभागेसु अधोभागेसु य उद्धंरायिसु उद्धं यी विष्णेया । सेतेसु सेता, एवमादीहिं वण्णेहिं सुवण्णा विष्णेया । तत्थ अक्खतेसु सव्वेसु अंतिमासेसु वा आसीविसा विष्णेया | 30 तिसु तिहविसा विष्णेया । तिहेपञ्चावत्तितेसु मिदुसाधारणेसु मंदविसा विष्णेया । वापण्णेसु अविसा चिंतेसि बूया । ते दुविधा-मंसरुधिरभोजी अमंसरुधिरभोजी चेव । इति जलजा पक्खिणो जलचर त्तिविण्णेया । १° अहोभा हं० त० ॥ २ धीनामयरं बू° हं० त० ॥ ३ 'द्धीहिं वयण' हं० त० ॥ ४°णीगते सि० ॥ ५ पंड्सु सं ३ पु० । पंडरेसु सि० ॥ ६°सु चक्कवाकी पीतेसु य हं० त० विना ॥ ७ अडा ६० त० विना ॥ ८°डा डेंटिवा' ६० त० ॥ ९ हस्तचिह्नान्तर्गतः पाठः ईं० त० एव वर्त्तते ॥ १० 'सुबेडिवा' ६० त० विना ॥ ११ अतिसामेसु हं० त० ॥ १२ तिन्हेसु प° ६० त० ॥ अंग० २९ For Private Personal Use Only Page #339 -------------------------------------------------------------------------- ________________ ___ अंगविजापदण्णयं . तत्थ थलजा पक्खी तिविधा आधारयितव्वा-म्मा रण्णा गम्मारण्णा चेति । तत्थ अभंतरामासे गामेसु चेव पादुब्भावेसु गम्मा विण्णेया। बाहिरामासेसु आरण्णेसु य पादुब्भावेसु आरण्णा विण्णेया । बाहिरभंतरेसु गम्मारण्णपादुब्भावेसु चेव गम्मारण्णा पक्खी चिंतिय त्ति विण्णेया। थीणामेसु थीणामा, पुण्णामेसु पुण्णामा, णपुंसकेसु णपुंसका ण्णेया । सेतेसु सेता, रत्तेसुरत्ता, पीतेसु पीता, णीलेसु णीला, कण्हेसु कण्हा, आरुणेसु आरुणा, पंडुसु पंडू, कविलेस 5 कविला, फरसेसु फरसा, चित्तेसु चित्ता, जधाप(व)ण्णपडिरूवतो वण्णे आधारिते पक्खिणो चिंतित त्ति बूया । कायवंतेसु कायवंता मयूरा कंका छिण्णालिंगाओ सुवण्णाओ चेति, एवमादीका कायवंतेसु चिंतित त्ति बूया। तत्थ मज्झिमकायेसु गद्धा वीरल्ला सेणा उलूका चेति एवमादयो विण्णेया। मज्झिमाणंतरकायेसु सालका कपोता वायसा सुका कोकिला तित्तिरा चेव विण्णेया । पञ्चवरकायेसु वातिका तेल्लपातिका सगुणीका परसउणिका चम्मडिला एवमादी विण्णेया। एवं चतुविधकायो पडिरूवतो आमासेहिं य विण्णेया। उँरसरगते पाणगतेसु य सैव्वसउणा - विण्णेया। चित्तेसु तित्तिरा 10 चित्तकपोतका वणकुक्कुडा वह्यकाओ य विण्णेया। घोसवंतेसु घोसवंता विण्णेया। दारुणेसु मंसरुधिरभोयी विण्णेया। अणूसु धण्णभोयी विण्णेया । अघोसवंतेसु अघोसवंता विण्णेया । मधुररुतेसु महुररुता । कटुकरुतेसु कडुकरुता विण्णेया । तँधा अव्यत्तघोसेसु अव्वत्तघोसा चिंतितं ति विण्णेया । एवमादीहिं संठाण-वण्ण-थी-पुरिस-णपुंसकोपलद्धीहिं आहार-घोस-पडिरूव-सहपादुब्भावेहिं जलया थलया य पक्खिणो आधारयित्ता आधारयित्ता जधुत्ताहिं उबलद्धीहिं आमास-सह-पडिरूवपादुब्भावेहिं उवलद्धव्वा भवंति । इति पक्खिगतो जलय-थलयपक्खिसमायुत्ता दुविधा चिंता 16 वक्खाता जीवचिंता भवतीति । - तत्थ चतुप्पदे चउरस्सेसु य चउप्पदमए उवकरणे चतुप्पदोवकरणे चतुप्पदसद्दगते चतुप्पदणामोदीरणे चतुप्पदणामधेजे थी-पुरिसउबकरणगते एवंविधपक्खित्तामासे सद्द-रस-रूवपादुब्भावे चतुप्पदं चिंतितं ति बूया । ते दुविधा आधारये-पज्जा जलचरा चेव, अधवा थलचरा जलचरा चेति । तत्थ सव्वआपुणेयेसु सव्वजलेसु जलचरेसु य जलचरा विण्णेया । तं जधा-सुंसुमारा उदककच्छभ त्ति मच्छगये विण्णेया भवंति । तत्थ पुणरवि चतुप्पदा आधारयितव्वा 20 भवंति-गम्मा अरण्णा गम्मारण्णा चेति । तत्थ अब्भंतरेसु सव्वगम्म संगते चेव गम्मा-विण्णेया। बाहिरामासेसु सव्व आरण्णगतपादुब्भावेसु चेव आरण्णा चतुप्पदा.चिंतित त्ति बूया । अभितरबाहिरेसु गम्मारण्णेसु तस्सद्द-रूवपादुब्भावे य गम्मारण्णा विण्णेया। तत्थ गो-महिस-अयेलकोट्ट-खर-सुणका चेव एवमादी गम्मा विण्णेया। सीह-बग्घ-तरच्छ-ऽच्छअल्ल-दीविक-गेज-चमरीओ खग्गा चेति विण्णेया, एवमादयो आरण्णा विण्णेया। तत्थ जे केयि आरण्णा भुत्ता गम्मा भवंति एते गम्मारण्णा भवंति । तत्थ हत्थी अस्सा वराहा वगा सियाला मुंगुसा णउला उंदुरी कालका पयला कातो26 दूका सरंता घरघुला चेति एवमादयो गम्मारण्णा विण्णेया। तत्थ चउप्पदा पुणरवि दुविहा आहारयियव्या भवंति-चउप्पदा चेव परिसप्पा चेव । तत्थ चउप्पदगए सव्वउद्धंभागेसु सव्वपरिसप्पचउप्पदगते चेव परिसप्पचउप्पदा विण्णेया। अजगरं असालिका गोधा तोडुका सैरता मुंगुसा णकुला पयलाका अहिणुका घडोपला उंदुरा चेति । तत्थ पुणरवि तिविधा चतुप्पदा आधारयितव्वा-थलचरा वुक्खचरा बिलसाइ त्ति । तत्थ पत्थिएसु थलेसु थलचरेसु य थलचरा चिंतित त्ति बूया । उद्धंभागेसु मूलजोणीगते चेव चुक्खचरा चतुष्पदा चिंतित त्ति 30 बूया । सव्वछिद्देसु अधोभागेसु य बिलसायी विण्णेया । तत्थ वुक्खचरा विराला उंदुरा खालका घरपूपला अहिणुका तोड्डका य पचलाका वेति एवमादयो चिंतिता विण्णेया भवंति । तत्थ बिलासया दुविधा-सेलबिलासया भूमिबिलासया १ छिण्णलिं है. त. विना ॥ २ सुका काका को है. त.॥३ चम्मट्टि एव है. त. विना ॥४ उरसुर° सं३ पु० । उवसर सि०॥ ५ एतचिहान्तर्गतः पाठः है. त. नास्ति ॥ ६ वहाका है. त०॥ ७ अहातचंतघो है० त०॥ ८ अञ्चंतघो ह० त०॥९°गवज (गवल) चम है. त० विना ॥ १०°रा कापयला काओट्टका सरंवा घर है. त॥ ११ सरंडा मुंह० त०॥ १२ उदुंबरा है. त०॥ १३-१४ तुखचरा है. त०॥ १५ थालका हं० त०॥ Jain Education Intemational Page #340 -------------------------------------------------------------------------- ________________ २२७ अट्ठवण्णासइमो चिंतितज्झाओ चेव । तत्थ दढेसु अधोभागेसु सेलबिलासया विण्णेया। थूलेसु भूमिबिलासया विण्णेया। तत्थ सेलबिलासया दीहवग्या अच्छभल्ला तरच्छा सालिभी सेधका दीपिका विलालु अजिणविलाला सलभा गोधा उंदुरा अयकरा वेति विण्णेया भवंति । तत्थ भूमिबिलासयेसु लोपका णउला गोधा अहिणूका तोड्डका तोडका चेति एवमादयो विष्णेया। माणुसतिरिक्खजोणीसाधारणेसु वाणरा णरसीहा अस्सपूतणा वेति विण्णेया। तत्थ वायुसु चलेसु साहागते अणवत्थियसभावगते य वाणरा विण्णेया । सारवंतेसु सूरेसु य णरसीहा । दारुणेसु तिणादेसु य अस्सपूतणा विण्णेया । असमूलकायवंतेसु । असालिका अयकरा - हत्थिणो एवमादयो चिंतिता विण्णेया । मज्झिमकायेसु सीह-वग्घ-अच्छभल्ल-तरच्छ-णीलमिग-यगोकण्णा गो-महिस-खरोट्टा य एवमादयो विण्णेया। मज्झिमाणतरकायेसु दीपिका-तरच्छ-कोच-वग-मगअयेलकमिति एवमादयो विण्णेया भवंति । पञ्चवरकायेसु सुणग-सिगाल मज्जार-सस-मंगुस-णउलएवमादी चिंतिया विण्णेया । अणूसु उंदुरा खालका तोड्डका अहिणूका वेति एवमादयो विण्णेया । गो-माहिस-खरोट्ट-अस्सा हत्थिं वेति वाहणेसु विष्णेया । तणादेहि तणादा, 5 मर्स-रुधिरभोयिसु हा मंसरुधिरभोयी विण्णेया । सेतेसु सेता, पीतेसु 10 पीता, रत्तेसु रत्ता, णीलेसु णीला, कण्हेसु कण्हा, पुंडेसु पुंडा, पंडूहि पंडू, आरण्णेहिं आरण्णा, चित्तेहिं चित्ता, फरुसेहिं फरुसा, वण्णतो आधारिते चिंतिता विण्णेया भवंति । पुण्णामेहिं पुण्णामा, थीणामेहिं थीणामा, णपुंसकेहिं णपुंसका, मिधुणचरेहिं मिधुणचरा, गणचरेहिं गणचरा विण्णेया, एकचरेहिं एकचरा चतुप्पदा पक्खी वा । एवमादी पज्जएहिं आधारयित्ता आधारयित्ता सव्वमेव समणुगंतव्वं भवति । तत्थ परिसप्पजोणी तिविहा-दव्वीकरा मंडलिणो रायिमंता चेति संगहेण आधारयितव्वं भवतीति। तत्थ तिरिच्छा-15 णराइणो रत्तराइणो सेत-पीत-चित्त-सेवालका कण्हा अणजपुप्फवण्णगा पंचाणुरत्ता वेति वित्थारतो वण्णविसेसेहिं आधारयितव्वा भवंति । तत्थ आयतेसु वायव्वेसु य दव्वीकरा चिंतिता विण्णेया । मंडलेसु मंडलिणो विण्णेया । तिरियामासे तिरियविलोगिते चेव तिरिच्छाणराइणो चिंतिता विण्णेया । अणुलोम-पडिलोमितेसु गत्तेसु उद्धंभागेसु य उद्धराइणो विण्णेया । सेतादीका वण्णसमायोगा य सवण्णपडिरूवेसु परिसप्पाण वण्णो आधारिते विण्णेया चिंतिता भवंतीति । तत्थ अक्खयेसु सव्वेसु अतिमासेसु वा आसीविसा बूया । तिण्हेसैं तिण्हविसा विण्णेया। तिण्हेसु पंच्चोवतियेसु मिदु-20 साधारणेसु वातंदविसा बूया । पेण्णेसु णिव्विसे बूया । ते दुविधा आधारयितव्वा भवंति-थलजा जलजा चेति । तत्थ आपुणेयेसु जलजा विण्णेया । तत्थ कद्दमग-हित्थिय-कच्छभक-आणावचरणिग-पदुमा-भिंगणाग-वमारक-राजमहोरक-जलचर-सवलाहिका कुक्कुडा देवपुत्तका समाणाहिए ति जलजेसु चोदिता । तत्थ अंतलिक्खपरिसप्पा चलेसु उद्धंभागेसु विण्णेया भवंति तैलिका पगती । अवसेसा थलचरा । ते चतुप्पदा अपदा बहुपदा चेति पुणरवि आधारयितब्वं भवति । तत्थ चतुप्पदेसु चतुरस्सेसु चतुप्पदमदे उवकरणे चउप्पदोवकरणे चतुप्पदसदोदीरणे चउप्पदणामोदीरणे चतु- 25 प्पदणामधेजे थी-पुरिसउवकरणगते चेव एवंविधे पेक्खितामासे सह-रूवपादुब्भावे चतुप्पदपरिसप्पं चिंतितं बूया, अयकर-तोडक-गोधा-सरंट-अहिणूका चेति तत्थ बहुपदेहिं केस-मंसु-णहसँमामासेसु चेव बहुपदसह-पडिरूवपादुव्भावेसु चेव बहुपदा विण्णेया, गोम्मि सतपदि इंदगोविका चसणिका वेति एवमादिणो भवंति । अवसेसा दीहसमामासेसु विण्णेया भवंति । थीणामेसु थीणामा, पुण्णामेसु पुण्णामा, णपुंसकेसु णपुंसका । संठाण-वण्णबहुविसं आहारविधार-जोणिकादीकाणि य जधुत्ताहिं उवलद्धीहिं आधारयित्ता परिसप्पा उवलद्धव्वा भवंति । इति परिसप्पजोणीगते 30 चिंता वक्खाता भवति । ६°भा सेवका हं० त० ॥ २ वाडका हं० त०॥ ३°स्सा वेंति ह है० त०॥ ४ हस्तचिहान्तर्गतः पाठः है. त० एव वर्त्तते ॥ ५पण्हूहि पण्डू, आ° है. त० ॥ ६ अवि(घि)मा हं० त० ॥ ७°सु वण्णवि० ० त० ॥ ८ पश्चोभवति है. त०॥९ वापण्णे है. त०॥ १० भवंतीति है. त• विना ॥ ११ अणाव है. त• विना ॥ १२०भिमणागवमीरकराजमघराहारक हं० त०॥ १३ °हिवे ति है. त• विना ॥ १४°ततिका ० त० विना ॥ १५ करोडुक है० त० ॥ १६ सामासामेसु हं. त०॥ १७ सतापट्रि इंदगोधिका वरुणिका है. त.॥ Jain Education Interational Page #341 -------------------------------------------------------------------------- ________________ २२८ अंगविजापइण्णय तत्थ आपुणेयेसु जलचरेसु एवंरूवेसु चेव पडिरूव-सद्दपादुब्भावेसु चेव जलचरे चिंतिते बूया । तत्थ उदकचरा चतुविधा आधारयितव्वा-दुपदा १ चउप्पदा २ बहुपदा ३ अपदा दीहपदा(हा) ४ वेति । तत्थ दुपदेसु दुपदसहपडिरूवे चेव दुपदं चिंतितं बूया, हथिमच्छा मगमच्छा गोमच्छा । अस्समच्छा छा गरमच्छा णदीपुत्तका सव्वचरा चेति। तत्थ चतुप्पदेसु चतुकेसु चतुप्पदसद्द-रूवपादुब्भावे चेव चतुप्पदा विण्णेया, कच्छभा सुंसुमारा मंदुका उदकायो चेति । एवमादयो भवंति । तत्थ केस-मंसु-णह-लोमपरामासे बहुपदपडिरूवगते चेव बहुपदा विण्णेया कुमारीला-सकुचिकादयो भवंति । तत्थ दीहामासे सव्वदीहपठ्ठपडिरूवगते य दीहपदा(ट्ठा) विण्णेया, चैम्मिरा घोहणुमच्छा वइरमच्छादयो भवंति, एवमादयो अपदा । तत्थ दारुणेसु गाहा विण्णेया। सव्वआहारगते चेव सव्वआहारगते आहारोपका विण्णेया। अधोभागगतेसु कूवगता विण्णेया । णिण्णेसु सर-पुक्खरणिगता विण्णेया। सण्णिरुद्धेसु तब्भागगता विण्णेया। थीणामेसु दीहेसु णिण्णेसु य णदीगता सविण्णेया। महावकासेसु परंपरगंभीरेसु परिक्खेवेसु य समुद्दगता विण्णेया । महाकायेसु तिमितिभिंगिला 10 विण्णेया। मज्झिमकायेसु वालीणा सुसुमारा कच्छभमगरा गद्दभकप्पमाणा चिंतित त्ति बूया। मज्झिमाणतरकायेसु रोहित-पिचक-णल-मीण-चम्मिराजो विण्णेया। पञ्चवरकायेसु कल्लार्डक-सीकुंडी-उप्पातिका-इंचका-कुडुकालक-सित्थमच्छका वेति चिंतित त्ति बूया । सेतेसु सेता, रत्तेसु रत्ता सवण्णपडिरूवपादुब्भावेहिं जधण्णामासे दसणीयपादुब्भावे य दिट्ठपुव्वो चिंतित त्ति बूया। णयणपडिप्पिधाणे य दंसणीयाणं पतिवग्गामेव अदिट्ठपुव्वा विण्णेया । सोत्तामासे सव्वघोसवंतेसु य सुयपुव्वा भवंति। सोत्तपडिप्पिधाणे घोसवंतविन्भामे य अस्सुतपुव्वा विण्णेया । इति जलचरजोणी वक्खाता भवति । 16 तत्थ सव्वपञ्चवरकायेसु अणूसु य कीडकिविल्लकजोणी चिंतिता विण्णेया । वण्णे आधारिते सेतेसु सेता, रत्तेसु रत्ता, पीतेसु पीता, णीलेसु णीला, कण्हेसु कण्हा, सेवालकेसु सेवालका, पण्हूसु पहू, फरसेसु फरसा, चित्तेसु चित्ता, सवण्णपडिरूवतो विष्णेया। थीणामेसु थीणामा, पुण्णामेसु पुण्णामा, णपुंसकेसु णपुंसका, एकचरेसु एकचरा, मिधुणचरेसु मिधुणचरा, गणचरेसु गणचरा चिंतित त्ति विण्णेया । इति कीड-पतंग-किविल्लिकागता तिरिक्खजोणी पडिरूवपादुब्भावेहिं उबलद्धव्वा । इति कीड-पतंगगता तिरिक्खजोणी वक्खाता भवति चिंतिता। 20 तत्थ थावरतिरिक्खजोणी पंचविधा आधारयितव्वा भवति । तं जधा-पुढविकाइगगता आवुक्काइगगता तेउका इगगता वाउकाइगगता वणप्फतिकाइगगता वेति । तत्थ सव्वदढेसु पुढवीपाउब्भावेसु धातुजोणिगते य पुढविकाइकं थावरं चिंतितं ति बूया । आपुणेयेसु उदकपादुब्भावे आवुजोणीगते चेव आवुक्कायिका थावरा चिंतित त्ति बूया । अग्गेयेसु अग्गिपादुब्भावे अग्गेयेसु सह-रूवपादुब्भावेसु अग्गिउवकरणगते चेव तेवुक्काइका थावरा चिंतित त्ति बूया । वायव्वेसु वायपादुब्भावेसु चेव उवकरणसद्दपादुब्भावेसु चेव वायुक्कायिकं थावरं चिंतितं ति बूया । सव्वगहणेसु 25 सव्वतरुणहरितक-पुप्फ-फल-पत्तपादुब्भावे चेव मूलजोणीगतेसु चेव सद्द-रूव-उवकरणपाउन्भावे चेव एवंविधवणप्फती कायिकथावरं चिंतितं ति बूया। इति थावरगया तिरिक्खजोणीकगता चिंता वक्खाया भवति।। - तत्थ अधोभागेसु जहण्णेसु किण्हेसु संकिलिहेसु उवद्दुतेसु अदसणीयेसु अबुद्धीरमणेसु चेव एवमादीकेसु आमासेसु सह-रूवेसु चेव एवंरूवेसु णेरइकपडिरूवेसु णेरइकसद्दपादुब्भावेसु चेव णेरइयं चिंतितं ति बूया। इति णेरइकगता चिंता वक्खाता भवति । 30 तत्थ सधपाणा पुणरवि सत्तविधा आधारयितव्वा भवंति । तं जधा-एकपदा १ बिपदा २ चतुप्पदा ३[छप्पदा४] अट्ठपदा ५ बहुपदा ६ अपदा ७ चेति । तत्थ एकपादुब्भावे एकपदा विण्णेया एकरुका भवंति १ । दुगपादुब्भावे दुपदका भवंति। ते दुविधा-माणुसा पक्खी माणुसतिरिक्खजोणी वेति । ते तिविधा-किण्णरा किंपुरिसा अस्समुहीओ १ हस्तचिह्नान्तर्गतः पाठः है. त. एव वर्त्तते ॥ २ कुरीला है० त० विना ॥ ३ तम्मिरा योह ह० त० ॥ ४°सु पालीणा सं ३ पु० ॥ ५°मीलच है. त• विना ॥ ६°डकुसीकुंडिओपातिकाईवकाकुटुकालकमित्थमच्छका है. त• विना ॥ ७ अण्णेसु है. त०॥ ८°ता तणवण ह. त०॥ ९भवति छप्पया। तत्थ हं. त• विना ॥ १० एक्कारका हं० त०॥ ११ हस्तचिहान्तर्गतः पाठः है. त• एव वर्तते ॥ Jain Education Interational Page #342 -------------------------------------------------------------------------- ________________ अट्ठवण्णासइमो चिंतितज्झाओ वेति माणुसा छतिरिक्ख स माणुस - जोणीसाधारणे बिपदा भवंति । तत्थ सव्वं उद्धंभागेसु पक्खी दुपदो विण्णेयो। सव्ववित्थडामासेसु माणुसोपकरणेसु चेव माणुस्सदुपदजोणी विण्णेया। मणुस्सतिरिक्खजोणीसाधारणेसु किन्नरा किंपुरिसा अस्समुहीओ वेति । तत्थ दुपदे थीणामेसु चेव अस्समुहीओ विण्णेयाओ भवंति । सव्वरुतेसु सव्वसउणगते चेव किन्नरा किंपुरिसा विण्णेया । इति माणुसतिरिक्खजोणीसाधारणेसु तिरिक्खजोणी विण्णेया भवति २। तत्थ सव्वचतुप्पदे सव्वचतुप्पदपडिरूवगते य चतुक्कवग्गगतेणं चेव उवलद्धव्वा भवंति३ । तत्थ छप्पदा छकवग्गोवलद्धीहिं पडिरूवगते उव-5 लद्धव्वा भवंति । तं जधा-भमरा मधुकरीओ मसगा मक्खिकाओ चेति । तत्थ मुदितेसु भमर-मधुकरा विण्णेया । सव्वमूलगते चेव दारुणेसु मसका मक्खिकाओ य विण्णेया । थीणामेसु मधुकरीओ मक्खिकाओ चेव विण्णेया। पुण्णामेसु भमरा मसका चेव विण्णेया ४ । तत्थ अट्ठपदा अट्ठकवग्गपादुब्भावेण अट्ठकपडिरूवेण चेव उवलद्धव्वा भवंति ५ । केस-मंसु-णह-लोमपरामासे बहुपदपडिरूवे चेव बहुपदा विण्णेया भवंति ६ । अपदेहिं पैरिमंडलेहिं दीहपादुब्भावेहिं चेव अपदे वित्ति जाणिय त्ति ७ । 10 तत्थ अट्ठपदा बहुपदा कीडकिविल्लगे इमेहिं विण्णेया भवंति । तं जधा-किविल्लकाओ ओपविका कुंथ इंदगोपका पेसलचित्ता कण्हकी डिका का मंकुणा उप्पातका रोहिणिका चेति एवमादयो। तत्थ उण्हेसु जुगलिका कण्हपिपीलिका » कण्हविच्छिका चेति विण्णेया, जे यऽण्णे उपहा । रत्तेसु रत्ता रोहिणिका इंदगोपगो, जे यऽण्णे रत्ता पिपीलिका जगलिका । पैत्थिवेसु किविल्लका इंदगोपका चेति विण्णेया। ढेसु किविल्लका जंगलिका विण्णेया। कुछ दीहेसु पिपीलिका जंगलिका विण्णेया । परिमंडलेसु इंदगोपका मंकुणा य । गामेसु यूका मंकुणा य विण्णेया । गम्मा- 15 रण्णेसु घुणा विण्णेया । अवसेसा भूमीणिस्सितेसु । अंतलिक्खेसु संताणका उंडणाही घुकभरधा वि वा विण्णेया । पक्खिगते अग्गिकीड-पतंगा मक्खिकाओ भमर-मधुकरा चेव विष्णेया। इति छप्पदा जोणी बहुपदजोणी अपदजोणी चेव कीडकिविल्लगगता वक्खाता चिंता भवतीति । तत्थ सत्तविधा पाणा पुणरवि आधारयितव्या भवंति दुविधा-जलचरा थलचरा चेति । तत्थ आपुणेयेसु जलचरेसु सव्वजलचरपडिरूवे चेव जलचरा विण्णेया भवंति । तत्थ थलेसु लुक्खेसु उण्णतेसु य सव्वथलयरगते 20 चेव थलचारी चिंतितं ति बूया । तत्थ उदकचरा विण्णेया उब्भिजा बिलासया अभितचरा चेति । तत्थ उब्भिजा संखणा काकुंथिका वडका सिरिवे?का करिण्हुका पैयुमका सहा तीलका इति । उभिजेसु एते उम्मढे आमास-सहपडिरूवेण उवलद्धव्वा भवंति उब्भिय त्ति । तत्थ बिलासयेसु कण्हगुलिका सेतगुलिका खुल्लिका औहाडका कसका वातकुरीला वातंसु कुतिपि एवमादयो अधोभागेहुँ छिन्नेसु वण्ण-आयार-पडिसेंवेणं चेव एतेसु बिलासया भवंति । इति बिलासया । तत्थ अमितचरेसु इलिका-सीकूणिक-दि-उब्भणामी तंतुवायका णदीमच्छका जलायुमच्छका वेति बहुपदेहि 25 एते सकेहिं पडिरूवपाउन्भावेहिं जधोपदिहेहि उवलद्धव्या भवंति । तत्थ अपदा दुविधा-परिसप्पा चेव किमिका चेव । तत्थ महावकासेसु परिसप्पा विण्णेया । तत्थ किमिगता आसातिका किमिका चुरु गुण्ड(गंडूपया य सव्वट्ठका सूकमिंडा वेति । एवमादयो प्रविण्णेया भवंति । तत्थ णीलेसु णीला, चित्तेसु चित्ता, संविकट्ठपाणस्सितेसु आसातिका किमि धुरुउ त्ति विण्णेया। भूमीणिस्सितेसु गंडूपका १ एतचिहान्तर्गतः पाठः है० त० नास्ति ॥ २ छवण्णोव ई० त०॥ ३अपरिमंडलदीह ई० त०॥ ४ उपधिका है. त०॥ ५पमलचिंता है. त• विना ॥ ६॥ एतच्चिह्नान्तर्गतः पाठः हं. त. नास्ति ॥ ७पच्छिएसु है. त.॥ ८ हस्तचिहान्तर्गतः पाठः १० त० एव वर्तते ॥ ९जंगिका है. त० विना ॥ १०°ता वि ता भ° है. त०॥ ११ काकुंचिका वंदका है. त.॥ १२ वेडका है. त. विना॥ १३ पयुसरका सहा तीलुका है. त०॥ १४ कण्णेपुल्लिका हं० त०॥ १५ आभांडका कसकका हं० त०॥ १६ °सु छित्तेसु है० त० ॥ १७ रुवेसु णं चेव एवं विला' है. त•॥ १८ गण्हुपया है. त०॥ १९ हस्तचिहान्तर्गतः पाठः है. त. एव वर्तते ॥ २०°मिघकओ त्ति हं० त०॥ २१°सुरूपका सि.॥ Jain Education Intemational Page #343 -------------------------------------------------------------------------- ________________ २३० अंगविजापदण्णयं विण्णेया। मूलजोणीणिस्सितेसु लिच्छा संवुट्ठिका सूकमिदा ति विण्णेया। इति अपदजोणीयं वक्खाता भवति । इति सत्चविधा पाणजोणी वक्खाता । सज्जीवपडिरूव-आमास-सद्दपादुब्भावेहिं चिंतायं भवतीति। . तत्थ अजीवा तिविधा-पाणजोणीसंभवा मूलजोणीसंभवा धातुजोणीसंभवा चेति। तत्थ चलामासेसु सव्वपाणजोणीगते चेव पाणजोणी विण्णेया। केस-मंसु-लोम-णहगते य सव्वमूलगते चेव मूलजोणी विण्णेया। तत्थ दढामासेसु सव्व5 धातुगते चेव धातुजोणी विण्णेया । तत्थ पाणजोणी दुविधा-संखता असंखता चेव, अग्गेया अँणग्गेया बाचेव दुविधा आधारयितव्वा भवति । तत्थ अग्गेयेसु अग्गेया विण्णेया । अणग्गेयेसु अणग्गेया विण्णेया भवंति । सा दसविधा आधारयितव्वा भवति, तं जधा-केसगता सिंगंगता लोमगता अत्थिगता मंसगता रुधिरगता] मज्जागता चम्मगता ण्हाउगता मेदगता वेति । उपजोणीणक पंचविधा, तं जधा-पित्तगता सिंभगता दुद्धगता मुत्तगता रेतगता चेति । तत्थो बलद्धीओ केसगता लोमगता सिंगगता चेति आहारमए उवकरणे उवलद्धव्वा भवंति । अंजणी-फणिका-वीर्जणी-दंडाओ 10 धूमणत्तं समग्गपाउकामये आसंदक-पल्लंक-कोडिलक्खणकआसणगते चेव विण्णेया भवंति, इति केसगता । तत्थ लोम गतं सजीव-पत्तुण्ण-अजिणप्पवेणि इति पकिण्णक वीजणिया चामरं अजीणकंबलो बालसाडि बालमुंडिका बालव्व(वि)यणी वा एवमादीणि विण्णेयाणि । तत्थ चम्मगते उपाणहा अस्सभंडं भच्छा दितिका अजीणं अजीणप्पवेणिका वीणा मसूरका पखरगतं दद्दरका आलिंगा मुरव त्ति एवमादयो विण्णेया भवंति पडिरूवपादुब्भावेणं सएहिं आमास पडिरूवेहिं चेव । तत्थ मंसगते आहारो विण्णेयो भवति । तत्थ हावुणीगतं दुविधं-हीरगतं गंडिगतं चेव । तत्थ 15 हीरगतं तत-वितता व ता विक्खाता वा गुणगतं विण्णेयं भवति । तत्थ अद्विगतं संकुगतं खीलिगतं सिप्पिपुडगतं ॐ संखभायणगतं नाविण्णेयं भवति । रुधिरगते अद्विगतं कियागतं विण्णेयं भवति । तधा धातुगतं तधा वैसागते पुरिसगते कियागतं विण्णेयं भवति ओसहाहारगतं वा । तत्थ आपुणेयेसु वसागतं रुधिरगतं पित्तगतं दुद्धगतं विण्णेयं भवति । तत्थ रत्तेसु रुधिरगतं विण्णेयं । सेतेसु दुद्धगतं रेतगतं वा विण्णेयं भवति । तत्थ बालेयेसु दुद्धगतं विण्णेयं । मुदितेसु विणढेसु य सुकं विण्णेयं भवति । सेतेसु चेव कडुकेसु पित्तं विण्णेयं स भवति । - पीतेसु चित्तेसु थूलेसु 20 रुधिर-वसा विण्णेया । अणूसु केस-मंसु-लोमगतं विण्णेयं । उद्धंभागेसु सिंगगतं विण्णेयं । केसगतेसु चेव अग्गेएसु पुरी-दुद्धगतं विण्णेयं । ॐ तणूसु वस्सगयं विण्णेयं । छा दारुणेसु रुधिर-ण्हारु-अहि-मेदो विण्णेया। सव्वबहलगते दुद्धं विण्णेयं । परिजिण्णेसु वधेसु य मुत्त-पुरीसं विण्णेयं । तत्थ आहारेसु पाणजोणी चम्मगता वत्थिगौ अहि अट्ठिमज्जा । जे अडिगता दुद्धं वसा रुधिरमिति । दीहेसु ण्हारुगतं विण्णेयं । वायव्वेसु वत्थिगतं विण्णेयं भवति । तत्थ आहार-पाणजोणीओ चम्मगता मंसगता वत्थिगता र अहि- अद्विमिज्जागता य । अट्ठिगता दुद्धं वसा रुधिरमिति । 25 तत्थ भायणगते सिप्पिगतं संखमयं दंतमयं गवलमयं विण्णेयं भवति । तत्थ अट्ठिमये आभरणलोहितिका विष्णेया भवति । तत्थ चम्मे वत्थी आहारगते विण्णेया भवति, दंतभायणगते विण्णेया। अजिणपट्टे अजिणप्पवेणी अजिणगकंचुका चेव वत्थगते विण्णेया भवंति, चम्मसाडीओ य विण्णेया भवंति । मूलगते लोमगतं अच्छादणं विण्णेयं भवति । इति पाणजोणिपडिरूव-सहपादुब्भावेहिं समास-वासतो उवलद्धव्वं भवतीति । इति पाणजोणी वक्खाता भवति चिंताया अज्जीवेति । 30 तत्थ मूलजोणी तिविधामाधारयितव्वं भवति-मूलगता खंधगता अग्गगता चेति । तत्थ पाद-जंघे मूलजोणी सव्व धातुगते य उद्धं कडीयं अधो गीवायं खधं जोणीखंधगतेसु य उज्जुयगेसु य उद्धं गीवाय अग्गजोणी उद्धंभागेसु चेव । तत्थ १सूकीमहा है. त०॥२विहाय है. त० ॥ ३ हस्तचिहान्तर्गतः पाठः हं. त. एव वर्त्तते ॥४ - एतचिह्नान्तर्गतः पाठः हं. त. नास्ति ॥ ५°मते सं३ पु० । 'गते सि०॥ ६°जणीओ दंडाओ भूमणत्तं हं० त० ॥ ७°पल्लंका है. त• विना ॥ ८°कप्पतुण्ण है. त०॥ ९ण्हावणी १० त० विना ॥ १०°विएया भा वि. १० त०॥ ११ हस्तचिह्नान्तर्गतः पाठः है. त. एव वर्त्तते ॥ १२ वासुगते है. त० विना ॥ १३ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्तते ॥ १४°ता वहिअट्टि है. तक विना ॥ १५ ॥ एतचिह्नगतं पदं है. त० नास्ति ॥ १६ उजुभागेसु उद्धं उद्धं गीवाय उद्धं भागेसु है. त• विना ॥ Jain Education Intemational Page #344 -------------------------------------------------------------------------- ________________ अट्टवण्णासइमोचिंतितज्झाओ २३१ मूलजोणी एकविधा विण्णेया। 'खंधजोणी दुविधा-तयागता सारगता चेति। तत्थ तणूसु तयागता विण्णेया तयागता चेव । सारगता सारगते विष्णेया भवंति धातुगते चेव । तत्थ अग्गगता तिविधा-पत्तगता पुप्फगता फलगता वेति । तत्थ पत्तगया तिविधा-तरुणा मज्झिमा जरढा चेति । तत्थ पत्तगया ति(बि)विहा-पुधूसु तणूसु य । पुप्फगते पुप्फगता विष्णेया मुदितेसु चेव । फलगते फलगता विण्णेया पुण्णेसु सारवंतेसु य । तत्थ फलगतं पंचविधं-सेतं रत्तं पीतं नीलं कण्हमिति । एताणि सवण्णेहिं विण्णेयाणि भवंति । तत्थ फलं पंचरसं आधारयित्ता जधारसं विण्णेयं भवति । । तत्थ मूलजोणी दुविधा-सज्जीवा चेव अज्जीवा चेव । तत्थ सज्जीवगते सज्जीवा विण्णेया । अज्जीवगते अज्जीवा विण्णेया । तत्थ सज्जीवा तिविधा-गम्मा १ अरण्णा » गम्मारण्णा चेति । तत्थ अब्भंतरेसु गम्मा वणप्फतयो विण्णेया । गम्मेसु चेव सव्वबज्झेसु वणप्फतयो आरण्णा विण्णेया । बज्झन्भंतरेसु गम्मारण्णा विण्णेया वणप्फतयो । सव्वगम्मारण्णेसु चेव तिविधा-थीणामा पुण्णामा णपुंसकणामा चेति । तत्थ थीणामेसु थीणामा, पुण्णामेसु पुण्णामा, . णपुंसकणामेसु णपुंसकणामा विण्णेया वणप्फतयो । आपुणेयेसु णदीरुहा । णिण्णेसु य थलेसु थलजा विण्णेया । 10 लुक्खेसु चेव दढेसु र पव्वतविरुहा विण्णेया । - पव्वतपडिरूवेसु य पव्वतरहेसु चेव ते चतुविधा-पुप्फसाली १ पुप्फफलसाली २ १ फैलसाली- चेव ३ [ण] पुप्फसाली ण फलसाली ४ चेति । तत्थ पुप्फसालिणो तिविधा आधारयितव्वा भवंति-पत्तेकपुप्फा गुलुकपुप्फा मंजरिणो । तत्थ एककेसु गत्तेसु एक्ककपादुब्भावे चेव पत्तेकपुप्फा विण्णेया । पत्तेकपुप्फेसु चेव परिमंडलेसु गुलुकपुप्फा विण्णेया । गुलुकपुप्फेसु चेव दीहेसु मंजरिणो विण्णेया । मंजरिपुप्फेसु चेव मंजरिपुप्फेसु ते पंचविधा-सेतपुप्फा 15 रत्तपुप्फा पीतपुप्फा णीलपुष्फा कण्हपुप्फा चेति । एते सवण्णतो आधारयित्ता आधारयित्ता विण्णेया-सेतेसु सेता पुप्फा, रत्तसु रत्तपुप्फा, पीतेसु पीतपुप्फा, णीलेसु णीलपुप्फा, कण्हेसु कण्हपुप्फा विण्णेया । एते तिविधं आधारयित्ता सुगंधपुप्फा दुगंधपुप्फा अञ्चतगंधपुप्फा चेति । तत्थ सुगंधेसु सुगंधपुप्फा, दुग्गंधेसु दुग्गंधपुप्फा, अचंतगंधेसु अञ्चंतगंधपुप्फा विण्णेया १। तत्थ फलसाली चतुविधा-कायवंतफला मज्झिमकायफला मज्झिमाणंतरकायफला पञ्चवरकायफला चेति । 20 तत्थ कायवंतफला पणसा तुंबा कुभंडपुप्फ-फलप्पमाणफला विण्णेया भवंति । मज्झिमकायवंतफला कविथ बिल्लप्पमाणा विण्णेया भवंति । मज्झिमाणंतरकायफला अंब-अंबाडक-णीप-तिंदुक-उदुंबरप्पमाणा विण्णेया । पञ्चवरकायफला अस्सोस्थ-वड-पील-पियाल-फरुस-चम्मणडोला-कोलक-करमंद-कलायर्संबीयप्पमाणाणि । ते पंचविधा-सेतफला रत्तफला पीतफला णीलफला कण्हफला चेति । जधापडिरूवेहिं वण्णतो कायप्पमाणतो चेव आधारयित्ता आधारयित्ता उवलद्धव्वा भवंति भक्खफलगता अभक्खफलगता चेव । तत्थ सव्वआहारगते भक्खफला विण्णेया । अणाहारगते अभक्ख- 25 फला विण्णेया । ते तिविधा आधारयितव्वा-सुगंधा दुग्गंधा अञ्चंतगंधा चेव । सुगंधेसु सुगंधफला, दुग्गंधेसु दुग्गंधफला, अञ्चतगंधेसु अञ्चतगंधफला विण्णेया । ते पंचविधा रसफला आधारयितव्वा भवंति, तं जधा-तित्तफला कडुकफला अंबिलफला कसायफला मधुरफला चेति । एते जधुत्ताहिं रसोपलद्धीहिं रसतो उवलद्धव्वा भवंति २। ___ तत्थ जे पुप्फेण णजंति ण फलेण [ते पुप्फसालिणो, ] तं जधा-असोग-गागरुक्खा सत्तिवण्णा तिलका सिंदुवार त्ति, जे यऽण्णे एवंविधा वेति । तत्थ जे फलेण उवभुज्जते ते फलसालियो । तत्थ इमे फलेण णज्जते, तं 30 जधा-पणसा पारेवता लउचा मातुलुंगा उदुंबरा, जे यऽण्णे एवमादयो। तत्थ इमे पुप्फेणे फलेण चेव णज्जते पुप्फ-फलोपगा, तं जधा-अंबा अंबाडगा णीव-बउल-जंबु-दालिमा, जे य अण्णे एवंविधा भवंति । पुप्फ-फलतो य जे उवयुजंति ते चिंतिता विण्णेया भवंति पुप्फ-[फल ]सालिणो त्ति३ । १-२-३- एतचिह्नान्तर्गतः पाठः १० त० नास्ति ॥ ४'त्थफलप्प हं० त० विना ॥ ५°धम्मण° हं० त० विना ।। ६°संथीय है० त०॥ ७°णाणग १० त०॥ ८ माउसगा हं० त०॥ ९°ण णजंते फह० त०॥१०°लओ य जे वजंतिए चिंति है० त०॥ Jain Education Intemational Page #345 -------------------------------------------------------------------------- ________________ २३२ अंगविज्जापइण्णय तत्थ जे ण पुप्फेण फलेण व उवजुजते ते णेव पुप्फसालिणो[व] फलसालिणो त्ति विण्णेया । तं जधाखदिरा धवा अयकण्णा पूतिकरंजो अहिमारो पूतिला कुंभकंडका चेति एवमादयो विण्णेया । जे य अण्णे एवंविधा, ते व पुप्फसालिणो [णेव फलसालिणो] चतुत्था पगती रुक्खाणं विण्णेया इति ४।। एते जधुत्ताहिं सकाहिं उवलद्धीहिं उवलभित्ता चतुविधा उवलद्धव्वा । ते सव्वे चतुविधा-कायवतो मज्झिमकाया मज्झिमाणतरकाया पञ्चंवरकाया चेति तत्थ सव्वरुक्खा विण्णेया । उद्धंभागेसु लता विण्णेया । कुडिलेसु य वामभागेसु मज्झिमकायेसु गुम्मा विण्णेया । गहणेसु य तिरियपञ्चवरकायेसु तणा विण्णेया उवग्गहणेसु य । तत्थ सव्वबीयाणि तणेसु विण्णेयाणि । बीयाणि जधुत्ताहि उवलद्धीहिं जहावण्णजोणीयं उवलद्धव्वाणि भवंति । तत्थ खंधेयेसु उच्छू विण्णेया, सव्वं चेव गुलगतं । तत्थ कंदजाणि सव्वाणि धूवणाणि विण्णेयाणि भवंति । अग्गेयेसु धूवणाणि विण्णे याणि भवंति । उद्धंसिरोमुहामासे ण्हाणोपलेवणकेण पधोवणविसेसकिता विण्णेया। मज्झिमकायेसु अणुलेवणं विष्णेयं । 10 मज्झिमकायं च पहाणागलु-अलत्तक-कालेयक-देवदारुगतं व गंधे विण्णेयं । मूलगता गंधा विण्णेया मूलगते । खंधगता गंधा विण्णेया खंधगते । तयगता गंधा विण्णेया तयगते । सारगता गंधा विण्णेया सारगते । णिज्जासगता गंधा विण्णेया णिज्जासगते । तणूसु पुधूसु य पत्तगते य पत्तगया गंधा विण्णेया । पुण्णेसु सव्वफलगते चेव फलगता गंधा विण्णेया। मुदितेसु पुप्फगते य सव्वपुप्फगता गंधा विण्णेया । पुण्णेसु णि सु य सव्वरसगते य रसगता गंधा विण्णेया। 15 तत्थ गुग्गुलविगतं सज्जलसं इक्कासो सिरिवेट्टको चंदणरसो तेलवणिकरसो कालेयकरसो सहकाररसो मातुलंग रसो करमंदरसो सालफलरसो सव्वरसा चेति रसगते विण्णेया भवंति । जधुद्दिवाहिं सकाहिं उवलद्धीहिं आधारयित्ता उवलद्धव्वा भवंति एवमादयो रसा चेति । तत्थ तेल्लेसु कुसुभतेलं अतसीतेल्लं रुचिकातेल्लं करंजतेलं उण्हिपुण्णामतेल्लं बिल्लतल्लं उसणीतेल्लं वल्लीतल्लं सासवतेल्लं पूतिकरंजतेलं सिग्गुकतेलं कपित्थतेल्लं तुरुक्कतेल्लं मूलकतेल्लं र अतिमुत्तकतेल्लं » एवमादीणि तिल्लाणि रुक्ख-गुम्मवल्लि20 गुच्छ-वलयफलणिवत्ताणि विण्णेयाणि भवंति । जधुत्ताहिं रूवोवलद्धीहिं [म्मोवलद्धीहि » य चत्तारि तेल्ला सविण्णेया-तिलतेल्लं अतसीतेल्लं सासवतेल्लं कुसुंभतेल्लं चेति पञ्चंवरकायेसु चेव विण्णेयाणि भवंति । रुचिकातेल्लं इंगुणि(दि)तेल्लं सिंगुग्गुतेल्लं चेति एवमादीणि मज्झिमाणंतरकायेसु विण्णेया भवंति । अतिमुत्तकतेल्लं पधकलीतल्लं चेति मज्झिमकायेसु विण्णेयाणि भवंति । अवसेसाणि कायवंतेसु - विण्णेयाणि तिल्लाणि भवंति । तत्थ चंपक-चंदणिकापुस्सतेलं अतिमुत्तकतेल्लं जातीतेल्लं पीलुतेल्लं यूथिकातेल्लं सधतेल्लाणि चेव उवहुतेसु विण्णेयाणि भवंति । मुदितेसु गंधतेल्लाणि 25 विण्णेयाणि भवंति । मधुरेसु चंदणिकतेल्लं विण्णेयं । तिण्हेसु वक्तिकतेल्लं विण्णेयं । अग्गेयेसु पुस्सतेल्लं विण्णेयं । पीलितपरिमंडितादीसु उवलद्धीहिं पडिरूवतो आमासतो य जधुत्तं तधा उवलद्धव्वं भवति । इति तेल्लाणि वक्खाताणि भवंति । तत्थ मूलजोणी साली वीही कोदवा कंगू रालका वरका मुग्गा मासा णिप्फावा चणका कुलत्या मसूरा अदसीओ कुसुंभा सासवा चेति आहारगता विण्णेया सव्व अणूसु चेव । तत्थ सेतेसु साली जवा सेततिला सेतणिप्फावा कुसुंभा वेति विण्णेया । रत्तेसु वीही कोदवा रत्तणिप्फावा कुलत्था मसूरा सस्सवा वेति विण्णेया। पीतेसु कंगू रालगा 30 सिद्धत्थका चेति एवमादयो विण्णेया भवति । आपुणेयेसु अतसी कुसुभा तिला सासवा वेति छ आहारगया त्र विण्णेया। अवसेसाणि जधुत्ताहिं उबलद्धीहिं उवलद्धव्वाणि भवंति । तत्थ उवग्गणगते मूलजोणीगते वत्थाणि खोमकं दुगुल्लं जग्गिकं चीणपट्टा वागपट्टा कप्पासिकं चेति विण्णेयं भवति । जधुत्ताहिं वत्थोपलद्धीहिं उवलद्धव्वाणि भवंति । तत्थ जधा वत्थजोणीयं उवदिटुंति । १°या इति गह है. त• विना ॥ २-३ एतच्चिद्वान्तर्गतः पाठः ह.त. नास्ति ॥ ४.एतच्चिदान्तर्गतः पाठसन्दर्भ: हं. त. नास्ति ॥ ५उसवते ६० त०॥ ६ हस्तचिह्नान्तर्गतः पाठः है. त. एव वर्तते ॥ Jain Education Intemational Page #346 -------------------------------------------------------------------------- ________________ अट्ठवण्णासइमो चिंतितज्झाओ ૨૩૩ - तत्थ मूलजोणीयाणि भायणाणि कट्ठमयं फलमयं पत्तमयं चेलमयं इति एवमादीयाणि विण्णेयाणि भवंति। तत्थ खंधगते कद्दमयं विण्णेयं सव्वकट्ठपडिरूवे चेव । पुण्णेसु फलमयं विण्णेयं सव्वफलपडिरूवे चेव । तणूसु पुधुसु य पत्तमयं विण्णेयं सव्वपत्तपडिरूवगते चेव । किसेसु वित्थडेसु ये चेलमयं विण्णेयं सव्ववत्थपडिरूवगते चेव । एवमादीहिं सकाहिं सकाहिं उवलद्धीहिं उवलद्धव्वाणि भायणाणि » भवंति । इति मूलजोणीऔ भायणं । तत्थ मूलजोणीयं आभरणं पुप्फमयं फलमयं पत्तमयं कट्ठमयं चेति । तत्थ मुदितेसु पुप्फमयं विण्णेयं । पुण्णेसु 5 फलमयं विण्णेयं । तणूसु पुधूसु य पत्तमयं विण्णेयं । खंधगते सारगते चेव कट्ठमयं विण्णेयं भवति । इति मूलजोणीयं आभरणं चिंतियायं वक्खातं भवति । तत्थ धातुजोणी सारगता वण्णगता चेव । तत्थ सारगता धातुजोणी सारगता विण्णेया । वेण्णगता वण्णगते विण्णेया भवति। - तत्थ सारगता दुविधा-विलयगता चेव घणगता चेव । तत्थ विलयगता णवविधा, तं जधासुवण्णकं तवुकं तंबगं सीसकं काललोहं वट्टलोहं कंसलोहं हारकूडगं रुविअगमिति एवमादीणि विण्णेयाणि भवंति । 10 तत्थ पीतकेसु सुवण्णकं हारकूडकं चेव विण्णेयं । उत्तमेसु दसणीयेसु य सुवणं विण्णेयं । पञ्चवरेसु सोवहवेसु य पीतएसु हारकूडकं विण्णेयं । तंबेसु सुवण्णकं वा तंबकं वा हारकूडकं वा विण्णेयं । उत्तमेसु रत्तेसु सुवण्णं, तंबकं, उवहुतेसु हारकूडकं, सेतेसु रुप्पं वा तवुकं वा कंसलोहं वा विण्णेयं । सारमंतेसु सुकिलेसु रुप्पं, असारेसु तवुकं, सप्पभेसु कंसलोहं विण्णेयं । कण्हेसु सीसकं काललोहं चेति । तत्थ कढिणेसु काललोहं विण्णेयं। मुंदितेसु सीसकलोहं विण्णेयं । छ वट्टलोहं विष्णेयं । भायणोपकरणेसु काललोह-कंसलोहाणि विण्णेयाणि । सप्पभेसु 15 कंसलोहं, सव्वच्छायागते चेव तिक्खेसु काललोहं, सव्वसत्थगते चेव जण्णेयेसु सुवण्णकं वा तंबकं वा कंसलोहं वा वट्टलोहं वा विण्णेयं भवति । वत्थेसु तंबकं वा सुवण्णकं वा काललोहं वा विण्णेयं भवति । इति धातुजोणी विलयगता विण्णेया । तत्थ घणजोणी धातुगता वेरुलिय-फालिय-मसारकल्ला लोहितक्खा अंजणमू(पु)लका गोमेदका अंको मलका सासका सिलप्पवाला पवालका बरं मरगतं विविधा खारमणी वेति । एवमादी पाणजोणी धातुजोणीगता यधुत्ताहिं उवलद्धीहिं आमास-वण्ण-पडिरूव-सद्दोपकरणेहि सिप्पिकपादुब्भावेहिं जाति-विजातीहिं अग्गेय-अणग्गेयोपलद्धीहिं 20 उवलद्धव्वा भवंति । इति सारगता चिंता विण्णेया भवंति । वण्णजोणीगता ततं जधा-सुधा सेडिका पलेपको णेलकता कडसकरा वेति । रत्तेसु गेरुग-मणोसिला पत्तंगे हिंगुलुकं पज्जणी वणमत्तिका इति विण्णेया भवंति । पीतएसु हरितालं मणोसिला वण्णकमत्तिका चेति विण्णेया । णीलेसु णीलकधातुको सस्सकचुण्णकमिति एवमादी विण्णेयं । कण्हेसु अंजणं कण्हमत्तिका चेति । पण्हूसु पण्हुमत्तिका वण्णमत्तिका चेति वा वण्णेसु । खेत्तभूमीए पहभूमीओ विष्णेयाओ। णि सु णदीमत्तिका विष्णेया। पाणजोणीगते 25 संगमत्तिका विसाणमत्तिका विण्णेया । उवहुतेसु विसाणमत्तिका । मुदितेसु देवताययणमत्तिका विण्णेया । तत्य पुणरवि मत्तिका बहुविधा भवति, तं जधा-कण्हमत्तिका पंडुमत्तिका तंबभूमी मुरुंबो कडसकरा सुवणं जातरूवं मणस्सिला गोकंटको खीरपको अब्भवालुका लवणं सुद्धभूमी चेति आधारयितव्वं भवति सकाहिं । उवलद्धीहिं तत्थ सेतेसु लवणं खीरपओ गोकंडको अब्भवालुका वेति । दढेसु मणसिला विण्णेया । मिदूसु कण्हमत्तिका मुंरुवो तंबो वेति विण्णेया । इति धातुजोणीगता चिंता वण्णधातुगता वेति वक्खाता भवति । 30 तत्थ विगता धातुजोणी भूमीसंजुत्ता, तं जधा-खेत्तं वत्थु गाम-णगर-सण्णिवेस-आवास-कुंड-णदी-तलाग-पुक्खरणि-कूव-सर-फैलिह-सेउ-पागारो पेंडपाली एलुको "चेति पवा पंथा पव्यता चेति एवमादीयं विष्णेयं भवति । तत्थ १त्थ गंधग हं. त०॥ २ य वेउमयं हं. त.॥ ३ एतच्चिह्नान्तर्गतः पाठः है. त. नास्ति ॥ ४ णी भा है. त.॥ ५. एतचिहान्तर्गतः पाठः है. त० नास्ति ॥ ६-७ वियलगता है. त•॥ ८ रुहिअगमिति है. त०॥ ९ कण्णेसु है. त०॥ १० हस्तचिहान्तर्गतः पाठः है. त. एव वर्तते ॥ ११ सच्छाया है. त•॥ १२°का वमल है. त. विना ॥ १३°क-वाडक-सक है. त०॥ १४ मल्लिका है. त०॥ १५मुंडवो करस है. त• विना ॥ १६ मुसंघो वेति १० त० विना ॥ १७ °राकूव ह० त० विना ॥ १८ °फलिहासतपा है. त• विना ॥ १९ 'चेति चैत्यम् इत्यर्थः ॥ अंग०३० Page #347 -------------------------------------------------------------------------- ________________ २३४ अंगविजापइण्णय उद्धंभागेसु उण्णतेसु पव्वत-पंधा(वा)-पाली-चेति-एलुकमिति, जं च किंचि उण्णतं तं सव्वं विण्णेयं भवति । णिण्णेसु णदी-तलाग-पुक्खरणी-वावी-कूव-उदुपाण-सर-फलिहा एवमाद्यो विण्णेया भवंति । सण्णिरुद्धेसु तलाग-पुक्खरणी-वावीगाम-णगर-णिगम-सन्निवेसादयो उवलद्धव्वा भवंति । दीहेसु णदी विण्णेया । चतुरस्सेसु वावी पुक्खरिणी खेत्तं वा विण्णेयं भवति । असंखतेसु णदी पव्वता विण्णेया भवंति । महावकासेसु भूमी वा पव्वता वाचविण्णेया । 6 पुधूसु महावकासेसु भूमी विण्णेया, उद्धंभागेसु दढेसु य पव्वता विण्णेया । उद्धंभागेसु मतेसु य एलुको विण्णेयो। उद्धंभागेसु जिणेयेसु य चीती विण्णेया । पादजंघासु दीहेसु य पधा विण्णेया । इति भूमिपयुत्ता धातुजोणी । तत्थ धातुजोणीओ आभरणजोणी जधुत्ता आभरणजोणीयं तधा विण्णेयं भवति इति धातुजोणीआभरणजोणिचिंताय उवलद्धव्वा भवति । तत्थ धातुजोणिजा वत्थजोणी लोहजालिका सुवण्णपट्टो खचितं वेति जधुत्तं वत्थजोणीयं तधा धातुजोणीगतं वत्थं विण्णेयं भवति इति धातुजोणिवत्थजोणिजं चिंताय उवलद्धव्वं भवति । तत्थ धातुजोणिया 10 भायणजोणी पुधूसु धातुजोणिगतेसु सव्वभायणपडिरूवगते चेव मत्तिकामए चेव लोहमये मणिमये सेलमये जधुत्ताहिं जधुत्ताहिं भूमी-सेल-लोह-मणिजोणीहिं समणुगंतव्वं भवति इति धातुजोणिजा भायणा जोणीचिंतायं उवलद्धव्वा भवंति। तत्थ धातुजोणिजो सयणासणजोणी लोहमयी सिलप्पवालमयी मणिमयी सेलमयी भूमी वेति जधुत्ताहिं धातुजोणीहिं उवलद्धीहिं सयणासणोवलद्धीहिं चेव समणुगम्म उवलद्धव्वा भवंति । तत्थ महावकासेसु भूमी विण्णेया । अग्गेयेसु इट्टका, समेसु पेढिका, दढेसु सिलापट्टपासाणा, चतुरस्सेसु सिलापट्टा, दढेसु चेव परिमंडलेसु सिलापट्टा, चतुरस्सेसु 15 परिमंडलेसु वा अग्गेयेसु इट्टका । तत्थ तिविधमेव धातु तिविधमेव आसणं सयणं वा संठाणतो उत्तम-जधण्ण-मज्झि माहिं चेव उवलद्धीहिं उवलद्धव्वा भवंति इति धातुजोणिज सयणासणं चिंताय उवलद्धव्वं भवति । इति धातुजोणीचिंता वक्खाता भवति । तत्थ पाणजोणी मूलजोणीसाधारणा, पाणजोणी धातुजोणीसाधारणा, मूलजोणी पाणजोणीसाधारणा, मूलजोणी धातुजोणीसाधारणा, धातुजोणी पाणजोणीसाधारणा, धातुजोणी मूलजोणीसाधारणा, पाणजोणी-धातुजोणीसमभागा 20 समणुगंतव्वा भवति । एवमादी चिंता जीव-अज्जीवसमायुत्ता दिव्व-माणुस्स-तिरिक्ख-णेरइयसंसारसमायुत्ता सिद्धसमा युत्ता य एवमादी जीवचिंता अजीवचिंता चेव सहगता रूवगता रसगता गंधगता फासगता गाम-णगर-खेड-पट्टण-जणपद-पव्वत-गिह-सण्णिवेस-खेत्त-खल-भूमि-वत्थुगता तलाग-पुक्खरणि-कूव-सर-णदी-समुद्द-धण-धण्ण-रतण-उवकरण-जाणवाहण-सयणा-ऽऽसण-वत्थ-परिच्छद-भायणगता पाणजोणिगता मूलजोणिगता धातुजोणिगता अतिकता-ऽणागतकाल संपतसमायुत्ता गणणा-परिसंखा-असंखेजसमायुत्ता य विजासुत्तसमायुत्ता य सजीव-अज्जीवसमायुत्ता दुविधा 25 समासेण उदत्ता अणुदत्ता चेति आमास-सद्द-पडिरूवपादुब्भावेहिं जधुत्ताहिं उवलद्धीहिं आधारयित्ता आधारयित्ता सव्वं समणुगंतव्वं भवतीति ॥ इति खलु भो महापुरिसदिण्णाय अंगविजाय चिंतितो णामाज्झायो अणंतागमसंजुत्तो जिणाणतरणाणिपवरगुणाणंतर्गावरागमसंयुत्ताय मणोगतभावप्पकासणकराय मंगविजाय णमोकारयित्ता णमो भगतोयसवतो महतिमहावीर' वद्धमाणाय अभिप्पसण्णाय अंगविजाय चिंता णामज्झायो अट्ठावण्णो सम्मत्तो॥ ५८॥छ । 30 १°पहापा हं० त०॥ २ हस्तचिहाम्तर्गतः पाठः ह० त० एव वर्तते ॥ ३ जिणेये है. त० विना ॥४ पवा विहं० त०॥ ५°णीमयं सव्वमणु है० त०॥ ६ » सविजासुत्तत्थसत्थसमा हं० त० ॥ ७ तराणि प° हं० त० विना ॥ ८पराग है. त. निना॥. . Jain Education Intemational Page #348 -------------------------------------------------------------------------- ________________ एगूणसट्टिमो कालज्झाओ [ एगूणसद्विमो कालज्झाओ ] [पढमं पडलं ] उसभादी तित्थकरे सिरसा वंदितु वीरणिच्छेवे । विज्जं महापुरिसदेसितं च णाणं च णाणी य ॥ १ ॥ पंचविहो जो कालो महापुरिसदेसिताय विज्जाय । सो गाधाहिं णिबद्धो अणुजोगत्थं चियेतूणं ॥ २ ॥ पंचविधो पुण कालो मुहुत्तमादी दिवसा य पक्खा य । मासे मासा वस्सं वस्साणि य दिग्घकालो य ॥ ३ ॥ ७ जं पुच्छितं मुहुत्तविसए मुहुत्ता तर्हि गणेतव्वा । जं दिवसाणं विसेणय ( विसयो ) तहिं तु दिवसा गणेतव्वा ॥४॥ पक्खेसु य ते पक्खा एक्कारसमासिकं च मासेसु । वस्साणं जो विसयो तहिं तु वस्सा गणेतव्या ॥ ५ ॥ अट्ठागते य कच्छागते य वित्थारिमे य गणिमे य । माणुम्माण- पमाणे काले वेलागते चैव ॥ ६ ॥ सव्वम्मि अंतिमत्ते समाणजोगा य समगिरेसम्म । ओलमितें दुक्खलक्खे चिरणिष्फण्णे य चिरकालो ॥ ७ ॥ 1 १ अतिस्सप ६० त० ॥ त० ॥ ५ अच्छागते य क मणिमुखतणो मुखपत्ते व गतेय कच्छागतेय वित्थारिमे य गणिमे य । माणुम्माण- पमाणे काले वेलागते चैव ॥ ८ ॥ एतेसिं भावाणं मज्झिमजोगेण मज्झिमो कालो । अट्ठे संपुण्णा अणधिकम्मि लेहट्ठकाले य ।। ९॥ अट्ठागते य कच्छागते य वित्थारिमे य गणिमे य । माणुम्माणपमाणे काले वेलागते चैव ॥ १० ॥ एतेसिं भावाणं पतणुकभावे य थोवभावे य । खुड्डलक- ह्रस्सभावे आसण्ण-पसण्णभावे य ॥ ११ ॥ लहुकड-लहुणिप्फण्णे लहुलोभे [...... ] आगते सिग्धं । अपरिक्केसेण य उवगतम्मि सिग्घो हवति कालो ॥१२॥ वासाणि दीहकालो मासा पक्खा य मज्झिमो कालो । दिवस - मुहुत्ता ह्रस्सम्मि होंति कालप्पमाणम्मि ॥ १३ ॥ 15 वस्सेण व वस्सेहि व अयमत्थो होहिति त्ति उप्पण्णे । वस्साणि विजाणेज्जो तस्सुप्पादस्स लद्धीए ॥ १४ ॥ मासेण व मासेहि व अयमत्थो होहिति त्ति उप्पण्णे । मासे त्ति विजाणेज्जो तस्सुप्पादस्स लद्धीए ॥ १५ ॥ पक्खेण व पक्खेहि व अयमत्थो होहिति त्ति उप्पण्णे । पक्खे त्ति विजाणेज्जो तस्सुप्पादस्स लद्धीय ॥ १६ ॥ दिवसेण व दिवसेहि व अयमत्थो होहिति त्ति उप्पण्णे । दिवसे त्ति विजाणेज्जो तस्सुप्पादस्स लद्वी ए ॥ १७ ॥ किंचि क्खणं मुहुत्तं अयमत्थो होहिति त्ति उप्पण्णे । जाणसु तत्थ मुहुत्ते तस्सुप्पादस्स लद्धीए ॥ १८ ॥ 20 समतिक्कंते दिवसे मासे संवच्छरे व जांणाहि । णिव्वत्ते अणुतुरिते कडे य भुत्ते अतीते य ॥ १९ ॥ संपतकाले दिवसे वत्तंते वत्तमाणदिवसे य । वत्तंतं वासं वच्छरं तु मुण वत्तमाणेसु ॥ २० ॥ दिवसे मासे संवच्छरे व पुरतो अणागते जाणे । सव्वम्मि अणुप्पण्णे उप्पज्जिहिति त्तिविणातो ॥ २१ ॥ समतिकंते दिवसे मासे संवच्छरे य जाणेज्जो । णिव्वत्ते अणुभूते कडे य भूते अतीते य ॥ २२ ॥ अतिवत्तेसु ण बूया अणागतं ण वि य वत्तमाणाइ । संपतमतिवत्ताणि य ण वागरे वत्तमाणेसु ॥ २३ ॥ उप्पण्णमतीतेसुं अतिवत्तं जाण सव्वभावेसु । उप्पण्णवत्तमाणे अ वत्तमाणो हवति कालो ॥ २४ ॥ सव्वम्मि अणुप्पण्णे उप्पज्जिहिति त्ति णागतो कालो । उप्पज्जंतेसु अणागतं व मुण वत्तमाणं वा ॥ २५ ॥ उप्पुप्फ-ज्झीणफले मलिणफैले [ तह य ] मलिण-सुक्खतणे । सुक्खपत्ते व जुत्ते मते व वतुस्सए य कालो अतिकंतो ॥ २६ ॥ वत्तमाणका गणिज्जमणे तिरिच्छमाणे वा । दिज्जंते भुज्जंते आढत्ते कीरमाणे वा ॥ २७ ॥ २३५ २ 'तलक्खदुक्खे हं० त० विना ॥ ३ अद्धाग हैं० त० ॥ ४ पुण अणविकम्मि लेट्ठट्ठ ६० ० त० ॥ ६-७-८ उप्पण्णो हं० त० ॥ ९ विष्णेतो हं० त० ॥ १० फले मसिणफले भुत्ते मत्ते य वत्थस्स हं० त० ॥ ११ 'माणे विविजमाणे हं० त० ॥ For Private Personal Use Only 10 25 30 Page #349 -------------------------------------------------------------------------- ________________ - अंगविजापइण्णय [तइयं पडलं पुप्फ-फल-सस्स-उदयसमुदए य वत्तमाणम्मि । णवजोव्वणकस्सेसु चेव मुण संपदं कालं ॥ २८ ॥ पुप्फ-फलाणं सस्से अचिरा ओतरति वा सुहो सरदो। ठायंति बंधवत्था होहिति दुक्खेणे भोतव्वं ॥ २९॥ एहिति दाहिति काहिति होहिति दिजिहिति लभिहिती व त्ति। दस्सामो कस्सामो त्ति होति तु अणागतो कालो ३० संपदमणागतमतिच्छिते व एक्कतरगम्मि भावम्मि । उवयुत्ते पुच्छंते सो कालो होइ बोधयो ॥३१॥ आधारे तत्थ बाहिरेण तम्मि तु तज्जायअविभत्तो त्ति । तिण्डं पि य कालाणं [............] ॥ ३२॥ पंचिंदिएहिं पंचहिं सद्द-फरिस-रस-रूव-गंधा तु । जे फुड विण्णाता तत्थ ते उप्पाता गणेयव्वा ॥ ३३॥ ॥ पढमं पडलं ॥१॥छ॥ 10 16 20 [बितियं पडलं] केयि जातिविसेसा गज्झा केयिच्च रूवसो गज्झा। केयी वण्णविसेसा केयि त्ति रसा रसविसेसा ॥१॥ केयि स्थाणविसेसा गज्झा केयि त्ति जीवितविसेसा । केयि ण्णामविसेसा केयिं तु बलाबलविसेसा ॥२॥ सारगुणा सीलगुणा केयिं कम्मगुणतो सुगेज्झ त्ति । मिदु-कढिण-णिद्ध-रुक्खा सी-उण्हगुणा य केयिं तु ॥३॥ "तेतेण सव्वभावा गज्झं तु भावविधिविसेसेण । इट्टत्तणं उवगता विण्णेया माणुसे लोए ॥४॥ जे पाणजोणिया मूलजोणिया धातुजोणिया वा वि । उप्पाया उप्पण्णा एताय विधीय णातव्वा ॥५॥ सव्वासं भावाणं अकित्तिमाणं च कित्तिमाणं च । इट्ठत्तमणिहत्तं मज्झिमं च तिविधं पुणो णेयं ॥६॥ इटेसु दिग्घकालो मझिहेसु वि य मज्झिमो कालो। दोसमणिट्ठमसारेसु चेव अप्पो हवति कालो ॥ ७ ॥ पुण्णामा सारजुता मज्झिमसारा य होंति थीणामा । जे तु णपुंसकणामा ते तु असारेसु बोधव्वा ॥ ८ ॥ कालो तु महासारेसु महतो मज्झो य मज्झसारेसु । अप्पो य हवति कालो असारवंतेसु सव्वेसु ॥९॥ जध णामा तध रूवा सहा गंधा रसा ये फासा य । पंचविधा उप्पाया एतेण गमेण णातव्या ॥१०॥ उत्पत्ति-विपत्तिसुभा दो वियजे संभवंति दव्वाणं । एगमहोरत्तेण तु तेसु मुहुत्ता सुणातव्वा ॥ ११ ॥ उप्पत्ति(त्ती य) विपत्ती य उदया जे भवंति भावाणं । वस्सेहिं तेहिं वस्साणि होति उप्पज्जमाणेहिं ॥१२॥ निमिसंतरमुस्सासा कट्ठा व लवा कला व वीसं तु । कालस्स एस आदी एगमुहुत्ता समक्खाता ॥ १३ ॥ एते तीसं संखा तु मुहुत्ता जायते अहोरत्तं । एसो तु परो कालो भवति मुहुत्तप्पमाणस्स ॥ १४ ॥ एतेसुप्पातविधी मुहुत्तवग्गस्स वन्नयिस्सामि । जेसु समुदीरमाणेसु मुहुत्ता होंति बोधव्वा ॥१५॥ जे य परंपरकिसा परमाणू वा सथावरा उत्ता । जीवा-ऽजीवणिकाया सव्वे उ मुहुत्तसंखाता ॥ १६ ॥ ॥ उप्पातविधिपरिक्खायं उप्पत्तिता अवितयं जधुवदेसं पडलं द्वितीयं ॥२॥ छ । [तइयं पडलं] उप्पातविधि तु जहक्कमेण वोच्छं दिवसवग्गस्स । उप्पातविधिं च पुणो मुहुत्तवग्गस्स वोच्छामि ॥१॥ पक्खुप्पातविधिं पि य ततिकं आगमं वोच्छं । मासुप्पातविधिं पि य वोच्छामि चतुत्थवग्गस्स ॥२॥ वस्साणं पि य उत्पातविधि सव्वं जहक्कम वोच्छं । संवच्छरं कुचोलिं "दीवो त्ति ण्णाणरासिस्स ॥३॥ एत्तो अपरिमितविधि अपरिमितस्स तु पुणो वि कालस्स । कालमणंतं च पुणो णिरुद्धकालं च वण्णेस्सं ॥४॥ उदु-वस्स-मास-पक्खं दिवसे य मुहुत्तवग्गं च । मंडलवित्थारेहि य कीलणकउवक्खरविधीहिं ॥५॥ १°कससेसु हं० त० ॥२ण होयव्वं हं० त०॥ ३ गाहम्मि हं० त०॥ ४ देवजुते हं० त०॥ ५ कजिजाविविसेसा है. त.॥ ६ केयि त्ति वण्ण' है. त.॥ ७ तेपण सव्वभागा है. त०॥ ८"ज्झिमेसु है. त. विना ॥९ एतचिहान्तर्गतः श्लोकद्वयाधिकः पाठः है. त. नास्ति ॥ १०दीवे त्ति हं० त० विना ॥ Jain Education Intemational Page #350 -------------------------------------------------------------------------- ________________ पंचमं पडलं गुणसमो कालज्झाओ बारसमासे संवच्छरे य जोतिसगतीय वण्णेस्सं । बारसमासे य पुणो उदुपेयालेण वण्णेस्सं ॥ ६ ॥ एगाह- दुग-तिगा चउका पंचके च्छाहा सत्तरत्तं च । अट्ठ णवके दसाहे पण्णरसाहे य वोच्छामि ॥ ७ ॥ कालं जोन्हं च पुणो दिवसं रत्तिं च वण्णएस्सामि । एकमहोरतं वा वेलाणं वण्णइस्सामि ॥ ८ ॥ एत्तो वुट्ठीगंडय पुणो अग्घगंडय अग्गिगंडयं । पंचहि वि मूलवत्थूहि जधुत्तं कित्तयिसामि ॥ ९ ॥ एक्केकीअ य गाधा य मुहुत्ते य दिवसे य पक्खे य । मासे य पुणो वोच्छं मज्झिमकालप्पमाणम्मि ॥ १० ॥ ० तणामेतंरूवेहिं चेव तब्भावविधिविसेसेहिं । एत्तो कालपमाणं अपच्छिमं वण्णयिस्सामि ॥ ११ ॥ ॥ भगवतीय महापुरिसदिण्णाय अंगविज्जाय कालणामावलिकायामध्यायस्तृतीयः ॥ ३ ॥ छ ॥ [ चउत्थं पडलं ] अंड हुमे यबीयहुमेय पणकसुहुमे सिणेहे य । वायू सद्दे गंधे सुहुमे सुहुमेसु सव्वे ॥ १ ॥ खुड्डुलक–थोक-डहरक-अणुक - सुहुम-केस-मंसु-रोमेसु । एत्थ भवंति मुहुत्ता अन्तरतो अहोरत्ते ॥ २ ॥ खुल्लक-वराड-संखणग-सिप्पि-गंडूपदे जलूका य । आसालिका वारवत्ते पाण्णयिका सुके पट्टे ॥ ३ ॥ धिंकुण- लिक्खा- घुण- चम्मकीड-फलकीड - धण्णकीडा [य] । सुत्तजगलिका कुंथू उरणी सुयम्मुत्ता ॥ ४ ॥ एवमादिका जीव (वा) बिंदिका तिंदिका य तसकाया । सुकुमालका डहरका सव्वे तु मुहुत्तसंखाता ॥ ५ ॥ फ-फलं धण-धणं सह-फरिस - रस- रूव-गंधा य । सुकुमालका सुहुमका सव्वे तु मुहुत्तसंखाता ॥ ६ ॥ कंगू- रालका सामाक-वरक - सिद्धत्थका - सरिसवेसु । एत्थ मुहुत्ता या सुहुमेसु य सव्वबीयेसु ॥ ७ ॥ घण्णरते वण्णरते पंसुरये छारिका दगरये य । चुण्णेसु अंजणेसु य पदुमरयकतम्मि य मुहुत्ता ॥ ८ ॥ सुकुमालका हुमका तिइंदिगा जे तु तेसु तु मुहुत्ता । थूलसरीरेसु तिइंदियेसु दिवसा विधीयते ॥ ९ ॥ खुड्डुल तु चतुरंदिसु दिवसा भवंति णातव्वा । थूलसरीरे चतुरिंदिकेसुँ पक्खा विधीयते ॥ १० ॥ खुडलकेतु पंचेंदिके दिवसा व होंति पक्खा वा । संवच्छर-मासा वा पंचेंदिकथूलकायेसु ॥ ११ ॥ खुड्डलकेतु पंचेंदिए एत्थ दिवसा व होंति पक्खा वा । संवच्छर-मासा वा थूलसरीरेसु पक्खीसु ॥ १२ ॥ 20 सिग्घ-चवलेसु मदु - सुहुमकेसु पुष्फेसु अप्पसारेसु । आसण्ण-पसण्णेसु य एत्थ मुहुत्ता उ बोधव्वा ॥ १३ ॥ किंचि क्खणं मुहुत्तं बिंदु थोगं विपश्यते "सिहं । वड्डीयते पडिच्छह एवं तु मुहुत्तिओ कालो ॥ १४ ॥ अणुसुमम्मिय काए जति काया पेंडिता व गणिता वा । तति तु मुहुत्ता या होंति मुहुत्तप्पमाणम्मि ॥ १५ ॥ ॥ महापुरिसदिण्णाय अंगविजाय कालप्पमाणो चउत्थो ॥ ४ ॥ छ ॥ २३७ १ वारवल्ले प्पा ६० त० विना ॥ २ सुक्कप हं० त० विना ॥ ३ 'के तु प° ६० त० विना ॥ ४ सिद्धं हं० त० विना ॥ ५ 'अल' है० त० ॥ ६ 'ल-कुभिगिल-मं° ६० त० विना ॥ [ पंचमं पडलं ] भुम-णयण-कण्ण-णासो - पोरुसंगोट - अंगुलिग्गहणे । एतेसिं भागाणं उवकरण - उवक्खरविधीसु ॥ १ ॥ अतिसुमे मो खुडुलकेसु वि य सव्वसत्तेसु । आमास - सह - दंसण - कक्खेसु दिवसा मुणेतव्वा ॥ २ ॥ जलुका - लूता- कोलिक- घरपोपलिकासु चेव अहिलुका । भिंगारी ओलकासु चैव दिवसा विधीयते ॥ ३ ॥ भमरा मधुकर तोड्डा पतंग तध मच्छिका मगसकेसु । चउरिंदियतसपाणेसु एत्थ दिवसा विधीयते ॥ ४ ॥ कडुकालमच्छसिकुवलिका तथ विकलका व पलकेसु । छिर-कुरिर्लं- सिगिलि-मंडूकलिआसु य तवेव ॥ ५ ॥ - 30 10 15 25 Page #351 -------------------------------------------------------------------------- ________________ २३८ 5 10 15 20 25 30 अंग विजापरण्णयं [छट्ट पडल गोम्मी-कीडग - विच्छिय-सुरगोपक - इंदकाइयासु वि य । उदुर सरड-क्खालग खुड्डुलग- चतुष्पदे दिवसा ॥ ६॥ योग-वतिभेद-गहकंडुक - कुंभिकारीआसु वि य । चोलाडिगासु कुलिंगएस केसु दिवसा विधीयते ॥ ७ ॥ धम्मण-पंडरागं दाससु आमलग- जंबुलप्फलेसु । अंबाडग- करमंदे सीवण्णे उंबरफले ॥ ८ ॥ रातण- तोडण - सीडा-लउसु तुंबुरु- पिप्पलफलेसु । सेलुफल- कोलफल-वारमट्ठिएसु य तव ॥ ९ ॥ धरिफलं करिलेग-लोमसिग - बिडालकेसु य तव । वातिंगण वालुंकेसु चैव दिवसा विधीयते ॥ १० ॥ पूगष्फल-कक्कोलग-लबंग-जातीफलेसु य तधेव । मुद्दीगा-खज्जूरा - पिप्पलि-मरिएसु य तव ॥ ११ ॥ तणफलगते मुहुत्ता गुम्मफलेसु दिवसा मुणेयव्वा । वल्लिफलेसु य पक्खा मासा रुक्खे विधीयते ॥ १२ ॥ एत्थ विधी हालिसवित्थए पक्खा हवंति मासा वा । वट्टेसु य हस्सेसु य फलेसु दिवसा विधीयते ॥ १३ ॥ अज्ज व हिज्जोऽवसरे णियट्टियं णेव कित्तिदिवसा तु । तंदेसि तण्णियोगेसु चेव दिवसा विधीयते ॥ १४ ॥ पाडवा [] यतिधीसु चाउहसावसाणेसु । दिवसपरिविित्तणाय तु एत्थ तु दिवसा मुणेतव्वा ॥ १५ ॥ बालगसद्दे बालगमोहणते बालगाभरणए य । बालम्मि य पुप्फफले एत्थ तु दिवसा विधीयते ॥ १६ ॥ खुडलकाया तध जावतिका पेंडिता व गणिता वा । तति दिवसा णातव्वा होंति तु दिवसप्पमाणेणं ॥ १७ ॥ ॥ पडलं पंचमं ॥ ५ ॥ छ ॥ [ छङ्कं पडलं ] घोर - बाहु-गीवाआमासे तथ सहत्थ - पादाणं । उवकरण - भूसणकतेसु चैव तह पक्खिओ कालो ॥ १ ॥ तरुणगण-गारिगणे तरुणवयेसु वि य सव्वसत्तेसु । मज्झिमकायेसु चतुप्पदेसु पक्खा विधीयते ॥ २ ॥ अय-अमिल-सुण-सूअर मग पसत-विलालजातीसु । वाणर-सस-लोपासु चैव पक्खा विधीयते ॥ ३ ॥ तित्तिर- वट्टक लावक-पैरभुत सुक-सालका-रिकिसिकेसु । काक-कपोतेसु कपिंजलेसु पक्खा विधीयते ॥ ४ ॥ वच्छ- कोट्टकवास - सतपत्त - वंजुल - कलहिमीसु पि य । सूकरिका-मंचुलकेसु चैव पक्खा विधीयते ॥ ५॥ आडवक-काक-मेज्जुक-सेडीका - टेट्टि - कालकेसु पि य । णइकुकुडिका - कातंबकेसु पक्खा विधीयते ॥ ६ ॥ वासिकासु फलासु दिरुलेसु भैरकलेसु य तघेव । मँगावच्छक - सिंगालकेसु पक्खा विधीयते ॥ ७ ॥ अंधक- दालिम-तीतिणि-बिल्लि-पल्लालु-केयवसकेसु । मूल- कक्खारुक - तवुसकेसु पक्खा विधीयते ॥ ८ ॥ मज्झिमके पुप्फफले मज्झिमकायेसु चेव दव्वेसु । अट्ठागते य कच्छागते य पक्खा विधीयते ॥ ९॥ इत्थी जाण पक्खे पक्खच्छिडुं णपुंसके जाणे । पुरिसम्मि जाण मासं मिधुणजुगले अहोरतं ॥ १० ॥ इत्थी अप्पसारेसु बाहिरासूणो भवति पक्खो । आचरितमहासारासु थीसु ते पक्खमो जाण ॥ ११ ॥ सुहपस्सरायपस्सं उभयोपस्सं सरीरपरसं ति । पडिपक्खो त्ति सपक्खो त्ति पक्खवादो न्ति वा पक्खो ॥ १२ ॥ अड्डो त्ति अद्धमासे अंजलिमद्धं सरीरमद्धं च । पुप्फ-फलस्स य अद्धं देसद्धं मंडलद्धं च ॥ १३ ॥ पक्खस्स तु विणियोगेण जाण पक्खेण चैव संपत्तिं । पक्खेण व जं कीरति तेण तु पक्खा विधीयते ॥ १४ ॥ मज्झिमकायेसु तधा यति काया पिंडिता व गणिता वा । तति पक्खा णांतव्वा भवंति पक्खप्पमाणम्मि ॥ १५ ॥ ॥ पडलं ६ ॥ छ ॥ १ चम्मणग° हं० त० ॥ २ सेण्णुफल हं० त० विना ॥ ३ 'मासे य विहत्थदोषाणां हं० त० ॥ ४° परसुअक्खसाल ई० त० ॥ ५ मंतुभुकेसु है० त० ॥ ६ वामिका' ६० त० ॥ ७ मचलकेसु हं० त० ॥ ८° मग्गमच्छ हं० त० विना ॥ ९ 'लुके तवुसके' है० त० विना ॥ १० यव्वा हं० ॥ For Private Personal Use Only Page #352 -------------------------------------------------------------------------- ________________ अट्ठमं पंडलं] एगूणसट्ठिमो कालज्झाओ २३९ [सत्तमं पडलं]. कडि-उदर-पढि-उरसी-सीसामासे य मासिको कालो। आभरणपक्खरगते एतेसिं चेव भागाणं ॥१॥ हय-गय-खरोट्ट-गो-माहिसेसु सत्तेसु कायवंतेसु । मासा विण्णातव्वा सव्वेसु महासरीरेसु ॥ २ ॥ वग्घ-ऽच्छ[भल्ल-]दीपिक-तरच्छ-खग-वगसावदेसु पि य । रोहित-पसत-वराहेसु चेव मासा विधीयते ॥ ३॥ विपुलणदीमच्छेसु व मज्झिमकेसु य समुद्दमच्छेसु । मासा विण्णातव्या गाह-मगर-सुंसुमारेसु॥४॥ हंस-कोंचेसु किण्णरेसु कुकुड-मयूर-कलहंसे । मासा विण्णातव्या पारेवत-चक्कवागेसु ॥५॥ भासकुण-महासकुणा दिग्घग्गीवा य दिग्धपादा य। मासेसु समक्खाता पारिप्पव-ढंकरालीओ ॥६॥ गद्दो कुरलो दलुका भासा वीरल्ल-ससघाती । मासेसु समक्खाता छिण्णंगाला ककीओ य ॥ ७ ॥ सव्वे य दीहकीलो दव्वीकर-मोलिणो य णातव्या । मासेसु समक्खाता भिंगारी गोणसा चेव ॥ ८ ॥ उग्गविसेसु मुहुत्ता सप्पेसु हवंति विसविसेसेण । सप्पेसु तु मंदविसेसु एत्थ मासा समक्खाता ॥ ९॥ 10 सेतेसु होति जोण्हा कालो पुण होति कण्हसप्पेसु । चित्तेसु माससंधि संझा पुण होति लोहितके ॥१०॥ तलपैक-गालि-केसुक-पिट्ठ-लकुलेसुस चेव पणसेसु । » कालिंग-तुंब-कूभंडगेसु मासा विधीयते ॥ ११ ॥ पेंडीसु य गोच्छेसु य पुप्फ-फलेसु य सवेंट-णालेसु । पोट्टलकभारबद्धे जमलकबद्धे ठियामासे ॥ १२ ॥ भंडेसुवकरणेसु य पुप्फ-फलेसु वि य कार्यवंतेसु । दीहेसु वित्थतेसु य महासरीरेसु पि य मासा ॥ १३ ॥ 'वेतोपकरण-पुराण-सुत्तेरक-सुतीसोपकेसु सव्वेसु । रुप्पियमासेसु सुवण्णमासके मासमो बूया ॥ १४॥ 16 [.........] पायग्गहणे य दोण्हं पि बाहुणं जाण । उभयोपक्खाय समागतम्मि मासा विधीयते ॥ १५॥ सव्वमहाकायेसु वि जावतिया पिंडिता व गणिता वा । तति मासा णातव्वा होति मासप्पमाणेणं ॥१६॥ ॥ पडलं सम्मत्तं (सत्तमं)॥७॥ छ । - [अट्ठमं पडलं] एतेसु चेव अतिकायेसु तु भवंति वस्साणि । कुल-जाति-माण-रूवाधिके य बहुमुल्लसारे य ॥१॥ उम्मज्जितूणमंगे उम्मढेसु वि य सव्वगत्तेसु । विच्छिण्णथितामासे उडूंगाणं व आमासे ॥२॥ देविंदो णागिंदो असुरिंद-महिंद-नरवरिंदो त्ति । सीहो यो गयो परवरो त्ति संवच्छरुप्पाया ॥३॥ सुरवति धणवति जलवति पोतवती णरवती णइवति त्ति । तारावती गहवती जोतिपती जोतिसपति त्ति ॥ ४॥ आयरिय-उवज्झाया अम्मा-पिउ-गुरुजणे य सव्वम्मि । देवा रिसयो त्तिय साधवो त्ति संवच्छरुप्पाया ॥५॥ पति गणपति कुलपति जूहपती मिगपति त्ति वस्साणि । गोपति पयापति त्ति य वस्साणि भवंति एतेसु॥६॥ 26 जंबुद्दीवकधासु य अत्थगिरीसु उववण्णणायं च । वस्सधर-वस्सपरिकित्तणाय वस्साणि जाणेजो ॥७॥ दीवो त्ति समुद्दो त्ति य अकम्मभूमि त्ति कम्मभूमि त्ति । तेलोकं पुढवी पव्वतो त्ति संवच्छरुप्पाता ॥८॥ अतिदूरं अतिदिग्धं अतिम्महंतेसु अतिमहग्सु । लंगे कोट्टित-धणिते धणितबद्ध य वस्साणि ॥ ९॥ चिर-दीह-सस्सत-विमहितेहिं संवच्छरेहिं जाणाहि । थिर-बलिक-धुवक्कारे अतिबहुमच्चत्थकारे य ॥ १० ॥ सव्वेसिं भावाणं चिरणिव्वत्तीय जाण वस्साणि । जोतिसमंडल-पुढवीमंडलं एकचक्के य ॥ ११ ॥ 30 णगरणिवेसकतेसु य पासादुदधी-णदीकधायं वा । हत्थीणं व पदेसू भवंति संवच्छरुप्पाता ।। १२॥ . १ रद्धो कु है. त० ॥२ कीडा य द है. त. विना ॥ ३ °पच्छणा है. त० ॥४°यबंधेसु है. त• विना ॥ ५वेओवयकपु ह. त.॥६°सु उभयं ति व हं० त०॥७ गयवई जोगवई जोतिस है. त० ॥ ८ जलपति है. त०॥ ९°तवणिए वणि हं० त०॥ Jain Education Intemational Page #353 -------------------------------------------------------------------------- ________________ २४० अंगविजापइण्णय [णबम पडलं हत्थी पव्वतमत्तो अस्से य भवंति मालवंतो त्ति । वसभो य हथिमेत्तो त्ति बेंति संवच्छरुप्पाता ॥ १३ ॥ पक्खीसु माणुसेसु य कीडेसु चतुप्पदेसु य तधेव । पुप्फफले दव्वेसु य वस्साणि अतिप्पमाणेसु ॥ १४ ॥ अतिकायेसु वि य तधा जति काया पिंडिता व गणिता वा । तति वस्सा तव्वा भवंति वस्सप्पमाणम्मि ॥१५॥ वस्सगणणाविभंगं पण्णरसविधं पुणो वि वोच्छामि । पंचहि वि मूलवत्थू एकेण तधा विभंगेणं ॥ १६॥ भिण्णदसक्खपमाणं वस्साण पुणो मुहत्तवग्गम्मि । दस चत्तारि य वस्साणि जाण दिवसप्पमाणेसु ॥१७॥ पण्णरस चेव वस्सा पक्खपमाणेण होति णातव्वा । मासपमाणे तीसा चत्ता पण्णा य सट्ठी य ॥१८॥ सट्ठी व सत्तरी वा असिती णउती सयं च जाणेज्जो । वस्सपमाणुप्पाते वस्साण सहस्सवमो वा ॥ १९॥ मुहुत्तप्पमाणमसारे तिण्णेव भवंति वस्साणि । छम्मासमसारेसु तु तध य महासारवंतेसु ॥ २० ॥ दिवसप्पमाणमसारे दस वस्साणि तु भवंति याणि । चोदस मज्झिमसारे वीसा य भवे महासारे ॥२१॥ पक्खपमाणमसारे पण्णरसेव तु हवंति वस्साणि । तीसं व मज्झसारे पणतालीसा महासारे ॥ २२ ॥ मासं पमाणसारे तीसा चत्ता य मज्झसारम्मि । पण्णासा सट्ठी वा मासपमाणे महासारे ।। २३ ॥ वस्सपमाणमसारे सट्ठी वा सत्तरि व्व वासाणि । मज्झिमकम्मि असीती वुती व सतं महासारे ॥ २४॥ कोडी अपरिमितं वा अपरिमितेहिं मुण सव्वभावेहिं । ऊणाधिको दसाहो संजोगविहीहिं बोधव्वो॥ २५॥ जे पुव्वं उप्पण्णा पंचविधा विसमकं उदीरति । जे आसण्णा बहुका धुवा य ते वग्गमूलाणि ॥ २६ ॥ ॐ जति मिस्सा उग्घाया पंचविहा विसमकं उदीरंति।जे आसण्णा बहुका धुवा य ते वग्गमूलाणि ॥२७॥ जे थोवा जे तुल्ला दूरे पच्छा य जे उदीरंति । ते वस्सदसक्खाणं वग्गग्गं होति णातव्वं ॥ २८ ॥ वस्सपमाणुप्पाता जति तति वस्साणि होति अंगेसु । जति मूले विण्णाते पुणरवि एते उदीरंति ॥ २९ ॥ मासपमाणुप्पाता जति तति मासा हवंति अंगेसु । जति मूले विण्णाते पुणरवि एते उदीरति ॥३०॥ ॐ पैक्खपमाणुप्पाया जति तति पक्खा हवंति अंगेसु । जति मूले विण्णाए पुणरवि एए उदीरंति॥३१॥ दिवसपमाणुप्पाता जति तति दिवसा वंति अंगेसु । जति दिवसदसक्खाणं पुणरवि एते उदीरंति ॥ ३२॥ जति तु मुहुत्तपमाणा तति तु मुहुत्ता हवंति अंगेसु । जति वस्सदसक्खाणं पुणरवि एते उदीरंति ॥ ३३ ॥ मूलदसक्खे ऊणे दसऽह वस्साणि अॅग्गकं होति । मासा वा पक्खा वा दिवस-मुहुत्ता व णातव्वा ॥ ३४॥ वस्साणि य विण्णाते केवतिया केत्तियाणि वि पुणो वि। तावतिया णातव्या कतम्मि पण्णाविसेसम्मि ॥ ३५॥ सुहमाणि बादराणि य जति दव्वाणि गणणागते होंति। तति वस्सा णातव्वा पक्खा दिवसा मुहुत्ता वा ॥३६॥ जध कालो तध लाभो तध य सुहं जीवियं तध य दिग्धं । तध व्वाणं सारो तध ठाणगुणा य बोधव्वा ॥३७॥ ॥ पडलं ॥८॥छ॥ 30 [णवमं पडलं] पासुत्त निसीधं ति य मोण णिसद्दो तवेव थिमियं ति । मंतो अ रहस्सं ति य अपरिमितो जायते कालो ॥१॥ दुक्खं उज्वेल्लेउं वल्लिपरिपल्लकं ति गुपितं ति । एयादीया सहा पडिरूवा दिग्घकालस्स ॥ २॥ धण-धण्ण-रयणरासीसु चेव जुद्धे व सव्वसत्ताणं । अपरिमिता उप्पाया अपरिमिते होंति कालम्मि ॥ ३ ॥ लोको वेदो समयो अत्थो धम्मो तधेव कामो त्ति । अपरिमिता बोधव्वा अविभत्तसमासवग्गेसु ॥४॥ वंदं संघो त्ति गणो महाजणो आउलं णिकायो त्ति । रज देसो त्ति य जणपदो त्ति कालो अपरिमेज्जो॥५॥ १°मझे अ° है. त.॥२ वत्तव्वा हं. त.॥ ३ हस्तचिह्नान्तर्गतोऽयं श्लोकः है. त० एव वर्तते ॥ ४ हस्तचिहान्तर्गतोऽयं लोकः है. त. एव वर्तते ॥ ५गिकं हं. त• विना ॥ ६ वल्लिए परिपलं ति अपि ॥ है. त०॥ Jain Education Interational Page #354 -------------------------------------------------------------------------- ________________ दसमं पडलं ] गुणसट्टिमो कालज्झाओ २४१ चिंतामणोरधोत्तिय हितयागूतं ति अंधकारो त्ति । ठइयाssवरितं अंतेपुरं ति सुद्धी समग्गो ति ॥ ६ ॥ वीयं रासी पेयालितं ति भरितं ति संत त्ति । अणुमाणं संकं ति य अपरिमितो जायते कालो ॥ ७ ॥ सव्वे जीवणिकाया अचला य अविकंपिणो चैत्र । अपरिमिता गातव्या कायसमासोवलद्धीयं ॥ ८ ॥ पुढवि दग अंगणि मारुय आकासं सह ( तह ) य मूलजोणीओ । अपरिमिता णातष्वा कायसमासोवलद्धीयं ॥ ९ ॥ निव्वट्टणा विभत्ता एते ज्जेव तु भवंति संखेज्जा । अविभत्ता य अणिव्वट्टिता य ते वेव संखेज्जा ॥ १० ॥ देविड्डी देवजुती पलितोवम सागरोवमं व त्ति । कोसो [य] णिधित्ति महाणिधि त्ति कालो अपरिमेयो ॥ ११ ॥ अतिअग्गी अतिवातो अतिवासं भेदितं डमरितं ति । सज्जीव-ऽज्जीवाणं अतिउदयं सव्वदव्वाणं ॥ १२ ॥ अतिप्रेम्ममतिपदोसो अतिश्रुति- अतिर्गज्जियकधासु । - अँतिस अतिअव्वाउले य कालो अपरिमेज्जो ॥१३॥ raefभारो मीरू अतिकिमणो मंथरो त्ति वा सदो । मज्झत्थो त्ति पमत्तो त्ति पंगुलो दिग्घपस्सिति ॥ १४ ॥ 10 एवतिया सव्वे चिरकारी जे चिराहि व भवंति । एतेसिं उत्पत्तीय दीहकालो हवइ णेयो ॥ १५ ॥ Do साहसिको मेहावी लहुको सद्धो चि मुक्कहत्थो त्ति । 'चंडो सूरो दच्छो त्ति चैव सिग्धो हवति कालो ॥ १६ ॥ आदि णिधणं च जस्स तु ण णज्जते जतेय वृत्तंतो । एरिसका उप्पाता विण्णातव्त्रा अनंतत्ते ॥ १७ ॥ गब्भा सुद्धो मासे जावज्जीवे तवे य नियमे य । कोमारबंभचेरे य अनंतं णिदिसे कालं ॥ १८ ॥ पाली मेरा सीमंतिक त्ति सुगति त्ति छिण्णपथ त्ति । पागारो फलिहो त्ति य वति त्ति कालो णिरुद्धो ति ॥ १९ ॥ 16 कालम्मि णिरुद्धम्मि उ दिहं आगत समागतं वो वि । वा उपणं तं वा वि आगते पुच्छियं सव्वं ॥ २० ॥ २४ ॥ जं जावतितं लभती जं मग्गति तं च दिस्सती ताधे । जं इच्छति तं उप्पज्जते य पडिपुच्छणाकाले ॥ २१ ॥ जं" चिच्छते करेति य कम्मं सिप्पं णयं विभंगं वा । [ ] पिधं च णाणाभिमणं वा ॥ २२ ॥ आहारे णीहारे सरीरमब्भंतरे व मज्झे वा । सयमप्पणो परस्स व मित्तममित्तस्स वा किंचि ॥ २३ ॥ इच्छति विसयगुणं वा कंचि धम्म- इत्थ- कामजोगं वा । अण्णं वा सुभमसुमं तं चेत्र णामं च तंवेलं ॥ सव्वम्मि कडे दिण्णे दिट्ठे सम्माणिते वा वि । मणदुक्खं णिच्छिण्णं संपत्ति इच्छितं जाण ॥ २५ ॥ इच्छितसंपत्ती वि तसकायाणं च थावराणं च । तंवेलमुवणतासु तु उबवण्णत्थं वियाणेज्जा ॥ २६ ॥ सज्जीव-ज्जीवेय उवभोगेसु वि य माणुसाणं पि । तंवेलमुवणतेसु य उववण्णत्थं वियाणेज्जो ॥ २७ ॥ ॥ पडलं [ णवमं ] ॥ ९॥ छ ॥ 1 [दसमं पडलं ] संच्छरं महामंडलेसु मज्झिमगमंडले मासं । खुड्डुलगमंडलेसु य अहोरत्तं वियाज्जो ॥ १ ॥ णक्खत्तमंडलैंऽद्दागमंडले चंदमंडले मासा । [ ] सूरमंडले" वस्समो जाणे ॥ २ ॥ जाणे मंडले तिविधेसु खुड्डुलग - मज्झिम- महंते " । दिवसं पक्खं छम्मासमेव वित्थारजोगेणं ॥ ३॥ १ पुरम्मि सु° ० त० ॥ २ वेया ६० त० ॥ ३ तं निसंभंति है० त० विना ॥ ४ अग्गि मा° हं० त० विना ॥ ५ 'णिजं ठियायए चैव हं० त० ॥ ६ 'गव्विय हं० त० ॥ ७ एतचिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ ८ 'मलारो हं० त० विना ॥ ९ चंदो हं० त० विना ॥ १० एतच्चिह्नान्तर्गतं पदं हैं० त० नास्ति ॥ १२ वा वि । आगते पुच्छियं सव्वं लाभालाभं वियागरे ॥ २० ॥ जं जाव सि० ॥ एव वर्त्तते ॥ १४ जं तिच्छते हं० त० विना ॥ १५ °भिमतणं सं ३ पु० ॥ १६ 'लद्धासमं वस्स सि० ॥ १८ मते हं० त० विना ॥ अंग० ३१ For Private Personal Use Only ११ सुभगभि छि हं० त० ॥ १३ हस्तचिह्नान्तर्गतः पाठः ६० त० हं० त० ॥ १७ ले पुहहमंडले 20 25 Page #355 -------------------------------------------------------------------------- ________________ २४२ 10 अंगविजापइण्णय [एक्कारसमं पडलं दारगकीलणगेसु वि चतुचक्कीया भवेज उववत्ती । चत्तारि अहोरत्ते व जाण चत्तारि वा मासे ॥४॥ दारककीलणगेसु वि बे चक्कलगाणि होति पुत्ताणि । बे होति कुछ अहोरत्ता बे वा मासा विधीयते ॥ ५॥ पल्लंकक-चक्कलगे दिवसे मासे व जाण चत्तारि । धाडीचक्के मासो वस्सं तु भवे सकडचके ॥६॥ एतेण कारणेण तु मूलं कालस्स सुहू कातव्यं । जम्मि भवंति मुहुत्ता दिवसा मासा व वस्सा वा ॥७॥ पुप्फ-फल-भूसण-उच्छादणे य उवकरण भत्त पाणे वा । सज्जीवा-ऽजीवं वा उप्पज्जति जं णिमित्तम्मि ॥८॥ जध तू रससंभूतं जध य महग्धं जहा महासारं । जध जाती अविसिटुं तध दिग्धं णिहिसे कालं ॥९॥ जे कसका जे य विपुलसरीरा ते रसदीहकालभूया। विपुलसरीरेसु य जे कसका दिग्घसकालजुता ॥ १०॥ सिग्घमणिटुप्पाते ओयवति सिग्घमो अणिट्ठस्स । अभिलसितसिग्घुलभो सिग्धं इट्ठोपपत्तीसु ॥ ११ ॥ अँध मूलं तध थोग जध य समग्घं अजातिमतं वा । जध सुलभमप्पसारं तध थोग णिहिसे कालं ॥१२॥ पीतिकरे अणुबद्धो भवति धणइट्टधणसुहस्स । दुक्खस्स वि अणुबंधो भवति अणिट्ठाणुबंधेसु ॥ १३ ॥ पञ्चग्ग-सरस-णव-तरुणगेसु दिवसा वंति पक्खा वा । परिणतजुण्णगते रसेसु मास-संवच्छरे जाण ॥ १४॥ मासपमाणे य महुम्मि उत्तविसमं व यमलिते मासा । विसमेघेसु तु पक्खा समागमागमसमेसु वस्साणि ॥१५॥ जं दिस्सते छलंसं उव्वंते छ उदू वि जाणेज्जा । जं वा सणणा असितं तं वा तं ते उदुं जाण ॥ १६ ॥ "चुंभलका पेलगमुकुडवे?णे मालिकासु वट्टासु । सीसावकम्मि सव्वम्मि उत्तमत्थं विजाणीया ॥ १७ ॥ पुण्णामेसु तु पुप्फोवकेसु मासा व होति वासा वा । पुप्फोवकत्थिणामे रातीओ होंति पक्खा वा ॥ १८॥ संवच्छरेमैं कुडवेढणेसु साराणुसारतं व वदे । पुप्फोवकेसु मासा पक्खा दिवसा य णातव्वा ॥ १९ ॥ अल्ले मल्ले सव्वम्मि मुहुत्ता अल्लसरभावेणं। परिमलित-मिलाणेण य विलंबितं कालमो जाण ॥२०॥ एसेव सव्वदम्वेसु गमो पाणे व भोयणे वा वि.। सहे वा रुवे वा एएण गमेण गंतव्वं ॥ २१ ॥ ॥ [पडलं दसमं]॥ १०॥ छ॥ 15 [एकारसमं पडलं] पुरिमंगाणामासे पुव्वदिसाए य ओवलद्धीए । कत्तिय-मम्गसिर-पोसमासेसु जाणीया ॥१॥ संवच्छरलद्धीयं अग्गेयं मगसीस पोसं वा। [जाणे] संवच्छरमो पुव्वदिसि पुरस्थिमंगेसु ॥२॥ दक्खिणगतामासे पुणो य दक्खिणदिसोवलद्धीयं । २ महिंफग्गुण चेत्तं वेसाहं वा वदे मासं ॥३॥ संवच्छरलद्धीयं संवच्छर-माह-फग्गुणं वा वि । चेत्तं वेसाहं वा दक्खिणदिसि दक्खिगंगेसु ॥४॥ पच्छिमगत्तामासे अवरदिसायं च ओवलद्धीयं । जेट्ठामूला-ऽऽसाढा-सावणमासं चे मासेसु ॥५॥ संवच्छरलद्धीयं संवच्छरमिंद विस्स विण्डं वा । संवच्छरमो बूया पच्छिमदिसि पच्छिमंगेस ॥६॥ वामे गत्तामासे पुणो य उत्तरदिसोवलद्धीयं । पोहपदऽस्सोज वा मासं मासेसु जाणीया ॥७॥ पोट्टपदं वा संवच्छरं तु संवच्छरं च अस्सोयं । संवच्छरलद्धीयं उत्तरदिसि वामगत्तेसु ॥८॥ १उववजि हं० त० विना ॥ २ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ ३ °ककुच है. त०॥ ४ व पक्खा वा हं० त०॥ ५°हा सहामासे हं० त०॥ ६ लजुता हं० त० विना ॥ ७'ग्घलाभा सि ई० त०॥ ८जधुमूलतंघव्वोर्ग जध ह० त० विना ॥ ९भवति सव्वअणि सि०॥ १० पक्खो हं० त०॥ ११ °समं धयमलिए मासा हं० त० विना॥ १२°समधसु हं. त०॥ १३ °समुसु हं० त०॥ १४ असितं यव्वा तं हं. त०॥ १५ चुवल कायेल हं. त०॥ १६°ण्णामासे तु है. त• विना ॥ १७ °सु हुड हं० त०॥ १८ अण्णे म है. त• विना ॥ १९ अण्णस ह. त• विना ।। २० एतचिहान्तर्गतं पदं हं. त० नास्ति ॥ २१ च सेसेसु है• त.॥ Page #356 -------------------------------------------------------------------------- ________________ २४३ बारसमं पडलं] एगूणसट्ठिमो कालज्झाओ उद्धंगाणामासे पादुन्भावे य थावराणं तु । फग्गुणमासाढं वा पोट्ठपदं वा वदे मासं ॥९॥ संवच्छरलद्धीयं फग्गुणमासाढ पोट्ठपादो वा । संवच्छरमो बूया दढ-थावर-सासते भावे ॥ १० ॥ चलमंगाणामासे पादुब्भावे य चंचलाणं तु । सावणमासं बूया मासुप्पातोपलद्धीय ॥ ११ ॥ चलमंगाणामासे पादुब्भावे य चंचलाणं च । संवच्छरलद्धीयं सावणसंवच्छरं बूया ॥ १२ ॥ सावण पोट्ठपदं वा अस्सोयं कत्तियं च मासेसु । पुण्णदगभायणेसु य निद्धंगाणं च आमासे ॥ १३ ॥ 6 सावण पोट्ठपदं वा अस्सोयं कत्तियं च जाणीया । संवच्छरमो बूया णिद्धे वासोवलिंगे य ॥ १४ ॥ चेत्तं वेसाहं वा जेट्ठामूलं तधेव आसाढं । मासं मासेसु वदे रुक्खे गिम्होवलिंगे य ।। १५॥ मग्गसिर पोसमासं माहं वा फग्गुणं व जाणीया । मासेसु सीतभावे तधेव हेमंतलिंगे य ॥ १६॥" तं चेव जधुद्दिढे संवच्छरलद्धियं च जाणेजो। संवच्छरे तु चउरो सीते हेमंतलिंगे य॥ १७ ॥ णीहारेसु तु पक्खा उजुभावेसु पुण संथिते मासा । अहोरत्ते [पुण] पक्खं वदे तु पक्खप्पमाणम्मि ॥१८॥ 10 ॥ [पडलं एक्कारसमं] ॥११॥ छ। 18 ___ [बारसमं पडलं] तरुणंकुर-किसल-पत्तलकेहि अंडकित-जालकेहि वि य । आसित-पोसित-ओकुंभआगमे पाउसं जाणे ॥ १॥ अज्जण-कुडय-कतंबे सिलिंध-कंदलि-कुडुंबके चेव । ददुर-मयूरंगजितपडिरूवे पाउस बूया ॥२॥ खेत्तप्पवत्तणे बीजणिग्गमे बीयवावणे यावि । गहकरण-पज्जणेसु य उदगपरणालिकरणे य ॥ ३॥ वासारत्तिकभंडगहसुयणकावरुत्तकहणेसु । वाहणपडिसामण्णेसु य जलं ति णवपाउसं बूया ॥४॥ साढिकसीहलँबंधयतववेसिसगणिअगणिकक्खदिसेसु । णिठ्ठलसंलावेसु य आसाढं मासमो बूया ॥५॥ हरितं व सद्दलं ति व पविरूढतणं ति जातसस्सं ति । णिहिज्जति सस्सं ति य सावणमासं विजाणीया ॥६॥ पुण्णपलोत्थितदकभायणेसु अच्छायकुप्पवट्टे य । वद्दलकअच्छाणीक त्ति पोट्ठपादो भवति मासो ॥७॥ मज्झविगाढे हे उलुबितो वीलणि" त्ति य किलिण्णे । अभिवद्धमाणगेण य पोट्ठपदं मासमो जाणे ॥८॥ 20 इंदसयणे य इंदमहभंडके इंदमोवकरणे य । इंदधणुइंदणामेण पोट्ठपादो भवति मासो ॥ ९॥ .. साली गब्भणिका वत्ति तित्ति सुजते य वीहित्तिकं । बूया पक्क त्ति य तिला य ओपुप्फित त्ति वदे ॥१०॥ अस्सॉइस्सेइ णवमिक त्ति णीराणिका वलायं ति । अस्सोयं पुण मासं अब्भुत्थाणे णरपतीणं ॥ ११ ॥ दारग्घाडि कत्तिय अभया माहातयो सजीवंती । बहुलं मासं बूया वधमोक्खे बंधमोक्खे य ॥ १२॥ उववासो दाणं ति य देवतपूय त्ति साधुपूय त्ति । बहुलं मासं बूया उदुंबरभुयो विबुद्धो त्ति ॥ १३॥ 25 णिव्वट्ठमच्छमुदगं विमलणभं सारसा सुरा सैरदो । दीवा हसति तध दंतिक त्ति दाणं वतोववासो त्ति ॥१ देवस्स वा वि थेवणं उदुंबरभूयो विबुद्धो त्ति । वसागाधा उवरि उवयुत्ते पुच्छंते सो कालो होति बोधव्यो ॥१५॥ आधारेतव्वं बाहिरेण तम्मि तु भवंति जे भावा । तज्जाता तरूवा भवंति ते" तं पि कालाण ॥ १६॥ पंचिंदिएहिं पंचहिं सद्द-प्फरिस-रस-रूव-गंधेहिं । अग्गिकते अग्गिकम्मि य बहुलं मासं विजाणेज्जो ॥ १७ ॥ पच्छा जक्खो धणकं सुरयितपडदीवरुक्खो त्ति । मुण मगसीसमासं हल्लिसकडे धमकसद्दे ॥ १८॥ 30 १भागे है. त०॥ २ हस्तचिहान्तर्गतोऽयं श्लोकः हं. त. एव वर्तते ॥ ३°मासे है. त• विना ॥ ४'मासे है. त० ॥ ५ तरुणंकिलरसकिलपत्तकेहि हं. त०॥. ६°रमजि है० त०॥ ७ सत्तप्पवहणे है. त.॥ ८°पहणा है. त.॥ ९°सुतणकाधभत्तगह है० त० विना ॥ १०°लवधलवविसेअगणिक हं० त० विना ॥ ११ णिटे है. त• विना ॥ १२ लणेति य है. त• विनी ॥ १३ सालीगभणकावत्तितं ति सु. हं. त०॥ १४°स्सा अलेई ण है० त०॥ १५णोरा हं० त०॥ १६ लाणं ति हं० त०॥ १७ सद्दो हं. त• विना ॥ १८ जवणं है. त• विना ॥.१९ तेवं पि है. त०॥ Page #357 -------------------------------------------------------------------------- ________________ 10 . अंगविज्ञापडण्णय [तेरसमं पर संगलिगं खीरदुमे चतुप्पदे खीरिणीसु खीरेसु । मुण मग्गसीसमासं सोम्मे वा सोम्मणामे बा ॥ १९ ॥ जाणपवट्टण-यत्तप्पवहणे पुव्वसस्समलणे य । मुण मग्गसीसमासं गिरिजण्णे भूमिजागे य ॥२०॥ सीतं हिमं ति वा सीतलं ति दीहमहिला णिसा दीहा । थीउत्तरे जुगलगे य एत्थ पोसो भवति मासो ॥२१॥ इंगालसगडिका-अग्गिचुल्लके तावणे य अग्गिम्मि । गब्भघर-कंबलणिसेवणे य पोसो हवति मासो ॥२२॥ थीणं महाजणे पुरिसवद्धणे माहमासमो बूया । 'पोतकधमासिकत्ये सद्धे ओछाडिते चेव ॥ २३॥ सव्वम्मि सीतभावे सायं गीत-अग्गिसेवणाए य । एत्थ वि माहो मासो अणोजवासं विसेसो वा ॥२४॥ णर-णारीमिधुणगतस्स उस्सवे मेधुणप्पसंगेसु । दित्तेसु य मुदितेसु य फग्गुणमासं वियाणेज्जा ॥२५॥ सीतक्खयपरिणामे उवगमेसु वि य उण्हभावस्स । णचुण्हा सीतेसु य फग्गुणमासं वियाणीया ॥२६॥ आपाणगप्पमोदे उक्कुढे गीत वादिते हसिते । परभुयसहे चूतकुसुमे य मुण फग्गुणं मासं ॥२७॥ जवकिंदीवर-सामाककुसुम-अंदोलका वसंतो त्ति । फग्गुणमासं बूया मत्तो अंदोलति जणो ति ।। २८॥ मिधुणसमागम-मेधुणकधासु सव्वेसु कोमलंगीस । फग्गुणमासं बूया छणरत्तमंडणासु वि य ॥२९॥ उस्सयमत्तुम्मत्ते वसंतलिंगे य कामलिंगे य । एत्थ वि चेत्तो मासो समे य पुण्णाम-थीणामे ॥३०॥ समुदयमणुबद्धेसु य वसंतलिंगे य कामलिंगे य । चेत्तं मासं बूया समे य थीणाम-पुण्णामे ॥३१॥ वत्थगते रूवगते चित्तगते चित्तवण्णजोगे य । चेत्तं मासं बूया चेत्तो विविधे यऽलंकारे॥ ३२ ॥ पुरुसुत्तरे जुगलगे जव-गोधुमसंगहे गहपतीणं । मुण वेसाई मासं णिदाघमासे उवणतम्मि ॥३३॥ पाडल-मल्लिक-वट्टिक-सीतजलनिसेवणेसु य गराणं । मुण वेसाहं मासं वीयणके तालवेंटे य ।। ३४ ॥ णिद्दडधण्णतावे अतिउण्हो वा पवाति वातो त्ति । तण्हा मगतण्ह त्ति 'य जेट्ठामूलो हवति मासो ॥ ३५॥ तुच्छेसु ये लुक्खेसु य दुगभायण-णहभायणेसु वि य । णदि-कूव-तलागेसु वि जेहामूलो हवति कालो ॥३६॥ अण्हिकरकउत्थोऽभितप्पणे छत्ते पावाक्खयं । आपक्खये व हक्खए व जेहो त्ति का मासो ॥३०॥ णिद्धे वासारत्तं हेमंतं व मुण सीतवातं सीतभावेणं । उण्हेहि य लुक्खेहि य गिम्हं सुहेहि य मुणेहिं ॥३८॥ जे जम्मि तम्मि भावे तसकाया थावरा व सव्वे वि । तेसिं पादुन्भावेण येव तं तं उर्दु जाण ॥ ३९॥ पुप्फ-फल-भूसण-ऽच्छादणेहि उक्करण-भत्त-पाणेहिं । तं तं उर्दु वियाणे जं जम्मि उदुम्मि भयमाणं ॥४०॥ देव-मणुस्सा पक्खी चतुष्पदा जलचरा थलचरा य । जे जं सोभेति उदुं तेहि तु तं तं उर्दु जाण ॥४१॥ सज्जीवा-ऽजीवाणं उवलद्धीय वि उ सव्वभावाणं । तं तं उर्दु वियाणे जं जस्स उदुस्स भयमाणं ॥४२॥ .. ॥पडलं बारसमं ॥१२॥छ॥ 20 [तेरसमं पडलं] सव्वे रूवविसेसा वर्णणविसेसा- य पतिविसेसेणं । सुव्वत्तमविण्णाता भवंति कालस्स पडिरूवं ॥१॥ सव्वे वण्णविसेसा रूवविसेसा य पतिविभागणं । अञ्चंतं विण्णाता भवंति जोण्हस्स पडिरूवं ॥२॥ अच्छीणि चंद-सूरा अग्गी दीवो पभंकरा सव्वे । णाणुज्जोवो तेयो पभ त्ति जोण्हस्स पडिरूवं ॥ ३ ॥ चक्खुपणासे जोती पणस्सते चंद-सूरमत्थमणे । अण्णातमविण्णातेण य कालस्स पडिरूवं ॥४॥ सुद्धं ति पंडर ति य विमलं उज्जोतितं पभा व त्ति । दिवसो त्ति णीरयो त्तिय पडिरूवं जोण्हपक्खस्स ॥५॥ माणोलतिकालाकं पभभंति-नीलं तिमिरंधकारं ति। रत्ती उत्तासो त्ति य पडिरूवं कालपक्खस्स ॥६॥ १ पेतकधमसिकच्छे है. त.॥ २°वासंति भस्सो य है. त• विना ॥ ३ पीडयम है. त०॥४य सुण्हेसु य हं० त०॥ ५ छत्ते य वाकूयं हं० त० विना ॥६ - एतच्चिदान्तर्गत पदं हं० त० नास्ति । Jain Education Intemational Page #358 -------------------------------------------------------------------------- ________________ प्रज्जरसमं पडलं] एगूणसट्टिमो कालज्झाओ २५ थकितं रित्तं ति व लंछितं ति पडिसामितं ति णिक्खित्तं । अव्वत्तमदेसं ति य पडिरूवं कालपक्खस्स ॥७॥ उब्भिण्णं मुक्कमवंगुतं ति पागडियं दंसियं बहिर्दू वा । सुव्बत्तं दिस्सति पागडं ति जोण्हस्स पडिरूवं ॥ ८॥ खुव्वति मारमरीति सुज्झति त्ति जोण्हेस्स [जाण] पट्ठवणं । विमलं सुद्धं परिमज्जितं तिजोण्हस्स पडिरूवं ।।९।। मइलतिकेणं कितकालगो त्ति कालस्स जाण पट्ठमणं । मइले कालकियं ति य भवंति संपुण्णकालस्स ॥१०॥ ॥पडलं [तेरसमं] ॥१३॥ छ॥ [चोइसमं पडलं] एगदिवसप्पमाणे एगंगे एगमाभरणगते य । एकंगियउवकरणे सत्तेसु य एक्कचारीसु ॥ १॥ बिंगुलिगहणे बिसु एक्कएसु आभरणएसु जमलेसु । मिधुणचरसत्तजमले जुवकरणे बेडिओ कालो ॥२॥ भुमगंतर-णासग्गे तिक-हणु-मज्झक्खयंतरे चेव । पोरिसि सवत्थि-सीसे तिंगुलिगहणे तियं बूया ॥३॥ ओणतमुत्थितमज्जियते य उल्लोइते [य] हसिते य । णट्टे गीते वाइते चउक्के य चतुरंता ॥ ४ ॥ 10 चउरंगुलिगहणेसु य [............] चउपुडागते य । पादतलकरतले बिजुगलेसु चतुरत्तिओ कालो ॥५॥ पंचंगलिगहणेण ये जणहितयाणं व गहणजोगेण । सयणा-ऽऽसणे सपुरिसे य पंचरत्तो भवति कालो ॥६॥ गुप्फ-मणिबंधगणेसु बिसु य तिगेमु य तधेव जाणीया। बिअसहिते य चउक्के वियाण छरत्तिर्य कालं ॥७॥ तियसहिते [य] चउक्के बितिकम्मि य एकरण सहितम्मि । एकसहितेसु तिसु वा बिएसु सत्ताहिओ कालो ॥८॥ अट्ठसु य एक्कएसुं बिसु य चउक्केसु चउसु व बिएसु । [...... ............... ॥ ९॥ 15 ................ I] तिगतिगुणे णवगणणे कते य जाणे णवाहं ति ॥ १०॥ पंचबिगेसु दसाहो दसाहिभागे दसक्खगणिते य । कच्छवकंजलिकरणे उँवणीतदुहत्थलंभे य ॥ ११ ॥ पंचसहिते दसक्खे मासद्धे पक्खिते य पक्खे य । पण्णरसाहं जाणे पण्ण[रस]सु एकम्गणंतेसु ॥ १२ ॥ ॥पडलं [चोदसमं] ॥ १४॥ छ। [पण्णरसमं पडलं] 20 पुण्णामेसु य दिवसं थीणामेहिं रयणि वियाणेज्जो । दिवसं दिवाचरेहि य रची रत्तिविचारेहि ॥१॥ दिवसकरेण तु दिवसं रयणिकरेण रयणिं वियाणेन्नो । सुजोदएण दिवसं रत्तिं चंदोदए जाण ॥२॥ उण्हेण जाण दिवसं रत्तिं सीतेण संविजाणेजो। उज्जोवेण य दिवसं रतिं पुण अंधकारेणं ॥३॥ सुजपरिवेस-इंदधणु-रायिवासेण दिवसकं जाणे । सोमपरिवेस-विजुत-उकापातेण रत्तिं तु ॥४॥ . पासंडजणोवयारोपलद्धीय दिवसमो वियाणेजो। चोराऽऽरक्खिगचरितोपलद्धीयं रत्तिमो जाण ॥५॥ 25 समणजंण-सावकजणस्साऽऽहारे दिवसमो वियाणेजो । आजीवकआहारोवलद्धीयं रत्तिमो जाण ॥६॥ दिवसाहारविधी अग्गिजं ति दिवसो त्ति संवियाणीया । कजोवदीविकदीवतारकादसणे रत्तिं ॥७॥ पडिसामित-णिक्खित्ते ठइया-ऽऽवरितं ति रत्तिमो जाण । मुक्कमपंगुत-पागडिय-दंसिते दिवसमो जाण ॥ ८॥ पयलाइत पासुत्ते सयिते रत्तिं वियाणेज्जो। वुट्टितेसु दिवसं दिवसकडे कम्मजोगे य ॥९॥ दिवरत्ति भूतरत्ती तधेव आणंदसव्वरत्ति त्ति। रयणि त्ति सव्वरि त्ति य णिस त्ति खणता णिवियरत्ति॥१०॥ 30 पुरिसे पुरिसोवकपुरिसपुरिसभावाण दिवसमो जाणे । "महिलाभरणे व्वेसु महिलिका भवति रत्तिमुहं ॥११॥ दिवसको दिवसकम्मकं ति णिव्वावदिवसो त्ति । आय-व्ययदिवसो ति य दिवसेसु सम त्ति ये सदा ॥१२॥ ॥पडलं [पण्णरसमं] ॥ १५॥ छ॥ १ छकिय ह. त०॥२-1 एतश्चिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ ३ विपुलि° है. त.॥ ४ पादगलकर सप्र० ॥ ५य घणट्ठिययाणं है. त० ॥ ६ उवकरणीचउहत्थ है० त०॥ ७ पण्णगेसु दि ० त०॥ ८ सुजदिपरिवसईदवणु' त०॥ ९ तुङ्कुट्टिवेसु ह० त०॥ १० गहियाभ' है. त.॥ Jain Education Intemational Page #359 -------------------------------------------------------------------------- ________________ २४६ अंगविजापइण्णय [सत्तरसमं पडलं [सोलसमं पडलं] बारस मासा संवच्छरो त्ति भागेसु तीसती मासो। पण्णरसेव तु पक्खो तीसं भागे अहोरत्तं ॥१॥ एतस्स अहोरत्तस्स पुणो तीसतिविधस्स णातव्वं । राति-दिवसपरिवड्डी हाणी य पुणो गणेयव्वा ॥२॥ राती दिवसं च पुणो वड्डी हाणी य सुट्ट णातूणं । सव्वे वि अहोरत्ता वेलाहि पुणो गणेतव्वा ॥३॥ एत्तो तिण्हि मुहुत्ता बेसंझाउढिओ य मज्झण्हो । छ प्पुव्वण्हो वुत्तो छ अवरण्हो मुहुत्तो उ ॥४॥ बिमुहुत्तो मागधओ बिमुहुत्तो हवति पातरासो वि । अणुमज्झण्हो बिमुहुत्तमो त्ति तिविधो य पुव्वण्हो ॥५॥ किं वा बत्ते सूरम्मि दिवाभातो वि हवति बिमुहुत्तो। अवरण्हो बिमुहुत्तोणिये सूरो बिबिमुहुत्तो ॥६॥ संजोगेति तिमिरहा उडेतो दिणकरो दिसं पुव्वं । तेण मुणे पुव्वण्हं पुवदिसायोवलद्धीय ॥ ७ ॥ संजोगेति तिमिरहा मज्झण्हे दक्खिणेण वच्चंतो। तेण मुणे मज्झण्हं तु दक्खिणदिसोवलद्धीय ॥ ८॥ संजोयेति तिमिरहा अवरदिसं दक्खिणेण वच्चंतो । तेण मुणे अवरोह अवरदिसायोवलद्धीय ॥९॥ पुव्वदिसाए इंदो तस्सुवलंभेण जाण पुव्वण्डं । अवरदिसाए वरुणो तस्सुवलंभेण अवरण्हं ॥१०॥ दक्खिणतो पेयवती उत्तरतो धणवती दिसाधिवती । एतेसिं उवलद्धीय जाण मझंतियं वेलं ॥ ११ ॥ जं जिस्से उप्पज्जति दिसाय बिपदं चतुप्पदं वा वि । पुप्फ फलं दव्याणि व तेण तु तं तं दिसं जाण ॥ १२॥ ॥ पडलं [ सोलसमं] ॥ १६॥ छ । 15 . 20 [सत्तरसमं पडलं] मइलब्भे रत्तकदंसणम्मि संझं तु पच्छिमं जाण । अभिणवरत्तकसंदसणम्मि पुव्वा भवति संझा ॥१॥ रत्तच्छादणणवघडिकुंभे वेरत्तकंबलाणं च । पुप्फ-फल-रत्तमणिकेण कुंभेण य जाण सूरुदयं ॥ २ ॥ रत्तंबरुत्तरिजे य दारगे रत्तमज्जणिज्जोगो । रत्तणिवत्थाउवणिग्गमे य सुज्जोदया वेला ॥ ३ ॥ पुण्णामाणुगमणे पुण्णामेण खचिते य थीणामे। 'ओणायकबाहपावियाय सुज्जोदयणवेला ॥४॥ संदीवियग्गजलणे य जाण आलोकणे वणदवस्स । रण्णो वि य आगमणेण जाण सुज्जोदयणवेलं ॥५॥ बालतिलकं च कण्णतिलगे य तवणिज्ज-पदुमतिलके य । उदितं सूर जाणे उवणीते रत्तमल्ले य ॥६॥ एसाऽऽगतो णरिंदो त्ति सामिको सुपुरिसो त्ति वा बूया । जातं दाणि सणाधं ति जाण अइरुग्गतं सूरं ॥७॥ देवतपूया-बलिमंगलकरणे सत्थीवायणकदेवा । विजुद्दीवेण अज्झापणे य मुण मागधं वेलं ॥ ८॥ विपणीए सारणेण य पट्ठवणेसु वि य दिवसकम्माणं । भत्तेवत्थोभे दोसिकम्मि मुण मागधं वेलं ॥९॥ बालघतपज्जणेसु य मुहधोवण-मुंडकाणुदासेसु । खमगजणपारणासु य जाणेजो मागधं वेलं ॥१०॥ ओलिहणंजण-तिलकरण-केसमंडण-पसाधणविधीसु । बालजुवतीजणस्स तु मागधियं वेलमो जाण ॥११॥ सव्वम्मि पातरासे सिद्धवणीते य भुजमाणे य । दुडुहिक-दधितावे अंबेल्लि-विलेपिकादीसु ॥१२॥ कक्करपिंडगगंगावत्तगचुक्कितकवप्पडीसु वि य । अंबढिकघतउण्हे पोवलिकासिद्धिविद्धीसु ॥ १३॥ भैतकजणसिप्पिकजणस्साहारे तरुणजणपातरासे य । मुण पातरासवेलं मज्झिमिया कूरवेल त्ति ॥ १४ ॥ जूताजूतकआढवकसेवकाणं च पातरासो त्ति । कज्जवसि पातरासे य अणुमज्झण्हं वियाणेज्जो ॥१५॥ सुद्धिकरवसभागमणे बंधवे इति अत्थवेल त्ति । मग्गो उवहरण त्ति य अणुमज्झण्हं वियाणेज्जो ॥ १६॥ आतवछत्तकगहणे जुत्तपसूणं विमोयणेणं च । तण्हाइत-मकतण्हासु चेव मज्झण्हवेलं तु ॥ १७ ॥ - णिहति व आदिच्चो उण्हं वह त्ति णिस्ससति भूमिं । उण्हो व वाति वातो त्ति एव मज्झंतियं जाणे ॥१८॥ १ मे चेव पक्खकंब है. त.॥ २ ओयाणकबाहुप्पतियाय है. त• विना ॥ ३°उण्णे पोवलिकासित्ति विट्ठीसु हं. त• विना ॥ ४ रुयक हं० त०॥ Jain Education Intemational Page #360 -------------------------------------------------------------------------- ________________ एंगूणवीसइमं पडलं ] एगूणसट्टिमो कालज्झाओ डझंतभूसति कढतु तिरियं ति वणदेवग्गिजालो त्ति । रूवाविधो संतप्पते त्ति मज्झंतिकं वेलं ॥ १९ ॥ मझो त्ति मज्झिमो त्ति य मज्झत्थो मज्झदेसकं व त्ति । मज्झण्हो मज्झठिय तत त्ति मज्झण्हमेतेहिं ॥२०॥ तत्तस्स य णिव्ववणे सरितोमद्धकपिते पसण्णे य । सिद्धावतारणे मज्झिते य उव्वत्तमज्झण्हे ॥ २१ ॥ सव्वणियमट्टिताणं कयहिकाणं तु भोयणाकाले । पज्जोवत्तं सूरं जाणे एकसत्तरत्तेसु ॥२२॥ बहिणगरकम्मजणके ससिद्धकबलिकम्मकरणे य । उजाणभोजभत्तिककते य अवरण्हमो जाण ॥ २३ ॥ निग्गंथकयाहारे पञ्चक्खाणे पडिते घेणायं च । पासंडालयवसधीकते य मुण पच्छिमं वेलं ॥२४॥ सव्वदिवाचारीणं पसु-पक्खीणं तु वसतिमधिगमणे । पुण्णामाणं च खयेण जाण सूरत्थमणवेलं ॥२५॥ रत्ते पुप्फ-फले भूसणे य अच्छादणे य रत्तम्मि । थीणामेसु य रत्तेसु जाण संझागतं वेलं ॥२६॥ पडलं [सत्तरसमं]॥१७॥ छ॥ 15 [अट्ठारसमं पडलं] 10 बालाहारविधीहि य मागधियं भत्तवेलिकं जाण । आतुरओसधपाणेसु चेवे मुण मागधं वेलं ॥१॥ खमगजणपारणाअ य जाणेज्जो दुद्धवेलिका यत्ति । समणजणवायरासे आलोलीवेलिकायं वा ॥२॥ सेडकपढमाहारे जाणेजो आणुतासवेलं ति । भतकजणपातरासे जाणेजो कूरवेलं ति ॥३॥ वुद्धस्सावक-भिक्खुकजणे य मुण पातरासवेलं ति । भिक्खूणाऽऽहारेण य गंडीवेलं वियाणाहि ॥४॥ किंचोवत्तं सूरं णिग्गंथजणस्स भत्तवेल त्ति । जागु त्ति अण्णपाणे पधिकाणं कासकाणं च ॥५॥ अच्छादण-पणियगते अवरण्हे वै(वा)सवेलिकं जाण। णागेहिं णागवेलं पसूहि पसुवेलिकं जाण ॥६॥ रागेण सायवेलं दीवेहि य दीववेलिकं जाणे । आजीविकमहासारे सामासं वेलिकं जाणे ॥ ७॥ 'सुंभलक-सुरा-पुप्फे फले हरितकाण चुण्णणवसेसु । कामुकलिंगोपगतेसु चेव मुण आपदोसो त्ति ॥ ८॥ णिव्वहणे य वधूणं जेति भूतबलिकम्मकरणे य । पातिढे य वधूणं जाणेजो आपदोसो त्ति ॥९॥ जामेण जामवेलं भिण्णं अविसारिकाहि जाणेजो। चोरेहिं चोरवेलं महापदोसं च रक्खेहिं ॥ १०॥ पासुत्त-णिसीधं ति य मोण-णिसहं तव थिमितं ति । मते अरहस्सं ति य थितरत्तं वियाणेज्जो ॥११॥ उच्छुप्पीलणके मोग्गरसद्दे जंत-मुसलसहे य । मंदिरमंथणगागरसद्दे [य] वियाण गोसग्गं ॥ १२॥ गो-माहिसणिग्गमणे पच्छा(स्था)णे य पधिग-प्पवासीणं । सारइयसालिमहणपंतीसहे य गोसगं ॥ १३॥ गरदेव-देवपडिबोधणासु संख-पडहायणादेसु । पच्छिमजामं कुक्डसइ वा जाण गोसगं ॥ १४॥ मंगलिक-सत्थिवाचक-गोसम्गिकसंखभाणकेसु वि य । देवथुतिमंगलेसु य तवोधणे चेव तु विभत्तं ॥ १५॥ 28. ॥ पडलं [अट्ठारसमं]॥१८॥ छ॥ [एगूणवीसइमं पडलं] सीसकलोहेण तु पुहसीसिका अरुणमो य दव्वा वि । तंबे तु पुव्वसंझं वियाण सुज्जोदयं वा वि ॥१॥ तवणिज्ज-सुवण्णेण तु सूरमुदेंतमुदितं व जाणेज्जो। नवकणक-सुवण्णेसु य पुवण्डं पातरासं वा ॥२॥ १°देसमज्झम्मि । मज्झ है. त०॥ २°वचारणे मज्झिते य ओवत्तमज्झण्हो हं. त• विना ॥ ३ सव्वतियमट्टियाणं कयण्हिकालं तु है. त०॥ ४ घयाणं च है. त० ॥ ५चेव पुण्णमागयं वेलं है. त०॥ ६ कासवाणं है. त०॥ ७ वुस हं. त. विना ॥ ८चुंभल ० त० विना ॥ ९जडिभूत है. त• विना ॥ १० अवसाह. त• विना ॥ ११चेव ति भव्वं हं. त.॥ १२ तु फुसीसका है. त• विना ॥ Jain Education Intemational Page #361 -------------------------------------------------------------------------- ________________ ૨૮ अंगविज्ञापण्ण [वीसहम पहल मझतिकवितं कंसलोहकेणं व कसभाणे वा । किंचोवत्तं सूरं आमइले कंसलोहम्मि ॥ ३ ॥ उचावरण्हमेव तु णवरुप्पिकेण 'संविजाणाहि । आमइले रुप्पिकके तपुकेण व जाण अवरण्हं ॥४॥ अत्थमणवेलकं पि य जाणेज्जो वट्टलोहेणं । 'वेकंतकलोहेण य जाणेज्जो णागवेल त्ति ॥५॥ अरकूडकेण संझं अत्थमितं जाण काललोहेणं । मुदए आपदोसं थितऽडूरत्तं च विक्खेणं ॥ ६॥ परिवत्तंगो सम्गं जाणीया णाणकेण सव्वेण । घंटासद्देण पुणो य जाण गोसमकालं ति ॥७॥... ॥ पडलं [एगूणवीसइमं] ॥ १९॥ छ॥ [वीसइमं पडलं] जं जिस्से वेलायं दिस्सति बिपदं चतुप्पदं वा वि । पुरिसो वा इत्थी वा सा वेला तेण णातव्वा ॥१॥ जो जिस्से वेलाए सद्दो उप्पजति सुव्वती वा वि। सा वेला णातव्वा तस्सुप्पत्तीय सहस्स ॥२॥ जो जिस्से वेलाए गंधो उप्पज्जति दिस्सती वा वि । सा वेला णातव्वा तस्सुप्पत्तीय गंधस्स ॥३॥ जं जिस्से वेलाए रूवं उप्पजति दिस्सती वा वि । सा वेला णातव्वा तस्सुप्पत्तीय रूवस्स ॥४॥ जो जिस्से वेलाए भक्खो उप्पज्जति लब्भती वा वि। सा वेला णातव्वा तस्सुप्पत्तीय भक्खस्स ॥५॥ जं जिस्से वेलाए पाणं उप्पज्जती लभती वा वि । सा वेला णातव्वा तस्सुप्पत्तीय पाणस्स ॥६॥ . जं जीसे वेलाए दव्वं उप्पज्जति दिस्सती वा वि । सा वेला णातव्वा तस्सुप्पत्तीय दुव्वस्स ॥७॥ 18 जं जीसे वेलाए भंडं उप्पजति दिस्सती वा वि । सा वेला णातव्वा तस्सुप्पत्तीय भंडस्स ॥८॥ जं जीसे वेलाए रयणं उप्पज्जति दिस्सते वा वि । सा वेला णातव्या तस्सुप्पातस्स लद्धीए ॥९॥ जं जीसे वेलाए पणितं उप्पज्जति दिस्सती वा वि । सा वेला णातव्वा तस्सुप्पत्तीय पणितस्स ॥१०॥ जं.उवकरणं पर-गारीणं उप्पजते [य] जं वेलं । सा वेला णातव्या तस्सुवकरणस्स लद्धीए ॥११॥ अभंवरबाहिरका यं देसं सेवते मणुया । सा वेला णातव्वा तस्सुद्देसस्स लद्धीए ॥ १२॥ 20. लेहं रूवं गणितं विज्जाथाणाणि सत्थणीतीओ। इस्सत्थत्थरूवगतं जुद्धं चऽतिकिच्छयाणि वि य ॥ १३॥ जं जीसे घेलायं तु मणूसा यं कालं अधीयते । सा वेला णातव्वा तस्सुप्पातस्स लद्धीय ॥१४॥ बंभणवेदज्झयणे पासंडाणं च ससमयज्झयणे । णिगंथाणं च सुयम्मि कालके रासिबद्धेयं ।। १५॥ जं जिस्से वेलायं बंभण-समणा सुतं अधीयते । सा वेला णातव्वा तस्सुप्पातस्स लद्धीए ॥१६॥ कामगुणे मणुयगुणे सह-फरिस-रस-रूव-गंधे य । मदु-कढिण-णिद्ध-रुक्खे फासे सुहे सीतमुण्हे य ॥ १७॥ 25 जे जिस्से वेलाए णर-णारिगणा सुहं अणुभवंति । सा वेला णातव्वा विसयसुहाणोपपत्तीय ॥१८॥ उक्कट्ठहसित-गीताइयाइ-णट्टाइविलसियाणं च । णाडिज्जित-वेलंबिय-पढिताणि परूवणाओ य ॥१९॥ जं जिस्से वेलाए कीडं णर-णारिओ णिसेवंति । सा वेला णातव्वा तस्सुप्पातस्स लद्धीय ॥ २०॥ रामायण-भारधिका तु कहाओ जा य अरहता वत्ता । रायपुरिसाण य जा परक्कमगुणा य सूराणं ॥ २१ ॥ एता पोराणाओ कधाओ जा जम्मि देस-कालम्मि । वत्ता तु कधीयते सा वेला तेण बोधव्वा ॥ २२ ॥ जं सयमणुभूतं णर-णारिगणेहिं जं च सेसेहिं । लाभा-ऽलाभं जीवित-मरणं दुक्खं सुहं वा वि ॥ २३ ॥ जं जीसे वेलाए परेण सुयमप्पणा व अणुभूतं । सा वेला णातव्वा तस्सुपायस्स लद्धीय ॥ २४ ॥ बहिणगरकणिग्गमणे समिद्धजोक-बलिकम्मकरणे य। उज्जाण-भोज-भत्तिक-जत्तागमणेसु य णराणं ॥ २५ ॥ जं जीसे वेलाए उज्जाणगुणे णरा अणुभवंति । सा वेला णातव्या जत्तागमणेण तु णराणं ॥ २६ ॥ १संधि जा हं० त० ॥ २ वकंतयलो' है. त० ॥ ३ अक्खूणडकेण हं० त०॥ ४ एतचिह्नान्तर्गते उत्तरार्ध-पूर्वार्धे हं० त० न स्वः॥ Page #362 -------------------------------------------------------------------------- ________________ एकवीसहमं पडलं] एगूणसट्टिमो कालज्झाओ २४२ - मनविधी खज्जविधी फल-हरितक-सुसिप्पिककडे वा । सुभमसुभे वाऽऽहारे उत्तममासे जहण्णे य.॥ २७ ॥ जं जिस्से वेलायं आहारविधिं णिसेवए मणुया । सा वेला णातव्वा तस्साऽऽहारस्स लद्धीय ॥२८॥ देवतसेतूणं वा णवकरणं वा वि उज्जवणिका वा । वय-णियमाणं गहणे दाण-विसग्गे य साधूणं ॥ २९ ॥ जं.जीसे वेलायं पारत्तहितं णरा समीहंति । सा वेला णातव्वा तस्सुपातस्स लद्धीयं ॥ ३०॥ वाणियववहारगते दिवसववहारे ठिते य ववहारे । भंडपणियस्स कय-विक्कए य णियए विसग्गे य॥३१॥ जं जीसे वेलायं ववहारं तु वणिया समीहंति । सा वेला णातव्वा गहण-विसग्गेण भंडाणं ॥ ३२॥ कस्सेण कासकाणं वापण्णे खेत्त-खलकम्मजोगे य । धण्णाणं गहणे संगहे य वेला तु जा जत्थ ॥ ३३ ॥ जं जीसे वेलायं कम्मारंभं तु कासका कुणते । सा वेला णातव्वा तस्सुपायस्स लद्धीय ॥ ३४ ॥ जं वेलं जं कम्मं सुभमसुभं माणुसा णिसेवंति । सा वेला णातव्या कम्मुप्पत्तीय पुरिसाणं ॥ ३५ ॥ थीणं पि सब्वकम्मेसु जाण रंधणक-भोयणादीसु । जं वेलं जं कम्मं करेति तं वेलमो जाण ॥३६॥ ॥ पडलं [वीसइमं] ॥२०॥छ॥ [एकवीसइमं पडलं] 'तदिवस जातकं दिस्स दारकं जाण सूरमुग्गमणं । किंचुग्गयम्मि सूरे गोरे उत्ताणसेज्जम्मि १ ओसूतकं कडिगेज्झकं दारकं दिस्स अचिरुहितं सूरं बूया । ओवातं दारकं दिसि परिच्चकम्मतं पातरासवेलं बूया। ओवातं दारकं लेहिचकं दिस्स उच्चपातरासं बूया । ओवातं दारकं तरुणजुवाणं दिस्स पुव्वण्हं बूया। ओवात तरुणं 13 दिस्स जुवाणं अणुमज्झण्डं बूया। ओवातं पुरिसं मज्झवयं दिस्स मज्झंतियं वेलं बूया। ओवातं पुरिसं पवत्तपलितं दिस्स उव्वत्तमज्झण्हवेलं बूया। ओवातं पुरिसं मिस्सपलितं दिस्स उच्चावरण्हवेलं बूया। ओवातं पुरिसं दिस्स पवपलितं अवरोह' बूया। ओवातं पुरिसं दृढपकम्महत्थं दिस्स ओलंबमाणं सरं बया। ओवातं परिसं खटासमारटं दि अथ. मितं आदिच्छ बूया । उत्ताणपस्सिकं दारिकं दिस्स संझावेलियं बूया । कडिगेझिकं दारिकं दिस्स दीववेलियं बूया । पंचकम्मतिकं [दारिकं] दिस्स पाकंतरं ति बूया । वत्तवोलिकं दारिकं दिस्स पाकडितणक्खत्त-तारं बूया । उब्भिज-20 माणथणिकं दारिक दिस्स जामवेलिकं बूया । जोव्वणवत्तं दारिकं दिस्स तिण्णयामं बूया । महाकुमारिं दारिकं दिस्स अड्डरत्तं जाणीया । मज्झिममहिलं पविआतं दिस्स वत्तड्डुरत्तं बूया । बहुप्पयातं जुण्णं दिस्स महागोसग्गं बूया । वुटुं णिम्वियातं दिस्स विधवं वा पासंडवद्धं महिलगोसग्गं वेलं बूया । ओवाते सु] पुरिसेसु जोण्हपक्खं बूया । कालकेसु पुरिसेसु कालदिवसे बूया । सामेसु पुरिसेसु मिस्ससंधिं बूया । ओवातासु इत्थिकासु जोण्हरत्तिं बूया । कालिकासु इत्थिकासु कालरत्तिं बूया । सामासु इत्थिकासु मिस्सा पुण्णमासद्धरत्तिं बूया । ओवातसामेसु पुरिसेसु जाव जोण्ह-25 पडिपदातो जोहट्ठमित्तो त्ति जोण्हदिवसे बूया । ओबातेसु पुरिसेसु जोण्हट्ठमीतो पाय याव जोण्हपुण्णमासीतो दिवसे बूया । कालसामेसु पुरिसेसु जाव कालट्ठमीतो पाय याव चतुइसातो त्ति कालदिवसे बूया । ओवातसामाय इत्थिकाय जाव जोण्हट्ठमीतो त्ति जोण्हरत्तिं बूया। ओवातासु इत्यिकासु जोण्हट्ठमीतो पाय जाव पुण्णमासीतो त्ति जोण्हरत्तिं बूया । कालसामासु इत्थिकासु कालट्ठमीतो त्ति कालरत्तिं बूया । कालिकासु इत्थिकासु कालट्ठमीतो पाय जाव कालचाउद्दसातो त्ति कालरत्तिं बूया । ओवातं उत्ताणसेजं दिस्स जोण्हपडिपदं बूया। ओवातदारकस्स सरीरजोव्वण- 30 परिवडीय जावं तरुणसम्मत्तजोव्वणातो त्ति य दारकपरिवडीय जाव पुण्णमासीतो त्ति वत्तव्यं । एवमेव कालकदारकपरिवड्डीय कालपरिवड्डी बूया । - १ गते दीसववहारे भिए य ह० त० ॥२ दिव्वपरञ्चकंतपा ६० त० ॥ ३ मज्झगय दिस्स मज्झम्मियं ६० त० ॥ ४°स्सायो संधिं रति ० त० विना । अंग० ३२ Jain Education Interational Page #363 -------------------------------------------------------------------------- ________________ 10 २५० . अंगविजापइण्णय [बावीसइमं पडलं जधा मणुस्सेसु तधा चउपपदेसु तथा पक्खीसु तथा परिसप्पेसु तधा कीड-किविल्लकेसु तथा पुप्फ-फलेसु भोयणेसु तथा अच्छादणेसु तथा भूसणा-सण-मल्ला-गुलेवणकरणेसु तथा लोहेसु (सव्वसाधुसु) सव्वधातुसु य तधा सव्व[ध ण्णेसु य तथा सव्वभंडोपक्खर-उवकरणेसु तथा सज्जीव-णिज्जीवेसु सव्वदव्वेसु समणुगंतव्वं । जधा मणुस्साणं वयपरिणामेणं दिवस-रत्तिपरिणामेणं एवं सव्वदव्वाणं पुरिसजुण्णपरिणामेण दिवस-रत्तिपरिणामो विण्णातव्वो-पुण्णामेसु दिवसाणं, थीणामेणं रत्तीणं । वण्णविसेसेणं जोण्हा कालो वा विण्णातव्यो-सुक्किलेसु सप्पमेसु ओवातेसु जोण्हा णातव्वो, कालवण्णेसु णिप्पभेसु मइलेसु अचक्खुविसयकेसु कालपक्खं बूया ॥ ॥ पडलं [एगवीसइम] ॥२१॥ छ । [बावीसइमं पडलं] अग्घस्स तु परिवढि ओसरणं व पुण सव्वभंडाणं । देसिय-मुहुत्त-पक्खिय-मासिक-वस्सप्पमाणेहिं ॥१॥ अतिवेत्ते अतिवत्तो अग्यो हवति णिचयेसु भंडाणं । अणुपालणा ण खमते भवति धुवो छेदको एत्थं ॥२॥ एमेव वत्तमाणेसु जाणयो संपदं भवति अग्घो। वस्ससतस्स तु अंतो एतस्स तु एत्तिओ अग्यो ॥३॥ खमति णिचयो णिचेतुं खमति य अणुपालणा गहीतस्स । सव्वमणागतभावे इतु य मणाभिलसिते य॥४॥ [....................................1] खमति णिचयो णिचेतुं वडीसु य सव्वभंडाणं ॥५॥ वड्डीसु समुदएसु य तसकायाणं च थावराणं च । इच्छासंपत्तीसु य लाभस्स वि होति संपत्ती ॥६॥ 16 - सव्वम्मि वि तसकाये थावरकायेसु चेव सव्वेसु । पुप्फ-फल-भोयण-ऽच्छादणेसु दव्योवकरणे य ॥७॥ . एत्थ तु जे मंगलिया ते धन्ना ते तु लाभिया होति । एतसिं उप्पत्ती भंडणिचए हवति लाभो ॥ ८॥ धणसंपत्तिकधाए महाधणाणं कुडुंबिणं चेव । कोसपरिवद्धणासु य रुप्प-हिरण्णे सुवण्णे य ॥ ९॥ जुज्झजये पणियजये विज्जासिद्धीसु कम्मसिद्धीसु । आरंभाणं सिद्धीसु चेव णिचये धुवो लाभो ॥१०॥ उवणतमणोरधाणं उप्पत्तीए य मणभिलसियाणं । अहिट्ठसिरीए चिय लाभे लाभस्स संपत्ती ॥ ११ ॥ जध विपुलो उप्पातो जातिविसिट्ठो य सारमंतो य । जध जुत्तमपरितोसो तध णिचये लाभओ बहुओ॥१२॥ अप्पो उप्पातो त्ति य अजातिमंतो य अप्पसारो य। ... जध यऽप्पो परितोसो तध णिचये लाभओ अप्पो ॥ १३ ॥ . जध वागविणो पडिलाभणा य उप्पज्जते परीतोसो । अप्पो वा बहुओ वा तध णिचये लाभओ होति ॥ १४ ॥ वडिकर पीतिकरं णिव्वाणिकरं च मंगलिजं च । इहा आणंदकरं च लाभिया होति उप्पाता ॥ १५॥ लुक्खे तुच्छेसु णपुंसकेसु कसकेसु बाहिरंगेसु । वावण्णेसु चलेसु व ण भंडणिचया पसस्संति ॥ १६॥ आरंभ-विवत्तीसु य छेअवितेहि वि य सव्वभंडेहिं । मोहपरिधावितेसु य अफलं च कडे पुरिसकारे ॥१७॥ उज्झीयति विज्झीयति हायति त्ति परिहायति त्ति वा सहे। णट्ठ-हित-पलाते दूसिते विणठे विपण्णे वा ॥१८॥ अंसणिहते विज्जहते उद्दढे जित-पराजिते विहले। भग्गो त्ति दुग्गतो किस्सते अणत्तो अणाधो त्ति ॥ १९॥ किवण-वणीमक-पेस्सजण-सव्वपासंडअस्समगते य। अधणेसु दुग्गतेसु व परिहायंतेसु व अलामं ॥२०॥ 30 अभिलसितस्स अलाभे आसाभंगे य पणयभंगे य । पडिसिद्धणिराकारे य जायणायं अलाभे य ॥२१॥ उवहतमुवहुते वा अभिजुत्ते गहिय-बद्ध-रुद्धे वा । अहव य मयसेवासु य धुववावत्ती उ णिचयस्स ॥ २२ ॥ १पुरिसजसपरि है. त०॥ २°मासक १० त० विना ॥ ३°वत्तेसु अति है. त० विना ॥ ४ पत्तियमंडणिज वे हवंति लाभो सप्र० ॥ ५°कहासु य महा है. त०॥ ६ अग्यो उप्पाओ श्चिय है. त०॥ ७°परिहाविएस १० त०॥८°कारो ह. त०॥९वा भद्दे है. त.॥ १० असिणिहते हैं. त०॥ ११ य पाणभंगे हं. त•॥ १२ अवचय मवसेवा है. त• विना ॥ Jain Education Intemational Page #364 -------------------------------------------------------------------------- ________________ बावीसइमं पडलं] एगूणसट्ठिमो कालझाओ २५१ देवदंड रायदंडे व चोरदंडे व अम्गिदंडे वा । इट्ठाणं च अलाभे उववत्तीए अणिट्ठाणं ॥ २३ ॥ दमग-वणीवग-छातक-अणसितेहि दुक्कालमो जाण । भुत्त-हसित-प्पहिढे मुदिते सुभिक्खं सुवुट्ठीयं ।। २४ ।। आहारेसु दढ-थावरेसु अणुपालणं पसंसति । मोहा व णिग्गमो विक्कयो व ण पसस्सते एत्थं ॥२५ ।। मोक्खे चल-णीहारिसु विक्कयो सिग्धमेव कातव्यो। अणुपालणा ण सहते भवति धुवो छेदओ एत्थं ॥२६॥ गंतागंतुवणित्तेण णामग्गेया पडिभैण्णति । अक्खोडिते उवक्खलिते णिकिण्णे ण वि विकिते ॥ २७ ॥: 6 णिद्धे यो यंतिते हंती उच्छाहे जोव चिट्ठते । णर-णारीयोऽभिणदंति ण [किणे विकिणे वि वा ॥२८॥ लाभस्स छेर्दकस्स य परिमाणं पुण पुणो वि वोच्छामि। तस्स पमाणुप्पाते भवंति बहुका महंता य ॥२९॥ मासिक-पक्खपमाणे मज्झिमको छेअको व लाभो य । अप्पो छेअक-लाभो दिवस-मुहुत्तप्पमाणे वा ॥ ३०॥ पक्खेवो वा ण भवति पक्खेवो पंचभागसेसो वा । मासपमाणुप्पातेसु अप्पसत्थेसु सव्वेसु ॥३१॥ पक्खेवो वा ] भवति पक्खेवो वा-तिभागसेसो तु । पक्खपमाणुप्पातेसु अप्पसत्थेसु सव्वेसु ॥३२॥ 10 पक्खेवो वा ण भवति चउत्थभागो य छेयको भवति । दिवसपमाणुप्पाते सव्वेसु तु अप्पसत्थेसु ॥ ३३ ॥ पक्खेवो वा ण भवति पंचमभागो व छेदको भवति । सव्वम्मि पणियभंडे असुभम्मि मुहुत्तवग्गम्मि ॥ ३४ ॥ सव्वपमाणुप्पाता तु लामिका जति अणागता होति । पंचगुणो व बहुगुणो व भंडणिचये भवति लाभो ॥३५॥ मासपमाणुप्पाता तु लाभिका जति अणागता होति । तिगुणो चतुग्गुणो वा वि भंडणिचये भवति लाभो ॥३६॥ पक्खपमाणुप्पाता तुलाभिका जति अणागता होति । बिगुणो तिगुणो व चतुग्गुणो व भंडणिचये भवति लाभो॥३७॥15 दिवसपमाणुप्पाता तु लाभिका जति अणागता होति । एकगुणो बिउणो वा भंडणिचये भवति लाभो ॥ ३८ ॥ होति मुहुत्तुप्पाता तु लाभिका जति अणागते कालो । किंचि च्छोका सग्धं व भंडणिचये भवति लाभो ॥३९॥ अश्वग्घे विण्णाते दसक्खवही तहिं गणेतव्वं । जध वस्सपमाणेण तु णीतसक्खा सया होति ॥ ४० ॥ सतवग्गस्स पवद्धी एव सहस्साति संगणेतव्वं । वद्धिसहस्से वम्गस्स सतसहस्सं ति णातव्वा ॥ ४१ ।। जध कोडी दोण्णि विवद्धी भवति सहस्सवग्गस्स | कोडीय तु वद्धीय तु अपरीमाणा गणेतव्या ॥ ४२ ॥ 20 एसऽग्घे परिवड्डी एवतिकेसु मुण सव्वपणिएसु । कारणमासज्जित्ता भवति बहुगुणा असारे वि ॥ ४३ ॥ जोग-क्खेमं वह्नि आसजिचा खयं च भंडाणं । आकाले असते वडी उ भवति अपरिमेया ॥४४॥ कइक-च्छेअकलाभो त्ति पुच्छितेण तु पुणो वि णातव्वं । लामो व छेयको वा सिग्घसिग्धं पडुप्पण्णो ।। ४५॥ कइक-च्छेयकलाभो त्ति पुच्छितेण तु पुणो वि णातव्वं । लामो व छेयको वा चिरेण तु चिरं पडुप्पन्ने ॥४६ ।। सिग्धं दिवस-मुहुत्ता मासा पक्खा य मज्झिमे काले । चिरदुक्खं पडुपण्णेहिं जाण संवच्छरे एत्थं ॥४७॥ 25 सुट्ट वि य लाभवंतं अतिवत्तेसु तु अणागतो कालो। छिण्ण-खये वा ण भवति सव्वेसु य अप्पसत्येसु ॥४८॥ जं जिस्से उवयोगं तिरिक्खजोणीय माणुसाणं वा । तेसिं अँब्भागमणे पियकारो तस्स भंडस्स ॥४९॥ जं सेसं उवयोगं तिरिक्खजोणीय माणुसाणं वा । तेसिं णीहारगते अणिम्गमो तस्स भंडस्स ।। ५०॥ णिप्फत्तिमणिप्फत्ति खमणाकालेसु बुट्ठि-दुबुट्ठी । कइके व अकइके वा अग्घमणग्धं तधा बूया ॥५१॥ पुण्णामचलामासे खय-णीहारे य पुरिसणामाणं । अग्घखयं णासं वा बूया पुण्णामधेयाणं ॥५२॥ 30 पुण्णामाणामासे जयमाहारे य पुरिसणामाणं । णिप्फत्ती लाभो आगमो य पुण्णामधेजाणं ॥ ५३ ॥ थीणामखयामासे जयमाहारे य इत्थिणामाणं । णिप्फत्ती लाभो आगमो. य थीणामधेजाणं ।। ५४ ॥ थीणामखयामासे खय-णीहारे य इत्थिणामाणं । अग्घखयं णासं वा बूया थीणामधेजाणं॥ ५५ ॥ १ सुबुद्धीयं हं० त० विना ॥ २°तु णिव्वत्तेण ह० त० विना ॥ ३°डिहण्ण' है. त• विना ॥ ४ अववाडिए उवखडिए विकिपणे न विवक्किए है. त०॥ ५जालं वटुंते सं ३ पु०। जायं रटुत्ते हैं. त०॥ ६ छेदकारस्स यं परि हं. त.॥ ७. एतच्चिह्नान्तर्गतः पाठः हं. तनास्ति ॥ ८ अश्चाग १० त०॥ Page #365 -------------------------------------------------------------------------- ________________ करं 10 151 अंगविजापइण्णयं [बावीसइम पडलं भोयणदव्याणं पिय चल-णीहारे खये अलाभे य । अग्घखयं णासं वा बूया आहारदव्वाणं ॥५६॥ भोयणदव्वाणं पि उ उदये लाभे तधेव आहारे । णिप्फत्ती लाभो आगमो य आहारदम्बाणं ॥ ५७॥ सुक्कंगचलामासे खय-णीहारे य सुक्किलाणं तु । अग्घखयं णासो वा दुव्वाणं सुकिलाणं तु ॥ ५८ ॥ सुक्कंगदढामासे आहारगते य सुकिलाणं तु । णिप्फत्ती लाभं आगमं व मुण सुकिलाणं तु ॥ ५९॥ रत्तंगचलामासे खय-णीहारे य सव्वरत्ताणं । अग्घखयं णासं वा दव्वाणं रत्तवण्णाणं ॥६॥ रत्तंगदढामासे आहारगते य सव्वरत्ताणं । णिप्फत्ती लाभं आगमं व मुण सव्वरत्ताणं ॥ ६१ ॥ कण्हंगचलामासे खय-णीहारे य कालकाणं तु । अग्घखयं णासं वा दुव्वाणं कालकाणं तु ॥ ६२ ॥ कण्हंगदढामासे आहारे चेव कालकाणं तु । णिप्फत्ती लाभं आगमं व मुण कालकाणं तु ॥६३ ॥ अग्गेयचलामासे खय-णीहारे य अग्गिकजाणं । अग्गिखयं णासं वा जाणे अग्गेयणामाणं ॥६४ ॥ अग्गेयदढामासे आहारगए य अग्गिदव्वाणं । णिप्फत्ती लाभं आगमं व अग्गेयदव्वाणं ॥ ६५॥ पुधुलंगचलामासे खय-णीहारे य पुधुलव्वाणं । अग्घखयं णासं वा जाणेजो पुधुविदव्वाणं ॥ ६६ ॥ 8 पुहुलिंगचलामासे आहारगमे य पुढविदव्याणं। णिप्फत्तिं लाभं आगमं च मुण पुधुलदव्वाणं॥६७॥ निद्धंगचलामासे खय-णीहारे य आपजोणीयं । ॐ अँग्घखयं नासं वा जाणेज्जो आपजोणीयं ॥ ६८॥ निद्धंगचलामासे आहारगते य आपजोणीयं । निष्फत्तिं लाभं आगमं] व मुण ऑपजोणीयं ॥ ६९॥ पायव्वचलामासे खय-णीहारे य वायजोणीयं । अग्घखयं णासं वा वायव्वाणं मुणसु तत्थ ॥ ७० ॥ वायव्वदढामासे आहारगते य वायुजोणीयं । णिप्फत्तिं लाभं आगमं च मुण वातजोणीयं ॥ ७१ ॥ छिदंगचलामासे खय-णीहारे य झुसिरदवाणं । अग्घखयं णासं वा जाणेज्जो झुसिरदव्वाणं ॥ ७२ ॥ छिइंगदढामासे आहारगते य झुसिरदव्वाणं । णिप्फत्तिं लाभो आगमो य सुसिराण दव्याणं ॥ ७३ ।। लिरियंगचलामासे णीहारे येव तिरियजोणीयं । अग्धखयं णासं वा जाणेज्जो तिरियजोणीयं ॥७४॥ तिरियंगदढामासे आहारगते य तिरियजोणीयं । णिप्फत्तिं लाभं आगमं व मुण तिरियजोणीयं ॥ ७५॥ दृढमंगचलामासे खय-णीहारे य धातुजोणीयं । अग्घखयं णासं वा वियागरे धातुजोणीयं ॥ ७६॥ उड्गदढामासे आहारगते य धातुजोणीयं । णिप्फत्तिं लाभं आगमं व मुण धातुजोणीयं ॥ ७७॥ मूलजोणिचलामासे खय-णीहारे य मूलजोणीयं । अग्घखयं णासं वा जाणेज्जो मूलजोणीयं ॥ ७८ ॥ मूलजोणिदढामासे आहारगते य मूलजोणीयं । राणिप्फत्तिं लाभं आगमं च मुण मूलजोणीयं ॥ ७९ ॥ पाणजोणिचलामासे खय-णीहारे य पाणजोणीय । अग्घखयं णासं वा जाणेज्जो पाणजोणीय ॥८॥ पाणजोणिदढामासे आहारगते य पाणजोणीयं । णिप्फत्तिं लाभं आगमं च मुण पाणजोणीयं ॥ ८१॥ उत्तमंगचलामासे खय-णीहारे य उत्तमंगाणं । अग्घखयं णासं वा जाणेज्जो उत्तमंगाणं ॥ ८२ ॥ उत्तमंगवुढामासे आहारगते य उत्तमंगाणं । णिप्फत्तिं लाभं आगमं च मुण उत्तमंगाणं ।। ८३॥ मझंगचलामासे खय-णीहारे य मज्झिमंगाणं । अग्घखयं णासं वा मज्झिमजणउपभोग्गाणं ॥ ८४ ॥ मझंगदढामासे आहारगते य मज्झसाराणं । णिप्फत्तिं लाभं आगमं व मुण मज्झसाराणं ॥ ८५॥ पेस्संगचलामासे खय-णीहारे य पेस्सवग्गस्स । अग्घखयं णासं वा दुव्वाणं पेस्सणामाणं ॥ ८६॥ पेस्संगदढामासे आहारगते य पेस्सवग्गस्स । णिप्फत्तिं लाभं आगमं व मुण पेस्सभोगाणं ॥ ८७ ॥ एसेव पंचसु रसेसु गमो पाणेसु भोयणेसु वि य । वत्थे आभरण उवक्खरे य तध गंध मल्ले य॥८८॥ -- १ हस्तचिहान्तर्गतं श्लोका हं० त० एव वर्त्तते ॥२ आवुजो है० त० ॥ ३ हस्तचिहान्तर्गते उत्तरार्ध-पूर्वार्धे हैं. त एव वर्तेते ॥ ४ आवुजो है. त०॥ ५ वायजो हं. त•॥ ६य [मुण] झुसिरदवाणं हं. त• विना ॥ ७ - एतचिहान्तर्गतमुत्तरार्ध ह. तनास्ति । Jain Education Interational Page #366 -------------------------------------------------------------------------- ________________ गालीसामं पडलं] एगूणसट्टिमो कालम्झाओ २५ तेल्ल-घते गुल-वण्णे एसेव गमो तु सव्वधण्णेसु । मणिमुत्ते रयणेसु य रुप्प हिरणे सुवण्णे य ॥ ८९॥ 12. पंचविधो य अवायो यो गहण-णिचयेसु भंडाणं । अग्गी उदकं चोरा राया य तिरिक्खजोणीयं ॥९॥ दिल्यो भवति अवाओ उसुण हिम अग्गि मारुतो आपं । मणुयगतम्मि य राया चोरा सयणो परजणो यः॥९१॥ सव्वेसु अप्पसत्येसु अपायो पुव्ववण्णितेसु भवे । णट्ठविणढे जोणिंगते य [......] अवहिते वेव ॥ ९२ ॥ पुवपरिकित्तिएसु तु वासुप्पातेसु अप्पसत्थेसु । उदकातो हु अपायो एत्थ णिस्संकितो बूया ॥ ९३ ॥ ... मुण य तिरिक्खजोगी तिरिक्खजोणीगओ अपाओ त्ति । दंसणपादुब्भावे असुभा य तिरिक्खजोणीए ॥ ९४॥ रायदंडे कोढे य आणकोवत्तणे य पणए य । रायग्गहेसु य कयक्कए य मुण रायदंडो त्ति ॥ ९५ ॥ गाहण-कालक्खपणा खया पाणपराभियोगेसु । गुत्तिं अंदु-णिगलेसु बद्ध-रुद्धेसु सव्वेसु ॥ ९६ ॥ पंचमहाकारणकारणेसु सव्वेसु रायदिढेसु । रायभये सव्वम्मि तु रायकुलगतो अपायो तु ॥ ९७ ॥ उण्हे का णिस्ससिते मणसंतावे य अंगदाहे य । हक्कार-रुदित-कंदित-भयहुते रुद्धमाबद्धे ॥ ९८ ॥ 10 । . उण्हहते व उदके व कुँथिते तध तुच्छ दड्डे वा । अग्गीतो हु अवायो धूमाणुगते य आहारे ॥ ९९ ॥ अतिरियंगाणामासे तिरिक्खजोणीगते य सव्वम्मि । उवकरणोवखरगते तिरिक्खजोणीय संदेहो ॥ १०॥ ___ उंदुर-मुत्तोली या अथिला कीडा किविल्लिकाओ य । दाढी गंगूली संगिणो य णहि-सज्जवाला य॥१०१ ॥ :: जलचर-चलचर-खगचारिणो य पक्खी चतुप्पदा चेव । अवरझंति णराणं असुभा जे आपसत्था य ।।१०२॥ तेर्सि पादुब्भावे सहे रूवे वक्खरकते य । तेरिक्खिसु य अवायो त्ति एव णिसंसयं: बेहि ॥ १०३ ॥ 15 इत्थिअतिसंधणायं णियडी-कवडेसु वंचणादीसु। चोरुप्पत्तिं बूया हित-महिताविझणायं च ॥ १०४॥ कूडतुल-कूडमाणं कूडहिरण्णे य कूडलेहे य । चोरुप्पत्तिं बूया आयरणायं च सव्वायं ॥ १०५॥ .. सव्वेसु पावकम्मिसु हिंसके होढकेसु य गरेसु । वीसत्थपाणहरणे य अवायं चोरतो विज़ा ॥ १०६ ॥ अॅवि धावह कूवित-कंदितेसु हित-मारिते य छिण्णे य । चोरुप्पत्तिं बूया सव्वेसु य चोरलिंगेसु ॥१७॥ - जध विपुला. उप्पावा तध विपुलं णिहिसे अपायं ति । मज्झिमके मज्झिमकं अप्पसारेसु अप्पं तु ॥१०८॥20 दिण्ण-परिविट्ठ-वत्तुस्सयम्मि झीणे य भोज-पेयम्मि । णढे पम्हुट्ठ पडिसामिते य पडिसाहणायं च ॥ १०९॥ ... वेस्से दोभग्गे अप्पिते य णिश्चकिते य चकिते य । उक्कंठिय परितंते य छेइया सव्वभंडेसु ॥ ११०॥ एवं अग्घपमाणं एतेण गमेण सव्वभंडाणं । सव्वपणितेसु य तधा तिविधो सारो मुणेयव्वो ॥ १११॥ तं जधा-साली-वीही-जव-गोधूमादिसु सणसत्तरसेसु धण्णेसु अग्घपमाणं विण्णातव्वं भवति । एवमेव पुप्फफलेसु, तेल्ल-घतादिसु णेहेसु, लवणादिसु छसु रसेसु, कप्पासादिसु य सव्वछादणेसु, रुप्प-सुवण्णादिसु य सव्वलोहेस, वइर-वेरुलिकादिसु य सव्वरतणेसु, मणसिलादिसु सव्वधातुसु, अगुरु-चंदणादिसु सव्वसंखितेसु, सव्वमूलजोणिसु.." सव्वतण-कढेसु य, मणुस्सादिसु य सव्वपाणजोणिसु, सव्वम्मि चेव परिणभंड-पणितगते समणुगंतव्वं भवति । उत्तरं च सविसेसं सुवुट्ठीपडिपोग्गलं दुमिक्खपडिपुग्गलं च धण्णग्धं बूया । सुवुट्टिपडिपोम्गलं च दगभायणेहि सुक्खेहि तिरोगेहिं आपजोणिक्खयेण णिद्ध-लुक्खत्तणेण उल्लाणं सुक्खत्तणेण तण्हाइत-पिपासिताणं च अपाणलंभेणं अवुहिं बूया । अवुट्ठीयं पुण जावतिकाणि वुट्ठिसंभवाणि धण्णादीकाणि सव्वमूलजोणीकाणि एतेसिं अणिप्फत्ती पियंकरं च बूया ॥ 30॥ एवं भगवतीय अंगविजाय महापुरिसदिण्णाय [बावीसइमं] अग्घप्पमाणं [पडलं] सम्मत्तं ॥ २२॥ छ॥ १ वातुप्पा हं. त• विना ॥ २°माविट्टे हं० त० विना ॥ ३ भुच्छद हं० त० विना ॥ ४°विज्जयाणं च ह. त.॥ ५अमिधाहव क है. त• विना ॥ ६°ग्गलतं वणयं बूया हं. त.॥ ७°हिं णिरोगेहिं हं. त• विना.॥ ८°णिक गेण ६० त०॥ Jain Education Intemational Page #367 -------------------------------------------------------------------------- ________________ 10 अंगविजापहण्णयं [चउवीसइमं पडलं [तेवीसइमं पडलं] 'अम्गिस्स संभवं पि य अग्गेयेहि मुण सव्वदव्वेहिं । धूमो त्ति व अग्गि त्ति व आलीवणकं वणदवो ति॥१॥ संतत्थे वा कोलाहलं च डमरे विलुप्पमाणे वा । अवि धावध सहे वा आलीवणकं वियाणेज्जा ॥२॥ इंगालकोट्ठकिंगालसकडिका कडुच्छ-धूपघडिका य । धूमकरडाकधूमणाण पिसायके धूमणेत्ते य ॥ ३ ॥ छगणि-छारि-क्खारापको त्ति वीजणक-धूमणालीसु । होमाहुतिकये अग्गिकारिके अग्गिकुंडे य ॥४॥ जग्गंतको त्ति संदीपणं ति दारु समिध त्ति वा सदा । आहुति हुणियति वि त्ति य उवक्खरे यऽग्गि र होतस्स ॥५॥ दीवो त्ति दीवक त्ति य चुडली मधअग्गि चुल्लके व त्ति । विज त्ति विजता आयवो त्ति कजोपको व त्ति ॥॥ अणलि त्ति व चुल्लि त्ति व चितक त्ति व फुफुक त्ति वा सदा । एत्थ उ अग्घुप्पत्ती अग्गिठे अग्गिकुंडे या अहिमकरिक-अग्गिपखंडकेसु अग्गिस जाण उप्पत्तिं । रुद्धापिते य संतापिते य संतप्पमाणे य ॥८॥ उदगे व वातउण्हाहते य कुथिते व वुत्थ दड्डे वा । धूमायतम्मि य भोयणम्मि अग्गिस्स उप्पत्ती ॥ ९॥ डज्झति सुस्सति भन्जिज्जते ति उक्खलिते पखलिते त्ति । कढउत्तरीयतेत्ति य अग्गुप्पत्तिं वियाणाहिं॥१०॥ अग्गिउवजीवणे अग्गिमेंढपव्वेसु अग्गिकम्मेसु । उवकरणेसु य अग्गिस जाण अग्गिस्स उप्पत्तिं ॥ ११॥ उण्हे वातुब्भामे फरसे वा अग्गिसंभवं जाणे । उम्मुक्कपरिकूलेसु य अंगारे छारिकायं च ॥ १२ ॥ रत्तम्मि य पुप्फ-फले रुधिरणिपाते य सव्वसत्ताणं । तिक्खरसे खारेसु य अग्गुप्पर्ति वियाणेज्जो ॥१३॥ अगणि पुण जाततेओ अणलो वा हुतवहो त्ति जलणो त्ति ।। पवणो त्ति य जोति त्ति य अग्गिस्स भवंति णामाणि ॥ १४ ॥ वस्सपमाणुप्पाते अग्गेयेसु पुण अप्पसत्येसु । वित्थिण्णस्स णिवेसस्स झावणं सण्णिवेसस्सा ॥ १५ ॥ मासपमाणुप्पाते अग्गेयेसु वि य अप्पसत्थेसु । मज्झिमकस्स णिवेसस्स झावणं मज्झसारस्स ॥ १६ ॥ पक्खपमाणुप्पाते अग्गेयेसु वि य अप्पसत्थेसु । बाहासु सण्णिवेसस्स झामणं मज्झसारस्स ॥ १७ ॥ दिवसपमाणुप्पाते अग्गेयेसु वि य अप्पसत्येसु । गिहझामणिकं बूया ततिमगिहा जति य दव्वाणि ॥ १८ ॥ मोहुत्तिकप्पमाणं अग्गेयेसु मुण अप्पसत्येसु । जत्थुप्पज्जति अग्गी तत्थेव पसम्मते सिग्धं ॥ १९ ॥ संवट्टका य वाता उण्हा लुक्खा गिहाणि भंजंति । सुमहं अग्गुप्पातो जति भवति उ पुच्छणाकाले ॥ २०॥ तस-थावरसोभाणिव्वुतेसु वाते सुखेम वायंते । सुब्भिग्गंधा वाता य मणुण्णा खेमभावाय ।। २१ ॥ ॥ पडलं [ तेवीसइमं] ॥ २३ ॥ छ । [चउवीसइमं पडलं] वंदित्तु सव्वसिद्धे सज्जो वुहिं तधा अवुद्धिं च । वासारत्तविभागं वासपमाणं च वोच्छामि ॥ १॥ वासंति व सव्वे त्ति व णागा वरुणो जलाधिपो व त्ति । णागिंद गइंदो सागरो समुद्दो त्ति वा बूया ॥ २॥ एतेसिं देवाणं णामे वा अॅसणोवकरणे वा । सामुद्दकेसु भंडेसु चेव वासस्स उप्पत्ती ॥ ३ ॥ इंदधणु-इंदकेतुग्गमेसु णिद्धासु इंदराईसु । कीडिंदकायिका इंदगोपका इंदरुक्खा य ॥ ४ ॥ णिद्धाणं फलिहाणं णिद्धाणं वुग्गमेण मेहाणं । दुमसंड-मच्छ-कच्छभ-गय-णगसंठाणरूवेहिं ।। ५॥ णिद्ध-घणे अच्छिद्दे परिवेसे यावि चंद-सूराणं । उदय-ऽत्थमणेसु समागमेसु तारा-गहाणं तु ॥६॥ णिद्धायं संझायं णिद्धासु य सूरियस्स रस्सीसु । सूर-पडिसूरएसु य आवयदसुरसेते व ॥७॥ .. १°पकोविहीजण है. त०॥ २ - एतच्चिह्नान्तर्गतं पदं हं. त. नास्ति ।। ३ वुस्सति सं ३ पु०। भुस्सति सि०॥ ४कढतुत्तरीयतेल्लिय है. त०॥ ५पम्मुक हं. त०॥ ६°कम्माणि पसरसकारणं मज्झ है. त.॥ ७ भूसणे व करणे हैं. त०॥ ८°थवणेहै. त.॥ Jain Education Intemational Jain Education Interational Page #368 -------------------------------------------------------------------------- ________________ चउवीसइमं पडलं] एगूणसट्ठिमो कालज्झाओ २५५ लोह-गुलाणं झरणे लोहकलंके य णिदिसे वासं । कैडकण्णकग्गहणे पुढविठिते उण्हमुदके य ॥८॥ तसकायाणं गब्भे जावणे रोहणे य बीयाणं । अंडग[प] पूरणम्मि य पिपीलिकाणं थलारुमणं ॥९॥ गंडूपदणिक्खमणे कुलीर- मंडूक-कच्छभाणं च । उत्थलमारुभणे या मच्छाणं कच्छभाणं च ॥ १० ॥ मच्छ-महंतमहोरग-समुद्दकाका तधेव वम्मीका । कासार-समुद्दच्छेणके य जलफेणके चेव ॥ ११ ॥ मेहे विजुत-गज्जित-फुसिते वा पगलिते पवढे वा । जलसत्तपमोदे वा दारुकवासेलिकाकरणके वा ॥ १२॥ । आपाणकप्पमोदे सोदकउक्कोसणे पपतणे वा । मत्त-पण?-पलोट्टे कट्टित-पासासकरणे वा ॥ १३॥ . उल्लपडसाडके केसपीलणे आसिते सवंते य । उक्कापतणे पुढविजओलविले णिव्विले चेव ॥ १४ ॥ धोवंतो वा पुच्छति हत्थं पादं मुहं व दूसं वा । उवकरण भायणं वा सज्जो वुट्टि विजाणेजो ॥ १५॥ तेल्ल-घत-दुद्ध-दधि-मज्जपाणिते बहुविधे मधूसु तधा । रस-णिज्जासे णेहेसु चेव वासस्स उप्पत्ती ॥ १६॥ सागर-णदी-तडागेसु चेव वावि-दह-कूव-वरणेसु । पुण्णेसु अत्थि वासं वासति पुण भिजमाणेसु ॥ १७॥ 10 कुड-घडग-ऽरंजरुद्दिक-आचमणिक-करक-कुंडिकासु वि य । पुण्णेसु अत्थि वासं वासति य पलोट्टमाणेसु॥१८॥ हिस्सेंघियाणि दुहेसु मुत्त-पुरीसकरणेस य काणे। सेआइयपसण्णे सव्वम्मि सरीरनीहारे ॥१९॥ एएसु अत्थि वासं वुट्ठी पडिपोग्गलेसु सव्वेसु । बलुक्खेसु य तुच्छेसु य सुक्खेसु य आतवं बूया ॥२०॥ णिस्सुंघिते सवाते वाति जति सगजितं तहिं वासं । रुदितेसु विजपतणं उक्कापातं सणितु ॥२१॥ पासासम्मि पवढे खेले सिंघाणके य मुक्कासं । रुदितं पि य अणुबद्धं उच्चारगते महावासं ॥२२॥ वहलिका वि असेआइते उल्लपडसाडकेसु । वि य वालेसेउसु पवट्टितेसु पवट्टिमं वासं ॥२३॥ दगअसणि-देंगतुच्छलकेसु मज्जघर-पाणभूमीसु । वच्छच्छगणम्मि य सहले य गिद्धे महितले य ॥२४॥ जातम्मि जलचरे जलउवक्खरे जलयरेसु सत्तेसु । पुप्फे फले य जलजे जलोवजीवीसु य गरेसु ॥२५॥ उदइकदग-वगि-णाविग-जलकम्मि-वाणिकाणं च । तेसिं कम्मुप्पत्तीसु चेव वासस्स उप्पत्तिं ॥२६॥ उदगपधउदकसंकामणाय पणालीकोरणे य सव्वम्मि । दगजंतककुप्पलेसु चेव वासस्स उप्पत्तिं ॥२७॥ देवाणं ण्हाणेसु य रायीणं पि य महाभिसेगेसु । दुगसेविगमजणके मज्जणग उवक्खरविधीसु ॥२८॥ वरमजणे वधूमजणे य गोसम्गण्हाणके चेव । वरपंचमजणे मज्जणे य तेरिक्खजोणीय ॥ २९॥ एतेसु वुट्ठिपडिपोग्गलेसु दित्तेसु सोभमाणेसु । मुदितेसु उदत्तेसु य वुद्विमुदत्तं वियाणेज्जो ॥३०॥ एतेसिं लाभे आगमे य उवगमण उवगमो वा वि । पादुब्भावे वा धारिते य वासस्स उप्पत्ती ॥३१॥ एतेसिं धूखणसेणे व्व हरणे व सण्णिरुद्धे वा । एतेसिं च अलाभेण चेव जाणे अणावुढि ॥३२॥ विपुलुत्तमेसु विपुलं मज्झिमसारेसु मज्झिमं वासं । अप्पं च भवति वासं अजातिमंते असारे य ॥ ३३॥ फरुसकिदुकसराय तिरिक्खजोणीय माणुसेसु वि य । कडुकासु य णासासु य फरुसासु भवे अणावुट्ठी ॥३४॥ अभिजुत्तमभग्ग-हते लग्गे वा बद्ध रुद्धे वा । णिस्ससित-छीत-कासित-जंभायंते अणावुडिं॥३५॥ णिप्पीलिते णिगलिते झीणे झविते य लुक्ख-तुच्छे य । तुस-केतलिछारिका-चुण्णछारिकायं चऽणावुट्ठी ॥ ३६॥ जति दिवसा आभोगे रोधणकमभिग्गहे व आतम्मि । दुक्खस्स व सहितव्वा तति दिवसे आहवं बूया ॥३७॥ 30 जतिहि दिवसेहिं मुञ्चति इटेहिं समेहिं इच्छितं लभति । ज वेलं च विमुञ्चति तं वेलं णिरिसे वासं ॥३८॥ . १ कंडकसगहणे ह. त०॥ २°णद्धपलोइयहेछटियपासा है. त०॥ ३ हस्तचिह्नान्तर्गतः सार्धश्लोकः है. त. एव वर्तते ॥ ४ सासासम्मि पवद्ध है. त०॥५°दगवुधल' है. त• विना ॥ ६पाणजोणीसु है. त०॥ ७ तु खणासणो व सण्णि ' ह. त• विना ॥ ८°सकतुगसरा है. त• विना ॥ ९°कवलि ह० त०॥ १० आतवं है. त विना ॥ ११ भवति है. त.॥ Jain Education Interational Page #369 -------------------------------------------------------------------------- ________________ - अंगविजापइण्णयं [चउबीसइमं पंड वासुप्पाते इढे णिव्वाणिकरें सुभे पसत्थे य । इच्छापूरमपीडाकरेंसु बासं सुभं चूया ॥ ३९ ॥ .. वासुप्पातमणिटे अणिव्वुतिकरे य अप्पसत्थे य । पीलाकरे य असुभे वासं पीलाकर बया ॥४०॥ वासुप्पाते अप्मे अप्पं विपुले भवे महावासं । अणुबद्धे अणुबद्धं दिट्ठपणढे य पुण णासो ॥४१॥ देवतपूताणियमे समिद्धजाग-बलिकम्मकरणे या । जारिसया सा संपति तारिसकं णिहिसे वासं ॥४२॥ २. जण्णे छणुस्सए वा वाधुजे तध चोल-उवणयणे। उज्जाणभोज-भत्तिय-जण्णागमणेसु य णराणं॥४३॥ आहाररसुप्पत्ती गंधेसु वि य तध गंधसंपत्ति । 'विविधालंकारेसु वि जारिसिया रूवसंपत्ती ॥४४॥ एतेसु तु मणतुट्ठी गुणसंपत्तीव जारिसी भवति । हासजणणी णराणं तारिसिया वाससंपत्ती ॥ ४५॥ देव-मणुस्सा पक्खी चतुप्पदा जलचरा थलचरा य । दीसंति लद्धलाभा यधलाभो तारिसं वासं ॥ ४६॥ "इच्छासंपत्तीयं तसकायाणं च थावराणं च । जारिसिया संपत्ती तारिसिकं निहिसे वासं ॥४७॥. इच्छासंपत्तीसमागमेसु धम्म-ऽत्थ-कामजोगाणं । जारिसिया तु णराणं संपत्ती तारिसं वासं ॥४८॥ अस्थकते संपत्ती कम्मकतम्मि य रतीय संपत्ती । धम्मत्थे य समाधी जारिसिया तारिसं बासं ॥४९॥ राईसु इस्सरेसु य महाधणाणं कुटुंबिणं चेव । बहुरयणसंचयाणं णगराणं जणपदाणं च ॥ ५० ॥ इड्डिगुणा रायगुणा आरंभगुणा कुडुंबिणं चेव । णगरगुणा जयराणं णिप्फत्तिगुणा जणपदाणं ।। ५१॥ जारिसिया सुयजंते कधासु वा जारिसा कधिजंति । आहारम्मि य वत्ते तारिसकं णिहिसे देवं ।। ५२॥ कच्छाय जेट्ठिकायं जति सिद्धी जेट्टकं भवति वासं । मज्झिमिकासु य मज्झं कणिट्टिकायं कणिटुं च ।। ५३ ॥ कच्छागतेसु जध तध जातिविसेसे वि समणुगंतव्वं । थाणविसेसेसु तथा सारा-ऽसारेसु य नराणं ॥५४॥ किच्छामते ये काणं सेहिमतत्थे कामजोगेसु । जारिसिया सिद्धीओ तारिसकं णिहिसे देवं ॥ ५५ ॥... जुज्झजये पणितजये विजासिद्धीसु कम्मसिद्धीसु । जारिसिया सिद्धीओ तारिसकं णिहिसे देवं ॥५६॥ जातीय उत्तमा हीणमुत्तमं उत्तमं च कच्छायं । सारम्मि उत्तमे वा वि उत्तम णिदिसे वासं ॥५७ 30 एत्तो एकतरम्मि वि जध सिद्धी तारिसं भवति वासं । जति वुत्तमसंजोगा ताव गुणं उत्तम वासं ॥ ५८ ॥ पुण्णामा पुण्णामा दक्खिणा य णिद्धा य मंगलिज्जा य । वद्धिकरा णंदिकरा य एरिसा होंति उप्पाता ॥५९॥ सव्वे मधुरा य मणोहरा य इट्ठा य णिव्वुतिकरा य । चित्ता आणंदकरा य वरिसिया होंति उप्पाता ।। ६०॥ जाती रूवं वण्णो सत्तं सारो बलं व तेयो य । णाणं विण्णाणं विक्कमो य पगती सभावो य ॥ ६१ ॥: एताणि मणुस्साणं जध पवराणुत्तमाणि य भवंति । वासधरे समुदीरितम्मि तध उत्तमं वासं ॥ ६२ ॥ 25 से आयं वा लंभ णर-णारीणं व एकमेक्कम्मि । पीती बहुमाणोवग्गहों य पेम्माणुरागोय ॥ ६३॥ एतोस पडिपक्खम्मि अवासं विग्गहे सुवे तेसं । एतसिं च अलाभे णीहारमसंपदायं च ।। ६४ ॥ जारिसिया संपत्ती सह-फरिस-रस-रूव-गांधाणं । गुणजुत्ता पीतिकरी तारिसकं णिदिसे वासं ॥ ६५ ॥ फुसिताणि मुहत्तेसु तु मुक्कासं च दिवसप्पमाणम्मि । पक्खेसु तु अणुबद्धं मासपमाणे विरेय पुरा ॥ ६६ ॥ । संवच्छरप्पमाणेसु णदिर्पूरणं लोकपूरो य । पुण्णो चंदो तो मेघा वासंति संवच्छरुप्पाता ।। ६७ ॥ 30 लुक्खंगा तसकाया थावरकाया य रुक्खपुप्फ-फला । लुक्खा य द्गत्थाणा वातो य भवे अबुट्ठीयं ॥ ६८ ।। । णिद्धंगा तसकाया थावरकाया य णिद्धपुप्फफला । णिद्धा य दगत्थाणा वातो य भवे सुवुट्टीयं ।। ६५ ।। सिसिर-वसंत-णिदाहा तु सुपुप्फ-फल-सीतर्मुम्हाणं । अब्भुदये अतिसोभासु चेव अतिसोभमो बूया ॥ ७० ॥ . ५ .. ... देवयपूयाणिय ॥२ एतचिह्नान्तर्गतमुत्तराध है त• नास्ति ॥ ३. णा यणराणं है• त•॥ ४ आधारमिमा पविते है० त० विना। ५.वकाणं सेट्टिमधत्थे है.. त० धिना ॥ ६ जति तुल्लम हं० त० ॥ ७°राय . त• विना ॥ ८°पूर तोकपू है. त.॥ ९ मुण्हाणं ह० त०॥ Jain Education Interational Page #370 -------------------------------------------------------------------------- ________________ चवीसइमं पडलं] एगूणसटिमो कालज्झाओ २५७: उदुसोभा य उपहता सीतं उण्हं फलं व पुष्पं च । उदयेसु ण सोभते तदा अवुद्धिं वियाणीया ॥७१॥ सव्वा दिसा वितिमिरा चंदा-ऽऽदिच्चा गहा सणक्खत्ता। विमला विपुलसरीरा दीसंति णभे सुवुट्ठीयं ॥७२॥ तिमिराकुला दिसाओ चंदा-ऽऽदिया गहा सणक्खत्ता । फरुसा किसा विपण्णा दीसंति णभे अवुट्टीयं ॥७३॥ सम्मं चरंति णक्खत्ता उदू पुप्फ-फलाणि या । सम्मं चंदो य सूरो य सम्मं देवोऽत्थ वासति ।। ७४ ।। विसमं चरति णक्खत्ता फलं पुप्फ अणोदुगं । एवमादि जधाकालं काले वासति वासवो ॥ ७५ ।। जुज्जति य जोतिसं सम्मं उदू पुप्फ-फलाणि य । जधाकालं जधासुत्तं काले वासति वासवो॥७६ ॥ णक्खत्तजोगा उदुणो दुमा पुप्फ-फलाणि य । ण भवंति जधाकाले पैच्छा देवो ति वासति ॥ ७७॥ पुण्णे पुण्णामे दक्खिणे य णिद्धे य आमसित्ताणं । एतेसिं पडिपक्खं पुणरवि पच्छा परामसति ॥ ७८॥ पुरिमे मासे वासति आसारो पच्छिमेसु मासेसु । जाव बहुं परिमसते जं बहुकं तं बहुं बूया ॥ ७९॥ लुक्खे णपुंसके तुच्छके य वामकडुके य दीणे य । पुव्वं परामसित्ता पडिपक्खं से परामसति ॥ ८॥ 10 पुरिमे मासे उँग्गंतो पच्छा वासति य पच्छिमे मासे । जं च बहुं परिमसती जं बहुकं तं बहु बूया ॥ ८१ ॥ एसेव सव्वव्वेसु गमो सद्द-रस-रूव-गंधेसु । सज्जीवे णिज्जीवे य जं बहुं तं गहेतव्वं ॥ ८२ ॥ . जवमज्झा उप्पाता मुर्तिगमज्झा य जे उदीरंति । मज्झपसत्था अंतेसै गरिता पुरिमणिच्छेवा ।। ८३॥ एतेसु मज्झवासं मासे अस्सोय-पोट्ठपादेसु । सावणबहुलामासेसु दोसु आसारमो बूया ॥ ८४ ॥ जे होंति पणवमज्झा किविल्लका वैज-मुसलमज्झा वा । मज्झम्मि पलित्ता अंतँकेसु विपुला पसत्था य ।। ८५॥ 15 एवं पुरिमं वासं मज्झे पच्छा व होति णातव्वं । तध पुरिम-पच्छिमं वा मज्झं वा जेण पुण जुजे ॥ ८६ ॥ सिसवेसयसव्वे वि सोभमाणा सव्वकालिकपसत्था । सव्वे वि अप्पसत्था तदा अवुद्धिं वियाणेज्जो ॥ ८७॥ दिवस-मुहुत्तपमाणे वासारत्तो तु हवति दोमासो । फूसल्लि यत्थ वासति ण य होंतित्थ सारधण्णाणि ।।८८॥ पक्खपमाणुप्पाते वासारत्तो तु हवति तेमासो । फूसल्लि एत्थ वासति ण य होति तेलालपुरत्था ॥ ८९ ॥ चातुम्मासं वासति वासपमाणे तु मज्झिमं वासं। मज्झिमिका एत्थ भवे णिप्फत्ती सव्वधण्णाणं॥ ९४॥ 20 वासति य पंचमासे वासपमाणे तु उत्तम वासं। णिप्फज्जते य सस्सा अधिगं सई सारधण्णाणं ॥ ९१।। पुण्णामे पुण्णेसु य णीरोगेसुवचितेसु णिद्धेसु । मुदितेसु उदत्तेसु य णिप्फत्ती सव्वधण्णाणं ॥ ९२॥ लुक्खे णपुंसकेसु य तुच्छेसु किसेसु अप्पसारेसु । थाणेसुवहुतेसु य इति बूया अवुद्धिं वा ॥ ९३ ॥ पुण्णेसु सुवुद्धिं धातकं च अधिगं सई य धण्णाणं । तुच्छेण अवुद्घि छातकं व सइ सस्सणासाय ॥ ९४॥ पुण्णामे णिप्फत्ती पुण्णामाणं तु सब्बधण्णाणं । थीणामे णिप्फत्ती थीणामाणं च धण्णाणं ॥ ९५॥ 2॥ पुण्णामा थीणामा य णत्थि सस्सा णपुंसके केयि । वासच्छिदं च भवे रित्तफला जायते सस्सा ॥ ९६॥ उत्तममंगामासे पादुब्भावे य उत्तमाणं तु । उत्तमया भौगाणं णिप्फत्ती सव्वधण्णाणं ॥ ९७ ॥ मज्झिमगाणामासे पादुब्भावे य मज्झिमाणं तु । मज्झिमजहण्णगाणं णिप्फत्ती सम्बधण्णाणं ॥ ९८॥ पेस्संगाणामासे पादुब्भावे य पेस्सवग्गस्सा । णिप्फतिं धण्णाणं पेस्सजणस्सेव भोगाणं ॥ ९९॥ पुण्णामा थीणामा उत्तम-मज्झिम-जहण्णवग्गा य । णिरुवहुता उवचिता य जति य होति पसण्णा वा ॥१०॥ 30 तण्णामा तव्वण्णा तं ताणि य जणामोपभोगा वा। निप्फज्जते य सस्सा अधिकं च सईमणा होति ॥१०१॥ ॥पडलं चोवीसतिमं ॥ छ॥ १ पव्वा देवोऽत्थ वा है. त• विना ॥२ वाले वासति आकारो हं० त० ॥ ३ जो बहुं है. त• विना ॥ ४ तु अंतो है.त. विना ॥ ५°सु मरि ह. त०॥ ६ मज्झमुसलबन्झा ६० त०॥ ७ अंधकेसु है. त०॥ ८णिसाएत सव्वे १० त• विना ॥ ९ अधिसगई ह. त०॥ १० गं सिई है. त० विना ॥ ११ भागेणं है. त.॥. . .." अंग०३३ Jain Education Intemational Page #371 -------------------------------------------------------------------------- ________________ 10 15 20 25 30 २५८ अंगविज्जापइण्णयं [ पणुवीसइमं पडलं ] देवा तु पणामेण मुहुत्ता वंदितेण दिवसा तु । अभिसंधुतीय पक्खा ओवयित - णमंसिते मासा ॥ १ ॥ धूमो चुणेसु कतो त्ति मुहुत्ता मुक्कपुप्फयो दिवसा । कंठेगुणेसु पक्खा मासा तु समिद्धजोगेसु ॥ २ ॥ लाभस तु धुवारे एवं कालो तु एस बोधव्वो । दुक्खस्स उ आगमणे पडिलोमो एस बोधव्त्रो ॥ ३ ॥ अम्मा- पितीसु मासा पक्खा तु भवंति मातुत्रग्गम्मि । पुत्तेसु होंति दिवसा अप्पसरीरम्मि य मुहुत्ता ॥ ४ ॥ अप्पत्थम्मि मुहुत्ता पुत्तत्थम्मि दिवसे बियाणेज्जो । मित्तत्थम्मि य पक्खा मासा य महाजणत्थम्मि ॥ ५ ॥ रायत्थोत्तमुत्ता महतरकत्थो ति दिवसमो जाणे । णिगमत्था वि य पक्खामासा य भवे जणपदत्थे ॥ ६ ॥ या तिता महतरकाणं ति दिवसमो जाणे । णिगमाणं ति य पक्खा मासा गामस्स आणं ती ॥ ७ ॥ सेट्ठिपसादे मुहुत्ता दिवसा जाण पगतीपसादम्मि । 4 मंतिर्पसादे पक्खा मासा रायप्पसादम्मि || ८ ॥ इंग्गित मुहुत्ता पणग्गत्ति दिवसा विधीयते । उदरग्गित्ति य पक्खा मासा आदिश्चमग्गि ति ॥ ९ ॥ विज्जुपतणे मुहुत्ता अग्गिणिपाते य दिवसमो जाणे । सूरणिपाते पक्खा मासा वुट्ठीणिपातमि ॥ १० ॥ चोरुपरोधे मुहुत्ता वासुवरोघेण दिवसमो जाणे । मित्तुवरोधे पक्खा मासा रातोवरोधम्मि ॥ ११ ॥ समतिच्छिए मुहुत्ता थितम्मि दिवसा उवेक्खते पक्खा । मासा य णिवण्णम्मि तु वासा य भवे पसुत्तम्मि ॥१२॥ संपत्थितो त्ति मासा अद्धपधं आगतो त्ति पक्खा तु । एकवसधि त्ति - दिवसा अतीति ऐते त्ति य मुहुत्ता ॥१३॥ परभजाति मुहुत्ता दिवसा पणितमहिल त्ति णातव्या । मित्तमिधुणं व पक्खा मासा य सकासु पत्ती ॥१४॥ अंतो बारमुहुत्ता दिवसा अभितरे उवट्ठाणे । पक्खा य आतिकासु तु मासा पुण अंगणे होंति ॥ १५ ॥ अंतोनिवेसणे होंति मुहुत्ता कोट्ठके तधा दिवसा । उव्वरकम्मि य पक्खा मासा य भवे पडिहारे ॥ १६ ॥ सारीमुद्देसु तु दिवसा मुहुत्ता णिवेसणस्स दारम्मि । सारीसु होंति पक्खा मासा पुण रायमग्गम्मि ॥ १७ ॥ अंतोपुरे मुहुत्ता अंतोगरे य दिवसमो बूया । बाहिरकायं पक्खा मासा गामंतरगयम्मि ॥ १८ ॥ सीमागते मुहुत्ता दिवसट्ठाणम्मि दिवसमो जाणे । पक्खा पक्खट्ठाणे मासा पुण दिवसमट्ठाणे ॥ १९ ॥ मंडवको ति मुहुत्ता दिवसा उदयभंडघरकेसु । तणसालासु य पक्खा मासा य घरे समालम्मि ॥ २० ॥ रायगिहे तु मासा पक्खा तेमग्गिहेसु णातव्वा । कारुगगिहेसु दिवसा पधिकणिलयेसु तु मुहुत्ता ॥ २१ ॥ खंधारो त्ति मुहुत्ता दिवसा गामेसु होंति णातव्वा । खेडेसु होंति पक्खा मासा णगरेसु णातव्वा ॥ २२ ॥ सव्वेसु किच्छवित्तिसु मुहुत्ता कारुगेसु दिवसा तु । पक्खा वडपासेसु तु मासा सामाइयजणम्मि ॥ २३ ॥ जण - छणपरिवहणेसु एत्थ वासाणि होंति मासा वा । णिश्चणिवासणगेसु तु दिवसा पक्खा व णातव्या ॥ २४ ॥ चक्खणिक त्ति मुहुत्ता थित घोट्टेति दिवसा विधीयते । भायणसुराय पक्खा मासा आपाणके होंति ॥ २५ ॥ पाणीयम्मि मुहुत्ता गुलपाणीयं परं च दिवसा तु । बहुपिट्ठीयं पक्खा जातिपसण्णा अरिट्ठे य ॥ २६ ॥ मज्जमयो त्ति मुहुत्ता इस्सरियमयेसु वासमो बूया । विज्जामयो त्ति पक्खा मासे जाणे कुलमयो त्ति ॥ २७ ॥ णीवारम्मि मुहुत्ता दिवसा कोहवउरालभत्तेसु । वीहीसु होंति पक्खा मासा सालीसु णातव्वा ॥ २८ ॥ अच्छंबिले मुहुत्ता दिवसा याकूसु होंति णातव्वा । पक्खा अंबेल्लि -विलेवियम्मि मासा य कूरम्मि ॥ २९ ॥ दुद्धे होंति मुहुत्ता दिवसा दधिकम्मि होंति णातव्वा । लवणरसम्मि य पक्खा मासा मधुरे रसे होंति ॥३०॥ भिक्खायं तु मुहुत्ता दिवसा पुण वट्टितो होंति । परिवेसणं ति पक्खा मासा भोजं ति णातव्वा ॥ ३१ ॥ दाणं पुप्फाणं होंति मुहुत्ता भत्तवतदाणके दिवसा । अच्छादणम्मि पक्खा मासा य हिरण्णदाणम्मि ॥ ३२ ॥ १ एतच्चिह्नान्तर्गतमुत्तराधे हं० त० नास्ति ॥ २० ४ 'क्खा एम° ० त० ॥ ५° वट्टणे' हैं० त० विना ॥ ६ दाणं युवव्वेणं हं० त० ॥ [पणुवीस एतच्चिह्नान्तर्गतः पाठः ६० त० नास्ति ॥ ३ एएत्तिय हं० त० ॥ For Private Personal Use Only Page #372 -------------------------------------------------------------------------- ________________ पणुवीसइमं पडलं] एगूणसट्टिमो कालज्झाओ २५९ उत्ताणसेज्जगे होति मुहुत्ता रिंगमाणके दिवसा । तरुणवयम्मि य पक्खा मासा पुण मज्झिमवयम्मि ॥ ३३॥ संझायं तु मुहुत्ता दिवसा पढमिल्लके पदोसम्मि । पक्खा तु मासवेलं मासा तु ठितद्धरत्तम्मि ॥ ३४॥ मासा चेव पवत्तिगतम्मि लेहागमे तु पक्खा तु । दिवसा गतागमणे तस्स णिग्गमणम्मि य मुहुत्ता ॥ ३५॥ अरुणोदये मुहुत्ता दिवसा सुज्जोदये विधीयते । पुव्वण्हम्मि य पक्खा मासा य भवंति अवरण्हे ॥ ३६॥ लोहरजे तुमुहुत्ता - दिवसा तवु-सीसगेसु लोहेसु । पक्खा य तंबहारं कूडके सुबण्णे तधा मासा ॥३७॥ दुविधम्मि काललोहे मासे संवच्छरे य जाणेजो। मासा तु तिक्खलोहे वस्साणि तु मुंडलोहम्मि ॥ ३८ ॥ अट्ठागते हिरण्णम्मि मुहुत्ता णाणकम्मि दिवसा तु । पण्णरसद्दे पक्खा मासा तीसोवके होंति ॥ ३९ ॥ अट्ठाकयाकये होंति महत्ता मासकेकये दिवसा । अडक्ये य पक्खा मासा पडिकैकये होति ॥ ४०॥ काहापणा यति कयक्कयम्मि मासा तु तत्तिया होति । जति होंति सताणि कयाकयस्स तति होंति वस्साणि ॥४॥ तीसतिभागो सुहुमम्मि मुहुत्ता होंति सुहुमछेदे त्ति । खुड्डलकभागछेदो मितिभागे दिवसमो जाण ॥ ४२ ॥ 10 पण्णरसमम्मि भागे मज्झिमकायेसु पक्खमो जाण । बारसभागम्मि य कइकेसु मासो भवति कालो ॥४३॥ अच्चत्थमहासारे बारसभागम्मि वस्समो जाणे । तति वस्सा णातव्वा हवंति जति भागलद्धीओ ॥४४॥ अत्यत्थिकागमणम्मि पुण्णहत्थम्मि लाभमो बूया। रित्तक-तुच्छकहत्थम्मि आगते णत्थि संपत्ती ॥४५॥ उच्छंगभायणे होति मुहुत्ता दिवसमो तु पुडिकासु । पक्खा तु विअलभाणे मासा पुण लोहभाणम्मि ॥ ४६॥ वस्सपुप्फिते मुहुत्ता दिवसा किंचि पवट्टिते होति । पक्खा वहलिकाया मासा ये भवे विरजसूरे ॥ ४७॥ 15 उल्लोकिते मुहुत्ता णक्खत्तेसु दिवसा विधीयते । तारा-हेसु पक्खा मासा पुण चंद-सूरेसु ॥४८॥ एक्कग्गामे एकणगरे व एक्कम्मि निवेसणे वा वि । मासा पक्खा व भवे बहुजणसाधारणे देसे ॥ ४९॥ एक्कघर-एक्कसेज्जा-एक्कासण-एक्कभायणगते य । एक्कोऽत्थ अहोरत्तो अञ्चासण्णे य मलितम्मि ॥ ५०॥ एतेसिं भावाणं पसत्थगुणसंथवे सुभो लाभो । णिदित-दोसगरहणासु चेव असुभो भवति लाभो ॥५१॥ पुप्फरतम्मि मुहुत्ता दिवसा पुण होति सुक्कपुप्फम्मि । गुच्छेसु होति पक्खा भुंभलक-उरच्छके मासा ॥५२॥ 20 आपेलगेसु दिवसा पक्खा पुण मालिकासु णातव्वा । वट्टापेले मासा मुकुडेसु भवंति वस्साणि ॥ ५३॥ अवरण्हे वैण्णेसु य दिवसा मासा व होंति सकलेसु । कणलीकतेसु पक्खा चुण्णाणि कतेसु य मुहुत्ता ॥ ५४॥ देवेसु य रायीसु य मासा संवच्छरा य णातव्वा । पक्खा वा मासा वा सेसेसु मणुस्सभागेसु ॥ ५५॥ आयरिय उवज्झाये अम्मा-पितु-गुरुजणे य सव्वम्मि । थाणत्थिते य सव्वम्मि मासे संवच्छरे जाणे ॥५६॥ एतेणऽणुमाणेण तु कालं मुण सव्वव्वेसु । थाणत्थाणविसेसेहिं चेव मुण माणुसाणं पि ॥ ५७ ॥ 25 जध कॉलो तध लाभो तधा सुहं तह य जीवितं "देहं । तध दव्वाणं सारो तध ठाणगुणो य बोधव्यो ॥५८॥ लाभो कालविभंगो सारा-ऽसारे य पुच्छणहस्स । एगणिमित्तण वि अणुगतम्मि जुत्तेण बोधव्वं ॥ ५९॥ आधारणासु बहुसु वि जति सो चेव अणुबंधए भावे ।ण य अण्णा उप्पज्जति तेण उसव्वं ववसियव्यं ॥६॥ वामिस्सेसुंधा बहुसु वि णाणत्थेसु समुदीरमाणेसु । जे तब्भावणुबंधी तज्जोणीया य ते गझा ॥६१ ॥ ॥ पडलं [पणुवीसइमं ॥२५]॥छ॥ १ - एतच्चिह्नान्तर्गतं पदं है. त० नास्ति ॥ २-३ कक्कसे ह• त.॥ ४ अब्भत्थ है० त०॥ ५य रूवे विरजमूले हं० त०॥ ६णेयव्या हं० त०॥ ७ धणेसु ह. त• विना ॥ ८ कसणीक हं. त• विना ॥ ९ पुण्णा है. त. विना ॥ १० कुलो हं० त० ॥ ११ दीहं १० त०॥ १२ हस्तचिहान्तर्गतः श्लोकपरिमितः पाठः हं. त० एव वर्तते ॥ Page #373 -------------------------------------------------------------------------- ________________ 5 अंगविज्जापइण्णय [सत्तावीसइमं पडलं [छब्बीसइमं पडलं] दिट्ठम्मि आगतम्मि य लद्धे थोवतरके मुहुत्तग्गे । दीवस्स य णिव्वामण एकदिवसो मुणेतव्यो ॥१॥ एकजुगलम्मि पुरि[सि]त्थिसंगमे एकमो अहोरत्तं । ॐ रत्तंबरवुच्छेहि य परिवुत्थं होयहोरत्तं ॥२॥ जति मिधणकाणि संवेंडिताणि तति णिहिसे अहोरत्ते । जति पुण्णामाणि समागताणि तति णिहिसे दिवसे॥३॥ . जं जतिहि अहोरत्तेहि होति जं जतिहि भवति दिवसेहिं । पक्खेहिं व मासेहि व तस्सुप्पत्तीय सो कालो॥४॥ . जो जत्तिएण कालेण जाति जातं च भवति णिप्फण्णं । सो कालो णातव्वो तस्सुप्पायस्स लद्धीय ॥५॥ जंजत्तिएण कालेण कीरते जस्स देसकालस्स । जम्मि व कीरति काले सो कालो तेण णातव्वो ॥६॥ कतणिहितम्मैि दवे वालाभमुपट्टितम्मि कालेण । जेण य तं निष्फज्जति सो कालो तेण बोधव्वो ॥७॥ .. आगतमेत्ते व समागते व दिण्णम्मि णिट्टिते लद्धे । सिग्धं च पडुप्पण्णे संपत्ती तत्तियं वेलं ॥८॥ एहिति दाहिति काहिति कम्मं होहिति व मा वतूरित्थ । दुक्खेण व परिगणितम्मि दिग्घकालो भवति कालो॥९॥ . थोवं सेसं सिद्धं विपञ्चते थाहि ता मुहत्तागं । दूरागतो पधे वा गतेहिं दिवसा मुहुत्ता वा ।। १०॥ पुण्णेसु समत्तेसु य मासं संवच्छरं ति जाणेजो। सव्वढेसु य पक्खो दिवसो य चतुत्थभागेसु ॥ ११ ॥ जुण्ण-विमदित-खलित-विलिहिते दीहेण भवति कालेण । णव-तरुण-सरस-लहुसंपदासु थोवो भवति कालो ॥१२॥ सव्वेसिं दव्वाणं अकत्तिमाणं च कत्तिमाणं च । इट्ठत्त-मज्झिममणिट्ठता य तिविधा गती णेया ॥ १३ ॥ पुण्णामा सारजुता मज्झिमसारा य होंति थीणामा । जे तु णपुंसकणामा ते तु असारेसु बोधव्वा ॥ १४ ॥ कालो तु महासारेसु महंतो मज्झो य मज्झसारेसु । अप्पो य हवति कालो असारवंतेसु सव्वेसु ॥ १५ ॥ जध णामा तध रूवा सहा गंधा रसा य फासा य । पंचविधा उप्पाता एतेण गमेण बोधव्वा ॥ १६ ॥ ॥भगवतीय महापुरिसदिण्णाय अंगविजाय कालझायो पडलं ॥ २६ ॥ छ । 10 18 [सत्तावीसइमं पडलं] 10 अधापुव्वं खलु भो! महापुरिसदिण्णाय अंगविज्जाय कालप्पविभागं णामज्झायं वक्खस्सामि । तं जधा-तत्थ कालो पंचविधो भवति । तं जधा-मुहुत्तप्पमाणं दिवसप्पमाणं पक्खप्पमाणं मासप्पमाणं संवच्छरप्पमाणमिति । ___ मुहत्तप्पमाणं "तिविधं-- दिवसप्पमाणं रत्तिप्पमाणं भिण्णरत्ति-दिवसप्पमाणमिति । तत्थ दिवसप्पमाणं तिविधं-पंचरत्तप्पमाणं दसरत्तप्पमाणं पण्णरसरत्तप्पमाणमिति । तत्थ पक्खप्पमाणं बिविधं-एकपक्खप्पमाणं बिपक्खप्प माणमिति । तत्थ मासप्पमाणं एक्कारसविधं-एकमासप्पमाणं बिमासप्पमाणं तिमासप्पमाणं चतुमासप्पमाणं पंचमास25 प्पमाणं छम्मासप्पमाणं सत्तमासप्पमाणं अट्ठमासप्पमाणं णवमासप्पमाणं दसमासप्पमाणं एकारसमासप्पमाण 'मिति । तत्थ संवच्छरपमाणं अपरिमितविधं भवति । तत्थ केस-मंसु-णह-लोमसमामासे खुड्डसत्तेसु अणूसु ठिएसु अच्छरप्फोडणे अंगुलिप्फोडणे य मुहुत्तप्पमाणं बूया। तत्थ कण्हा णासा भुमका णयण-जिब्भोह-दंत-पोरिसपरिमासे अंगुट्ठकंगुलिम्गहणे मज्झिमागंतरकायेसु चेव पुप्फ-फलेसु दिवसप्पमाणं » एवं बूया । तत्थ जंघोरु-हत्थ-पाद-बाहु-गीवा-अंस-कोप्पर-फिजागहणे मज्झिमकायेसु सत्तेसु मज्झिम30 कायेसु पुप्फ-फलेसु चेव पक्खप्पमाणं बूया। तत्थ पट्ठी-उदर-कडी-उर-सीससमामासे कायवंतेसु सत्तेसु चेव पुप्फ-फलेसु मासप्पमाणं बूया। एते चेव उद्धंभागेसु उम्मढेसु वासं संवच्छरप्पमाणं बूया। तत्थ अवदातेसु सुक्कपक्खं दिवसं वा १णेवापेण ६० त० विना ॥२ हस्तचिह्नान्तर्गतमुत्तरार्ध है० त० एव वर्त्तते ॥ ३°म्मि दिवसे वालारसु पट्टि है. त•॥ ४ ज्झायो सम्मत्तो॥छ ॥ है. त• विना ॥ ५ एतच्चिह्नान्तर्गतं पदं है. त० नास्ति ॥ ६ ॥ एतचिहान्तर्गतः पाठसन्दर्भः है. त• नास्ति ॥ Jain Education Intemational Page #374 -------------------------------------------------------------------------- ________________ सत्तावीसइमं पडलं] एगूणसट्टिमो कालज्झाओ २६१ चूया । कण्हेसु कालपक्खं रत्तिं वा बूया । सामेसु संझं वा पक्खसंधि वा बूया । गिद्धेसु वासारत्तं बूया, कण्हेसु वि वासारत्तं बूया । सुकेसु सरदं बूया, पसण्णेसु वि सरदं बूया । सीते हेमंतं बूया, १ संवुतेसु य हेमतं बूया । - [......सिसिरं बूया,............वि सिसिरं बूया।] सामेसु वसंतं बूया, मुदितेसु वि वसंतं बूया । लुक्खेसु गिम्हं बूया, उण्हेसु वि गिम्हं बूया। बालेयेसु पाउसं बूया, उवणिद्धेसु णिद्धेसु वा पाउसं बूया । एवं रत्तीयं वा दिवसे वा सुक्कपक्खे वा कालपक्खे वा अण्णतरस्सि वा छण्हं उदूणं उदुसि आधारितंसि संझा-पक्खसंधीसु वा उदुसंधीसु वा . आधारितेसु एतेहिं जधुत्तेहिं आमासेहिं उबलद्धव्वं भवति, सह-रूवपादुब्भावेसु चेव समणुगंतव्वं भवति ।। तत्थ मासेसु पुव्वाधारितेसु कतमो मासो ? त्ति । तत्थ पुरिमेसु गत्तेसु कत्तियं वा मग्गसिरं वा पोसं वा बूया, संवच्छरे पुव्याधारिते अग्गेयं वा सोमं वा पोसं वा संवच्छरं बूया । दक्षिणेसु गत्तेसु माहं वा फग्गुणं वा चेत्तं वा वेसाहं वा मासं बूया, संवच्छरे पुव्वाधारिते कुछ माह वा फग्गुणं वा चेत्तं वा वेसाह वा संवच्छरं बूया। पच्छिमेसु गत्तेसु जेट्ठामूलं वा आसाढं वा सावणं वा मासं बूया, संवच्छरे पुव्वाधारिते जेट्ठामूलं वा आसाढं वा 10सावणं वा संवच्छरं बूया । वामेसु गत्तेसु पोट्ठपदं वा अस्सयुजं वा मासं बूया, संवच्छरे पुव्वाधारिते पोट्ठपदं वा अस्सोजं वा संवच्छरं बूया । दढेसु गत्तेसु फग्गुणं वा आसाढं वा पोट्ठपदं वा मासं बूया, संवच्छरे पुव्वाधारिते 'फग्गुणं वा आसाढं वा पोट्ठपदं वा संवच्छरं बूया । चलेसु सावणमासं बूया, संवच्छरे पुत्वाधारिते सावर्ण संवच्छरं बूया । निद्धेसु सावणं वा पोट्ठपदं वा अस्सोजं वा कत्तियं वा बूया, संवच्छरे पुव्वाधारिते सावणं वा पोट्ठपदं वा अस्सोजं वा कत्तियं वा संवच्छरं बूया । लुक्खेसु चेत्तं वा वेसाहं वा जेट्ठामूलं वा आसाढं वा मासं बूया, 15 संवच्छरे पुव्वाधारिते चेत्तं वा वेसाहं वा जेट्ठामूलं वा आसाढं वा संवच्छरं बूया । सीतेसु संवुतेसु य मग्गसिरं वा पोसं वा माहं वा मासं बूया । संवच्छरे पुव्वाधारिते मग्गसिरं वा पोसं वा माह वा संवच्छरं बूया । एवं आमाससह-रूवपादुब्भावेसु उदुउपचारेहिं कम्म-चेट्टापविचारेहिं णक्खत्तदेवयकम्मोवयारेहिं उवलद्धीहिं चेव जधोपदिटेहि आधारयित्ता आधारयित्ता मास-संवच्छरोपलद्धीहिं कमसो पवासमणुगंतव्वं भवति । इति मासपरिसंखा । सर्वैच्छरपरिसंखा पमाणाणिचेव णामतो देवतोपलद्धीहिं उदुप्पविभागेहिं चेव वक्खातं भवतीति । तत्थ पक्खे 20. पुव्वाधारिते णीहारेसु पक्खप्पमाणं बूया । उजुभागेसु अवस्थितेसु मासप्पमाणं बूया । आहारेसु तिपक्खप्पमाणं बूया । दिवसे पुव्वाधारिते एक्कगत्ते एक्काभरणके एकोपकरणे एक्कचरेसु सत्तेसु एक्कसाहागते चेव एक्काहिकप्पमाणं बूया। तत्थ दंडेसु गत्तेसु बिअंगुलिग्गहणे यमलाभरणके यमलोपकरणे मिधुणचरेसु चेव सत्तेसु बिहप्पमाणं बूया । तत्थ तिअंगुलीग्गहणे भुमकंतरे णासग्गे तिके अपदूयं अखत्तरे पोरिसे बत्थिसीसे तियमलोपकरणे तिकसहपडिरूव-आकारपादुब्भावेसु चेव तिहप्पमाणं बूया । तत्थ चउरंगुलिग्गहणे पादतलपाणितले उम्मजिते उल्लोकिते उहिते णट्टे गीते वादिते 25दंडजमलोदीरणे चतुक्कसद्दपडिरूवे आकारपादुब्भावसु चेव चातूहिकप्पमाणं बूया । तत्थ पंचंगुलिग्गहणे मुट्ठिाहणे थणग्गहणे फिजागहणे सयणा-ऽऽसणे सपुरिसे सव्वपंचकपरामासे पंचकसद्दपडिरूवा-ऽऽगारपादुब्भावेहिं चेव पंचाहप्पमाणं बूया । तत्थ गुप्फग्गहणे मणिबंधग्गहणे छसु वा एक्ककेसु तिसु वा बिकेसु बिसु वा तिकेसु एक्कके पंचकसहिते बिके चतुक्कसहिते छक्कसहपडिरूव-आकारपादुब्भावेहिं चेव छाहिकप्पमाणं बूया । तत्थ सत्तकपरामासे चतुके तिगसहिते पंचगे दुगसहिते छक्के एक्ककसहिते बिसु वा तिकेसु एक्कगसाधारणेसु तिसु वा बिकेसु एक्कसाधारणेसु 30 सत्तकसहपडिरूव-आकारपादुब्भावेसु चेव सत्ताहिकप्पमाणं बूया। तत्थ बिचउक्कोदीरणे चउण्डं वा दुगाणं दसणे अट्ठसु १ एतचिहान्तर्गतः पाठः हं० त० नास्ति ॥२ हस्तचिह्नान्तर्गतः पाठः ६० त० एव वर्त्तते ॥३°परिचारे ह. त० विना ॥ ४ एतचिहान्तर्गतः पाठः हं. त. नास्ति ॥ ५ अपत्तयं अखंतरे है. त. विना॥ ६ मुट्रिकरणे थणंतरे गहणे फिजा है. त• विना ॥ Jain Education Intemational Page #375 -------------------------------------------------------------------------- ________________ २६२ अंगविजापइण्णय वा एक्ककेसु अट्ठकसहपडिरूव-आकारपादुब्भावसु चेव अट्ठाहिकं बूया। तत्थ चउक्कपंचकोदीरणे अट्ठके एक्कासहिते तिकाणं वा तिण्हं दसणे सत्तके बिकसहिते णवण्हं वा एककाणं उदीरणे परामासे वा णवकसहपडिरूवा-ऽऽकारपादुब्भावे चेव णवाहिकप्पमाणं बूया । तत्थ पंचकदंडोदीरणे पंचकजुगलग्गहणे पंचण्डं वा बिकाणं दसणे दसकपरामासे वा दसकवग्गोदीरणे वा दसकपडिरूव-आकारपादुब्भावे चेव दसाहिकप्पमाणं बूया। एवं तव्वं वा योगेणं दिवसप्पमाणं जाव एकूणतीसतिरत्तातो । बिपक्खे वाऽऽधारिते उप्पण्णे वा जोगेणं पण्णरसरत्तातो उद्धं जाव भिण्णमासमासप्पमाणातो त्ति णेतव्वं दिवसप्पमाणं भवति । इति दिवसप्पमाणं वा योगते आमास-सद्द-पडिरूवपादुब्भावेहिं य उवलद्धव्वं भवति । तत्थ मासप्पमाणे पुव्वाधारिते एतेणेव एकवग्गादिणा दुग-तिग-चउक्त-पंचक-छक्कक-सत्तक-अट्ठक-णवक-दसकवग्गकमेणं यथा दिवसप्पमाणं उवदिहँ आमास-सह-पडिरूवा-ऽऽगारपादुब्भावविधीहिं तहा पक्खप्पमाण समवि णेतव्वं भवति । जधा वा जोगप्पमाणं दिवसप्पमाणे- उद्दिदं तधाम मांसप्पमाणं पि वा जोगए दिट्ठव्वं भवति । -10 इति कुरा मासप्पमाणं वक्खातं भवतीति ।। तत्थ संवच्छरप्पमाणे पुव्वाधारिते संवन्छरप्पमाणे उप्पण्णे जधा मासप्पमाणेण एकवग्गादिणा बिग-तिगचउक्क-पंचक-छक्क-सत्तक-अट्ठक-णवक-दसकवग्गकमेण जधा मासप्पमाणमुवदिह्र आमास-सह-पडिरूवा-ऽऽकारपादुब्भावेहिं तधा संवच्छरप्पमाणं व तव्वं भवति । जाव कोडिवग्गाओ अपरिमितवम्गातो वा यधा वा जोम्गा अक्खहाणं आमासा य उवदिहा णिधीसुत्ते तधा तव्वं भवति संवच्छरप्पमाणं परिमितं अपरिमितं चेति । मुहुत्त-दिवस16 पक्खप्पमाण-मास-संवच्छरप्पमाणाणि चेव पुणरवि अण्णोण्णसमाजोगेणं भिण्णाणि एतेहिं चेव वग्गेहिं वा जोगहाणेहि य आधारयित्ता संजोयणाविसेसेहिं सम्म समणुगंतव्वाणि भवंति ॥ ॥ इति खलु भो! महापुरिसदिण्णाय अंगविजाय कालज्झायो णाम एगोनषष्टि(णसहि)मो सम्मत्तो ॥ छ । [सट्ठिमो पुव्वभवविवागज्झाओ-पुन्वद्धं ] -20 अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय पुन्वभवविवागं णामज्झायं । तं खलु भो ! तमणुवक्ख स्सामि । तं जधा-तत्थ अंगवता अव्वग्गेणं मज्झत्थेणं तणुरागदोसेणं भवितूणं अप्पणो अज्झत्थभावेणं परेण वा पुच्छितेणं को मे भंते ! पुरिमो अणंतरपच्छाकडो भवो ? त्ति एवमत्तेणं सम्ममव्यग्गसतीकेणं अंतरंगे बाहिरंगे । तदुभये वा भवो चउव्विहो आधारयितव्यो भवति । तं जधा-देवभवो मणुस्सभवो तिरिक्खजोणिकभवो णेरइकभवो चेति । तत्थ उद्धंगीवाय सिरोमुहामासे उम्मज्जिते उल्लोकिते पहस्सिते उस्सिते उँट्टिते एकंसाकरणे छत्त-भिंगार-पडागा-25 लोमहत्थ-वासणकडक-चामरा-वीजणीदसणे सेसाजोग-जण्ण-बलिपादुब्भावे पहेणकगते अञ्चिगते वंदिते पूयिते सकते संथुते णमोकारअंजलिकरणे देवतपूयापादुब्भावे सव्वदेवगते सव्वदेवणामोदीरणे सव्वदेवणामधेजे थी-पुरिसगते देवकम्मपरिकित्तणासु सव्वदेवोपचारगते एवंविधे पेक्खितामासे सद्द-पडिरूवपादुब्भावे चेव देवभवातो आगते सि देवा अणंतर त्ति बूया । तत्थ कतरातो देवणिकायातो आगतो ? त्ति पुणरवि आधारयितव्यं भवति । तं जधा-देवज्झाते तं उवदिह्र विधी देवणिकायाणं आमास-सह-पडिरूवपादुब्भावोपलद्धीहिं तधा आधारयितव्वं भवति, आधारयित्ता 30 उवलद्धव्वा भवति । तत्थ पुणरवि देवोपलद्धीयं देवत्तातो आगतो आधारयितव्वं भवतीति इति देवेभवो पुरिमो. विण्णेयो भवति। १ वा जोगेणं हं० त० ॥२ - एतच्चिह्नान्तर्गतः पाठः हं. त• नास्ति ॥ ३ हस्तचिह्नान्तर्गतः पाठः हं. त. एव वर्तते ॥ ४ तव्वं भवति है. त०॥ ५समाप्तः हं० त० ॥ ६ उवहिए एक है. त०॥ ७°करमेरावीजणादं है. त०॥ ८ देवस्सए उवविटुं हं० त०॥ ९देवरूवो है. त.॥ Jain Education Intemational Page #376 -------------------------------------------------------------------------- ________________ सटिमो पुव्वभवविभागऽझाओ-पुव्वद्धं तत्थ समगत्तामासे उजुकपेक्खिते उज्जुकवक्कोपचारे उज्जुभावगते उजुववहारगते णिकूडे णिरुवहते सव्वउजुककम्मोपचारगते अंविसंवादणाय सव्वमाणुसगते सव्वमाणुसोपचारगते सव्वमाणुसोपकरणगए कुछ सव्वमाणुसकम्मचेट्ठागते चेव एवंविधे पेक्खितामासे पडिरूव-सहपादुब्भावे चेव माणुस वातो आगतो सि माणुसभवातो अणंतरपच्छाकडो त्ति बूया । तत्थ कतमेहि माणुसेहिं आगतो त्ति जधुत्तं आधारयितव्वं । तस्स जातीविचये आरिय मेलक्खुअज-पेस्सोपलद्धीयं दीव-समुद्द-पव्वतवासीतो वा आमास-पडिरूव-सद्दपादुब्भावोपलद्धीहिं आधारयित्ता आधारयित्ता उवलद्धव्यं भवतीति । तत्थ पुगरवि थीभावातो वा पुरिसभावातो वा कत्तो आगतो ति आधारितंसि जधुत्ताहिं थी-पुरिसणपुंसकोपलद्धीहिं उवलद्धव्वं भवतीति । इति मँणुस्सभवो पुरिमो विण्णेयो। तत्थ तिरियामासे सव्वउवधि-णिकडि-सौतिकजोगकरणे सव्वअणज्जवभावगते सव्वतिरिक्खजोणीगते सव्यतिरिक्खजोणीकणामगते सव्वतिरिक्खजोणिकउवचारगते सव्वतिरिक्खजोणीमये उवकरणे सव्वतिरिक्खजोणीकउवकरणे सव्वतिरिक्खजोणीकणामधेजे थी-पुरिसउवकरणगते एवंविधे पेक्खितामासे पडिरूव-सहपादुब्भावे चेव तिरिक्खजोणिगभवातो 10सि आगतो त्ति बूया । पुव्वमाधारितंसि जधुत्ताहि एकेंदिय-बेइंदिय-तेइंदिय-चउरिदिय-पचिंदियोपलद्धीको जीवणि. कायाणं तसाणं थावराणं व तिरिक्खजोणीकाणं व विधिभेदोपलद्धीयं चिंतिते अज्झाये आमास-सह-रूवपादुन्भावेहिं तधा सव्वं समणुगंतव्वं भवतीति । तत्थ पुणरवि आधारितंसि कत्तो आगतो? इति (इत्थि) भांवातो पुरिसभावातो णपुंसकभीवातो ? त्ति । इमे कायणपुंसका विण्णेया भवंति, तं जधा-पुढविकाइया आयुकायिका तेउकायिका वाउकायिका वर्णप्फतिकायिका, एते एकेंदिया एकेंदियोपलद्धीयं णपुंसकवेदा वेति विण्णेयं । "बेइंदिया तेइंदिया चउरिंदिया 15एते वि सकाहिं उवलद्धीहिं उवलब्भ णपुंसकवेदो जेव विण्णेयो भवति । पंचेंदियतिरिक्खजोणिकेसु सकायं उवलद्धीयं उवलद्धेसु तिविधमाधारयितब्बं भवति-थियो पुरिसा णपुंसका चेति । एते जधुत्ताहि थी-पुरिस-णपुंसकोपलद्धीहिं आधारयित्ता आधारयित्ता थियो पुरिसा णपुंसका चेति थीणामाणंतरा विण्णेया भवंतीति । इति तिरिक्खजोणीगता पुरिमभावा अणंतरपच्छाकडा उवलद्धव्वा भवंतीति । तत्थ अधोगत्तामासे णिण्णामासे कण्हामासे उवहुतामासे संकिलिट्ठामासे दुग्गंधामासे दारुणामासे अमणुण्ण-20.. सह-पडिरूव-गंध-फासगते सव्वदारुणकम्मोपचारगते सव्वणेरइयणामपादुब्भावे सव्वणिरयपुरक्खडोपचारगते सव्वणेरयिकणामधेजे थी-पुरिसगते एवंविधसद्द-रूवपादुब्भावे चेव णेरइकभवातो सि आगतो णेरइकभवो ते अणंतरपच्छाकडो त्ति बूया । तत्थ कतमेहिं रयिकेहिं आगतो ? त्ति पुणरवि आधारितंसि जधुत्ताय चिंतायं णेरइकोपलद्धीओ लेस्साहिं वेदणाहिं ठितिविसेसेहिं आमास-सह-पडिरूवपादुब्भावोपलद्धीहिं तथा सव्वं समणुगंतव्वं भवतीति । तत्थ पुणरवि रइए पुव्वाधारिते णेरइया णपुंसका चेव सव्वे उवलद्धव्वा भवंतीति । एवं लेसाहिं वेदणाहिं ठितीविसेसेहिं पुढवीए विचयेण 25पढमाय बितियाय ततियाय चउत्थीयं पंचमीयं छट्ठीयं सत्तमीयं ति आगमणाणि आधारयित्ता आधारयित्ता आमाससद्द-पडिरूवसण्णाभिणिवेसेहि य उवलब्भ णेरयिकभवो पुरिमो विण्णेयो भवतीति ॥ ॥ पुरिमभवविभागो णामा षष्टिमोऽध्यायः समाप्तः ॥ छ । १ जवकोप है. त.॥२ अतिसं हं. त०॥ ३ हस्तचिहान्तर्गतः पाठः है. त. एव वर्तते ॥ ४ भावतो ह. त• विना ।। ५ °सी चेव आ. ह. त•॥ ६ माणुसभवे पुरिसमो हं० त० विना ॥ ७°माति है. त• विना ॥ ८°जोणीगए म ह. ९ दिय-तेंदिय ह.॥ १०-११-१२ भावओ है. त०॥ १३ °णस्सइका ई० त०॥ १४ दिया तेंदिया है. त०॥ Jain Education Intemational Page #377 -------------------------------------------------------------------------- ________________ २६४ भंगविजापइण्णय [ सहिमो उववत्तिविजयज्झाओ-उत्तरद्धं ] . -- 'अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविजाय उववत्तिविजयो णामज्झायो, तमणुवक्खस्सामि । तत्थ अंगविदा सम्म अप्पाणं पडिदेक्खियाणं सव्वंगेण सव्वंगसकेणं अवहट्ट राग-दोसे मज्झत्थेणं सम्मं आधारणे जोगं समंताहारपणिधितेणं एक्कग्गमतिंदियसमंताहारेणं तप्परेणं अप्पणो अज्झत्थे सण्णायं आधारयमाणेणं 'कत्थ इमं अंतुमुषपजिस्सति ?? त्ति 'काऽस गती पुरेक्खडे ?? त्ति एव पुव्वाधारितेण वा आधारयमाणेणं उपपत्ती जीवाणं उवलद्धव्वा भवति । तं जधा-णिरयभवोपपत्ति तिरिक्खभवोपपत्ति मणुस्सभवोपपत्ति देवभवोपपत्ति सिद्धिअभवउपपत्ति णिव्वाणमिति । तत्थ णेरयिकोपपत्ति तिरिक्खजोणिकोपपत्ति मणुस्सगतोपपत्ति देवोपपत्ति चेति चतुविधा संसारोपपत्ती विण्णेया भवति । सिद्धउपपत्ती मोक्खो अपुणब्भवो संसारविप्पमोक्खो असंसारोपपत्ती विष्णेया भवति । तत्थ अंतरंगे वा बाहिरंगे वा तदुभये वा आधारयित्ता संसारोपपत्ती पुणब्भवो चतुविधो सिद्धीउपपत्ती चेव अपुणब्भवो इमेहिं 10 आमास-सह-पडिरूवविसेसेहिं उवलद्धव्वं भवतीति । ... तत्थ अधोगत्तामासे णिण्णामासे कण्हामासे किलिट्ठामासे दुगंधामासे 1 उवहुतामासे - सव्वदारुणगते सव्वणिरयपुरक्खडोपचारगते णेरयिकणामपादुब्भावे रयिकपडिरूवगते रयिकणामथी-पुरिसउवचारगते णिरयणामोदीरणे णिरयाणुभागपरिकित्तणासु णिरयोपपातकधासु अमणुण्णसह-पडिरूव-गंध-रस-फासोदीरणेसु चेव उव्वेदणीयासु एवंविधे पेक्खितामासे सह-पडिरूवपादुब्भावे चेव णिरयमुपपजिस्सतीति णिरयभावो ते अणंतरपुरक्खडो त्ति बूया । 15 तत्थ कतमं णिरयमुपपजिस्सतीति पुवमाधारिते सीतवेदणीयं उसिणवेदणीयं व त्ति । तत्थ अग्गेयेसु सव्वअग्गिपादुब्भावे सव्वउसुणफासपादुब्भावे सव्वपयणपादुब्भावे सव्वतापणपादुब्भावसु उसणजोणीकेसु सत्तेसु अग्गिउवकरणेस अग्गिसरीरेसु वा उवकरणेसु एवंविधे सह-रूवपादुन्भावे वा उसुणवेदणीयं णिरयं उपपजिस्सति त्ति बूया। तत्थ सव्वआपुणेयेसु संवत्ततेसु सव्वसीतफासेसु सव्वसीतआपुजोणीयं सव्वआपुमये उवकरणे हेमंतोपकरणेसु हेमंतसीतफास-सीतवातपरिकित्तणासु सीतजोणिकेसु सत्तेसु सीतहुयपरिकित्तणासु चेव एवंविधे सह-पडिरूवपादुब्भावे सीतवेदणीयं णिरयं 20 उपपजिस्सति त्ति बूया । किंलेसे निरये उपपजिस्सति त्ति लेसायं आधारितायं कण्हवण्णपडिरूवगते कण्हलेस्सजीव परिकित्तणे चेव कण्हलेसं णिरयं उपपजिस्सति ति बूया। तत्थ णीलवण्णे पडिभोगपरामासे णीलवण्णपडिरूवगते यणीललेस्सजीवपरिकित्तणेसु चेव एवंविधे सह-पडिरूवपादुब्भावे णीललेस्सं णिरयं उपपजिस्सति त्ति बूया। तत्थ कावुवण्णपडिभोगपरामासे. कावुवण्णपडिरूवगते कावुलेस्सजीवपरिकित्तणेसु चेव एवंविधे सहपडिरूवपादुब्भावे कावुलेस्सं णिरयं उपपजिस्सति त्ति बूया । तत्थ 'कतमस्सिं पुढवीयं उँपपजिस्सति ?' ति पुवमाधारयितव्वं 26 भवति । गणणापरिसंखायं एकक-बिक-तिक-चउक्क-पंचक-छक्क सत्तकेहिं ठियामासठाणेहिं उवलब्भ पढम-बितिय-ततिय चउत्थी-पंचमी-छट्ठी-सत्तमीयो पुढवीयो अमुकिस्सिं पुढवीयं उपपजिस्सति त्ति बूया । 'किंठितीयं उपपजिस्सति णिरयं' ति पुत्वमाधारितंसि सव्वपादुब्भावेसु सँवंगिकिं ठितिं बूया । जधण्णपलितोवमेसु वा आधारितेसु पलियपडिरूवेसु पलियपडिरूवेहिं सद्देहिं य पलितोवमं विण्णेयं, सागरपडिरूवेण य सागरसदोदीरणेहि य सागरोपमं विण्णेयं । गणणापरिसंखाय तव्वाणि पलितोवमाणि सागरोपमाणि य आधारयित्ता आधारयित्ता विण्णेयाणि भवंति 30 सागरोपमाणं परिसंखा। सिद्धं खीरिणि ! खीरिणि ! उदुंबरि ! स्वाहा, सव्वकामदये ! स्वाहा, सव्वणाणसिद्धिकरि ! स्वाहा १ । तिण्णि छहाणि, मासं दुद्धोदणेणं उदुंबरस्स हेट्ठा दिवा विजामधीये, अपच्छिमे छठे ततो विज्जाओ य पवत्तंते रुवेण य दिस्सते, १°सणिकेण है. त०॥ २ एतचिहान्तर्गतः पाठः हं. त• नास्ति ॥ ४ सम्वम्मि किं ६० त०॥ ५सागरसमुद्दोहै. त• विना ॥ ३ उपपयिस्सति है. त• विना ॥ Jain Education Intemational Page #378 -------------------------------------------------------------------------- ________________ सट्टिमो उववत्तिविजयज्झाओ - उत्तरद्धं २६५ भणति-कतो ते पविसामि ?, तं जहा ते पविसामि तं ते अणंगं काहामीति । पविसित्ता य भणति - सोलस वाकरणाणि वा णाहिसि एवं चुकिहिसि । एवं भणित्तु पविसति सिद्धा भवति । णमो अरहंताणं, णमो सिद्धाणं, णमो सव्वसाधूणं, णमो भगवतीय महापुरिसदिण्णाय अंगविज्जाय, आकरणी वाकरणी लोकवेयाकरणी धरणितले सुप्पतिट्ठिते आदिच्च- चंद-णक्खत्त-गहगण-तारारूवाणं सिद्धकतेणं अंत्थकतेणं धम्मकतेणं सव्वलोकसुर्बुहेणं जे अट्ठे सव्वे भूते भविस्से से अट्ठे इध दिस्सतु पसिणम्मि स्वाहा २ । एसा आभोयणीविज्जा 5 आधारणी छट्ठग्गहणी, आधारपविसंतेण अप्पा अभिमंतइतव्यो, आकरणि वाकरणि पविसित्तु मंते जैवति पुस्सयोगे, चउत्थभत्तेणमेव दिस्सति । णमो अरहंताणं, णमो सिद्धाणं, णमो भगवतो यसवतो महापुरिसस्स, णमो भगवतीय सहस्स परिवाराय अंगविज्जाए, इमं विजं पयोयेस्सामि, सा मे विज्जा पसिज्झतु, खीरिणि खीरिणि ! उदुंबरि ! स्वाहा, सर्वकामदये ! स्वाहा, सर्वज्ञानसिद्धिरिति स्वाहा ३ । उपचारो - मासं दुद्धोदणेण उदुंबरस्स हेट्ठा दिवसं विज्जामधीये, अपच्छिमे छट्ठे कातव्वे 10 ततो विज्जा ओवयति त्ति रूवेण दिस्सति, भणति य-कतो ते पविसामि ?, जतो य ते पविस्सिस्सं तीय अगंगं काहामि । पविसित्ता य भणती - सोलस वाकरणाणि वाकरेहिसि, ततो पुण एकं चुक्किहिसि, वाकरणाणि पण्णरस अच्छिड्डाण भासिहिसि, ततो अजिणो जिणसंकासो भविस्ससि, अंगविज्जासिद्धी स्वाहा । परिसंखा णेतव्वा, तच्छीसोपरि पुढवीयं ठिती विष्णेया । एसा उक्कट्ठो पलितो माणं गणणा । परं दस - कोडाकोडीओ आधारयित्ता दसकोडा - कोडीओ सागरोवमं 15 पलितोयमाणं विष्णेयाणि भवंति । उक्तस्सं सागरोवमं विष्णेयं भवति । उक्कस्सा णिरयेसु ठिती तेत्तीसं सागरोवमाणि विष्णेयाणि भवंति । तत्थ कतमायं पुढवीयं ति एवं ठितीयो निरयो निरयोपपाते आधारयित्ता उक्करस- जहण्णायं पुढवीउवलद्धीयं चेव उवलब्भ अमुकठितीकं णिरयमुपपज्जिस्सतीति बूया । इति णिरयोपपाता विष्णेया । भवंति वा वि [ एत्थं गाहाओ - ] अधोगत्ताणि आमसति किलिट्ठाणि य सेवति । दीणे दीणपरामासे अधोदिट्ठीय माणवो ॥ १ ॥ उपह्नुताणि सेवंतो उव्विग्गो जो तु पुच्छति । अमणुण्णे सह-रूवम्मि णिरयाणं कधासु य ॥ २ ॥ णिरयोपपातकरणे वत्तंते वा वि दंसणे । एतारिसे समुप्पाते जाणेज्जा णिरयोपकं ॥ ३ ॥ इति । तत्थ तिरियामासे तिरियविलोकिते तिरियगमणे तिरिच्छागमणे तिरिच्छाकरणे सव्वकुडिलागते सव्वअणज्जवगते सव्वअणज्जवभावगते सव्वउवधि - णिकडि-सौतिजोगकरणे सव्वअतिसंधणागते सव्वअणज्जवववहारगए च्छादणा - गूहणासु चैव सव्वतिरिक्खजोणीगते सव्वतिरिक्खजोणिकपडिरूवगते सव्वतिरिक्खजोणिकणामपादुब्भावे सव्वतिरिक्खजोणिकसद्दगते 25 1 सँव्वतिरिक्खजोणिकउवकरणगते सव्वतिरिक्खजोणिकसरीरमये उवकरणे सव्धतिरिक्खजोणिकणामधे जे थी- पुरिसे एवंविधे पेक्खितामासे सह-पडिरूवपादुब्भावे तिरिक्खजोणी उपपज्जिस्सति त्ति तिरिक्खजोणीभावो ते अणंतरपुरखो ति बूया । तत्थ तिरिक्खजोणिकभावे पुव्वाधारिते तिरिक्खजोणी पुणरवि पंचविधामाधारये । तं जधा - एकेंदिए बेइदिए तेइंदिए चउरिदिए पंचेंदिए चेति । तत्थ एक्केसु गत्तेसु एक्काभरणके एक्कोपकरणे एक्कवेणीकरणे एकचरेसु सत्तेसु एक्कसाधारगते एकपादुब्भावे सव्वे- 30 केंदियपादुब्भावे एकेंदियणामपादुब्भावे एकेंदियमये उवकरणे एकेंदियणामधेज्जथी - पुरिसउवकरणे चेव एवंविधे सह-पडि रूवपादुब्भावे चेव एकेंदियकायभवं बूया । तत्थ एकेंदिये पुव्वाधारिते एकेंदियं पंचविधमाधारये, तं जधा - पुढविक्काइके आक्कायिके तेवुक्कायिके वायुकायिके वणप्फतिकायिके चेति । १ अत्थकत्थकरणं हं० त० ॥ २ 'वहेणं हं० त० ॥ ३ आलोयणी हं० त० ॥ ४ युवति हं० त० विना ॥ ५ / > एतच्चिद्दान्तर्गतः पाठः हं० त० नास्ति ॥ ६ 'माति त० विना ॥ ७ एतच्चिह्नान्तर्गतः पाठः त० नास्ति ॥ ८ पुराकडो त० सि० ॥ ९एक्कामाहार त० ॥ अंग० ३४ 20 Page #379 -------------------------------------------------------------------------- ________________ २६६ अंगविजापइण्णयं तत्थ दढामासे सव्वधातुजोणीगते पुढवीकायपादुब्भावे पुढविणामधेज्जोदीरणे पुढवीउवकरणगते पुढवीधातुमये उवकरणे पुढवीणामधेजे थी-पुरिसउवकरणपादुब्भावे एवंविधे पेक्खितामासे सह-पडिरूवपादुब्भावे पुढवीकायएकेंदियकाये उपपजिस्सति त्ति पुढविकाइओ ते अणंतरपुरक्खडो त्ति बूया । तत्थ पुढविक्काइये पुव्वाधारिते पुणरवि सुद्धपुढवी पत्थरपुढवी मणिपुढवी धातुपुढवी कायवंतपुढवीकायं च अधापडिरूवतो आधारयित्ता आधारयित्ता सजोणीहिं 5 आमास-सह-पडिरूवपादुब्भावेहिं चेव बूया इति पुढविकायोपपत्ती विण्णेया भवति । तत्थ आपुणेयेसु पाणजोणीगते सव्वउदकपादुब्भावे उदकसदगते य उदकणामधेजोदीरणे आपुजोणिकदव्योवकरणपादुब्भावे पाणजोणीमये उवकरणे आपुजोणीणामधेजे थी-पुरिसउवकरणगते चेव आपुकायिको ते एकेंदियकायिको अणंतरपुरक्खडो त्ति बूया। तत्थ आपुकायिक पुव्वाधारिते आपुकायं सत्तविधमाधारये, तं जधा-सायोदक लवणोदकं मधुरोदकं वारुणोदकं खीरोदकं घतोदकं खोतोदकं ति। एताणि उदकाणि जधोवदितुहिं रस-पडिरूवोपलद्धीहिं आमासोपलद्धीहिं 10 चेव उवलद्धव्याणि भवंति । तं समासेण पुणरवि दुविधमाधारयितव्यं भवति-अंतलिक्खं भोम्मं चेति । एताणि उद्काणि अंतलिक्खोपलद्धीहिं भोम्मोपलद्धीहिं चेव उवलद्धव्वाणि भवंति । तत्थ उद्धंभागेसु गत्तेसु सद्द-पडिरूवेसु चेव अंतलिक्खेसु य अंतलिक्खोदकं बूया । अधोभागेसु गत्तेसु भोम्मेसु चेव सद्द-पडिरूवेसु य भोम्ममुदकं बूया । तत्थ भोम्मे उदके पुव्वमाधारिते तं अट्ठविधमाधारये, तं जधा-सामुदं णादेयं तालुकं रोढं कोप्पं पल्ललजलं पस्सवणजे उद्भिजमिति । एताहिं जधुत्ताहिं उवलद्धीहिं समुद्द-णदी-तलाक-कूपादिकाणि उवलद्धीहिं आमास-सद्दपाउब्भावेहिं हुन उवल15 द्धव्वाणि भवंति इति आपुक्कायो विण्णेयो भवतीति । तत्थ अग्गेयेसु सव्वअग्गिपादुब्भावे सव्यअग्गिगते सव्वअग्गिणामगते अग्गिउवकरणेसु अग्गेयेसु उवकरणेसु अग्गिजीवणेसु अग्गेयकम्मं उपचारपादुब्भावेसुॐ अग्गिनामधेजे थी-पुरिसउवकरणपादुब्भावेसु खुनाचेव तेवुक्कायं उववज्जिस्सति त्ति बूया, तेवुक्कायो ते एकेंदियकायो अणंतरपुरक्खडो त्ति बूया । तत्थ तेवुक्काये पुव्वाधारिते अणुसरीरं बादरसरीरं वा कतमं उपपजिस्सति ? त्ति पुणरवि आधारयितव्यं भवति । तत्थ अणूसु आमास-सह-पडिरूवपादुब्भावसु 20 अणुसरीरं तेवुक्कायं उपपजिस्सतीति बूया । तत्थ कायवंतेसु बायरसद्द- पंडिरूव हा पादुब्भावेसु चेव बादरस रीरमुपपजिस्सति त्ति बूया। तत्थ तेवुक्कायस्स सुभत्तमसुभत्तं चेति आधारयित्ता आधारयित्ता आमास-सद्दपडिरूवपादुब्भावेसु चेव तव्वं भवतीति इति तेवुक्कायोपपातो विण्णेयो भवति । ___ तत्थ वायव्येसु वाउचायपादुब्भावेसु वायुक्कायसद्दगते वायुक्कायणामोदीरणे वायुक्कायोपकरणेसु विजेणय-तालविंटादीसु संख-पव्वत-योगणालकादिसु आतोज्जेसु वायुक्कायणामधेजे थी-पुरिसउवकरणगते चेव एवंविधे पेक्खितामासे 25 सद्द-पडिरूवगते पादुब्भावे वायुक्कायमुपपजिस्सति त्ति बूया, वायुक्कायो ते एकेंदियभवो अणंतरपुरक्खडो त्ति बूया । तत्थ वायुक्काये पुव्वाधारिते वायुक्कायस्स अणुसरीरंता बादरसरीरता य सुभता असुभता य आमास-सद्द-पडिरूवपादुब्भावेहिं जधुत्ताहिं उवलद्धीहिं उवलद्धव्वं भवतीति इति वायुकातोपपातो उवलद्धव्यो भवतीति । तत्थ मूलजोणिगते सव्वतण-वणस्सति-हरितपादुब्भावेहिं मूलजोणीसद्दगते मूलजोणीणामपादुब्भावे मूलजोणीउवकरणगते मूलजोणीमये उवकरणे मूलजोणीणामधेजे थी-पुरिसउवकरणगते अहोगत्तामासे सव्यखंधगते सव्वमूलगते 30 सव्यबीजगते चेव एवंविधे पेक्खितामासे सह-पडिरूवपादुब्भावे वणप्फतिकायं उपपजिस्सति त्ति बूया, वणप्फतिकायो ते एकेंदियभवो अणंतरपुरक्खडो त्ति बूया। तत्थ वणप्फतिकाये पुव्वाधारिते तं णवविधमाधारये, तं लतागतं गुम्मगतं गुच्छगतं वलयगतं उदाणगतं तणगतं थलज-हरितगतं चेति । तत्थ उद्धंभागेसु सव्वखंधगते चेव रुक्खं बूया । उज्जूसु उद्धंभागेसु य उम्मढेसु य लतायो बूया । गहणेसु गुम्मे बूया । दीहेसु कुडिलेसु य सव्वगुच्छगते १ तालुकं वोढं सं ३ पु० सि०॥ २-३-४ हस्तचिह्नान्तर्गतः पाठः त. एव वर्त्तते ॥ ५°वीजण त०॥ ६ रस्स भावादसरीराता य त० ॥ Jain Education Intemational Jain Education Intermational . Page #380 -------------------------------------------------------------------------- ________________ सट्टिमो उववत्तिविजयज्झाओ-उत्तरद्धं २६७ चेव गुच्छे बूया । कायवंतेसु रुक्खे बूया । मज्झिमकायेसु गुम्मे बूया । मज्झिमाणंतरकायेसु वलये बूया । पञ्चवरकायेसु तणाणि हरिताणि वा बूया । आपुणेयेसु मूलजोणीसाधारणेसु थलजोणिहरिताणि बूया । सद्द-पडिरूवपादुब्भावेसु चेव सव्वाणि सरिसेहिं बूया । तत्थ वणप्फति सव्यं पुणरवि चउव्विधमाधारये-कंदगतं मूलगतं खंधगतं अग्गगतं चेति । तत्थ कंदगते कंदगता विण्णेया, मूलगते मूलगता विण्णेया, खंधगते खंधगता विण्णेया, अग्गगते अग्गगता विण्णेया भवंतीति । तत्थ अग्गगता चतुविधामाधारयितव्या भवंति, तं जधा-पत्तगता पुप्फगता फलगता बीजगता , चेति । तत्थ अणूसु पुधूसु सव्यपत्तगते चेव पत्तगता विनेया। मुदितेसु सव्वपुप्फगते चेव पुप्फगता विण्णेया। पुण्णेसु सव्वफलगते चेव फलगता विण्णेया । तणूसु सव्यत्रीयगते चेव बीयगता विण्णेया । तत्थ एसा वणप्फती दुविधा समासेण-जलजा थलजा चेव । णवविधा रुक्खादिकेण वित्थारेणं । पुणरवि चउविधा समासेणं-कंदगता मूलगता खंधगता अग्गगता चेव । जधुत्ताहिं उवलद्धीहिं आमास-सद्द-पडिरूवसमुत्थिताहिं विण्णेया आधारयित्ता आधारयित्ता उवलद्धव्वा भवंति । इति वणप्फतिउपपातो विण्णेयो भवतीति । 10 तत्थ दंडोदीरणे दंडेसु गत्तेसु जमलाभरणके यमलोपकरणे यमलपीतिकरणे मेधुणचरेसु सत्तेसु सव्वबियपादुब्भावे । बेइंदियसत्तपादुब्भावे A सव्वबिइंदियसद्दगते बिइंदियणामोदीरणे बेइंदियोपकरणे बिइंदियसरीरमये उवकरणे बिइंदियणामधेजे थी-पुरिसउवकरणगते एवंविधे पेक्खितामासे सद्द-पडिरूवगते बिइंदियकाये उपपजिस्सति त्ति बूया, बिइंदियकायो ते अणंतरपुरक्खडो त्ति बूया इति विइंदियोपपातो विण्णेयो भवति । तत्थ तिकपादुब्भावेसु भुमकंतरे णासग्गे सिंघाडगे सव्वतिकपादुब्भावेसु तिइंदियसत्तपादुब्भावे तिइंदियणामधेजोदीरणे तिइंदियोपकरणे 15 तिइंदियसरीरमये उवकरणे तिइंदियणामधेजे थी-पुरिसउवकरणगते पादुब्भावे एवंविधे पेक्खितामासे सद्द-पडिरूवपादुब्भावेहिं तिइंदियोपपज्जिस्सतीति तिइंदियभवो ते अणंतरपुरक्खडो भविस्सतीति बूया इति तेइंदियोपपातो भवतीति विण्णेयो। तत्थ चउक्केसु सव्वचउक्तबग्गपादुब्भावे सव्वचउरिंदियसत्तपादुब्भावे सबचउरिंदियसहगते चउरिंदियणामधेजोदीरणे चउरिदियउवकरणे चउरिदियमते उवकरणे चउरिदियणामधेजे थी-पुरिसउवकरणपादुब्भावे चउरिदियसद्दपडिरूवपादुन्भावे चेव चतुरिंदियभवो ते अणंतरपुरक्खडो त्ति इति चतुरिंदियोपपातो भवतीति । 20 तत्थ बेइंदिये संख-संखणग-सिप्पिका-जलाउ-दककिमी-णीपुर-सुमंगल-संबुक्कादयो एवंविधा फासिंदिय-जिभिदियोपपेता विण्णेया भवंतीति । तिइंदिया उ "गँगलिका-उप्पाडक-उप्पातक-तणहारक-पत्तहारक-कुंथु-पिपीलिका-उपचिकरोहणिक-तेवरुक-तपुस-भिंजिक-पातिक-साहिक-सतप्पाय-गोम्मि-हत्थसोंडक-कडमच्छादयो एवंविधा [फासिंदियजिभिदिय-घाणिंदियोपपेता विण्णेया भवंति । तत्थ चरिंदिया............ ..........दयो] फासिंदिय-जिभिदिय-घाणिदिय-चक्खिदियउपपेता विण्णेया भवंति । एते णं जीवा तसकायिका सम्मुच्छणसंभवा, ण 35 एतेसिं गम्भोपपत्ती विण्णेया, एते णं पञ्चवरकायेसु खुड्डजोणी विण्णेया। एतेसिं णपुंसकजोणीयो सीत-उसुण-सीतोसुण साधारणातो सरीरसट्ठाणाणि वण्णोपलद्धीतो अपद-बहुपदम्गं खेतोपपातविसेसा उद्धमधो तिरियं च दिसापविभागा उग्गविसता मंदविसया णिबिसया तोप्पभोगतो अणोपभोग्गतो सुभत्तं असुभत्तं च यधुत्ताहिं ॐ आमास-सद्द-पडिरूवोपलद्धीहिं हा आधारयित्ता आधारयित्ता उवलद्धव्वं भवतीति । एते व णं तसा बेइंदिय-तेइंदिय-चरिंदिया बायरा य काया एकेंदिया सव्वे णपुंसका विण्णेया भवंतीति । . तत्थ पंचकामासे पंचकपादुब्भावे सव्वपंचेंदियगते सव्वपंचेंदियोपकरणे सव्वपंचेंदियतिरिक्खजोणिकसरीरमये 30 उवकरणे सव्वपंचेंदियतिरिक्खजोणिकणामधेजे थी-पुरिसउवकरणगते एवंविधे पेक्खितामासे सद्द-पडिरूवपादुब्भावे चेव पंचेंदियतिरिक्खजोणीयं उपपजिस्ससि त्ति बूया, पंचेंदियतिरिक्खजोणीकभवो ते अणंतरपुरक्खडो त्ति बूया । तत्थ १ मिदितेसु त० विना ॥ २रणेसु गत्तेसु त• विना ॥ ३ हस्तचिह्नान्तर्गतः पाठः त. एव वर्तते ॥ ४ जंग त.॥ ५°या ओपभोग्गया अणोपभोग्गया सु० त० ॥ ६ हस्तचिहान्तर्गतः पाठः त० एव वर्तते ॥ Jain Education Intemational Jain Education Intermational Page #381 -------------------------------------------------------------------------- ________________ 15 २६८ • अंगविजापइण्णयं पंचेंदियतिरिक्खजोणीयं पुव्याधारितायं पंचेंदियतिरिक्खजोणी पंचविधा आधारयितव्वा भवति, तं जधा-पक्खिगता चतुप्पदगता सरीसिवगता परिसप्पगता जलचरगता चेति । एस पंचविधा वि पंचेंदियतिरिक्खजोणीयं जधा पुव्वचिंतितायं उवदिट्ठा समास-वित्थरेहिं आमास-सद्द-रूवपादुब्भावोपलद्धीहिं तधा सव्वा समणुगंतव्या भवतीति । एवं पंचेंदियतिरिक्खजोणीकउपपातो उवलद्धव्वो भवतीति । भवंति चावि एत्थं गाहाओ, तं जधा तिरियं गत्ताणि आमसति तिरियं वा वि विपेक्खति । तिरिच्छागमणे चेव तिरिच्छागमणेसु य ॥१॥ उवधी-णियडिजोगेसु सातिजोगमणज्जवे । तिरिक्खजोणीसमुप्पाते तेरिच्छसहरूविते ॥२॥ तिजजोणिसणामके थी-पुमंसे उबक्खरे । एरिसे सह-रूपम्मि तिजजोणिकमादिसे ॥३॥ तत्थ उजुकामासे उज्जुकपेक्खिते उज्जुकोपगमणे उजुकवापगते सव्वणिरुवहितगते सव्वअणुकूलगते सव्वमाणुसगते सव्वमाणुसपडिरूवगते माणुससद्दगते माणुस्सणामपादुब्भावे मणुस्सोवकरणगते मणुस्सकम्मोवयारगते माणुसकम्मो10 वयारपरिकित्तणासु चेव एवंविधे पेक्खितामासे सद्द-रूवपादुब्भावेसु चेव मणुस्सभवं उपपजिस्ससि त्ति मणुस्सभवो ते अणंतरपुरक्खडो त्ति बूया । तत्थ मणुस्सभवे पुव्वाधारिते मणुस्सा आरिया मिलक्खू अज्जा पेस्सा थी-पुरिस-णपुंसकसिप्प-कम्म-विजा-खेत्तोववातविसेसेहिं चेव एवमादीकेहिं उक्कस्स-मज्झिम-जहण्णकेहिं उवलद्धीहिं जधा जातीविचये उवदिहँ आमास-सद्द-पडिरूवपादुब्भावोपलद्धीहिं तधा सव्वमाधारयित्ता आधारयित्ता सम्म समणुगंतव्वं भवतीति । भवंति वा वि एत्थ गाहाओ उजुगत्तसमामासे उज्जुकोवकरणम्मि य । उज्जुकं पेक्खिते चेव उज्जुभावगतेसु य ॥ १॥ सव्वज्जवोपयोगेसु ववहारम्मि य उज्जुके । उज्जुकम्मोपचारे य ख माणुसाणं च दंसणे ॥२॥ समे सद्दोवकरणे उवचारे य» माणुसे । माणुसे पडिरूवे य माणुसं भवमादिसे ॥३॥ एवं मणुस्सभवोपपातो विण्णेयो भवतीति । तत्थ उद्धंगीवाय सिरोमुहामासे उल्लोकिते उम्मढे उपहसिते उस्सिते उहिते एकंसाकरणे छत्त-भिंगार-आदस20 पताका-लोमहत्थ-वीजणि-वासण-कडकपादुब्भावे वंदिते पूजिते सक्कते संथुते अच्चिते पणमिते अभिवादिते सेसाजोग ते सव्वपहेण-गंध-मल्ल-धूप-लापण्णकपयोगगते चेव सव्वदेवागारगते देवणामोदीरणे देवतोपचारे देवकम्मपरिकित्तणासु सव्वदेवणामधेजे थी-पुरिसउवकरणगते एवंविधे पेक्खितामासे सद्द-रूव-रस-गंध-फासदिव्वियपादुब्भावे देवभवं उप्पज्जिस्सतीति देवभवो ते अणंतरपुरक्खडो त्ति बूया । तत्थ देवभवे पुव्वाधारिते देवाणं णिकायविसेसा A आधिषञ्चविसेसा - सामाणिकषिसेसा परिसाविसेसा १ लेसौविसेसा - खेत्तविसेसा आभिजोग्गिकविसेसा 25 थी-पुरिसविसेसा भावणाविसेसा जहा देवज्झाए उवइहो तहा नेयव्यं भवइ । उवलद्धीयं पि आमास-सद्द-पडिरूवणामपादुब्भावेहिं तव्वं भवतीति । भवंति चापि एत्थं गाहाओ उद्धं गीवाय गत्ताणि आमसंतो तु पुच्छति । उल्लोकंतो जो जं तु गत्तमुम्मज्जए तु जो ॥ १ ॥ एगंसाययकरणे छत्त-भिंगारदंसणे। पताका-वेजयंतीणं पहेणाणं च दंसणे ॥ २॥ • देवकम्मोपचारेसु देवकम्मकधासु य । देवोपपातं जाणीया पादुब्भावे य तारिसे ॥ ३ ॥ 30 एवं देवोपपातो विण्णेयो भवतीति । तत्थ दिव्वजोणीयं अत्तागं उम्मजणाय उत्तमढेसु उत्तमेसु सव्वमोक्खेसु सव्वअसंखतेसु सव्वविसंजोगेसु सव्वमोक्खोपायकधासु सव्यमोक्खसत्थोदीरणासु सव्वसिद्धिगते सव्वणिव्वुयगते सव्यतिण्णगते स सव्वअरुजगते । सव्वअकम्मगते सव्वमुक्कगते । सव्वअयोगगते - सव्यपरिसुद्धगते चेव एवंविधे पेक्खितामासे सद्द-रूवपादुब्भावसु १ आयरिया त०॥ २-३-४ - एतच्चिह्नान्तर्गतः पाठः त. नास्ति ॥ ५ उल्लंकतो जो जंतु गत्त सम्म त० ॥ ६-७ एतचिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ Jain Education Intemational Page #382 -------------------------------------------------------------------------- ________________ सद्विमो उववत्तिविजयज्झाओ-उत्तरद्धं २६९ चेव सिद्धिं उपपजिस्ससि त्ति बूया, सिद्धिभावो ते अणंतरपुरक्खडो त्ति बूया । भवंति चावि एत्थं गाहाओ गत्ताणि देवजोणीयं उम्मजंतो तु पुच्छति । मोक्खेसु वा वि सव्वेसु उम्मढे उत्तमम्मि य ॥ १ ॥ सिद्धो मुत्तो त्ति तिण्णो त्ति णीरयो णिव्वुतो त्ति य । असंगो केवली बुद्धो असरीरकधासु य ॥२॥ अकम्मो णिप्पयोगो त्ति सहेसेवंविधेसु य । [..................] सिद्धिभावं पवेदयेदिति ॥ ३ ॥ इति सिद्धोपपत्ती अपुणब्भवा विण्णेया इति ॥ ॥ इति खलु भो ! महापुरिसदिन्नाय अंगविजाय उपपत्तीविजयो ___णामऽज्झायो सट्ठितिमो सम्मत्तो ॥ ६॥ 10 णमो भगवतो अरहतो यसवतो महापुरिसस्स महावीरवद्धमाणस्स । णमो भगवतीय महापुरिसदिन्नाय अंगविजाय सहस्सपरिवाराय भगवतीय अरहंतेहिं अणतणाणीहिं उवदिट्ठाय अणंतगमसंगहसंजुत्ताय पण्णसमणसुतणाणिबीजमतिअणुगताय अणंतगमपज्जायाय ॥ णमो अरहंताणं । णमो सिद्धाणं । णमो आयरियाणं । णमो उवज्झायाणं । णमो लोए सव्वसाहूणं ॥ णमो भगवतीए सुतदेवताए ॥ छ । ग्रंथानम् ९०००॥ छ । ॥ अंगविज्जा[ पइण्णयं] संपुण्णं ॥ १ सिद्धमुत. विना ॥ २ असंसारकधा त० विना ॥ ३ ग्रंथाग्रम् ८८०० ॥ अंगविद्यापुस्तकं समाप्तम् ॥ त०॥ Jain Education Intemational Page #383 -------------------------------------------------------------------------- ________________ Page #384 -------------------------------------------------------------------------- ________________ परिशिष्टानि Jain Education Intemational Page #385 -------------------------------------------------------------------------- ________________ 10 प्रथमं परिशिष्टम् ॥ जयन्तु वीतरागाः॥ सटीकं अङ्गविद्याशास्त्रम् ccccccccce...तानां कालोऽन्तरात्मा सर्वदा सर्वदर्शी शुभाशुभैः फलसूचकैः सविशेषेण प्राणिनामपराङ्गेषु स्पर्श-व्याहारे5 ङ्गितचेष्टादिभिर्निमित्तैः फलमभिदर्शयति । तत्प्रयतो दैवज्ञोऽप्रहतमतिरवधार्य खशास्त्रार्थमनुसृत्य यशोवानुग्रहार्थमर्थिनां शुभा-शुभानां भावा-भावमभिनिर्दिशेत् । तत्र दिशं दिशः कालं व्याहारद्रव्यदर्शनम् । अङ्गप्रत्यङ्गस्पर्शनं समीक्ष्य फलमादिशेत॥१॥ इति ॥ १॥ स्थानं पुष्पसुहासिभूरिफलभृत्सुलिग्धकृत्तिच्छदा ___ ऽसत्पक्षिच्युतशस्तसंज्ञिततरुच्छायोपगूढं समम् । देवर्षि-द्विज-साधु-सिद्धनिलयं सत्पुष्प-सस्योक्षितं, सत् स्वादूदकनिर्मलत्वजनिताहादं च सच्छालम् ॥२॥ एवंविधं स्थानं 'सत्' पृच्छायां शुभदमित्यर्थः । कीदृशम् ? एवंविधानां तरूणां-वृक्षाणां या छाया तयोपगूढंछन्नम् । कीदृशानाम् ? 'पुष्पसुहासि' पुष्पाणि-कुसुमानि शोभनो हासो येषां ते पुष्पसुहासिनः । तथा भूरीणि-प्रभूतानि 15 फलानि [बिभ्रति-] धारयन्ति ये ते भूरिफलभृतः । सुस्निग्धा कृत्तिः-त्वक् छदानि-पर्णानि येषां ते सुस्निग्ध च्छदाः । तथा असत्पक्षिभिः-अनिष्टविहगैः काकोलूकादिभिश्युताः-रहिताः। तथा शस्तसंज्ञिता:-प्रशस्तनामानो ये पलाशपिप्पल-न्यग्रोध-बिल्वप्रभृतयः । तथा 'सम' निम्नोन्नतावनिरहितम् । 'देवर्षीति' देवाः-सुरा ऋषयः-मुनयो द्विजाः विप्राः साधवः-सन्तः सिद्धाः-देवयोनय एतेषां यन्निलयं-स्थानम् । तथा सत्पुष्पैः-सुगन्धैः कुसुमैः सस्यैश्च-धान्यादिभिर्युतं उक्षितं-सेवितं शुभम् । तथा 'स्वादूदकनिर्मलत्वजनिताहादं च' स्वादु-मृष्टं यदुदकं-जलं निर्मलं-प्रसन्नं च 20 तद्भावेन जनितं-उत्पादितं आह्वाद-चित्तहर्षम् , यत् तथाभूतेनोदकेन युक्तम् । 'सच्छावलं' शोभनदूर्वायुक्तं तत् सदिति । तथा च परासरः-“अथ पुष्पितफलितहरितस्निग्धत्वपत्रनामाङ्कितसौम्यद्विजवरनिषेविततरुच्छायोपगूढे सस्यकुसुमरहितमृदुशावलासिक्तमृष्टहृद्यप्रसन्नसतिलाशयेऽवकाशे देवर्षिसिद्धसाधू......... ............पूर्वाभिमुखो वा यः पृच्छेत् तस्य प्रार्थितार्थोपपत्तिमे भिर्निर्दिशेत्" ॥२॥ अथ [अशुभस्थानप्रदर्शनार्थमाह छिन्न-भिन्न-कृमिखात-कण्टकि-प्लुष्ट-रूक्ष-कुटिलैन सत्कुजैः। - क्रूरपक्षियुतनिन्द्यनामभिः शुष्कशीर्णबहुपर्णचर्मभिः ॥३॥ एवंविधैः कुजैः-वृक्षैर्युतं असत् । कीदृशैः ? छिन्नैः-कल्पितैः, भिन्नैः-कुटिलैः, कृमिखातैः-कीटक्षितैः, कण्टकिभिः-सकण्टकैः, प्लुष्टैः-दुष्टैः रूक्षैः-अस्निग्धैः, कुटिलैः-अस्पष्टैर्न शोभनैः । कौ-भूमौ जायन्त इति कुजाः । तथा करैः-अनिष्टैः पक्षिभिः-विहगैः काक-गृध्र-बकाधैर्युक्तैः निन्द्यनामभि:-कुत्सितसंज्ञैः बिभीतका............। शुष्कैः-- नीरसैः । तथा शीर्णानि-च्युतानि बहूनि पर्णानि-प्रभूतानि पत्राणि चर्माणि-त्वचो येषां ते॥३॥[अन्यद] प्याह श्मशान-शून्यायतनं चतुष्पथं तथाऽमनोज्ञं विषमं सदोषरम् । __ अवस्करा-ऽङ्गार-कपाल-भस्मभिश्चितं तुषैः शुष्कतृणैर्न शोभनम् ॥४॥ एवंविधं स्थानं पृच्छायां न शोभनम् । कीदृशम् ? श्मशानं-शवशयनप्रदेशः। शून्यायतनं-उद्वासितदेवगृहम् । 'चतुष्पथं' चत्वारः पन्थानो यत्र । तथा 'अमनोज्ञं न चित्ताहादकम् । विषम-निम्नोन्नतम् । सदा-सर्वकालमूषरं १ अन्थोऽयमाद्यन्तविरहितः खण्डित एव प्राप्तोऽस्ति, अतो नामाप्यस्येदं मत्परिकल्पितमेव ज्ञेयमिति ॥ 30 Page #386 -------------------------------------------------------------------------- ________________ - अङ्गविधायक समकम् । सिकता संयुक्तम् । बक्करैः-कैरशुचिमिनुफ्योग्यैभण्डैश्चितं व्याप्तम् । समाजाकैर-इन्धका का पति सा माना च विनं-युक्तम् । तथा तुषैः-धान्यचर्ममिः शुल्कैः-नीरसस्तृणैश्चितं न शोमनमिति ४॥ . अन्याया प्रव्रजित-नग्न-नापित-रिपु-बन्धन-सौनिकैस्तथा चपः।। कितन्यति पीडिलर्युतमाबुध-माक्षीकविक्रयादशुभम् ॥ ५॥ एकविध स्थानं पृच्छायामशुमम् । वजित:-ताफ्सो लिङ्गी। नत्रः-विवस्त्र । नापितः-दिवाकीर्तिः शिल्पी सूत्रमारणमृति । रिपुः शत्रुः । बन्धनं-बन्धशाला । सौनिक:-पशुधातकः । एतैर्युक्त स्थानम्। तथा श्वपकैः-चाण्डालैः । कितवः-घृतकारकः । यति:-त्रिदण्डी। पीडितो रोगादिना। एतैर्युक्तं स्थानम् । तथाऽऽयुधं वायुधाम यत्र, माक्षीकं-मधु तद्विक्रयशाला कल्पपालगृहसमीपाद्धेतोशुभमिति ॥ ५॥ अथ दिवाललक्षणामह प्रागुत्तरेशाश्च दिशा प्रशस्ताः प्रहुन वाग्वम्बु-यमा-निरक्षः। पूर्वाह्नकालेस्ति शुभं न रात्री सन्ध्याह्वये प्राकृतोऽपराहे... दिश: आशाः प्राक्-पूर्वा उत्तरा ऐशानी च पृच्छायां 'प्रशता' शुभाः 'प्रष्टुः' पृच्छकम, तदमिनुला सुम इत्यर्थः । 'वाम्बम्बुक्मानिरक्ष' वायवी कारणी दक्षिणाऽऽग्नेयी नैर्ऋती च न शस्त्राः, न सुधः एता दिशः अष्टुः । पूर्वाहकाले' दिनापमानसमये 'प्रकृतः' पृच्छकस्स "शुभं मनफलमति विद्यते, रात्री निशि सिन्ध्यादये सायं प्रातः अपराहे च न शुभमिति । तथा च परासर:-"छिन्नमिन्नशुष्करूक्षवक्र......दग्धकण्टकक । ......द्विज...विधिनाः प्रशस्तनामाक्तिपादपच्छायश्मशानघन्यायतनबन्यरोषितरिखुनाफ्तिायुधमद्यविक्रय......... सु नैतानेयवाम्यवारणवायव्याशामिमुखः प्रचोदयेत् , स्पष्टमय॑मनाय विन्दात्" । अपि च वेलाः सर्वाः प्रशस्यन्ते पूर्वाहे परिपृच्छताम् । सन्ध्ययोरपराहे तु क्षिपायां च विहित ॥१॥इति ॥६॥ अन्यदप्याहयात्राविधाने च शुभाशुभं यत् प्रोक्तं निमित्तं तदिहापि वाच्यम्। 30 दृष्ट्वा पुरो वा जनताहृतं वा प्रष्टुः स्थितं पाणितलेऽथ वस्त्रे॥७॥ यात्राविधाने यत् शुभाशुभं 'प्रोक्तं' कथितम् , "सिद्धार्थका-ऽऽदर्श-पयो-ऽञ्जनानि" इति शुमदम् , “कसिौषध. कृष्णधान्यम्" इत्यशुभम् । तथा तत्र शाकुनं यन्निमित्तं 'प्रोक्तं' कथितं तद् इहापि' प्रश्नसमये 'वाच्य वक्तव्यम् । 'पुरों' अग्रतो वा दृष्ट्वा य...नो वरजनता-जनसमूहः तया आहृतं-आनीतं 'प्रष्टुः पृच्छकस्य 'पाणितले हस्ते 'वस्त्रे अम्बरे वा स्थित दृष्ट्वा शुभमादिशेदिति । तथा च परासरः 25 यात्राविधाने निर्दिष्टं निमित्तं यच्छुभाशुभम् । तदेव दृष्ट्वा दैवज्ञो वाञ्छासिद्धिं विनिर्दिशेत् ॥ १ ॥ ७ ॥ अधुना अङ्गानि पुंसंज्ञकान्याहअथावान्यूर्वोठ-स्तन-वृषण-पादं च दशना, भुजी हस्ती गण्डौ कच-गल-नखा-अधमपि यत्। मशहुं कक्षांसं श्रवण-गुद-सन्धीति पुरुष, स्त्रिया भ्रूनासा-स्फिरस्वालि-कटि-सुलेखा-झुनिचयम् ॥ ८॥ अथैतानि पुंसंज्ञकान्यङ्गानि भवन्ति-ऊरू ओष्ठौ स्तनौ वृषण-मुष्कौ पादौ-चरणौ दवा दन्तः कुर बाहू 'हस्तौ' करौ 'गण्डौ' मुखकपोलौ कका:-केवाः गळा-कण्ड ना कररह्यः अङ्गुष्ठौ-हस्तपादाङ्गुष्ठौ, एतत् सर्व यत्तदपि 'पुरुषे' पुंसि । कक्षौ प्रसिद्धौ, अंसौ स्कन्धौ, अवष्पो-कणे, गुदं-पायुमान सन्धिग्रहणे सर्वाङ्गसन्धय उच्यते, 'इति' एवं प्रकार: सर्व ख पुरुषे पुंसियाः । कथा च परासर-"तथासानि मुष्क अंग०३५ Jain Education Interational Page #387 -------------------------------------------------------------------------- ________________ ६७४ 10 प्रथम परिशिष्टम् । स्तन-पादा-ऽङ्गुष्ठोरु-गुह्य-भुज-हस्त-मस्तक-कर्णा-ऽक्षि-कक्ष-शङ्ख-दन्ता-ऽङ्गष्ठौष्ठं नख-गल-स्कन्ध-गण्डं केश-सन्धयः पुरुषाख्यानीति" । अथ स्त्रीसंज्ञानाह-'स्त्रियां' इति एतान्यङ्गानि स्त्रियां भवन्ति । भ्रुवौ प्रसिद्धे । नासा-याणम् । स्फिजौ-प्रसिद्धौ । वली-लेखा, यथा त्रिवली । कटि:-प्रसिद्धा । सुलेखा-शोभनलेखा करमध्यस्था । अङ्गुलिचयं-अङ्गुलिसमूहः ॥ ८॥ अन्यानपि स्त्रीसंज्ञानाह जिह्वा ग्रीवा पिण्डिके पार्णियुग्मं जो नाभिः कर्णपाली कृकाटी। वकं पृष्ठं जत्तु जान्वस्थि पाच हृत्ताल्वक्षि स्यान्मेहनोरस्त्रिकं च ॥९॥ .. 'जिह्वा' रसना । 'ग्रीवा' कृकाटिका । 'पिण्डिके' जङ्घयोः पश्चिमभागौ। 'पाणी' चरणयोः पश्चिमभागौ 'जवे' प्रसिद्ध । 'नाभिः' तुन्दः । 'कर्णपाली' प्रसिद्धा । 'कृकाटी' ग्रीवापश्चिमभागः। [............] ॥९॥ नपुंसकाख्यं च शिरो ललाटमाश्वाधसंज्ञैरपश्चिरेण । सिद्धिर्भवेज्जातु नपुंसकों रूक्ष-क्षतैर्भग्न-कृशैश्च पूर्वैः ॥१०॥ 'शिरः' मस्तकम् । 'ललाटं' मुखपृष्ठम् । एतत् सर्वं नपुंसकाख्यम् । तथा च परासरः-"शिरो-ललाट-मु... बु...पृष्ठ-जठर-जत्तु-जान्वस्थि-पार्श्व-हृदय-कर्णपीठा-ऽक्ष-मेहनोरस्त्रिक-ताल्विति नपुंसकाख्यानि" । अथ 'आद्यसंज्ञैः' प्रथमत उक्तैः पुन्नामभिः स्पृष्टैः 'आशु' क्षिप्रमेव सिद्धिः 'स्याद्' भवेत् । 'अपरैः' तदनन्तरोक्तेः स्त्रीनामभिश्चिरगा सिद्धिर्भवेदिति । नपुंसकैः स्पृष्टैः 'न जातु' न कदाचित् सिद्धिः स्यात् । 'रूक्ष-क्षतैर्भम-कृशैश्च पूर्वैः' इति, नेत्यनुवर्तते, 15 पूर्वैः पुनामभिः स्त्रीनामभिर्वा रूक्षैः-अस्निग्धैः क्षतैः-सप्रहारैः भग्नैः-स्फुटितैः कृशैश्च-अल्पमांसैन जातु सिद्धिः । तथा च परासरः-"तत्र पुन्नामभिरस्निग्धमनुपहतमरोगमङ्गं स्पृष्टं दिग्देश-काल-व्याहारेष्टदर्शन-निरुपहतप्रष्टः पृच्छार्थे सकलमवभित्तयति, स्त्रीसत्कमपि पूर्वोक्तलक्षणमुक्तं तत् कालान्तरेणासकलम् । नपुंसकाख्यमकार्यसिद्धिमनर्थानां च गमनं कुर्यात् । अपि च भवति याऽत्र पुंसंज्ञेष्वाशु सिद्धिः स्यात् स्त्रीसंज्ञेषु चिराद् भवेत् । अशुभं त्वेव निर्दिष्टं नपुंसकसनामसु ॥ १॥... 30 पुरुषाख्येऽपि संस्पर्श बाह्ये रूक्षे च लक्षिते । नार्थसिद्धिमथो ब्रूयादङ्गविद्याविशारदः ॥ २॥” इति ॥ १०॥ अथ पृथक् पृथक् फलनिर्देशार्थमाह- स्पृष्टे वा चालिते वाऽपि पादाङ्गुष्ठेऽक्षिरुग् भवेत् । अङ्गल्यां दुहितुः शोकं शिरोधाते नृपाद भयम् ॥११॥ . तत्र पृच्छायां पादाङ्गुष्ठे चालिते स्पृष्टे वा प्रष्टुः 'अक्षिरुग्' नेत्रपीडा 'स्याद्' भवेत् । अङ्गुल्यां स्पृष्टायां दुहितुः 25 शोकं वदेत् । 'शिरोधाते' शिरोऽभिहत्य पृच्छेत् तदा 'नृपाद्' राजतो भयं ब्रूयात् । अथ पृथक् पृथक् फलनिर्देश:"तत्र पादाङ्गुष्ठं प्रचालयन् स्पृष्ट्वा वा पृच्छेत् तत्प्रष्टुश्चक्षुरोगं विनिर्दिशेत् , अङ्गुली स्पृष्ट्वा दुहितृशोकम् , शिरसि हन्यमाने राजभयम् ॥ ११ ॥ अन्यदप्याह विप्रयोगमुरसि खगोत्रतः कर्पटाहृतिरनर्थदा भवेत्।। स्यात् प्रियाप्तिरभिगृह्य कर्पटं पृच्छतश्चरण-पादयोजितुः॥१२॥ .........सह विप्रयोगं प्रवदेत् 'स्वगोत्रतः' आत्मीयवर्गात् । 'कर्पटाहृतिः' वस्त्रत्यागः 'अनर्थदा'.........। ' 'कर्पट' वस्त्रं 'अभिगृह्य' प्राप्य चरणं–पादं पादे-द्वितीय चरणे योजयति तस्य 'पृच्छतः' प्रष्टुः प्रेयलाभः स्यात् । तथा च परासरः- "उरः स्पृष्ट्वा विप्रयोगं गोत्रात्, वस्त्रमुत्सृजतोऽनर्थागमम् , पादं पादेन संस्पृशेत् पटान्तमभिगृह्य वा पृच्छेत् प्रियसमागमं विद्यात्" ।। १२ ॥ अन्यदप्याह..... पादाङ्गुष्ठेन विलिखेद् भूमि क्षेत्रोत्थचिन्तया। हस्तेन पादौ कण्डूयेत् तस्य दासीमया च सा ॥ १३ ॥ .. प्रष्टा क्षेत्रोत्थचिन्तया पादाङ्गुष्ठेन 'भूमि' भुवं विलिखेत् , 'हस्तेन' करेण पादं कण्डूयेत् तदाऽस्य 'सा' चिन्ता 30 33 Jain Education Interational Page #388 -------------------------------------------------------------------------- ________________ अङ्गविद्याशास्त्रं सटीकम् । 'दासीमया' दासीकृता । तथा च परासरः-"अङ्गुष्ठेन भूमिं विलिखेत् क्षेत्रचिन्तां विजानीयात् ; हस्तेन पादौ कण्डूयेद् दासीकृता च सा" ॥ १३ ॥ अन्यदप्याह- . .. ...... ताल-भूर्जपटदर्शनेऽशुकं चिन्तयेत् कच-तुषा-ऽस्थि-भस्मगम् । व्याधिराश्रयति रज्जु-जालकं वल्कलं च समवेक्ष्य बन्धनम् ॥ १४ ॥ तालवृक्षपत्रदर्शने भूर्जपटदर्शने बा प्रष्टा 'अंशुक' वस्त्रं चिन्तयेत् । 'कचतुषा-ऽस्थि-भस्मगं व्याधिराश्रयति' कचा:-केशाः तुषं-धान्यवर्म अस्थि-प्रसिद्धम् , भस्म, एषामन्यतमस्योपरिगतं प्रष्टारं 'व्याधिः' पीडा आश्रयति । रजः-प्रसिद्धा, जालक-यत्र मत्स्य-पक्षिणो बध्यन्ते तदेव तत्सदृशं वा, 'वल्कलं' त्वक्, एषामन्यतमस्थं वा 'समवेक्ष्य' अवलोक्य गृहीत्वा वा पृच्छेत् तदा बन्धनं वदेत् । तथा च परासरः-"ताल-भूर्जपत्रदर्शने वस्त्रार्थे, केशा-ऽस्थिभस्मनाऽऽक्रम्य व्याधिभयं ब्रूयात् , निग(मृग)जाल-रज-सिक्थ-वल्कलान्यधिष्ठाय दर्शने वा बन्धनं मतम्" ॥ १४ ॥ अन्यदप्याह . .... 10 पिष्पली-मरिच-सुण्ठि-वारिदै रोध्र-कुष्ठ-वसना-ऽम्बु-जीरकैः। ... गन्धमांसि-शतपुष्पया वदेत् पृच्छतस्तगरकेन चिन्तनम् ॥१५॥ स्त्री-पुरुषदोष-पीडित-सर्वा-ऽध्व-सुता-ऽर्थ-धान्य-तनयानाम् । द्वि-चतुःशफ-क्षितीनां विनाशतः कीर्तितैदृष्टैः ॥ १६॥ ... पिष्पलीति । पिष्पल्यादिदर्शने रुयादिचिन्तां क्रमशो व्यपदिशेत् । तत्र पिष्पलीदर्शने या स्त्री दोषदुष्टा 15 सदोषा तत्कृतां चिन्तां वदेत् । मरिचदर्शने दोषयुतस्य सपापस्य पुरुषस्य चिन्तां प्रवदेत् । सुण्ठिदर्शने पीडितस्यव्याधितस्य मृतस्य चिन्तां वदेत् । वारिदा-मुस्ता तेषां दर्शने सर्वनाशकृताम् । रोध्रदर्शने अध्वनाशकृताम् । कुष्ठदर्शने सुतनाशकृतां-पुत्रनाशजाम् । वसनं-वस्त्रं तद्दर्शने अर्थनाशकृताम् । अम्बुदर्शने धान्य[नाश] कृताम् । जीरकदर्शने तनयस्य-पुत्रस्य नाशकृताम् । गन्धमांस्या द्विशफानां-द्विपदनाशकृताम् । शतपुष्पया चतुःशफानां-चतुष्पदविनाशकृताम् । तगरेण क्षिते:-भूमेः नाशकृताम् । एतैः 'कीर्त्तितैः' उच्चरितैर्वा 'दृष्टैः' अवलोकितैर्वा विनाशहेतोः पृच्छा 20 भवति । तथा च परासरः-"पिप्पलीनां दर्शने प्रदुष्टस्त्रीकृतां चिन्ताम् , मरीचकस्य पापपुरुषकृताम् , शृङ्गबेरस्य मृतचिन्ताम् , अजाज्याः सुतनाशकृताम् , रोध्रस्याध्वनाशकृताम् , मुस्तस्य सर्वनाशकृताम् , कुष्ठस्य सर्वनाशकृताम् वसनस्यार्थनाशकृताम् , तगरस्य भूमिनाशकृताम् , शतपुष्पायाश्चतुष्पान्नाशकृताम, मांस्या द्विपदनाशार्थाम्" ॥ १५॥ १६ ॥ अन्यदप्याह न्यग्रोध-मधुक-तिन्दुक-जम्बू-प्लक्षा-ऽऽम्र-बदरजातफलैः। ... धन-कनक-पुरुष-लोहां-ऽशुक-रूप्योदुम्बराप्तिरपि करगैः ॥१७॥ न्यग्रोधादिजातफलैः' तत्सम्भवैः फलैः 'करगैः' हस्तस्यैः धनाद्याप्तिर्भवति । तत्र न्यग्रोधजातफलैः प्रष्टुर्हस्तस्यै- . र्धनाप्तिः-वित्तलाभो भवति। मधुकफलैः कनकस्य-स्वर्णस्याप्तिः। तिन्दुकफलैः द्विपदस्य–पुरुषस्याप्तिः। जम्बूफलैर्लोहस्य । प्लक्षफलैः अंशुकस्य-वस्त्रस्य । आम्रफलैः रूप्यस्य । बदरफलैरुदुम्बरस्य-ताम्रस्येति । तथा च परासरः-“अथ .. न्यग्रोधफलैर्हस्तस्थैः पृच्छेद् धनागममादिशेत् , मधुकोदुम्बरफलैः काञ्चनागमम् , द्विपदागमं तिन्दुकैः, वस्त्रागमं प्लक्षजैः, 30 रूप्यस्य आप्रैः, ताम्रस्य बदरैः, लोहस्य जाम्बवैः” इति ॥ १७॥ अन्यदप्याह. धान्यपरिपूर्णपात्रं, कुम्भः पूर्णः कुटुम्बवृद्धिकरः। ... गज-गो-शुनां पुरीषं, धन-युवति-सुहृद्विनाशकरम् ॥ १८॥ . ... धान्यपरिपूर्ण पात्रं कुम्भः पूर्णः कुटुम्बवृद्धिकरः । 'गज-गो-शुनां पुरीषं धन-युवति-सुहृद्विनाशकरं' गजानां हस्तिनां .. 'पुरीषं' विष्ठा गवां पुरीषं च शुना-सारमेयानां पुरीषं धनस्य-ऐश्वर्यस्य युवतीनां-स्त्रीणां व्यभिचारं सुहृदां च विनाशं 35 करोति ॥ १८॥ अन्यदप्याह 28 Jain Education Intemational Page #389 -------------------------------------------------------------------------- ________________ पशु-हस्ति-महिम-प-रक्त-व्याधैर्लमेत सन्धैः । आविक-धन-निवसन- मलयज-कौशेय - SSभरणसङ्घातम् ॥ १९ ॥ पश्वादिभिः पृच्छासबचे 'सन्दहै:' अवलोकितैः अव्याकारणा-समूहं प्रथ कभेव । तत्र पशुदर्शने आविकस्य - और्णिकरण कम्बर्लभः । इखिन:- करिषो दर्शने धनाननः । महिषदर्शने निक्सस्य-क्षौमवस्त्रस्य, 5 पच-पचास्म दर्शने मलयजस्व, रक्तस्य- प्यस्ण दर्शने कौशेवस्य वस्त्रस्य, व्याघ्रदर्शने भरवः | क्या च परासर:- 'महिषस्य क्षौमवखागमम्, मणिभाण्डस्ल गवाजिनम्, और्णिकानां पञ्चदर्शने, व्यवस्याभरणावरे, पशुजस्म दर्शने रक्तवस्त्रचन्दनलाभम्, रून्यसा दर्शने कौशेयवखाणाम् ॥ १९ ॥ अन्यदध्याह 10 शि पृच्छा वृद्धभावक सुपरिवादर्शने नृभिर्विदिता । मित्र- द्यूतार्थभवा मम्मिका नृप सूतिकार्था वा ॥ २० ॥ वृद्धश्रावकः– कापालिकः तद्दर्शने - तदालोक ने 'नृभिः' पुरुषैः मित्र- द्यूतार्थभवा 'पृच्छा विहित्य' इस पृच्छा । गणिका - वेश्या नृपः - राजा सुविका - प्रसूता श्री तत्कृता ॥ २० ॥ अन्यदप्याह - शाक्योपाध्यायाऽईनिर्मन्थ- निमित्त निगम- कैवर्तेः । चौर- चमूपति- वाणिज दासी - योधा ऽऽपणस्थ वध्यानम् ॥ २१ ॥ 4 शाक्यादीनां दर्शने चौरादीनां पृच्छा । शाक्यदर्शने चौरकृताम् । उपाध्यायदर्शने चमूपतिकवां सेनापतिकृताम् । 15 अर्द्धवो दर्शने वाणिजाम्, निर्मन्थदर्शने दाखीकृताम् । नैमित्तिकस्य - देवविदो दर्शने योधकत्वाम् । चैगमस्य दर्शने आपणस्थस्य - श्रेष्ठिनः कृताम् । कैवर्तस्य धीवरस्य दर्शने वध्यकृतां चिन्तामिति ॥ २१ ॥ अन्यदप्याहतापसे शौण्डिके दृष्टे प्रोषितः पशुपालनम् । हृद्वतं पृच्छकस्य स्वादुञ्छवृत्तौ विपन्नता ॥ २२ ॥ तापसे हटे पृच्छकस्य 'हृतं' चित्तस्थं 'प्रोषितः' प्रवासे यः कश्चित् स्थितः तस्य प्रवासिनश्चिन्तनम् । 'शौण्डिके' 20 मधास के दृष्ठे पशुपालनं चित्रस्थम् । 'उच्छवृत्तौ लोञ्छवृचौ दृष्टे विपन्नार्थचिन्ताम् । तथा च परासरः-- "निर्मन्थदर्शने दासीपृच्छाम्, वृद्धश्रावकदर्शने मित्रद्यूतकृताम्, शाक्यस्य चौरकृतमम् परिव्राजकस्य नृप-सूतिका गणिकार्थं वा, उपाध्यायस्य चमूपतिकृताम्, नैगमस्य श्रेष्ठिकृताम्, नैमित्तिकस्य योधार्थाम्, उच्छवृत्तीनां विपन्नार्थाम्, अर्द्धतो वाणिजकृताम् तापसस्य प्रोषितार्थाम्, शौण्डिकस्य पशुपालनार्थाम्, कैवर्तस्य वध्यघातकृताम्” इति ॥ २२ ॥ अन्यदप्याह--- 25 इच्छामि द्रष्टुं भण पश्यत्वार्यः समादिशेत्युक्ते । संयोग-कुटुम्बोत्था लामैश्वर्योद्गता चिन्ता ॥ २३ ॥ इच्छामीत्याद्युक्ते यथासङ्ख्यं संयोगादिकृताम् । तत्रेच्छामि द्रष्टुमिति 'उक्ते' भाक्ति संयोगकृतां चिन्तां वदेत् । भणेत्युक्ते कुटुम्बकृताम् । पश्यतु आर्य इत्युक्ते लाभाङ्गकृतां लाभार्थकृताम् 1 समादिशेत्युक्त ऐश्वर्योद्गतां चिन्तामिति ।। २३ ।। अन्ययुष्याह 30 निर्दिशति गदिते जया-उष्वजा प्रत्यवेक्ष्य मम चिन्तितं वद । _शु सर्वजनमori त्वया दृश्यतामिति व बन्धु चौरजा ॥ २४ ॥ निर्दिशेति 'गदिते' उक्त पृच्छा 'जयाध्वजा' नयार्थ कृता जाता अध्वना वा । ' प्रत्यवेक्ष्य' विचार्य मम 'चिन्तितं' हृतं वदेत्युक्ते बन्धुकृता । सर्वननमध्यगं द्रष्टारमेवं बक्ति 'आन' क्षित्रमेव त्वया दृश्यतामिति 'चौरजाता' तस्करकृता चिन्ता । तथा च परासर:- "आदिशेत्युक्ते ऐश्वर्यचिन्ताम्, मयेत्युक्ते कुटुम्बचिन्ताम् इच्छामि 35 द्रमिति संयोगचिन्ततम् पश्वत्वार्ज इति लामकृताम्, निर्दिशेत्यत्रकृतां पृच्छां वा, पृच्छामि तावदार्थेति वा सम्यक् सम्प्रस्वेति बन्धुकृताम्, अथ काले निष्पन्नातः सहसा बहुजनमध्यगतं दृश्यतामिति पृच्छेचौरकृतां जानीयादिति ॥ २४ ॥ अथ चौरज्ञानमाह - Page #390 -------------------------------------------------------------------------- ________________ अङ्गविद्याशाल सरीकम् । अन्ताखेझे खनन उदितो वासने पाय एव, पादानुछा-ऽङ्गुलिकलनया वास-दासीजनः खात् । जो प्रेष्यो भवति भगिनी नाभितो हृच्च भार्या, पाण्यङ्गुष्ठा-ऽङ्गुलिचयकृतस्पर्सने पुत्र-कन्ये ॥६॥ 'अन्तःस्थेऽङ्गे' अभ्यन्तरस्थे अङ्गे' अक्यवे स्टूटे पृच्छायां चौरः स्वजनः' जातीय एव 'उदितः' उक्तः । । बसलो स्पृष्टे वाहत एवोदिनचौरः । 'फादाष्टाङ्गुलिकलनस' पादाङ्गुष्ठे सृष्टे दासश्चौरः, अङ्गुलीषु-पादाङ्गुलीष्वप्येवं दासीजनः 'स्याद्' भवेत् । जलास्पर्शने 'प्रेष्यः' कर्मकरो भवति । नामितो भगिनी । हृदि भार्या' आत्मीया जाया। पाणिः-हस्तः, हस्ताङ्गुष्ठस्पर्शने पुत्रः । अङ्गुठिचयस्पर्शने कन्या-मामीया मया चौरी । वं कृतस्पर्शने चौरज्ञानम् ॥ २५ ॥ अन्यदप्याह पातरं जठरे मूर्ति गुरुं दक्षिण बामको।। बाहू भ्राताऽथ तत्पनी स्पृष्ट्वैवं चौरमादिशेत् ॥ २६॥ 'जठरे' उदरे स्पृष्टे 'मातरं' जननी चौरी वदेत् । 'मूर्ध्नि' शिरसि गुरुम्। दक्षिण-बामको बाहू स्पर्शने यथासङ्ख्यं भ्राताऽथ तत्पत्नी, दक्षिणबाहुस्पर्के भ्राता, वामे तत्पनी । 'एवं' अस्पर्कने हटे चौरं' तस्करं 'आदिशेद' वदेत तमच परासर:-" स्पर्शने बाह्यं चौरम् , अन्तः स्वकृतम् , तन्त्र पाङ्गले दासम्, अङ्गलिषु दासीम् , अायोः प्रेष्यम् , जठरे मातरम्, हवाङ्गुनिषु दुहित्तरम् , अङ्गुष्ठे सुवम् , नाभ्यां भमिनीम् , गुरुं शिरसि, 15 हृदि भार्याम् , दक्षिणबाहौ भ्रातरम्, वामबाहौ भ्रातृभार्याम्" ॥२६ ।। अशापहत्तस लाभाऽलामबानमाह अन्तरङ्गमवमुच्य वाह्यगं स्पर्शनं यदि करोति पृच्छका। लेम-भू-शकृतस्त्यजन्नाथ पातयेत् करतलस्थवस्तु चेत् ॥२७॥ भृशमवनामिताअपरिमोटनतोऽन्यथवा, जनधृतरिक्तमाण्डमवलोक्ष च चौरजवम् । 20 इत-पतिक्तता-स्मृतविनष्ट-विभन्न-मतो न्मुषित-मृताद्यनिष्ठरवतो लभते न धनम् ॥ २८॥ अन्तरामिति । एवंविधैर्निमित्तैः प्रामा हृतं धनं न लभेत । कैः १ इलाह–अन्तर अभ्वन्तरसमवयवं प्रासं 'अवमुच्य' परित्यज्य बाह्यमवयवस्य स्पर्शनं यदि पृच्छकः करोति । अथवा रोष्ण-मूत्र-शकृतः 'लजन पस्त्यिवति तत्कालम् । अथवा करतलस्थं-पाणित किश्चिद् वस्तु पातयेत् ॥ २७॥ 25 भृशमवनामिताङ्गमिति । अथवा 'भृशं' अत्यर्थ अन्नामितानावश्वो बङ्गानामेव परिमोटनं-चटचटाशब्दमुत्पादयति । तया तत्वालं बनधृतं लोकस्मादेवितरिक्तमाण्डं (१) 'अक्लोक्य' दृष्ट्वा । तथा चौरजन तस्करक्वलोक्य । अथवा शव-पतिता-पता-उस्कृत-विनष्ट-विभन्नावोन्मुषित-स्वादि, एषामनिष्टरवतः-शब्दप्रयजत् , जाविग्रहणानट-कष्टदष्टा-ऽनिष्ट-जीर्णशब्दश्रवणात् प्रष्टा हृतं न उभत इति । तथा च परासर:-"अन्यत्र रोगं स्पृहा निईनं काममूत्र-पुरीषाणां कुर्यात्, हस्ताद्वा किश्चित् पातयेत्, गात्राणि वा स्फोटवेत्, कृव-इन-पतित-मुषित-विस्मृत-नष्ट-कष्टा-30 ऽनिष्ट-भम-गत-जीर्णशब्दप्रादुर्भावो वा स्यात्, मतमाम्ड-तस्करा दर्शने नष्टलालाभं बिन्धात्" ॥ २८॥ अथ पीलार्था मरणाच्ज्ञानमाहनिमदितमिदं यत् तत् सर्व तुषा-ऽस्थि-विषादकै, सह मृतिकरं पीडाानां समं रुदित-क्षुतैः। "अन्तरङ्गमवमुकब" इत्यत आरम्य यदिदं नष्टचिन्तायां 'चिमवित उक्तं तत् सर्व सुपाऽस्थि-विषादकैः सह 35 साकं तथा भक्विसुबक 'सम सह विर्ताना' गेमिण्यं 'मृतिकरं मरणं करोति । वादिप्रामात् छिन-मिल-भूत-दुग्ध Page #391 -------------------------------------------------------------------------- ________________ २७८. . प्रथमं परिशिष्टम् । दग्ध-पाटितशब्दैरिति । तथा च परासरः-अथो रोगाभिचातत्थर्दि(?)मूत्र-पुरीषोत्सर्ग-केशा-ऽस्थि-भस्म-तुष-विषादानां अशुभानां दर्शने, तथा छिन्न-भिन्न-व्यापन्न-हृत-गत-क्षुत-जग्ध-बद्ध-दग्ध-पाटित-रुदितशब्दश्रवणे वा रोगिणां मरणमादिशेत्" ॥ अथ भोजनज्ञानमाह अवयवमपि स्पृष्ट्वाऽन्तःस्थं दृढं मरुदाहरे दतिबहु तदा भुक्त्वाऽन्नं सुस्थितः सुहितो वदेत् ॥ २९ ॥ 'अन्तःस्थं' अभ्यन्तरस्थितं 'दृढं' स्थिरमवयवं स्पृष्ट्वा 'मरुद्' वायुं 'संहरेत्' उद्गिरन् पृच्छेत् तदा स पृच्छको 'अतिबहु' अतिप्रभूतमन्नं भुक्त्वा 'सुहितः' तृप्तः सुस्थित इति वदेत् ॥ २९ ॥ अन्यदप्याह ललाटदर्शनाच्छूकदर्शनाच्छालिजोदनम् ।। उरःस्पर्शात् षष्टिकाख्यं ग्रीवास्पर्शे च यावकम् ॥ ३०॥ . 10 ललाटदर्शनाच्छूकधान्यानां वा दर्शनाच्छालिजौदनं पृच्छकेन भुक्तमिति वदेत् । उरः-वक्षःस्पर्शात् षष्टिकान्नम् । श्रीवास्पर्श ‘यावकं' यावान्नम् ॥ ३० ॥ अन्यदण्याह कुक्षि-कुच-जठर-जानुस्पर्श माषाः पयस्तिल-यवागूः । आखादयतश्चौष्ठी लिहतो मधुरं रसं ज्ञेयम् ॥ ३१॥ — कुक्षिस्पर्शे माषा भुक्ताः । कुचौ-स्तनौ तयोः स्पर्शे पयः-क्षीरोदनम् । जठरं-उदरं तत्स्पर्शने. तिलौदनम् । 15 जानुस्पर्श यवागू-यावकम् । ओष्ठौ आस्वादयतो लिहतो वा प्रष्टुर्मधुरं रसं भुक्तमिति ज्ञेयम् ।। ३१ ।। अन्यदप्याह विसके स्फोटयेजिह्वामम्ले वक्त्रं विकोपयेत् । कटुकेऽसौ कषाये च हिष्केत् ष्ठीवेच्च सैन्धवे ॥ ३२॥ 'जिह्वां रसनां विसृक्के स्फोटयेद्वा प्रष्टाऽम्ले भुक्ते । मुखं विकोपयेत् कटुके 'असौ' पृच्छकः । कषाये भुक्ते हिष्केत् । 'सैन्धवे' लवणे भुक्ते ष्ठीवेत् ॥ ३२ ॥ अन्यदप्याह20 श्लेष्मत्यागे शुष्क-तिक्तं तदल्पं श्रुत्वा क्रव्यादं प्रेक्ष्य वा मांसमिश्रम् । भ्रू-गण्डोष्ठस्पर्शने शाकुनं तद् भुक्तं तेनेत्युक्तमेतन्निमित्तम् ॥ ३३ ॥ श्लेष्मणः परित्यागे शुष्कं रूक्षं तिक्तं तदल्पं च भुक्तम् । 'क्रव्याद' मांसाशिनं प्राणिनं [श्रुत्वा] 'प्रेक्ष्य' दृष्ट्वा वा तन्मांसमिश्रं भुक्तम् । भ्रूगण्डोष्ठस्पर्शने शाकुनं मांसं 'तेन' प्रष्ट्रा तद् भुक्तमिति । 'उक्तं' कथितमेतद् 'निमित्तं' चिह्नम् ॥ ३३ ॥ अन्यदप्याह-. . मूर्द्ध-गल-केश-हनु-शङ्ख-कर्ण-जङ्घ च बस्ति च स्पृष्ट्वा । . . . . . . गज-महिष-मेष-शूकर-गो-शश-मृग-महिषमांसयुतम् ॥ ३४॥ . .... मूर्द्धादिस्पर्शने यथाक्रमं गजादिमांसं वक्तव्यम् । मूर्द्धा-शिरस्तत्स्पर्शने गजमांसं मुक्तं वदेत् । गलस्पर्शने माहिपम् । केशस्पर्शने मेषमांसम् । हनुस्पर्शने शौकरं मांसम् । शङ्खस्पर्शने गोमांसम् । कर्णस्पर्शने शशमांसम् । जङ्घास्पर्शने मृगमांसम् । बस्तिस्पर्शने च माहिषमांसयुतमेव भुक्तमिति ॥ ३४ ॥ अन्यदप्याह-- 30 . . दृष्टे श्रुतेऽप्यशकुने गोधा-मत्स्यामिष वदेद् भुक्तम् । ६ ... गर्भिण्या गर्भस्य विनिपतनमेवं प्रकल्पयेत् प्रश्ने ॥ ३५॥ . अशकुने दृष्टे श्रुते अवलोकिते वा.........गोधामिषं मत्स्यमांसं वा भुक्तं वदेत् । एवमेव गर्मस्य पृच्छायां 'अशकुने दुनिमित्ते दृष्टे श्रुते वा गर्भिण्याः स्त्रियो गर्भपतनं वदेत् । तथा च परासरः-"तथा स्निग्ध-दृढमभ्यन्तराङ्गं स्पृष्ट्वोद्गिरन् पृच्छेद् भुक्तमन्नं विन्द्यात् । तत्र ललाटस्पर्श शूकानां च दर्शने शाल्योदनम् , उरसि संस्पृष्टे षष्टि55 कान्नम्, प्रीवायां यावकान्नम् , जठरे तिलौदनम् , कुक्षौ माषौदनम्, स्तनयोः क्षीरोदनम्, जान्वोर्यावकमास्वादयेत् , ओष्ठौ वा परिलेदि मधुरम् , विसृक्के जिह्वां वा स्फोटयेत् , अम्ले मुखं विकूणयेत् , कटुके हिष्केत्, कषाये 26 Page #392 -------------------------------------------------------------------------- ________________ 10 अङ्गविद्याशास्त्रं सटीकम् । २७९ निष्ठीवेत् , तिक्ते शुष्के श्लेष्माणमुत्सृजेदिति, लवणम् । क्रव्यादानां दर्शने मांसप्रायम् । तत्र भ्रू-गण्ड-जिह्वौष्ठसंस्पर्शने शाकुनम् , हन्वोराहम् , कर्णयोश्छागम् , जङ्घयोर्मार्गम् , केशानामौरभ्रम् , शङ्खयोर्गव्यम् , बस्ति-गलयोर्माहिषम् , मूर्ध्नि कौञ्जरम् , पाटित-छिन्न-भिन्नानां दर्शने श्रवणे गोधा-मत्स्ययोमा॑समिति ॥ ३५ ॥ अथ गर्भिण्या गर्भज्ञानमाह पुं-स्त्री-नपुंसकाख्ये दृष्टेऽनुमिते पुरःस्थिते स्पृष्टे । - तज्जन्म भवति पाना-ऽन्न-पुष्प-फलदर्शने च शुभम् ॥ ३६॥ गर्भपृच्छायां पुरुषे 'दृष्टे' अवलोकिते 'अनुमिते' विकृते 'पुरःस्थिते' अग्रतः स्थिते स्पृष्टे वा तस्मिन् तस्मिन् 'तजन्म भवति' पुंजन्म भवति । एवं स्त्रियां दृष्टायां च पुरःस्थितायां वा स्पृष्टायां स्त्रीजन्म । नपुंसकाख्ये दृष्टे स्पृष्ट पुरःस्थितेऽनुमिते नपुंसकजन्म भवति । 'पाना-ऽन्न-पुष्प-फलदर्शने च शुभं' इति पानस्य-आसवस्य अन्नस्यभोजनादेः पुष्पाणां-कुसुमानां फलानां च दर्शने 'शुभं जन्म' सुखप्रसवो भवति ।। ३६ ।। अन्यदप्याह अङ्गुष्ठेन भूदरं चाङ्गुलीर्वा स्पृष्ट्वा पृच्छेद् गर्भचिन्ता तदा स्यात् । मध्वाज्याचैहेम-रत्न-प्रवालैरग्रस्थैर्वा मात-धाच्यात्मजैश्च ॥३७॥ स्त्री स्वाङ्गुष्ठेन भ्रूयुगसुदरं वाऽङ्गुलीर्वा स्पृष्ट्वा पृच्छेत् तदा गर्भचिन्ता 'स्याद्' भवेत् । अथवा 'अग्रस्थितैः' पुरोऽवस्थितैः 'मध्वाज्याद्यैः' मधु-माक्षिकं आज्यं-घृतम् , आदिग्रहणात् पुनामभिः शोभनफलैश्च, तथा 'हेम-रत्नप्रवालैः' हेम-स्वर्णं रत्नानि-मणयः प्रवालं-विद्रुमम् , तथा 'मातृ-धात्र्यात्मजैश्च' माता-जननी धात्री-स्तनदायिनी आत्मजः-पुत्रः, एतैरप्यग्रस्थैर्गर्भपृच्छां जानीयात् । तथा च परासरः- “अथ स्त्री भ्रुवौ जठरमङ्गुष्ठेनाङ्गुलिं स्पृष्ट्वा 15 पृच्छेद् गर्भचिन्तां जानीयात्, तथा फल-च्छायावृक्ष-प्रवाला-ऽङ्कर-मधु-घृत-हेम-गर्भ-प्राजापत्यं वा मातृ-धात्रीपुत्रनिदर्शनशब्दप्रादुर्भावे गर्भपृच्छामेव" ॥ ३७ ॥ अन्यदप्याह गर्भयता जठरे करगे स्याद दष्टनिमित्तवशात तददासः। कर्षति तज्जठरं यदि पीडोत्पीडनतः करगे च करेऽपि ॥ ३८॥ ... 'जठरे' उदरे 'करगे' हस्तगते हस्तेन स्पृष्टे स्त्री गर्भयुता 'स्याद्' भवेत् । तस्मिन्नेव पृच्छासमये 'दुष्टनिमित्त- 20 वशादु'दुष्टनिमित्तदर्शनात् क्षुत्-पतित-भन्न-विनष्ट-दग्ध-क्षीणादिदर्शन-श्रवणात् 'तदुदासः' गर्भपतनं भवति । अथवा तज्जठरं 'पीडोत्पीडनतः' पीडमईनं कृत्वा कर्षति कद्रूवत् , 'करगे च करेऽपि' हस्तं हस्तेन वाऽवलम्ब्य पृच्छति तथापि वदुदास इति ॥ ३८ ॥ अथ गर्भग्रहणे कालज्ञानमाह- .. प्राणाया दक्षिणे द्वारे स्पृष्टे मासोऽन्तरं वदेत् ।। .. वामेऽब्दी कर्ण एवं मा द्वि-चतुन श्रुति-स्तने ॥ ३९॥ ... अङ्गुष्ठेनेत्यनुवर्त्तते । 'घ्राणायाः' नासिकाया दक्षिणे 'द्वारे' श्रोतसि अङ्गुष्ठेन स्पृष्टे गर्भग्रहणे मासोऽन्तरं 'वदे' ब्रूयात् , मासेन गर्भग्रहणं भविष्यतीति । वामे श्रोतसि स्पृष्टे 'अब्दौ' वर्षद्वयमन्तरम् , वर्षद्वयेन गर्भग्रहणं भवतीति । एवं वामे कर्णे वर्षद्वयेनैव । माःशब्देन मास उच्यते, श्रुतिः-कर्णः दक्षिणे कर्णच्छिदे स्पष्ट मासे द्विघ्नं-द्विगणम मासद्वयेन गर्भग्रहणं भवतीति । वामे वर्षद्वयेन स्तनस्पर्शने। माश्चतुक़-चतुर्मासैः स्तनद्वयस्पर्शनेनेति ॥३९॥ अन्यदप्याह-: वेणीमूले त्रीन् सुतान् कन्यके द्वे कर्णे पुत्रान् पञ्च हस्ते त्रयं च। 30 __ अङ्गुष्ठान्ताः पश्चकं चाऽनुपूष्यों पादाङ्गुष्ठे पार्णियुग्मेऽपि कन्याम् ॥ ४०॥ वेणी-केशकलापः तन्मूले पृच्छायां स्पृष्टे त्रीन् 'सुतान्' पुत्रान् द्वे कन्यके जनयिष्यसीति वक्तव्यम्। 'कर्णे कर्णयुग्मे स्पृष्ठे पुत्रान् पञ्च । हस्तयोः स्पर्शने पुत्रत्रयं च । कनिष्ठिकाङ्गुलेरारभ्याङ्गुष्टाङ्गुलिं यावदानुपूर्व्या क्रमेण पुत्रपञ्चकं सूते । तत्र कनिष्ठिकास्पर्शने एकं पुत्रम् , अनामिकास्पर्शने द्वौ, मध्यमायां त्रयः, तर्जन्यां चत्वारः, अङ्गष्ठे पश्च । पादाङ्गुष्ठे स्पृष्टे पाणियुग्मेऽपि स्पृष्टे कन्यामेकां सूते ॥४०॥ अन्यदप्याह 25 Jain Education Interational Page #393 -------------------------------------------------------------------------- ________________ प्रया परिनिन्। सव्या-सब्योरसंस्पर्श सूते कन्या-सुतद्वयम् । सटे सलाटमध्या-इन्ते चतु-खितनया मवेत् ॥ ४॥ सव्वं-वक्षिणमूल तत्सलाई कन्याद्वयं सुनद्वयं च सूते। असव्ये-वामेऽटोकोच । ललाटमा - पटे या चतुनितनया भवेत् , ललाटमध्ये स्पृष्ट चतुवनया:-चतु-पुत्राः, ललाटान्ते त्रितनया भवेन् । तथा च परासर:5 "तत्र जठरस्पर्शने गर्भिणीमेव ब्रूयात, अङ्गुष्ठेन नासाश्रोतसि दक्षिणे कुर्यान्मासान्देन गर्भग्रहणम् , वामे द्विवर्षान्तरेण, कर्णच्छिद्रे मासयेन, वामे वर्षद्वयन, स्तनयोरङ्गुष्ठेनैव स्पृशेषतुभिर्मासैः । पीठमई-कचान्तरे कृत्वोपरं कण्डूयेत्, अग्र-स्तं हस्तेनावगृह्य वा पूच्छेद्, भनलोहिका-बधिरउद्दालक-कुठार-सुतवलित-भमदर्शन-शब्दप्रादुभोवे वा स्याद् गर्भपतनं वा विन्द्यात् । तथाऽन्न-पान-पुष्प-फलं प्रेक्ष्य द्वि-चतुष्पदामन्यद्रव्याणां पुंसंज्ञकरन दर्शन-श्रवणे पुंजन्म विन्द्यात्, स्त्रीपुंसंज्ञानां स्त्रीपुंजन्म, नपुंसकाख्ये नपुंसकानाम् । अथ विशेष:-वेणीमूलमविगृह्य पृच्छेत् तस्य 10 द्वित्रान् पुत्रान् जनयिष्यसीति ब्रूयात् , ललाटमध्यं स्पृशन्तीति चत्वार्यक्त्यानि, ललाटान्तं त्रीणि, कर्णयोः संस्पर्शे पश्चापत्यानि विन्द्यात्, हस्ततलसंस्पर्श त्रीणि, कनिष्ठा-ऽनामिका-मध्यमा-प्रदेशिनी-तर्जन्यवृष्टानामेक-द्वि-त्रि-चतुः-पश्चापत्यानि, दक्षिणोरुस्पर्शे द्वौ पुत्रौ द्वे कन्यके जनयिष्यसीति, वामस्य तिस्रः कन्यका द्वौ पुत्रौ, पादाङ्गुष्ठस्य कन्यकैका, पायर्योकन्यकैकैव” इति ॥ ४१ ॥ अथ गर्भिण्याः कस्मिन् नक्षत्रे जन्म भविष्यतीति तज्ज्ञानार्थमाह शिरो-ललाट-5-कर्ण-गण्डं हनु-रदा गलम् । सव्योपसव्यः स्कन्धश्च हस्तौ चिबुक-नालकम् ॥ ४२ ॥ उरः कुचं दक्षिणमप्यसव्यं हत्पार्श्वमेवं जठरं कटिश्च । स्फिक्पायुसन्ध्यूरुयुगं च जानू जड़ेऽथ पादाविति कृत्तिकादौ । ४३ ॥ सूते इत्यनुवर्तते । पृच्छासमये गर्भिण्याः शिरःप्रभृतिसंस्पर्शने कृत्तिकादौ नक्षत्रे जन्म विन्द्यात् । 'शिरः' मूर्धानं संस्पृशेत् कृत्तिकानक्षत्रे जन्म भवति, गर्भिणी सूहें । ललाटे रोहिण्याम्, ध्रुवोर्सगशिरे, कर्णयोराः 20 ज़्याम् , गण्डयोः पुनर्वसौ, हन्योः पुष्ये, रदाः-दन्तास्तेष्कश्लेषायाम्, गले-श्रीमयां मघासु, सव्ये-दक्षिणस्कन्धस्पर्शने पूर्वफल्गुन्याम्, अपसव्ये-वामस्कन्धस्पर्शने उत्तराफल्गुन्याम् , हस्तयोः स्पर्शने हस्ते, चिबुके-आस्थाधोभागे चित्रायाम्, नालके वक्षःसन्धौ स्वातौ, उरसि-वक्षसि विशाखायाम, दक्षिणकुचस्पर्शेऽनुराधायाम्, असव्ये-वामे ज्येष्ठासु, हृदि मूले, पार्श्वद्वयं एवं' प्राग्वत्, दक्षिणपाधै पूर्वाषाढासु, वामपार्श्वे उत्तराषाढासु, जठरे अवणे, कट्यां धनिष्ठायाम् , स्फिग-गुदसन्धिस्पर्शने शतभिषजि, दक्षिणोरुस्पर्शने प्राग्भद्रपदायाम् , वामे उत्तरभद्रपदायाम् , जान्वो 25 रेवत्याम् , जङ्घयोरश्विन्याम् , पादयोर्भरण्यामिति । तथा च परासर:-"शिरसि स्पृष्ट कृत्तिकासु जन्म विन्द्यात्, ललाटे रोहिण्याम् , भ्रुवोः मृगशिरसि, कर्णयोराज़्याम्, गण्डयो पुनर्वसौ, हन्दोस्तिष्ये, दन्तेष्वश्लेषायाम् , ग्रीवायां मघासु, दक्षिणांसे प्राक्फल्गुन्याम् , उत्तरायां याने, हस्ते हस्तयो., चिचुके चित्राचाम्, स्वाती नालके, अति विशाखायाम् , दक्षिणे स्तनेऽनुरावायाम् , वामे ज्येष्ठासु, हृदि मूले, दक्षिणपाः प्रागापाढासु, उत्तराषाढावपरपार्श्वे, जठरे बने, अषिमासु श्रोच्याम् , स्फिग्मुदयोरुने, दक्षिने प्राक्प्रोष्ठपदायाम्, वामेनोत्तरावान् , जानुभ्वा कोणे, नस्योराश्चिने, 30 मरण्या पादयोः" इति ।४२ ॥ ४३ ॥ अथोमसंहारा [र्यमाह-] इति विरचितमेतद् गात्रसंस्पर्शलक्ष्म, प्रकटमभिमताम्यै वीक्ष्य शास्त्रावि सम्यक। विजुलमतिकवारो वेत्ति यः सर्वमेत मारपति-बनताभिः ............................॥४॥ [॥ अग्रे खण्डितोऽयं ग्रन्थः ॥] Jain Education Intemational Page #394 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् अंगविजाए सद्दकोसो। पत्र पत्र १२८ २५३ मज्जा १२८ 200शब्द शब्द पत्र शब्द अग्गिवेस्स गोत्र १५० अजजोणि अइराणी देवता ६९-२०५.२२३ अग्गिहोत्त १०१-२२२ अजणी भाण्ड १९३ अइरिका देवता ६९ अग्गेय १२३ अज्जय पितामह २१९ अकरपट्टक ११६ अग्गेयया अज्जव आर्य १३४-१८७ अर्कत अप्रिय १२० अग्घष्यमाणं [पडलं देवता २२३ अकिट्ठामास अजाधिउत्थं २०२ अग्घायते आजिघ्रति देवता २२४ अकोडित अज्जिया अकुचित? १४८ अग्घाहिति आघ्रास्यति आर्यिका ८४ अकोसीधण्ण वृक्ष अजुण ६३ १७८ अघोसा १५३ अज्झप्पवित्त अध्यात्मवृत्त अक्खक आभू. ६०-६५ अचपला अज्झायी गोत्र १५० अक्खपूप भोज्य १८२ अचला देवता ६९ अज्झेणणासित? क्रिया. १४८ अक्खमालिका बाभू. ७१ अचलाय अचलायाम् १८ अज्झोआताणि अक्खाम अक्षाम ४३ अचवलाई अद्यालय १३७-२१४ अक्खारित? क्रिया. १४८ अचवले १२५ अट्टियगत अट्टिकागत २१६ मक्खिकूड अक्षिकूट ७२-१२३ अचिरुट्टित अचिरोत्थित २४९ अटुकालिका सुरा २२० अक्खिगुलिका भक्षिगुलिका-कनी निका ६६ अच्चत्थकार अत्यर्थकार २३९ भट्टक्खाणंसि अर्थाख्याने १० भक्खिगूधक अक्षिगूथ १७८-२०३ अच्चत्थहसित अत्यर्थहसित अट्ठखुत्तो अष्टकृत्वः १८४ अक्खिवत्तिणी अक्षिपत्रिका ६६ अञ्चल्लीण अत्यालीन ८७ अट्ठपद अर्थपद ६ अक्खीणमहाणस अक्षीणमहानसलब्धि ८ अच्चा अर्चा १४७ अट्रमय आभू. १६२ अक्खुजंत? २०० अञ्चाइक अत्यायिक ३७ अट्टमसाधणी अष्टमसाधनी ८ अक्खोडित आस्फोटित २५१ अचाइत अत्यायित ४१ अट्ठमंगलक कण्ठआभू. ६५-१६३ अक्खोडिय आस्फोटित १८१ अच्छणक आसनक १३६ अट्ठमंडल अक्खोल फल ६४-७१ अच्छदंत पर्वत ७८ अट्रविधि अर्थविधि ७८ अखई अक्षयिका १८ अच्छभल्ल चतुष्पद ६२ भट्ठाहिक अष्टाहिक १२७ अनुयाचार भक्षुद्राचार अच्छाइत आच्छादित १३०-१७० अट्टिक अस्थिक (?) १५ अगणिकाइयाणि अच्छाद वस्त्र २२१ अटिकमय भाण्ड २१५-२२१ अगतिसंपक्ष अच्छादण आच्छादन १९० अट्टिर्मिजा अस्थिमज्जा १०५ १७३ अच्छायित आच्छादित १६८ अट्रिसेणा गोत्र १५० अगल्ल आकल्य १४३ अज सर्पजाति ६३ अडिल अगोलिक गुडवर्जित भोज्य १८२ चतुष्पद ६९ अजिणगकंचुक चर्मवस्त्र २३० अड्डोदित अर्दोदित १४७ अगोलीय गुडवर्जित भोज्य १८२ अजिणपट्ट चर्मवस्त्र २२१-२३० अणण्णमणताय अनन्यमनस्तया अग्गि अजिणप्पवेणी प्राणिज वस्त्र २२१ अणप्पभूय अनात्मभूत १० अग्गिइंदग्गि देवता २०५ अजिणविलाल पशु २२७ अणभियित अनभिचि(जित ३० अग्गिउपजीवि कर्माजीविन् १६० अजीण अजिन २३० अणभिवुत्त अनभिवृत्त १६२ अग्गिगिह अग्निगृह १३६ अजीणकंबल २३० अणसूयक अनुत्सुक १३ अगिधर अग्निगृह ४१ अजीणप्पवेणिका प्राणिज वस्त्र २३. अणह अक्षत अग्गिमारुय देवता २०४ अजोगवहा अयोगवाहाः १५३ अणंगण गुल्मजाति अग्गिरस गोत्र १५० अज आर्य १३१-१४९ अणंत भाभू. अंग०३६ Jain Education Intemational Page #395 -------------------------------------------------------------------------- ________________ २८२ अंगविजाए सइकोसो १९३ ययाताप २३३ अधिकंतण? १७२ क्रिया. १४५ शब्द पत्र शब्द पत्र शब्द पत्र अर्णतरपच्छाकड अनन्तरपश्चात्कृत २६२ अण्हेते भुनक्ति १०७ अद्ध कोसिजिक वस्त्र ७१ अणतरपुरक्खड अनन्तरपुरस्कृत २६४ मतप्परं अतः परम् ६२ अद्धखेत्ताणि २०७ अणंतोहिजिण अनन्तावधिजिन १ मतसी धाभ्य १६४ अद्धपल्लस्थिका अर्धपर्यस्तिका १८ अणाउत्त अनायुक्त १० अतिकण्हाणि ५७-१२-१२८ अद्धसंविट्ठरत १८४ अणागतजोणि १३९ अतिकिमण अतिकृपण २४१ अद्धसंवुताय अर्धसंवृतया १८५ अणागताणि ५७-८३-१२८ मतिकूरक भोज्य ६४-२२० अद्धहार कण्ठआभू. ६५-१६२ अणादिता देवता ६९ अतिकतजोणि १३९ अद्धाकाल भज्झायो अगाधारयमाण क्रिया. ११ अतिघणकडत? ११८ अधभूतस्थ यथाभूतार्थ ५९ अणापस्सय अनपश्रय ३० अतिच्छंत अतिक्राम्यत् ३९ अधमजोणि १४. अणायकाणि ५९-१२६ अतिपञ्चवर अतिश्रेष्ठ भधरुत्तरुम्मिरे? १९५ अणावलोइयते अनवलोकितके १५ अतिफुट्ट अतिस्फुटित १०६ अधापुग्व यथापूर्व १-५-९-१९५ अणावलोक अतिमंगुल यथामत ९० अतिशुभम् ९५ अधामय अणावुद्धिसुवुटि अनावृष्टि-सुवृष्टि ७ अतिमुत्तकतेल्ल अणिकुज अनिकुडा ४५ अतिमुत्तग वृक्ष ६३ अधिक्कमणक उत्सव? ९८-१२१ अणिस्लरा ५८-११९-१२९ अतिमुल्लेय अधिज अध्यैत १० अणुक अतिवत्ताणि ५७-८१-१२८ अधिवसिस्सति अधिवत्स्यति १९२ अणुजल अनुज्वल ४ अतिविरूढ ११८ अधिवास दोहद १७२ अणुतुरित मनुत्वरित २३५ अतिहरंति अधीयता तृतीयैकवचनम् ५ अणुदत्त २१५ अधीयाण क्रिया. ५६ अत्तभावपरिक्खा अणुपडुतामास अधोगागार? अणुपुब्वसो अनुपूर्वशः ७६ अत्तभावपरीणाम अधोभागामास अणुयोगजोणि १३९ अत्तमाण आत्ममान १६ अनुनासिका अणुयोगविधि ४८ अन्य अत्थजोणी ५३-५५-१३८ अनुस्वार १५३ अणुलित्त अनुलिप्त १३०-१६८-१७० अस्थस्थिकत्थताय अार्थिकार्थतया १३० अशोसक्कित अन्यावष्वविकत १४० अणुलेवण दोहदप्रकार १७२ अत्थदार १४४ अपकट्ठ अपकृष्ट ४४ अणुल्लायित? क्रिया. १६६ अस्थपीला अर्थपीडा २२ अपकद्रुत अपकर्षत् १४४ अणुवक्खहस्सामिभनुम्याख्यास्यामि ७-१३५ अत्थरक आस्तरक १७-६५-१६३ अपकवित अपकर्षित १६९ अणुवक्खयिस्लामि अथवापद अर्थव्यापत् १७ अपकड़िती अपकर्षती १६९ अनुव्याख्यास्यामि ५-१६४।। अपकर्षयेत् १४५ अणुवक्खाहस्सामि अनुव्याख्यास्यामि ५७ अस्थाय अर्थाय चतुर्थी एकव. १. अपक्खित्त अपक्षिप्त १६ अणुवक्खायिस्सामि अनुव्याख्यास्यामि २११ अत्थायं अर्थ+आयम्-अर्थलाभम् २० अपछद्ध अपक्षिप्त १६९-१७१ अणुसूयक अनुत्सुक १० अस्थिला क्षुद्रजन्तु २५३ अपडिहत भोज्य १८२ अणुस्सित्त ___ अनुत्सित ३ अत्थुत आस्तृत ११६-१९० अपणत क्रिया. १६९-१७९ अणूणि ५८-११७ भत्थोपणायक अर्थोपनायक ८७ अपणामित क्रिया. १७१ भामन्त्रणम् ६८ अदसंसाय? २०० अपणासित क्रिया. १६९ अणेब्वाणि अनिर्वाणी १३५ भदसी धान्य २२० अपत्थद्ध अपस्तब्ध ३६-१३५ अणोकंत अनपक्रान्त ४२ अदंसणिया अपपातित क्रिया. १८३ अणोज्ज गुल्मजाति ६३ भदंसणीया १२३-१२९ अपमजितापम? अप्रमार्जितापमृष्ट २५ अणोदुग अनृतुक २५७ अदिति देवता २०८ अपमट्ठ १६९-१७१-१७६ अण्णजणाणि ५९-१२९ अदागमंडल आदर्शमण्डल ११५-२४१ अपमत अवमक अण्णजोणी ६४ अहारिट्टक वनस्पति १७३ अपमतर अवमतर अण्णेयाणि १२६ अद्धकविटुग भाण्ड ६५ अपमयापमय भवमकावमक ९५ १५३ अर्थसत्य ९ अपकवेजा अणे २०० Jain Education Intemational Page #396 -------------------------------------------------------------------------- ________________ द्वितीय परिशिष्टम् २८३ १५१ गोत्र १५० १४८ अमिला शब्द शब्द पत्र शब्द पत्र अपमाणसंपण्ण १७३ अप्पसण्णतरा ११२ अभिणंदित क्रिया. १६८-१० अपयात क्रिया. १९९ अप्पसण्णा अभिधम्मीय अभिधार्मिक. १४३ अपरायित अपराजित ७६ अप्पसत्थऽज्झाय अभिप्पायक अपरिमित अप्पसत्थभा अभिमट्ठ २५-१३० अपरिमिताणुगमण अप्पसत्थमज्झायं अभिमजित अभिमार्जित २१ अपरिमेज अपरिमेय २४०-२४१ अप्पाणे आत्मनि ७ अभिमज्जितामास २०१ अपलिखित क्रिया. १७१ अप्पिया ५८-१२९ अभिमिलंते अभिमीलति ३४ अपलोकणिका शीर्ष भाभू. १६२ अप्पुट्टितविभासा अभिवहण उत्सव ? १४१ अपलोलित क्रिया. १६९.१७-१८३ अप्पुट्टिताणेक्कवीसं ११-४५ अभिवंदहे अभिवन्दे ५-६ अपवट्टित अपवर्तित १७१ अप्पोवचया ५८-११४ अभिसंगत क्रिया. १६८ अपवत्त अपवृत्त १७१ अप्फिडित आस्फिटित १६९ अभिसंधुत अभिसंस्तुत १७० अपवाम ७६ अप्फोडित मास्फोटित १६८-१७०-१७६ अभिहट्ट अभिहृष्ट ३९-१३० अपविट्ठ १७१ अप्फोतिका वनस्पति ७० अभुदइक अभ्युदयिक १२१ अपविद्ध अष्फोय वृक्ष ६३ अभोगाकरिणी? कर्माजीविन् ६८ अपव्वाम २२ अबुद्धीरमणा ५८-१२२ १२४ अमणुण्ण अमनोज्ञ ३७ अपसर्कत अपवष्कत् ११३ अब्भराया देवता ६९ अमिल भाण्ड अपसण्णभपसण्णा अब्भवालुका मृत्तिका २३३ अविला २३८ अपसण्णामास २०२ . अब्भतरअब्भतरक अम्हरि रोग २०३ अपसव्व अपसव्य ७६ अभंतरजोणि १३९ अयकण्ण वृक्ष ६३ अपसारित क्रिया. १६९-१७१ अभंतरठितामास २४ अयकण्ण फल २३२ अपस्सयहि अपश्रये ३१ अभंतरपरियरण १३६ अयमार वृक्ष ६३ अपस्सयविहि अपश्रयविधि ९-१०.५९ अभंतरबज्झा ८८ अयसा सुरा १८१ अपस्सया सत्तरस अभंतरबाहिराणि ५७-१२८ अयसीतेल्ल अपस्सिम भपश्रित पार्श्विक ४२ अब्भंतरंतराणि १२८ अयेलका अजैडको १६६ अपहट्ट अपहृष्ट २१५ अब्भंतराणतरिया ८७ अयो अतः ४६ अपहरितक अभंतराणि ५७-८७-९०-१२८ अपहृतक १६६ भयोगक्खेम भयोगक्षेम १६२ अपहित अपहृत अभंतरापम? १६९ २५ अरक कृमिजाति अपंगुत अभंतरामास अप्रावृत १९९ १३०-१३३ अरकूडक धातु २४० अभंतरावचर कर्माजीविन् १५९ अपातयं अपातपम् भरलूसा - वृक्षजाति अब्भाकारिक? कर्माजीविन् ६७-७९ अरस्स २२२ भपातव अपातप अब्भागारिक ? कर्माजीविन् ८४-१५९ अपावुर्णत अप्रावृण्वत् अरंजर जलघट ३०-३१-६५-१९५ अब्भातलपलाइत अभ्रतलपलायित १४४ अपिधावधिकधा? अरंजरमूल अपीलये? अभितरगिह अभ्यन्तरगृह १३७ अरंजरवल्ली अभितरामिमट्ठ भपीडित अपीलित देवता २०४ अपी(वि)वरा १२४ अब्भुक्तढित अभ्युत्कृष्ट-अभ्युत्कथित १०६ अरिट्ठा सुरा ६४-१८१-२२१ अप्पणामंतो अन्भु(पु)ट्ठियविधि अपनामयम् ३७ अलकपरिक्खेव अलकपरिक्षेप ६४ अप्पणि वात्मनि अन्भुत्तिटुति अभ्युत्तिष्ठति १४१ अलणा देवता २२३ अप्पणी अभ्युत्प्लवते १४१ अलत्तक अब्भुप्पवति आत्मनि १०-११-१२-१३ अलक्तक १६२ अप्पणीयक भास्मीयक ११-१३६-२१४ अभत्तीण अभक्त्या अलवण लवणवर्जित भोज्य १८२ अप्पणोक आत्मीय? १८ अभिकखित अभिकाशित १९० अलसंदक धान्य २२० अप्पणिया? २० अभिजिय? क्रिया. १९२ अलंकित मलङ्कृत १६८ अप्पपरिग्गह ५८-१२२-१२९ अमिणवभोयणं १८० भलंदक भाण्ड ६५ अप्पमजित अप्रमार्जित , २१ अभिणच्च अभिनव १४५ अलदिका भाण्ड ७२ २३२ २५ मरिट्र . Jain Education Intemational Page #397 -------------------------------------------------------------------------- ________________ ૨૮૪ अंगविजाए सइकोसो शब्द १५३ अपमृष्ट २१५ असब्वओ शब्द अलि ? भलित्तककारक अलिंद अल्लीणमल्लीण अवक? अवकति अवकरिसेंत अवक्खित्त अवजेयमाण? अवडु अवणामित अवणेत अवत्थंभ अवस्थिया अवदातक अवमट्ठ अवयि अवरण्ण अवरह अवरसजमगत्त? अवलोणित अवलोयित अवसर्कत अवसक्किम अवसक्किअम्हि अवसक्कित अवसरित अवसब्व अवसिद्ध अवस्सय अवस्सित अवह अवहत्थ अवहत्थग अवंग अवाइमा अवामस्सा अवाहणंत अविकपत्तुण्णा अविधेय अविवरा अविस्सर अवेगि पत्र पत्र शब्द पत्र ४१ अब्वत्तपुच्छित अव्यक्तपृष्ट ३६ अस्सायेति आस्वादते १०० अलक्तककारक १६० अन्वंग अव्यङ्ग ११४ अस्सारोध अश्वारोह कर्माजीविन् १५९ भाण्ड ६५ अन्वापण्णामास २०२ अस्सावित आश्रावित १३३-१८६ आलीनालीन ८७ अब्वाबाधा देवता २०४ अस्सिणो देवता २०४ १४२ अब्बोआताणि ५७ अस्सोत्थ फल २३१ अपकर्षति १०८ अन्वोकड्ढ ८६ अहरहं अहरहः ५७ अपकर्षत् ३७ अब्बोयताणि १२८ अहव्वेद गोत्र १५० अव्याक्षिप्त ३ अस अस्य १७-५०-५४-२६४ अहिआण अधीयान १ क्रिया. १९ असण वृक्ष ६३ अहिणी सर्पिणी ६९ कृकाटिका ११ असत्थिण्णा? ५२ अहिणूका सर्पिणी ६९-२२७ क्रिया. २१७ असरसंपण्ण १७३ अहिधावति अपनयत् अभिधावति . ३८ असलेसा अश्लेषा २०६ अहिनिप अधिनृप १६० अपस्तम्भ असल्लीण असंलीन ४६ अहिमार ५८ फल २३२ असल्लीणुट्टित असंलीनोस्थित ४५ अहिरण्णक यशस्वतः १ अहिलूका परिसर्पजीव २३७ रोग २०३ असहस्सदिं असहस्मृति १० अंकोल वृक्ष अपराह्न १६४-१४ असंघातसंपन्न १७३ अंकोल्लपुप्फ अपराह्न १६५ असामण्णं भुत्तं १८० अंखिणो अक्षिणी १२२ २६ असालिका आसालिका-जलचर ६९ अंगजक आभू. ६५ क्रिया. १७६ असित वर्ण ९०-१०५ अंगणगिह अङ्गनगृह १३८ अवलोकित २१५ असितवण्णपडिभागा ५८ अंगस्थवो अज्झायो अङ्गस्तवोऽध्यायः ५ अवष्वष्कत् १३५ असिलट्टी असियष्टि ११५, अंगदुवारधर अङ्गद्वारधर अवष्वच्कित १६ असिंगीण अशृङ्गिणाम् १७९ अंगदेवी अवष्वविकते १७ असीति अशीति १२७ अंगमणीअज्झाय अवष्वष्कित २१७ असीमालिका कण्ठआभू. १६२ अंगयाणि बाहुआभू. १६३ अपसृत १३० असुयामाससद्द? ४५ अंगरक्खा अङ्गरक्षा ७ अपसव्य ७६ असोकवणिकापाल कर्माजीविन् १६० अंगविजा अङ्गविद्या १-७ अपसिद्ध ६७ असोग वृक्ष ६३ अंगविजाविसारत अङ्गविद्याविशारद ९९ १८६ असोयवणिया अशोकवनिका २२२ अंगवी अङ्गवित् ७-१४ अपश्रित १९८ अस्सअधिगत कर्माजीविन् १५९ अंगहिय अङ्गहित ७ अङ्ग ६६ अस्सकण्ण वृक्ष ६३ अंगहियय अङ्गहृदय ६-१२९ २१६ अस्सपूतण पशु २२७ अंगुष्पत्तीअज्झाय ६. अस्सखंस? कर्माजीविन् १६० अंगुलिपोट्टिया अङ्ग ११९ आभू. ६४ अस्सबंध " १५९ अंगुलिमुद्दिका आभू. ७१ अपाचीना १८-१९ अस्सभंड भाण्ड २३० अंगुलीमंडल अमावास्या २०६-२०९ अस्समच्छ मत्स्यजाति २२८ अंगुलेयक अङ्गुलिआभू. १६३ अवाखनत् ३८ अस्समंडल ११६ अंगे (अग्गे) याणि अग्नेयानि १२८ प्राणिजवस्त्र २२१ अस्समोहणक १३७ अंगोदधि अस्सवारिक कर्माजीविन् १५९ अंकणिका रजुविशेष ११५ ५८ अस्सात? क्रिया. १७६ अंजणमूलक धातु? १६२ अविस्वर ३६ अस्सातियक्ख कर्माजीविन् १६० अंजणी भाण्ड २३० अवेगित १ अस्सादेहिति आस्वादयिष्यति ८४ अंजणेकसक वृक्षजाति ७० ११६ Jain Education Intemational Page #398 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् २८५ Se " ४. १८५ ५ शब्द शब्द पत्र शब्द पत्र अंतणिजमाण अन्तर्नीयमान १९६ आगच्छते क्रिया. ८४ आदंसगिह आदर्शगृह १३६-१३८ अंतस्था १५३ आगण्णेति आकर्णयति १०७ आदाणणक्खत्त २०९ अंतपाल ८९ आगतविभासा णाम पडलं ४२ आदित्तमंडल अंतर १२६ आगताणि सोलस ४१ आदिपंडक नपुंसकविशेष २२४ अंतरंस १८७ आगमगिह आगमगृह १३६ आदेयाणि १२८ अंतरिज अन्तरीय वस्त्र ६४-१६४ आगमण अज्झाय १३०-१३५ आधात्मचिंताय अध्यात्मचिन्तया ५७ अंतरिय २२२ आगमणजोणि १३९ आधायित क्रिया. २१५ अंतलिक्खाय अन्तरिक्षक आगमणविधिविसेस ९-१०-५९ आधार आहार १७८ अंता ५८-१२१-१२९ आगमेसभद्द आगमिष्यद्भद्र १०८ आधारइता आधारयित्वा ६७-८१ अंतोघर अन्तर्गृह ३२ आगमेहिति आगमिष्यति ८४ आधारए आधारयेत् ११ अंतोणाद अन्तर्नाद आगम्म आगत्य १९२ आधारणाय आधारणायाः ७ अंतोवारीय अन्तर्वार्याम् ८५ आगम्मगिह १३८ आधारणो अज्झाओ अंदोलंति क्रिया. ८० आगर आकर २०१ आधारतित्ता आधार्य अंधक आगामिभद्द १०८ आधारयितू आधार्य अंधी आन्ध्रदेशजा आगारेति आक रयति १०७ आधारयित्ता आधार्य ४० अंब आम्रवृक्ष ६३ आणिका भाण्ड २५५ आधावितक क्रिया. १६६ अंबकधूवि भोज्य ७१ आचरिय गोत्र १५० आधिपच्च आधिपत्य ११२ अंबटिक भोज्य १८२-२४६ आचिक्खति आचष्टे ८३-१०७ आधुत क्रिया. ८० अंबपिंडी भोज्य ७१ आचित क्रिया. १६५ आधोधिक आधोऽवधिक अंब (त) राई ५९ आच्छण्ण आच्छन्न १७ आपडित आपतित १७१ अंबाडक वृक्ष ६३ आजीवक गोशालकमत २४५ आपंचमंडल अंबाडकधूवी भोज्य ७१ आजीवणिक __ ९१ आपुणेय १२४-१४९ अंबासण पर्वतः ७८ आजोग। आयोग २० आपुरायण गोत्र १५० अंबिल अम्ल २२० आज्ञयणीय अध्ययनीय १४७ आपूपिक कर्माजीविन् १६० अंबिलक भोज्य १७९ आडवक पक्षी २३८ आपेलग मापीड २५९ अंबिलजवागू भोज्य १८१ आडविक आपेलचिंध मापीडचिह्न १४९ अंबेल्लि भोज्य ७१-१७९-२४६ आडा पक्षी ६९-२२५ आफकी वृक्षजाति अंसकूड अङ्ग ७२ आणावचरणिग स्थल-जलचर २२७ आबद्धक कर्णाभू. १६२ अंसकोवकरण १३४ आणु(णूक लक्षण १७३-१७४ आबंधण अंसपीढाणि अङ्ग ११८ आणुतासवेला? क्रिया. १९० २४७ आबाधिक अंसवीफाणिए अङ्ग ९९ आणेयाणि आभरणगत आतवगिह दोहदप्रकार १७२ आ आतपगृह १३६-१३८ आइल आविल आभरणजोणी ४ आतवितक वस्त्र १६३ आउर आतुर १२ आतिअति] आददाति १०७ आभरणजोणी अज्झाय १४०-१६२-१६३ आकुञ्चित १९८ आतिगंछिति आउंडित आचिकित्सति आभरणाधिगत कर्माजीविन् १६० आवेशन आएसण आतिमूलिकाणि ७४-७६-१०४ आओग आयोग २० आतिमूलीया १२१-१२८ आभिजोग्गिक आभियोगिक २६८ आकारण्णपवत्तणा? ४४ आतुरगिह आतुरगृह १३८ आभिणिबोधिक आभिनिबोधिक ९ आकासवियड १९९ आतुरजोणि १३९ आभिप्पायिक १५७ आकासाणि ५८-११८-१२८ आतुरता १३५ आमियोगिक देवता २०५ आकुंडित आकुञ्चित ११५ आतोज्जसद्द आतोद्यशब्द १८८ आमट्ठ मामृष्ट २१-२४-१११-१२८ आकोदित आकुचित १७१ आदंसग आदर्श-दर्पण १९३ आमतमत आमयमय १९४ १२८ ५८ आभिजण Jain Education Intemational Page #399 -------------------------------------------------------------------------- ________________ २८६ शब्द - अंगविजाए सइकोसो शब्द पत्र शब्द पत्र आमधित भामथित भोज्य २२० आलिंगित क्रिया. ५१-१८४ आसंदी आसन ७२ आमलक फल ६४ आलिंगितरत १८३ आसाइत आस्वादित १०७ आमली वृक्षजाति ७० आलिंगियविधि ९-१० आसाति(लि)का कृमि २२९ आमसती आमृशति १७० आलिंगियाणि चउद्दस ११-१३८ आसार? मामलमाण आमृशत् १४६ आलिंगेतस्स आलिादेतस्य ५१ आसालक आसनविशेष २६ आमसं आमृशन् ७६ आलीपणग आदीपनक १६२-१६८ मासासण माश्वासन १४८ आमसंत भामृशत् १४५-१६९ आलीवणक आदीपनक १९२-२५४ आसित क्रिया. २४३ आमसित्ता आमृश्य १०३-१७० आलुक भोज्य १८१ आसिलेखा अश्लेषा नक्षत्र १५६ आमा[स]य ६-२०३ आलेक्ख आलेख्य ११६ आसेक्क नपुंसकविशेष २२४ आमासट्ठसय ७-११-२१-१३८ आलोलीवेलिका २४७ माहाडक उब्रिज २२९ आमासपडिरूव ५६ आवग्गित आवलिात १४३ आहार ५८-१०७-१२८ आमास-सद्द-रूव १३ आवरित आवृत २४१ आहारगत दोहदप्रकार १७२ आमेलक पुष्पापीडक ६४ आवलिका कण्ठआभू. १६२ आहारजोणि १४० मोसला गोत्र १५० आवसंपयुत्त ? २०९ आहारणीहार ५८-१०८-१२८ आमोसहिपत्त आमीषधिप्राप्त ८ आवातेंते आपातयति ३६ आहारणीहारजोणि १४० आयताणि ५९-१२५-१२९ आवाह उत्सव २२३ आहारतरकाणि १२८ आयमणी आचमनी ५५-७२-२१४ आविक वस्त्र १६३ आहारमाहार आययमुद्दिता ५९ आविधिहिति आव्यत्स्यति ८४ आहारसम्मत्ति १०७ आयरणट्ठयाय भादरणार्थतया १३० आवुजोणिय १२४ आहाराहारा आयाग १५२-१६८ आवुणेया ५८ आहारिपेक्खित आहारिप्रेक्षित ३४ मायिक प्राणिजवस्त्र २२१ आवुपधगत अप्पथगत २२२ आहितग्गि कर्माजीविन् १०१-१६० मायुक्कायिकाणि आसक आस्य ४७ आहिचति क्रिया. ८३ आयजोणीय अप्योनिक १४० आसजित्ता आसज्य २५१ आहेच्छिति क्रिया. ८४ आयुधाकारिक आयुधागारिक १५९ आसणगत दोहदप्रकार १७२ आयुप्पमाणणिद्देस आसणगिह आसनगृह १३६-१३८ इ पादपूर्ती अव्ययम् ४ आयुप्पमाणे वस्ससतप्पमाणाणि आसणऽज्झाम आसनाध्याय १८ इक्कास भोज्य १८१ आयोग २. आसणम्हि आसने १६ इक्कास रस १३४-२३२ आरकूडमय पित्तलआभू. आसणविधी तिविहा इत्येव ८० आरामजोणि १४. भासणस्स दिसा अट्ठ ५१ इट्टक आसन ७२ आरामपालक कर्माजीविन् ८९-१५९ आसणहारक इगपागार इष्टकाप्राकार १६१ आरामवावत कर्माजीविन् १६० आसणाणि १३८ इडुकार कर्माजीविन् १६१ मारामाधिगत कर्माजीविन् १६० आसणाणि बत्तीसं १३ इतिपिंडी भोज्य ७१ आरिट्रक ९२ भासणाभिग्गहविही १५ इतिहास गोत्र १५० आरियदेवता देवता २०६ भासणावत्थद्धरत आसनापस्तब्धरत १८४ इत्तेव इत्येव ७८ आरुभंत आरोहत् १३६ भासव सुरा ६४-२२१ इथिआ खियाः ३५ आरुभितक आरूढक २२० आसवासव सुरा २२१ इत्थीय स्त्रियाः आरोग्गता १३५ भासवाय पक्षिनाम ६२ इमाणि इमानि आरोग्गदार १४४-१४५ आसवारिय कर्माजीविन् १५९ इरिकाक पुष्प ६३ आलका क्षुद्रजन्तु २३७ आसंदक आसन ६५-२३० इरिण १३४-१९० आलग्ग २१४ भासंदग आसन १५-२६ इल्ली वस्त्र १ आलिंगा . . . वाद्य, २३०. आसंदणा आस्यन्दना २६ इस्सराणंतराणि १६२ Jain Education Interational Page #400 -------------------------------------------------------------------------- ________________ २८७ शब्द १४० २३२ उक्कोसस द्वितीय परिशिष्टम् शब्द शब्द पत्र इस्सराणि १२८ उक्कासित क्रिया. १७६-२९५ उट्टित्त क्रिया. १३३ ऐश्वर्य ६१ उक्कुज उस्कुल १८४ उडुजोणि १४० इस्सरभूत ५८-११९ उकुट्ठ उत्कृष्ट ९३ उडुंबर वृक्ष ६३ इस्सरा ५८-११९ उकुट उत्कृष्ट १७० उणमासक सिक्कक ६६ इस्सरियामास २.१ उकुट्ट ध्वनि १७३ उण्णत उहत ३३-१२४ इस्सरोपक्खर ११९ उकडुक उत्कुटुक ३७ उण्णतजोणि इस्सापंडक नपुंसकविशेष ७३-२२४ उक्कुलिणी भाण्ड ७२ उण्णता इंगालकारक कर्माजीविन् ९२ उकूज उस्कूज १५५ उण्णमंत उन्नमत् ३३-१३५ इंगालकोटक अनारकोष्ठक २५४ उकृणित उत्कृणित १२३-१४८ उण्णरूव १४२ इंगालछारिगा अङ्गारभूति १०६ उक्कोस ध्वनि १७३ उण्णवाणिय कर्माजीविन् १६० इंगालवाणिय कर्माजीविन् ९२ उक्कोस पक्षी २२५ उण्णामित क्रिया. १६८-१७० इंगुणि(दि)तेल्ल देवता ६९ उण्णिक .. औणिक १६३ इंचका मत्स्यजाति २२८ उक्खणंत उत्खनत् ३८ उण्हणाभि उर्णनाभ ७० इंदकाइया क्षुद्रजन्तु २३८ उक्खलिका उदूखलिका १९१ उण्हा इंदकेउ इन्द्रध्वज १०१ उक्खली उदूखली ७२-१४२ उण्हाली चतुष्पदा ६९ इंदगोपक क्षुद्रजन्तु १७३-२२९ उक्खंभमाण उत्तम्भयत् ४२ उण्हिा भोज्य १८१ इंदगोविका स्थलचर बहुपदा २२७ उक्खित्त उरिक्षप्त १७१ उण्हिपुण्णामतेल्ल २३२ इंदणाम उक्खित्ततुंबिक ८१ उण्होलक वृक्ष ६३ इंदधणु २० उक्खुली भाण्ड १९३ उतदुंबरमूलीय? इंदधय इन्द्रध्वज उखलिका उदूखलिका २२१ उतु ऋतु १९१ इंदमह इन्द्रमह १०१ उग्गहित उद्गृहीत १४४-१७१ उत्तमजोणि १३९ इंदवदुइ इन्द्रवर्धकिन् १०१ उग्घाडित उद्घाटित १४८ उत्तममज्झिमसाधारणाणि ९६ इंदिआली इंदिआलि उच्चपातरास २४९ उत्तमाणतराणि १२८ इंदीवर उच्चंपति क्रिया. १०७ उत्तमाणि वीसति ५७-९३ उच्चारित क्रिया. १३२-१७० उत्तमामास १४५-२०१ ईसाभिमहित ईषदभिमर्दित २५ उच्छंदण क्रिया. १९३ उत्तरजोणि इंसिसंपीलित ईषत्सम्पीडित २२ उच्छाडित अउच्छादित १०६ उत्तरदारिक २०६ ईसुम्मट्ट ईषदुन्मृष्ट २२ उच्छुद्ध उरिक्षप्त १७१ उत्तरपञ्चत्थिम उच्छुरस १८. उत्तरपच्छिम उउपाण उदपान १६. उजवणिका उद्यानिका २४९ उत्तरपुरस्थिम ५८ उकरालीसं एकचत्वारिंशत् ११७ उजाणगिह उद्यानगृह १३८ उत्तराणि ५८-११० उक्ट्ठा उत्कृष्टा २४-३३ उजाणभोज उद्यानभोज्य २५६ उत्तरिज्ज उत्तरिय ६४-१६४ उक्कट्टित शोकात १२१ उज्जालक ९१ उत्ता उक्ता ३८-२३६ उकडओकड्ड उत्कृष्टापकृष्ट ८६ उज्जुउल्लोइत ऋजूल्लोकित ३४ उत्ताणपस्सिक उत्तानपार्श्विक २४९ उकडुति उत्कर्षति ८० उजुकाणि ५९-१२८ उत्ताणरत १८४ उक्करिसाऽपगरिसा उत्कर्षापकर्षात् १० उजुकामास १३०-१६९ उत्ताणसेज उत्तानशय्या २४९ उक्कस्स उत्कर्ष १५ उज्झंत उज्झत् १४८ उत्ताणाणि १२८ उकंठका उत्कण्ठा १३६ उज्झीयति उत्क्षीयते २५० उत्ताणुम्मत्थकाणि ५९-१२५ उक्कंदित क्रिया. १४८ उद्दपाल उष्ट्रपाल कर्माजीविन् १६० उत्तिममज्झिमसाधारणाणि ५७ उक्कापात उल्कापात २०६ उट्टिका भाण्ड ७२-२१४ उत्थत क्रिया. १४८ उक्कारिका भोज्य १८२ उट्टितप? २१४ उत्थित क्रिया. १६८-१७० २११ Page #401 -------------------------------------------------------------------------- ________________ २८८ अंगविजाए सइकोसो पत्र १७३ शब्द शब्द शब्द उदकचर १३३ उपकुलणक्खत्त २०९ उम्मजिताभिमट्ठ उदकचार २२२ उपगूहित क्रिया. १६८ उम्मज्जितूण उन्मज्य २३९ उदकजत्ता उदकयात्रा ८-९ उपग्गहण उपग्रहण ११८ उम्मट्ठ उन्मृष्ट २० उदकवड्डकि कर्माजीविन् १६० उपचिक त्रीन्द्रियजन्तु २६७ उम्मट्ठाणि ९०-१२८ उदकाय मत्स्यजाति २२८ उपणत क्रिया. १६८-१७० उम्मत्थित उन्मथित १४८ उदकुण्हिका उदकोष्णिका भोज्य ७१ उपणद्ध उपनद्ध १६८-१७० उम्मर दे० देहली २९ उदकेचर ८. उपणय १४३ उम्महित उन्मथित १४८ उदगगिह उदकगृह १३६ उपणयण उत्सव ९७ उम्माण लक्षण १७३ उदगचर १८७ उपणामित क्रिया. १६८-१७० उम्माणसंपण्ण उदगपरणालि उदकप्रणाली २४३ उपदासित आलिङ्गित? १६८-१७० उम्माणहीण उदगवल्ली वृक्षजाति ७० उपध्मानीय ५५३ उम्मुक्क उन्मुक्त १४८ उदग्ग उदय ९८ उपपत्ती विजयोऽज्झायो २६९ उरच्छक वर्म २५९ उदत्त १२१-१४० उपमाणक ९८ उरणा पुष्प ६४ उदत्तदेसे २९ उपरिगह उपरिगृह ३२ उरालक धान्य ६६ उदपाण १५१ उपरिट्टिमजोणि उपरिमयोनि १४. उरुणी कच्छ १४२ उदलादल देवता २०५ उपलगिह उपलगृह १३७ क्रिया. १४८ उल्लंधित उदाहित उदाहृत ४८ उपलद्ध उल्लवित १४८ उल्लंहित उपलब्ध १६८ ऋतुकालभास २०१ उपलोलित क्रिया. १६८-१७० उदुकालहास उल्लायक कर्माजीविन् ९० ऋतुमत्या १८५ उपवति उल्लालित गोत्र १५० उदुणीय क्रिया. १४८ उल्लुप्त ११४ उदुपाण १४५-२२२-२३४ उपवत्त उपवृत्त १६८-१७० उल्लुत्त उल्लूरधूविता भोज्य क्रिया. १६८ ७१ उदुसोभा ऋतुशोभा २५७ उपवप्पित? उल्लोइत उदिच्च उपविट्ठ उल्लोकित ११८ औदीच्य १०५ उपविष्ट १७० १८४ उपविट्ठरत उल्लोएंत उल्लोकयत् ४२ उदीरणा उपविट्ठविधिविसेस क्रिया. १७० उहवित उद्दुत उपसन्नत्थिय १६ उल्लोकेति उल्लोकयति ११९ उपसभ्यस्त उद्दुत १४८ उपसरित क्रिया. १७० उल्लोगित क्रिया. १३-१३०-१७६-२०६उडुयामास २०० उपसारित क्रिया. १६८-१७० २१५ उहृढ उपसेक भोज्य १८२ उद्धभागा क्रिया. १९७ उपाणह उल्लोयित उपानत् १४२-१८३ ७४ उद्धमुल्लोगित ऊोल्लोकित ३४ उप्पल उत्पल १५ उल्लोहित क्रिया. १०६ उद्धलक? उप्पलगिह उत्पलगृह १३६ उवकटुम्हि उपकृष्ट १७ उद्धवित? क्रिया. १४७ उप्पाडक ब्रीन्द्रियजन्तु २६७ उवकसित उपकृष्ट १९८ उद्धंभागामास २०१ उप्पात अज्झाय २१. उवक्खलित उपस्खलित २५१ उद्धिततर उप्पातक त्रीन्द्रियजन्तुः २२९-२६७ उवगूढ क्रिया. ८६ उद्धवीरमाण उद्रियमाण १९८ उप्पातिका मत्स्यजाति २२८ उवग्गहणाणि उद्बुजमाण उद्धूयमान १४७ उपपुत उत्प्लुत ३७ उवजिव्वा क्रिया. १६९ उद्धमात परिपूर्ण ११४ उब्भुभंड भाण्ड १९३ उवट्ठाणजालगिह उपस्थानजालगृह १३६ उपक पक्षिनाम ६२ उभयभया ८ उवटूल उपस्थूल २०० उपकडंत उपकर्षत् १४४ उभयोसंविट्ठरत १८४ उवणात उपगामयत् उपकढती उपकर्षन्ती १६९ उभिखणफणखपसाणगकुब्वटुं ? १९३ उवणिग्गमण उपकडित उपकृष्ट १६८ उमुक ? ३४ उवत्त उपकड्डित्ता उपकृष्य १४५ उम्मजित उन्मजित २५-९४८-२०६ उवत्थग उपस्थ ११४ ५९ उल्लोकित उद्दत उदूढ १७९-२२० उल्लोपिक १२२ Jain Education Intemational Page #402 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् २०१ उस्साहिया ओछुद्ध ११२ १५० शब्द पत्र शब्द पत्र शब्द उवथूलाणि ५८-११४-१२८ उस्सयभोयण उत्सवभोजन १८० ओकुंभ ? आलिङ्गितानि १३८ उस्सव उत्सव २२३ ओकूणंत अवकूणत् ४२ उवहित? क्रिया. १४८ उस्सात ऊष्मान्त १५१ ओगूढ अवगूढ ८६ उवहुत उपद्रुत ५८-१२२ उस्सारित उत्सारित १९५ ओघट्ट अवघट्ट १४७ उवहुतामास उच्छाखिका २२२ ओघट्टित अवघट्टित १४८ उवहुतो अज्झायो २०२-२०४ उस्सित उच्छ्रित १३२-१७० ओचक्खति? क्रिया. ८३ उस्सिघण आघ्राण १९३ ओचलक उवधाइणि ? शीर्षआभू. १६२ उस्सिधित आघ्रात १४८-१८६ उवधारए उपधारयेत् १० अवक्षिप्त १६९ उस्सीस उच्छीर्ष उवधि उपधि-माया २६५ ओझीण अपक्षीण ११४ उंगुणी वृक्षजाति उवप्फरिसते उपस्पृशति १०७ ओड्डु कर्माजीविन् १६५ उंडणाही क्षुदजन्तु २२९ उवलक्खये उपलक्षयेत् १९७ ओणत अवनत ३३-४२-१६९-१७१ उवलगिह उपलगृह १३७ ऊरुजालक आभू. ओणमंत अवनमत् ४२-१३५ उवलद्ध उपलब्ध १७० ऊहस्सित ओणामित अवनामित १६९-१७१-१८४ उवलेवमंडल ओणिपीलित अवनिपीडित १४८ उववत्तिविजयो अज्झायो २६४ ऋरिकसुत्त ओतारिअ अवतारित १६९ उववसित उपोषित १९३ ओतारित " १७१ उवविट्ठविहि उपविष्टविधि ९-१०-११-१३ देवता २०५ ओतिण्ण एकणासा अवतीर्ण ३३-१७१ उववित्त एकभस्स एकभाष्य-एकवचन १५१ ओतिण्णोतारित क्रिया. १११ उववुत्त उपवृत्त १०० एकवेद गोत्र ओदणपिंडी भोज्य ७१ उवसर्फत उपवष्कमाण ३७-१३५ एकाणंसा देवता २२३ ओदनिक कर्माजीविन् १६० उवसक्किम उपष्वष्कित १६ एकावलिका ७१ उवसकिअम्हि उपष्वष्किते १७ एक्ककाणि ५९ ओधावति अवधावति ८० उवसक्कित उपवष्कित १८४-१९३ एक्कग्गमणता एकाग्रमनस्कता १३५ ओधिगिह उपधिगृह १३६ उवहित उपहित २०२ एक्कभस्स एकवचन १५७ ओधिजिण अवधिजिन उवाताणुत्तमाणि १२८ एक्कसिरीय एकसरिक १४१ ओधुत अवधुत ८०-१४८ उवादिण्ण उपादत्त २१७ एक्कापविट्ठरत १८४ ओपणिन्वय क्रिया. १९५ उवे? उपविष्ट १८४ एक्वेक एकैक १२६ ओपविका क्षुद्रजन्तु २२९ उसंत उपविशत् १३५ एगपादट्टि एकपादस्थित ३३ ओपुप्फ उब्वट्टण उद्वर्तन १९३ एण एतं ५६-११४ ओपेसेजिक कर्माजिविन् १६० उब्वरक अपवरक १९५-२२० एतया २३६ ओबाधित उव्वरित उद्वरित एताय १११ अवबाधित १४३ एतेषाम् १४५ ओम अवम ३३ उन्वलित उद्वलित १०६ व उज्वलंत अपमार्जित १२०-२१९ एतेषाम् ७३-१४१ ओमजित देहली २३३ ओमत्थकाणि उद्वात १२२ एलुक उन्यात उब्वेल्लित उद्वेल्लित १०८ एलुय " २२२ ओमस्थित अधोमुखीकृत १७१-२१५ उद्वैहासिक उब्वेहासित १४८ " ५-३३ ओमथित अवमथित १६९ उसणीतेल २३२ एसकल्लाण एष्यत्कल्याण ८३ ओमहित अवमर्दित १६३ उसधतेल्ल २३२ ओमुक अवमुक्त १६२ उसमक आभू. ६४ ओकट्ठ अवकृष्ट १६ ओमुक्क भवमुक्त १६९-१७१ उसिण उष्ण १२४ ओकट्टित "१७१-१९५ ओमुंचमाण भवमुञ्चत् ३८ उस्सो उत्सवः ९८ ओकड्डित " १६९ ओयकार कर्माजीविन् १६१ उस्सणिकामत्त कर्माजीविन् १६० ओकासक कर्णाभू. १६२ ओयमा गोत्र १५० अंग०३७ आभू. ओदीवसिह एतेसं उद्बलत् ३८ एतेसां १२९ एलूग Jain Education Intemational Page #403 -------------------------------------------------------------------------- ________________ शब्द .. २३. २५९ २९० अंगविजार सहकोसो पत्र शब्द पत्र शब्द भोयवति साधयति २४२ ओहसित उपहसित ८१-२१५ कडिकतोरण कटिकातोरण १३६ ओरम्भिक कर्माजीविन् १६१ ओहास उपहास ७ कडिगेजझक कटिग्रासक २४९ ओराणी आभू. ७. ओहिजंत अपजिहियत् ८१ कडित कटित-कटयुक्त ओरिक अवरिक्त १४८ ओहित अपहृत अवहित ३४ कडीगहितरत १८४ ओरुज्झ अवरुह्य ३९ ओहीण अपहीन ४६ कडुकालमच्छ ओरुभंते अबरोहति सप्तमी एक. ३३ कडुमाय चतुष्पद ओरूढ अवरूढ १४८ ककाडिका कृकाटिका ६६-११२.१२१ कडूकीका वृक्षजाति ओरेचित अपरेचित १४८ ककितजाण गोत्र १५० कवित कृष्ट १४८ कढ ओलकित अवलगित? १४८ ककी पक्षी? २३९ गोत्र १५० कढिणधातुगत ओलमित? क्रिया. २३५ ककुटुंडि भाण्ड २१४ १३३ कणलीकत? ओलंबित भवलम्बित १४८ कक्कडी मत्स्यविशेष १८३ कणवीर गुल्मजाति ६३ ओलोएंत अवलोकयत् ४२ कक्कय गुडविशेष १८२ कणवीरका कनीनिके ९३-१२५ ओलोकित अवलोकित १३०-१७१ ककरपिंडग भोज्य २४६ कणिकार कर्णिकार ९० ओलोलित क्रिया. ८५-१६९ कुकुस १०६ कणिल्लिका कनीनिका १२५ ओचट्टित अपवर्तित १६९-१७१ कक्खड कर्कशः १८९ कणेटिका ओवत्त अपवृत्त १६९-१७१ कक्खडाल कण्ण गोत्र १२५-१५० ओवयित अवपतित २५८ कक्खारुक-ग फल ६४-२३८ कण्णकोवग कर्णआभू. ६४ ओवात अवपात १४९-२४९ कक्खारुणी वृक्षजाति ७० कण्णखील कर्णाभू. ६५ गोत्र १५० ओवातसामाणि कचक्खी कचि ओवाताणि क्वचित् १५४ कण्णगूधक कर्णगूथक-कर्णमल: १५५-१७८ परिसर्पजाति कच्छभक भोपातिक ६९ स्थल-जलचर २२७ कच्छभमगर मत्स्यजाति कर्णचूलिका ६६ ओवातिका अवपातिका कच्छा कक्षा २०१ कण्णतिल धान्य १६४ ओवादकर अवपातकर कजूरी खजूरीवृक्ष ७० कण्णपालिक कर्णाभू. ११६ ओवारि कज्जोपक कार्योपग २५४ कण्णपाली कर्णपाली ६६-१२४-१४१ ओवारित अपवारित १४८ कर्णाभू. ६५-१८३ ओबालित क्रिया. १४८ काष्ठ १५ कण्णपुत्तक भङ्ग ९३ ओवास कर्णाभू. १८३ कट्ठ आभू. ६५ कण्णपूरक कर्णाभू. ६५-१८३ ओवुलीक चतुष्पद ६९ कट्ट जलवाहन १६६ कण्णरालक धान्य १६४ ओवेढग __ आभू. ६५ कट्ठखोड दे० काष्ठखोड १५ कण्णलोडक कर्णाभू. ६५ ओवेढिय अपवेष्टित २९६ कट्ठमय आभू. १६२ कण्णवलयक कर्णाभू. ११६ ओसधगिह औषधगृह १३७ कट्रमय पीढं काष्ठमय पीठम् २६ कण्णवल्लीका कर्णाभू. १ ओसधजवागू भाज्य १८१ कटुमुह वाहन १९३ कण्णवीही धान्य १६४ ओसधीपडिपोग्गल १५३ कटुहारक काष्ठहारक ८९ कण्णसकुल्ल अङ्ग १५५ ओसर १३६ कटुंसालुक (कंठमालक) रोग २०३ कण्णाणिब्वहण उत्सव १४३-१४४ ओसरक अपसरक १३७ कट्ठाधिकत कर्माजीविन् १६० कण्णातिमास ओसरित अपसृत १६९ कटेवट्टक कण्ठाभू. १६३ कण्णातिलग तिलकप्रकार २४६ ओसारित क्रिया. १३०-१४८.१७१ कडक-ग स्तहभाभू. ६४-६५-१६३ कण्णापवाहण कन्याप्रवाहन ३५ ओसीसजंमिय अवशीर्षजम्भित ४७ कडच्छकी कडुच्छिका ७२ कण्णायावहण उत्सव १४४ ओसुद्ध क्रिया. १४८-१९७ कडमच्छ श्रीन्द्रियजन्तु २६७ कण्णावासणो अज्झायो १७५-१७६ ओसूतक अवसुप्तक २४९ कडसक्करा वर्णमृत्तिका १०४-२३३ कणिका कर्णाभू. १ उपहत १४८ कडाहक भाण्ड २१४ कण्णिकार वृक्ष ओहत्थहसिय अपहस्तहसित ३५ कडिउपकाणि कटीमाभू. १६३ कणिवल्लीबंध? २०३ - २२८ कण्णचूलिगा कटुतरी वस्त्र ७१ कण्णपीलक कह ओहत Jain Education Intemational Page #404 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् २९१ शब्द २०९ कसकी १४६ भोज्य १८१ २२९ पत्र शब्द पत्र शब्द पत्र कम्णुप्परिका भङ्ग १२३ कम्मजोणी अज्झाय १५९-१६१ कसक उद्भिज २२२ कण्णुप्पलक कर्णभाभू. ११६ कम्मणक्खत्त वृक्षजाति ७० कष्णुप्पीलक कर्णआभू. १६२ कम्मण्ण ? कसरि भोज्य ७१-१७९ कण्णेपूरक कर्णाभू. १६२ कम्मदार कसिगोरक्ख कर्माजीविन् १५९-१८५ कण्णेयाणि ५९-१२८ कम्मासवाणिज्ज कर्माजीविन् १६० कसित गोत्र १४९ वर्ण १.४ कम्मिक कर्मिक कसेरुक कहकराल? ९२ कम्मियि कस्मिंश्चित कसेरुक कण्हकीडिका फलजाति क्षुद्र जन्तु २२९ कम्हियि कम्हगुलिका कस्स? ११४ उद्भिज्ज २२९ कहिक कृताहिक २४७ कण्हणीलपडीभागा कस्सव गोत्र १५० १२८ कयर पक्षिनाम २ कस्सामो कण्हतिल रोग २०३ कयार ऋक्ष्यामः २३६ कचवर १०६ कंक रोग २०३ कण्हतुलसी वनस्पति ९२ कर वृक्ष ६३ कंकण कन्हपडीमागे भाण्ड ७२ १०४ करकी करणाभू. ६५ कंकसालाय कङ्कशालायाम् १३६-१३८ कण्हपिपीलिका क्षुद्र जन्तु करणमंडल ५८-११६ करणसालाय करणशालायाम् १३८ कंगुका कण्हमोयक? पुष्प ७० करणोवसंहिता कण्हलुक्ख धान्य १६४ १२८ करमंद फल ६४-२३१ कण्हवण्णपडिभागा कंगूक वृक्षजाति कण्हविच्छिका करल रोग २०३ कंचणिका भाण्ड ७२ क्षुद्रजन्तु २२९ करंजतेल्ल कटीबाभू. कण्हाणि १ ५७-९२-१२८ करंडग कम्हामास कटीआभू. ६५-१६३ करण्डक २२१ कंचीकलापक १३० कण्हाल? करिण्हुका उद्भिज २२९ कंचुक वन ६४ ९२ करिलेग फल २३८ कंटकमालिका मामू. चतुष्पदा ६९ करीस करीष १०६-१४२ कंटकालक कण्टकमय कतमस्सि कतमस्याम् २६४ करेणूयक वस्त्र १६४ कंटकीरुक्ख कण्टकिवृक्ष कतलिछारिका? कर्तब करोडक ६५ कंटासक कदम्बवृक्ष भाण्ड ६३ कतिमि ७२ कंटिका करोडी कतमाम् कतरिका कतरिका १९१ कलभ बाल ९७ कंटेण चतुष्पद ६२ कस्थलायण गोत्र १५० कलवा गोत्र १५० कंठेगुण कण्ठसूत्र? ६४-२५८ कहमग स्थल-जलचर २२७ कलस भाण्ड ६५ कंडरा भङ्ग ६६-११९ कया कलहिभी वृक्ष? २३८ कंडूसी गोत्र १५० कधामझक पक्षिनाम ६२ कलाय धान्य १६४ कंडे जलवाहन १६६ कपिट्ट फल २३९ कलायभजिय भोज्य १८२ कंतिकवाहक कपित्थतेल्ल २३२ कलायस फल २३१ कंदल पुष्प ६३ कपिलक पक्षिनाम १२ कलिमाजक फल ६४ कंदलि वृक्ष २४३ गोत्र १५० कल्लाडक मत्स्यजाति २२८ कंदित ऋन्दित ४६-१६२ कप्यासिक वस्त्र २२१-२३२ कवचिका भाण्ड ७२ कंदियविधि कप्पासी कासी ७० कवल चतुष्पद ६२ कंदूग आभू. ६५ कम्पोपक कल्पोपग ६२ कवल्ली भाण्ड ७२ कंबल वन १७ कमेइका कृमिजाति ७० कविट्ठ ६३ कंबलिक कमंडलू भाजन १०१ कविंजल पक्षी ६२ कंसकारक कर्माजीविन् १६०-१६१ कम्मकत कर्मकृत २५६ कवी पक्षी १९५ कंसगिह कांस्यगृह १३६ कम्मगिढ़ कर्मगृह १३६-१३७ कम्वुड ? 4. कंसपत्ति भाण्ड ७२ आभू. वृक्ष " २२० Jain Education Intemational Page #405 -------------------------------------------------------------------------- ________________ २९२ अंगविजाए सहकोसो शब्द रोग २०३ कुदु(ड)क " २०३ कुहिम कमिजाति ७० कुधुलूक कुभंड कुर्मिधी २२८ ११६ कुम्मासपिडि शब्द पत्र शब्द कंसलोह धातु २३३ कावकर काव्यकर ९१ कुट्टित क्रिया १५५ कसिक कांस्थिक ९० कास १७७ कुटुबुद्धी कोष्टबुद्धी ८ काकमजुक पक्षी २२५ कासक कर्षक २४९ कुठारिका भाण्ड ७२ काकवाल? १४२ कासमाण १३५ कुडज वृक्ष ६३ काकंडकवण्ण १०५ कासित क्रिया १३०-११८-१६८-१८४ कुडिला ५९-१२४-१२९ काकाक पक्षी १४५ कासंत कासमान ३७ कुडुकालक मत्स्यजाति २२८ काकुरुडी गोत्र १५० काहापण सिक्कक ६६ कुटुंबक २४३ काकुंथिका उद्भिज २२९ काहावण "१३४-१८९ कुडापस्सय कुड्यापश्रय ३० काणटिट्टि कृमिजाति ७० किज्जर भाण्ड २२१ कुढारक भाण्ड ६५ काणवि वृक्षजाति ७० किट्टित कीर्तित १४२ कुणिणख रोग २०३ कातंब कादंबपक्षी ६२-१४५-२२५ किडिका दे० खडक्किका २७ कुतिपि उद्भिज २२९ कापुर कपूरसमान १९६ किडिग कुटुक १३५ काप्पायण गोत्र १५० किडिभक क्रिया. १५७ कामजोणी ५३-५५-१३९ किणिहि पक्षी ६२ कामदार १४४ कितबुद्धि कृतबुद्धि १२२ रोग २०३ कित्तयिस्सं क्रुद्धता कामल कीर्तयिष्यामि १३५ कामसत्य कामसच्च ९ किपिल्लक फल ६६ कृमि ६४ कायतेगिच्छक कर्माजीविन् १६१ किपिल्लिका कृमिजाति पुष्प ७० कायतो कुमारीला ११७-१२८ किमिका मत्स्यजाति " काया ५८ किमिमंडलिकारिका कुल्माषपिण्डी कारयिस्सति कारयिष्यति १७५ किलकिलायिस क्रिया १८ कुरबक आभू. कारिमल्लिका वृक्षजाति ७० किलास रोग २०३ वृक्ष कारुककम्म कर्माजीविन् १५९ किलिट्ठपरामास २३७ कारुकाजोणि १३९ किलिट्ठा ५९-१२६-१२९ पुष्प ७० कारुगगिह कारुकगृह २५८ किलिट्ठामास कुलणक्खत्त कारुगिणी कर्माजीविनी ६८ किलिण्ण कुलत्थ धान्य १६४ क्लिन्न १०६ कारंडअ-व पक्षी ६२-२२५ किलिम क्लीब ७३ कुलत्थकूर भोज्य कालक पक्षी ६८-२३८ किलेसित क्लेशित १४८ कुलल पक्षिनाम ६२ कालककालिका १५३ किलंज शलाका १३४-१९० कुलिंग क्षुद्रजन्तु २३८ कालक्खारमणी आभू. १६२ किविल्लका कृमि ७२-२२९ कुलीयंधक आभू. १८३ कालज्झाय २६०-२६२ किस मत्स्यजाति कालप्पविभाग २६० किसा ५८-१२८ कुलीरा सर्पिणी काललोह धातु २३३ किस कृश ११४ कुलोपकुल २०९ काललोहमय धातुवस्त्र २२१ कीतक क्रीतक १६६ कुविक १५३ आभू. १६२ कीलणक क्रीडनक १४५ कुसणगत कालस्साम कालश्याम ६८' किंसुग कुसीलक कुशीलव-कर्माजीविन् १६० कालंची भाण्ड ७२ कुकुंदल अङ्ग १२३ कुसुकुंडी सुरा २२१ कालाडग मत्स्यजाति ६३ कुक्कयणायं? १३. कुसुमालिका १४२ कालापरण्णपिंडी? ५ कुक्कुड अङ्ग ११४ कुसुंभ धान्य १६४ कालिका वृक्षजाति ७. कुक्कुडिगा फल ७१ कुसुभतेल कालिंग फल २३९ कुक्खिधारक कुक्षिधारक ७९ कुंजित क्रिया. १६२ कालिंगी वृक्षजाति ७० कुच्चोलिं? २३६ कुंट गुल्मजाति कालेयकरस २३२ कुच्छिया कुत्सिता ५ कुंडग भाण्ड६५ कुरबक १८८ कुरिल? २०९ १९. कुलीर २२० २३२ Jain Education Intemational Page #406 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् २९३ पत्र २२२ शब्द शब्द शब्द कुंडमालिका आभू. ७१ कोहिब जलवाहन १६६ खचित धातुवस्त्र २३४ कर्ण ,, ६४-१६२ कोटक कोष्ठक १३६-१३७ खज्जकारक कर्माजीविन् १६० गोत्र १४९ कोट्टाकार कोष्ठागार १३८ खजगगुल गुलविशेष १८१ कुंडिका १९१ कोट्टाकारिक कोष्ठागारिक १५९ खजगत दोहदप्रकार १७२ कुंथू क्षुद्रजन्तु २२९ कोट्ठागार कोष्ठागार २२२ खजापज्ज खाद्यपेय १०७ कुंभ जलवाहन १६६ कोडित क्रिया. २१५ खजूर फल ६४-२३८ कुंभकार कर्माजीविन् १६० कोडिलक्खणक आसन २३० खट्टा खटा १७-२६ कुंभकारिक , १६१ कोडिवग्गे मौक्तिककटक ६४-११६ कुंभकंडका फल २३२ कोडी १२७ खडुभायणगत गोत्र १५० कोढिक कुष्ठरोग २०३ खणता क्षणदा २४५ कुंभिकारी क्षुद्रजंतु २३८ कोतवक वस्त्र १६३ खर्णत खनत् ३८ कुंभीकपंडक ७३ कोथकापल भाजन २७ खत्तपक क्षत्रपक सिक्कक ६६ कूचफणलीखावण? १८३ कोत्थलग ८५ खत्तबंभ १०२ कूचिय भोज्य २२० कोइव धान्य १६४ खत्तवेस्साणि १०२-१२८ कूडणाणक १३० कोमारभिच्चा कर्माजीविन् १६१ खत्तसुद्द १०२-१०३ कूडपुरी पक्षिणी ६९ कोरेंटक वर्ण १०५-१४१ खत्तिक १०२ कूडमासक १३० कोरेंटवण्णपडिभागा ५८ खत्तिकोसण्ण कूडलेक्ख १३. कोलक फल २३१ खत्तिय पादाभू. १८३ कूभंड २३१ कोलथ धान्य २२० खत्तियजोणि १३९ कूभंडग फल २३९ कोलफल ___ २३८ खत्तियझोसिय १६१ कुष्माण्डी ७. कोलिक कर्माजीविन् १६१ खत्तियधम्मक पादशाभू. ६५-१६३ कूरवेला २४७ कोलिक वृक्ष ६३ खत्तेजवेस्सेज्जाणि ५७-१०२ कूवित क्रिया. १५५-२१४ " : क्षुद्रजन्तु २३७ खत्तेज्जाणि केमा रजुविशेष ११५ कोविडाल वृक्ष ६३ खत्तयाणि १०१ आभू. ६५ कोविराल ___" ६३ खदिर केणिक? ६१ कोसक वृक्ष ६३ चतुष्पद खपल्लापाडण? केतभी वृक्षजाति ७० कोशगिह कोशगृह १३८ केयवसक फल २३८ कोसज्जवायका १०६ कर्माजीविन् १६१ केयिञ्च केचिच्च २३६ कोसरक्ख " १६० खराई ५९-१२४-१२९ केला भाण्ड ३०-७२ कोसंब वृक्ष ६३ खलक केलास पर्वत ७८ कोसिक गोत्र १४९ खलिणगिह १३६ केवतिखुत्तो कियत्कृत्वः १८६ कोसिवलगत २१८ खलित स्खलित १४८ केस क्लश ३१ कोसेजक प्राणिजवस्त्र १६३-२२१ केसणिम्मजण केश निर्मार्जन १४८ खलुक गुल्फमणिबन्ध ११४ कोसेजिका केसमोलि केशमौलि १४६ खञ्जन ९२ कोसेयपारम केसवाणिय केशवणिग् ६. कोसीधण्ण अङ्ग १५३ १६४-१७८ गोत्र १४९ कोंटक खंडित क्रिया १४८ १०६ कोजक पुष्प ६३ कोंडा गोत्र १४९ खंद-विसाह देवता २०४ कोटिंब नौकाविशेष १४६ खंधार स्कन्धावार २५८ कोट्टकवास वृक्ष? २३८ खंभावस्सय स्तम्भापश्रय २७ कोट्टाक कर्माजीविन् १६० खइत खादित ८१ खंस? कोट्टित क्रिया १९४-२०३-२३९ खईआ क्षयिका १८ खाति खादति १०७ कोहिम शयन ६५ खघाणल गोत्र १५० खारका चतुष्पदा ६९ कुभंडी केजर खरड २०३ वस्त्र " ७१ खंजण ६४ खंडसीस कोच्छ Page #407 -------------------------------------------------------------------------- ________________ २९४ अंगविजाए सइकोसो २४७ खुज्जंग शब्द शब्द शब्द खारमणी रन १९४-२१५ गहेतूर्ण गृहीत्वा ३९ खारलोह धातु १३३ गजाधिपति कर्माजीविन् १६० गंगावत्तग भोज्य? २४६ खारवट्टिका भोज्य १८२ गजित क्रिया १६८ गंडक कर्माजीविन् १६१ खालक पशु २२७ गडिक ? ६२ गंडसेल गण्डशैल ७८ खाहिति खादयिष्यति ८४ गणक कर्माजीविन् १६. गंडीपाद रोग २०३ खिडागत गोत्र १५० गणिकाखसक " १६. गंडीवेला खिप्पकार क्षिप्रकार ४ गणितापढपणक ? ९७ गंडूपक आभू. ६५ खिंखिणिक पादाभू. ७१-१६३ गणेस्सरिक गणेश्वरिक १२३ गंडूपक कृमि २२९ खिंखिणिमहुरघोस ध्वनि १७३ गततालुगवण्णपडिभागा गजतालु. ५८ गंडूपयक जवाआभू. १६३ खिंसित क्रिया. १४८ गतवय गतक्यः १०० गंदित क्रिया १४८ खीणवंस क्षीणवंश १०० गति लक्षण १७३ गंधगत १८८ खीरपक मृत्तिका २३३ गद्द पक्षी २३९ गंधजोणी खीरपादप क्षीरपादप ३० गहतोय देवता २०४ गंधविसारद ग्रन्थविशारद खीररुक्ख क्षीरवृक्ष २७ गद्दभ गोत्र १५० गंधिक कर्माजीविन् १६० खीरविक्ख ५ गद्दभकप्पमाण मत्स्यजाति २२८ गंधिकगायक " १६० खीरस्सव क्षीराश्रवलब्धि ८ गहभग पुष्प ६३ गंधेय ५८-१२३-१२८ खीरिणिविरणउदुंबरिणिमा ८ गब्भगिह गर्भगृह १३६ गंभीरा ५८-१२-१२९ कुलाङ्ग ११७ गम्म ग्राम्य १७९ गागरक मत्स्यजाति सुटित खण्डित ११५ गम्मारण्णा ग्राम्यारण्याः १८८ गाढलीण ८७ बाल १६१ गम्मी? ६ गाडोपगूढ खुङग हस्तमा ६५ गयगिह गजगृह ३६ गाणक गान खुइसिरीसिव क्षुल्लसरीसृप १६ गयगोकण्ण पशु २२७ गाधमक मत्स्यजाति खुटाकसत्त क्षुल्लकसत्त्व १६८ गवतालुकवण्ण १०५ गामणक्खत्त २०९ खुड्डिकासु रच्छासु २१४ गयवारी गजवारी १३६-१३७ गालित क्रिया. १४८ खुधित क्षुधित १३०-१४८-२१५ गयसालाय गजशालायाम् १३८ गिजिहिते गास्यति ८४ खुला अङ्ग ११९ गयाधियक्ख गजाध्यक्ष १५९ गितकारि गीतकार ९१ कर्माजीविन् १६० गरुलक आभू. ६४ गिरिकुमारी देवता २२४ परिसर्पजाति ६३ गलगंड रोग २०३ गिरिजण्ण गिरिजन्य २४४ खुल्लिका उद्भिज्ज २२९ गलुक , २०३ गिरिमेरुवर पर्वत ७८ खुवित क्रिया. १५५-१७६ गल्लिका यान २६ गिल मत्स्यजाति ६२ खुसित " १४८ गवल? ९२ गिल्लि वाहन ७२ -१६६ - १९३ खुहित क्षुब्ध १६२ गवलभंड? २१५ गिंधी गृद्धि १३ खेड २०१ गवलमय ? आभू. १६२ गीवरोग रोग २०३ खेडणक्खत्त २०९ गहकंडक क्षुद्रजन्तु २३८ गीवा पक्षी २२५ खेदुखंड? १७ गहगत दोहदप्रकार १७२ गुग्गुलविगत रस २३२ खोडक भोज्य १८२ गहणणिविटुं १६१ गुज्झ गुह्य १२६ खोडित क्रिया. १४८-२१५ गहणाणि ५८-११८ गुढिकाय? गूढिकायाम् १६० खोमक वस्त्र १६३ - २३२ गहणोपगहण १२१ - १२९ गुणोपजय २०१ खोमदुगुल्लग वस्त्र ६४ गहपतिक गोत्र १४९ गुण्हु (गंडू) पका कृमि २२९ खोरक भाण्ड ६५ गहर पक्षी ६२ गुल्याणीत गुरुस्थानीय १८७ खोलकमालिका पुष्प . गहिका गोत्र १५० गुरुल रोग २०३ Jain Education Intemational Page #408 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् शब्द गुलकूरक गुलखित! गुलदधि गुलभक्खण गुलमग गुलिक? गुलुकपुष्फ गृहित गेजकव्व गेश गेवेज गोकंटक गोच्छक गोज गोज्झकपती गोज्झरति गोज्झाणि गोहाण गोणस गोतमा गोत्तमाय गोचम? गोधसालक गोधूम गोधूमभजिय गोपच्छेलक गोपाल शब्द भोज्य ६४ - १७९ गोसग्ग क्रिया. १४८ गोसग्गण्हाणक भोज्य २२० गोसंखी ९८ मोहातक भाण्ड ६५ १०६ घडक १७७ घडभायण क्रिया. १४८ घडी गेयकाव्य १४७ घणकडत? ग्राह्य-गृहीत्वा ३९ घणपिच्छिलिका? कण्ठाभू. ६५ घतउण्ड मृत्तिका घतकूरक पुष्प ६४ घयजवागू दे०? ३९ घरकोइला गुह्यकपति ६२ घरपोपलिका १३७ घरिफल ५९-१२५-१२८ घर्सेत गोस्थान ५ घंटिक सर्पजाति ६३ - २३९ घंसित गोत्र १५० घायति १४९-१५. प्रिंघिणोपित, १४५ घिसुम सुरा ६४ घुक्कभरध धान्य १७ घुणित भोज्य १८२ घुमति प्राणी १२ घोट्टेति कर्माजीविन् १५९ घोडदाढिकर? गुल्फो ११२-१६५ घोडित १२६ घर्षयत् १५४ पत्र शब्द प्रभात २४७ चकवा पक्षी २२५ प्रभातस्त्रान ९०-२५५ चक्कचाकवीब पक्षी २२५ कर्माजीविन् १६० चकाक ध्वनि १.३ , १६१ चकिक चक्रिक १४७ चक्खणिका आस्वादनिका २५८ भाण्ड ६५ चक्खुआकंत चक्षुरकान्तः १२० २२२ चक्खुसा चक्षुषा ५६ भाण्ड ७२ चक्खुसाणि चाक्षुष्काणि १९६ ११८ चक्खुस्सं चक्षुष्मान् १९५ आभू. ७१ चञ्चर चत्वर १३६-१४५ भोज्य २४६ चणक धान्य १६४ " ६४-१७९ चणव " १६४ " १८१ चणविका " २२० चतुष्पदा ६९ चतु परिसर्पजीव २३७ चतुक्कगिह चतुष्कगृह १३६-१३८ २३८ चतुक्काणि ३८ चतुक्खुत्तो चतु:कृत्वः १८४ १४७ चतुचकीया चतुश्चक्रिका २४२ घर्षित १४८ चतुपह्वयम ? . जिघ्रति १०७ चतुप्पदरत १८४ क्रिया. १४८ चतुरस्सा १२८-१६१ ग्रीष्म १४७-१९९ चतुरंसायत चतुरस्रायत ११६ क्षुद्रजन्तु २२९ चतुवेद चतुर्वेद १०१ घूर्णित १४८ चत्तालीसतिवग्गा क्रिया. ८० चपला घोटयति चमुतेसु? किया. १५५ चम्मकार कर्माजीविन् १६१ घोटित ४६ चम्मकोस चर्मकोश २१६-२२२ यान २६ चम्मक्खील चर्मकील- अर्शोरोगः १७४ - कर्माजीविन् १६३ १५५-२०३ १५३ - १६० चम्मणडोला फल २३१ वनस्पति ७० चम्ममय भाण्ड २२१ मत्स्यजाति २२८ चम्मसाडी चर्मवस्त्र २२१-२३० चम्मिरा मत्स्यजाति २२० चतुर्दशपूर्विन् ८ चम्मिराज " २२८ ५८-११७ चबणी चयनी १०१ चतुर्विंश १ चरिका प्राकारसम्बद्धा १३६ आभू. ६४ चरुकगत भाण्ड २१४ पाषण्डविशेष १४९ चलाणि ५७-७९-१२८ ११६ चलामास १३०-१३२ चकक २४२ चलिका फलजाति ७० गोप्फा गोब्बर घोलि छगण १० गोमच्छ मत्स्यजाति २२८ घोसक गोमयकीडग परिसर्पजाति ६३ घोसवंत गोबेदन घोसाडकी गोमेयकमब घोहणुमच्छ रखमाभू. १६२ गोम्मि श्रीन्द्रियजन्तु २२७-२३८-२६७ गोरीपाठक कर्माजीविन् १६१ चडइसपुब्वि मोक गोत्र १४९ चउरंसा मोलिक वाहन १६६ चउम्चीस गोलिंग " १६६ चक्कमिहुणग मोचनझभतिकारक कर्माजीविन् १६० चकचर मोचयक्त गोवजाख्य १५९ चकमंडल गोपित १४८ बालग Jain Education Interational Page #409 -------------------------------------------------------------------------- ________________ २९६ शब्द चलित चलोढ चल्ला चवला चसणिका ? चंडक चंडता चंद चंदग चंदगरस चंदणिकाल चंदलेहा चंपकलेल चंपकाली चंपगपुष्फ चाउल चातुब्वण्णविधाण चातूहिक चापल वाय चार चारकपाल चारायण चालित चांडिक चिति चितका चित्तकारक चित्रकूट चित्तगिड़ पिजीवी चित्तपडिमा चित्तवण्ण चित्तवपडिभागा चित्तविजा चिक चियेतूर्णं चिराइवत्त चिराय चिलाती क्रिया. चोलपट्ट १४२ पत्र अङ्ग ६० १२५ स्थल - बहुपदा २२७ १५३ गोत्र १४९ ५९ - १२४-१२९ पुष्प वृक्ष देवता चापल्य कर्माजीवि 39 १४८ चिल्लक चिलिक चिंचिणिक शब्द चिलात देशजा चिंतितं अज्झातो चिंतितो अज्झायो चिफलक चीणपट्ट चीर्णसुग चीती पुष्प ६३ ३ चापल्य १०३ चुंबणा सोडस चातुरहिक २६१ चुंबित क्रिया. २ चि भोज्य १८१ चुंबिय विभासापडलं वृक्ष ६३ चुंभल १५९ कुंभलक ७० ६३ २३२ २३२ चुण्णक ६९ छारिका २३२ चुण्णिकार १०४ चुरु कित चुडिलीय अंगविजाए सहकोसो चुल्लमाता गोष १५० चूचुका क्रिया. १४८ चेट्टितक ? गोत्र १४९ चेति चिता १०१-१४८ चेतिक २५४ चेतित कर्माजीविन् १६० १६१ चेतितपादव पर्वत ७८ चेतितागत चित्रगृह १३७-२२२ चेतिय कर्माजीविन् १६० चेलिकसुतीजा चित्रप्रतिमा १८३ चेलिम वर्ण १०५ चोरयाता ५८ चोरकोपहारा चित्रविद्या १३० चोरवासो नगर अङ्ग ११४ चोरवेला चित्वा २३५ चोरालि चिरातिपुच १६ चोलक ९५ चोलाडिगा चोलो ६८ पत्र वृक्ष ६३. ७३ ७० नपुंसक वृक्ष आसन वस्त्र ६४-१६३-२३२ २२३ २३४ १५ वस्त्र ६४ छड़ि चिता २३४ छड़ेंत भोज्य २४६ छण "" शब्द चुडुल्याः ९२ छत्तकारक गृहधवलनद्रव्यम् १०४ छत्तधारक २५५ छत्तंसासणहारण ? कर्माजीविनू १६० छत्तोध कृमि २२५ उमाण सपनीमाता ६८-२१९ छप्पि भाण्ड ७२ छमिणी चुम्बनानि पो ११ छलंगवी ४८-१३८-१६८-१८३ छलंस छइच्छेद छक छत्तो छगणपीढग छगली छट्टाणी सापणी अवतंस - शेखर २४२ छंदोग "" क्रिया. ९-१० छलिक ( छंदक ) ? ४९ छंदेति पुष्प ६४ छंदोक स्तनाग्र ६६ छागलिक जाति १४९ छात चैत्य १४८- २३३ छातक चैत्य ३१ छातता २६ छायत्त चैत्यपादय ३० छाया चैत्यागत ४१ छायाखंभ चैत्य १४७ छाया संपन्न चेलिकसूत्रजा १८ छायछायाहीण २७ छारिन कर्माजीविन् १६१ छिक्क १६० छिष्ण १६१ हिण्णंगाला २४७ छित्त भोज्य ७१ छिन्नगाली संस्कारोत्सव ९७-१४३ हिर क्षुद्रजन्तु २३८ हिरा उत्सव २२३ छिवित छविच्छेद १४४ १२६ पत्र पदकृत्वः १८४ छगणपीठक २६ ६६ ८ अङ्ग - चोटिका ? महणी पसाधनी ८ रोग २०३ छर्दयत् ३७ क्षण १२१ कर्माजीविन् १६० १६० ७९ वृक्ष ६३ १३५-३० षडपि १९१ वृक्षजाति ७० गोत्र १५० पडस २४२ १२० छन्दयति १३ गोत्र १५० गोत्र १५० कर्माजी १५९ दे० बुभुक्षित ३८-१२१ क्षुधितक १४२-१४३ क्षुधालुता १३५ दे० बुभुक्षितत्व ११ लक्षण १७३ छायास्तम्भ २७-३० १७४ १७४ ३९ क्षारिका रक्षा गुल्मजाति ६३ छिन्न १-१३१ प्राणी स्पृष्ट ? 33 - २३९ ७९ कुलटा १८३ प्राणी २३७ शिरा ६६ स्पृष्ट १८३-१८४ Page #410 -------------------------------------------------------------------------- ________________ द्वितीवं परिशिष्टम् पत्र १८१ जधासत्ति शब्द शब्द पत्र शब्द छिदंत छिन्दत् ३८ जधण्णाणि १२८ जाणगिह यानगृह १३६-१३८ छिदंती छिन्दती १६९ जधण्णामास २०१ जाणजोणी अज्झाय छीत क्षुत १६८ जधाजात यथाजात ४४ जाणसाला यानशाला १३८ कीयमाण र्यमाण १३५ जधाणात यथाज्ञात ५६ जाणिजो जानीयात् १५-१७ क्षुधा १६८ जधामाणसिक वस्त्र? १६४ जाणि ज्यानिम् ५३ क्षुण्ण १४८ जधाविधि यथाविधि ४६ जाणेज्जो जानीयात् ३६-४४-५४ छुपगत वनस्पतिप्रकार १७७ जधावुत्त यथोक्त ४४ जातकम्म जातकर्म १४७ छुभगत यथासत्ति ६३ जातिणक्खत्त २०९ छुवकल १७७ जधोट्टि यथोद्दिष्ट ४३ जातीतेल्ल २३२ छुहा सुधा १०४ जमलभूसण १५६ जातीपट्टणुग्गत वस्त्र १६४ छुछिका चतुष्पदा ६९ जम्मणा ५८ जातीपडिरूपक छत्तमंडल क्षेत्रमण्डल ११६ जयकालिका सुरा २२१ जातीबिजको अज्झायो १४९ सेण्टिका कुर्वत् १३५ जयतणं? ५४ जामवेला २४७ छेलित सेण्टित १४८-१७३ जयविजय? १४६ जामातुकीक जामात्रिक छलिंत सेण्टिका कुर्वत् ४६ जयसमण पुष्प ७० जामिलिक वस्त्र ७१ जयो अज्झायो १९९ जारिका जारी ६० जलगिह जइणक जलगृह १३७ जारीय कर्माजीविन् १६० जार्याः जलपस्संदण जक्खोपयाण यक्षोपयाचन १८३ जलप्रयंदन १९७ जाला कृमिजाति जलाउ जगतिजगभूय क्रिया. १४८ जगतीजगद्भुत द्वीन्द्रियजन्तु २६७ जालिंकर ६ जगल जलामास १४६ -१८६ जावक गोत्र १५० सुरा २२१ जग्गंतक अग्निज्वालनकर्कटिका २५४ जवभजिय भोज्य १८२ जावतिक यावत्क २३८ जग्गिक वस २३२ जवातू यवागू १८१ जिणसंथवो अज्झामो जघण्ण जघन्य ४८ जसवओ यशस्वतः ९ जिणोत्त जिनोत ५ जजरित क्रिया. १४८ जहण्णकाया १२८ जिस्से यस्यां २४९ जणक स्थानविशेष १३८ जहण्णाणि ५७.९४ जिह्वामूलीय १५३ जणक कर्णाभू. १६२ जंगम ५८-१२१ जीवंजीवक पक्षिन् ६२ जण्ण यज्ञ १२१ जंगमाला पुष्प ___ ७० जीवंतायणा गोत्र १५० जण्णकारि यज्ञकारिन् १०१ जंघावाणियक कर्माजीविन् ७९ जीवितहार १४४-१४५ जण्णजण जन्यजन जंतुतर ८३ जुगमस्थ युगमस्तक ११५ जण्णमुंड यज्ञमुण्ड १०१ जंपितविभासापडलं ४८ जुग्ग वाहन १६६-१९३ जण्णुकाणि भङ्ग १२४ जंपिताणि सत्तेव ४७ जुण्णवय जीर्णवयः १०० जण्णुगसंधी जंबुफल फल ६४ जुत्तग्घ जष्णेया जंबुफलक भाण्ड ६५ जुत्तग्धम्हि युक्ताये १६ जण्णोपइतक यज्ञोपवीतक १०१ जंबूका आभू. ७१ जुत्तप्पमाणदीहाणि ११५-१२० जतुकार कर्माजीविन् १६० जंभाइत जृम्भायित ४७ जुत्तसंपीलित युक्तसम्पीडित २२ जनुमा भङ्ग ७ जंभाइयाणि सत्त ११ जुत्तामासाय जणि अङ्ग ६० जंभायमाण १३५ जुत्तोपचया ५८-११४ जत्ताज्झायो १९९ जंभित क्रिया. १४८-१६८-१८४ जुत्तोवचयाणि ५८.११४-१२८ जत्तूणि भङ्ग ९५-१०१-११५-१२१ जंभितविभासा पडलं ४७ जुवतीयो १२५ जधजुत्त यथायुक्त ४४ जागी पुष्प ७० जुवतेयाणि ५९-१२८ जधण्णकाया ११७ जागू यवागू ७१-२४७ जुंगलिका श्रीन्द्रियजन्तु २६७ जधण्णतरका १२८ जाचितक याचितक १६५ जूतगिह द्यूतगृह १३६ जधण्णतरका काया ११७ जाणक यानक २६ जूतसालाय चूतशालायाम् १३८ अंग०३८ ....... Page #411 -------------------------------------------------------------------------- ________________ २९८ अंगविज्जाए सहकोसो शब्द पत्र १० णत्ति पत्र वृक्ष ६३ नह ६८ दे० नस्तक २०२ दे० नस्तन २१४ नास्ति १९ पक्षी २२५ " २२५-२२८ २२५ १३९ २०९ ५७-७२ १६८-२०१ निस्फटित २१७ नमस्कृत १५५ नमस्कृत्य ११२ १८६ १३९ डोभा डोहला गोत्र १५० णमोक्कारयित्ता ___, १५० २२८ मत्स्यजाति पशु २२७ शब्द शब्द जूधिका पुष्प ७०-१०४ ठियपडल ३३ णत्तमाल यूप १०१-१४८ ठियपत्थिय जूस ६४ ठियविहि णत्थक जेव एव १४६ ठियंतिय णत्थण जोइसमंडल ज्योतिर्मण्डल ११५ ठियामट्ठा णथि- स्थी जोगक्खेम योगक्षेम १३४ ठियामासा ५९ - १०४.१०५-१२८ णदीकुक्कुडीक जोगवहा योगवाहाः १५३ णदीपृत्तक जोजयितव्वं योजयितव्यम् १८५ डआलुअ नौविशेष १४६ णदीसुत्तक जोणिका यौनदेशजा ६८ डहस्क लघु ९८-१२८-१५३ णपुंसकजोणि जोणिवालिक? १४२ १२९-२०४ णपुंसकणक्खत्त जोणी अज्झाय १३८-१४० डहराक लघु ११९ णपुंसकाणि जोणीलक्खण वागरण १४०-१४४ दहत् ३८ णपुंसकामास जोतिसिक गोत्र १५० डिप्फर आसनविशेष १७ -२६-६५ णप्फडित जोयिजमाण योज्यमान १९८ नौविशेष दुपकहारक णमोक्कत ७९ जोवणत्थजोणि जोवणत्थमज्झिमवयसाधारणाणि ५ णयणातिमास जोग्वणस्थाणि ५७ -९७ - १२ णयणामास जोसिता युवती व ढंकराली पक्षी २३९ णरमच्छ टेल्लिका नितम्बौ ११४ णरसीह झणित ध्वनित १४७ ढेल्लिय मृत्खण्ड २१५ णरेतर झपित क्षपित १४३ णल शय ध्वज १४२ झयक्खंभ ध्वजस्तम्भ ३० गइकुकुडिका झल्लरीमंडल णकूड स्थानविशेष १३६ णवखुत्तो झंकक आभू. ६४ णक्खत्तमंडल झंझणित क्रिया. १४७ णक्खत्तविजयो अज्झायो २०६-२०९ णवणीत झामित ध्यामित १४८ णक्खपद नखपद १८५ णवमल्लिका झामितापस्सन २७-३० णक्खंतरातिमास णवमिगा झीण क्रिया. ८१-१४८ जगत्ति गोत्र १५० गंतकविकला झुझुरायित क्रिया. १४८ णगरगुत्तिय कर्माजीविन् १६० गंतुका झुपित गरणक्खत्त २०९ दिविणद्धक शुषिर १०० णगरदेवता देवता २०६ गवुतिवग्गा झोसित क्रिया. १४८ णगररक्ख कर्माजीविन् १६० णवूहक णगरविजयज्झाम १६१ णहसिहा टक्कारी वृक्षजाति ७० णगराधियक्ख नगराध्यक्ष १५९ णहसेढि टेट्टिवालक पक्षी २२५ णम्गोध वृक्ष ६३ णाग णच्छक रोग २०३ णागतण्णु ठइय स्थगित २४१ नहोसक नाव्याचार्य ? ६७ णागमालक ठवेतूण स्थापयित्वा १९७ गट्ठ नष्ट १४८ जागरुक्ख ठाणज्झाय १५९ णटुकोसयो अज्झातो २२२ णागवेला ठितविधिविसेस ५९ णट्ठजोणि १३९ णाणी ठितसाधारण १३९ णट्ठाणटो अज्झायो २१७ णातिकिसा ठितामास २१ णडिकुक्कडिका पक्षिणी ६९ णापुण्णमंडल ठिदामास २४ णतिभया ८ णाभिणिदिसे " पक्षी २३८ गलियमालिका ११६ णकूड णवण वृक्ष ६३ मत्स्यजाति २२८ आभू. १ नवकृत्वः १८४ उत्सव भोज्य २२० पुष्प देवता २०५ नंतकविकला १९६ पक्षिणी ६९ शीर्षमाभू. १६२-१८३ " १४८ झुसिर 1, Jibu l पक्षी २२५ अङ्ग १२४ नखश्रेणि १२५ परिसर्पजाति अनागतज्ञ १२९ गुल्मजाति ६३ वृक्ष ६३ २४७ ५८-११४ ११६ न अभिनिर्दिशेत् ३८ Page #412 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् २९९ शब्द पत्र शब्द णामझाय णायकाणि णाराय , २१७ णितण्णिका णारास? णारिए णालक णालिक पालिकेर णालिमज्झाणि णावा णावाखंभ णावाधिगत णावाधियक्ख णाविक णाविकम्म ५८ १०७ णासपुडा णासातिमास णासाय पुत्तक णिकडि णिकति णिकाणित णिकुज णिकुज्जक णिजित णिकुंचिमट्टि णिकुंजण णिकूड णिकूजित णिकहित णिकट्टित णिकाणित णिकुडरच्छासु पत्र पत्र शब्द १५८ णिक्खुस्सति? क्रिया. १०८ णिण्णेत? क्रिया. १९८ ५९. १२६ - १२८ णिक्खेवउपावण पुष्प ७० नाराच ११५ णिगमणी निर्गमनी णितरिंगि आभू. ७१ २१४ णिगमाणं निगमाज्ञाम् २५८ णित्थणित निस्तनित १७१ नार्याः २९ णिग्गमजोणि णित्थुद्ध ? क्रिया. १७१ णिद्दिजति ६५ णिग्गमा एक्कारस भाण्ड नर्दीयते-लूयते २४३ फल २३९ णिग्गयविधि णिद्दीण निर्दीर्ण? १७१ णिधाणो अज्झायो २१४ वृक्ष - फल ६३-६४ णिग्गयविभासापडल अङ्ग - ७७ णिग्गिण्ण २६२ णिधीसुत्त निर्गीर्ण १०७ - १३३ -१७६ . नौ १६६ णिधुंटक? १५१ णिद्धणिद्धतराणि १२८ नौस्तम्भ २७-३० णिचक्कित निश्चकित २५३ णिद्वणिद्धा णिद्धम निर्धम ३२.३३ कर्माजीविन् १६० णिचसो नित्यशः १५८ णिद्धमण निर्द्ध मन १३६ नावाध्यक्ष १५९ णिच्छालित क्रिया. १६८ णिद्धलुक्ख वर्ण ५८-१०५-१२८-१८६ कर्माजीविन् ७९ णिच्छुद्ध निक्षिप्त १६८- १७१ णिद्धलुक्खवण्णपडिभागा निक्षेप-पर्यन्त २५ णिच्छेव अङ्ग णिद्धलुहाणि ९३ णिच्छोडण निश्छोटन १०६ णिद्धवषणपडिभागा ___५८ १८६ णिच्छोलित निस्तक्षित १६८-१७१ णिद्धा अङ्ग ७६ णिज्जामक निर्यामक ७९ णिद्धाडित निर्धाटित १६८-१७१ निकृति २६५ णिज्जायतो निर्यान् १९८ णिद्धाणि उम्मट्ठाणि ११३ निकर्षति ८०-१०८ णिज्जासगत निर्यासगत १७७ णिद्धामास १३०-१३३ क्रिया. १८५ णिज्झाय निात ३४ णिद्धावति निर्धावति १८४ मिटिता सुरा २२१ णिद्धोत निधौत १०६ निकुनक १५ णिटिअभास निष्ठितभाषक ४ णिप्पतित निष्पतित १६९ निकुचित १६९-१७१ निष्ट्यूत १४८ - १७१ णिप्फाडित निस्फाटित १६९ निच्यूत १४६ णिप्फाव निष्पाव धान्य १६४ निकुञ्जन १३० निष्ठीवत् १३६ णिप्फावित? क्रिया. १७१ णिटुभमाण निष्कूट १३६ णिप्फीलित? " १६८ णिप्फेडित निस्फेटित १७१ निष्कृष्ट १९८ णिटुभित निष्च्यूत १८३ णिब्भामित निर्धामित १०६ निष्कृष्ट १६८-१७१ णिटुंधति निष्टीवति णिमित्तसंग्रह निमित्तसङ्ग्रहः . निकाणित १८३ णिटुल निष्ठुर २०८ णिमित्तहियय निमित्तहृदय १२९ २१४ णिडालपस्साणि ललाटपाचे ११० णिमिल्लहसित निमीलहसित ३५ निष्कूट-स्थान १३७ णिडालमासक आभू. ६४ णिमिलत निमीत् ३७ निष्क १५२ णिड्डील? १६९ णिम्मजित निर्मार्जित १३०.१५७ - निष्खनत् ३८-१४४ णिणादित निनादित ४६ १६८-१७१-१८४-२१५ निखनती १६९ णिण्णगंभीर १२४ णिम्म? निर्मष्ट २१ निखात १७१ णिपणजोणि निम्नयोनि १४० णिय ? निखिम ८०-१०८ णिण्णयण निर्णयन १९८ णियक्खेति पश्यति १०७ निक्षिप्त १४८ णिण्णाणि ५८-१२३-१२९ णिरत्थकाई , १६८ णिण्णामित निर्गमित १६८ णिरत्थाणंतराणि निक्षिप्यमाण १९८ णिण्णिजमाण निर्णीयमान १९६ णिरत्थे निष्कुट १४९ णिण्णीत निर्णीत १७१ णिराकत निराकृत १६९ णिटुत क्रिया. १५७ णिभंत "३७ - १३५ णिक्ख णिक्खणंत णिक्खणती णिक्खण्ण णिक्खिण्ण णिक्खित णिक्खित्त णिक्खिप्पमाण णिक्खुड १२६ Jain Education Intemational Page #413 -------------------------------------------------------------------------- ________________ अंगविजाए सइकोलो शब्द पत्र णिसीदंत हिस्सट्ठ पीहू पूण? १४८ ६८ णेलकता शब्द पत्र शब्द गिरगति गोत्र १५० णिसढ पर्वत ७८ पीाराहारजोणि गिराणत निरानत १६९ णिसण्ण निषण्ण ३८ णीदाराहास ५८-१०८-१२८ मिशतार? ८२ णिसित्त निषित १६८ णीहारि निरुक्खगं निर्वृक्षकं १५१ निषीदत् ३० णीहारिपेक्खमाण णिरुत्त निरुक्त णिसुद्ध पातित १९७ णीहारेति क्रिया. १०८ णिरोपजिव्वा निरुपजीव्या १६९ निःसृष्ट, अत्यन्त ४४ वृक्षजाति णिलिक्खति निर्लिखति १०७ णुत्तमालक निःसृत १६९-१७१ वनस्पति णिलुलित हिस्सरित क्रिया. ३७१ निःश्वसत् १३५ गिलुंचित णिस्ससंत णुमजु? क्रिया. १६८ पिल्लचित क्रिया. १६८ णिस्ससित निःश्वसित १६८-१७१ णेयातुकासहा? निश्शिङ्घति १०० णिल्लिखित निलिखित १३०.१६८.२१५ णिस्संघति जेरइकाणि ५१-१२५ णिल्लिक्षण निर्लिखन १०६ णिस्संधित निःशिङ्कित १४६ पोरिला गोत्र १५० णिल्लिहित निलिखित १५७ णिस्सारित क्रिया. १६८-१७१ वर्णमृचिका २३३ जिल्लवित क्रिया. १७१ णिस्सावित ? १७१ लकंठक णिलहित नीरूक्षित १७६ णिस्सित निश्रित १७१ जेलकित ? णिलेले निाल्य? १०८ णिस्सिघंत निःशिवत् ३७ लवंत पर्वत णिल्लोलित निलोलित १६८ णिरिसधित निःशिवित १८६ णेहित स्निग्ध १०६ णिवण्णविभासापडल ५३ णिस्सिपेमाण निःशिवत् १३५ णोल्लति क्षिपति - नोदलि णिवण्णाणि १३८ णिस्सेणि निःश्रेणि ३१ पहाणगिह खानगृह १३० णिवसिहिति निवत्स्यति ८४ जिंब वृक्ष ६३ पहाणघर ___, २२२ णिवासेंत निवासयत् ३८ णीधाम निर्धात ५ ण्हाणघरिय कर्माजीविन् १६० गिबुर वृक्ष ६३ णीपुर द्वीन्द्रियजन्तु २६७ पहाधिति स्नास्यति ८४ णिबे? निविष्ट १४३ आभू. ६५-११६-१६३ पहायमाणो सान् ३८ णिदेसण निवेशन १६५ णीयमाण का पहाविय नापित कर्माजीविन् १६१ णिवोल्लए निमजयति? १०८ खुषायाः २९ णिवोल्लित निमजित? १७१ निराकृते १७१ णिव्यगत वर्ण १०४ तक्क तक-भोज्य २२० णिव्वट्टिजमाण निर्वय॑मान १९८ भोज्य ७१-१७९ णिवाहित निर्वर्तित णीलकधातुक २३३ १७१ पुष्प ७० णिग्वदा? १५४ णीलकंठक गुल्मजाति तकोदण भोज्य २२० णिव्वर? __ आभू. १६२ तच्छेमाण तक्षत् णिव्वलक णीलपडीभागा ३८ निर्वलक १०६ तजगत स्वग्गत १७७ णिव्वहण निर्वहन ९८ णीलमिग नीलमृग तजातपडिपोग्गल १४२ णिवाडित निष्पातित १६८ णीलवण्णपडीभागा तजायपडिरूब १८.३० णिव्वाधिक निर्व्याधिक १९१ णीलवाणियक नीलवाणिजक तहक भाण्ड ६५ णिब्वामण निर्वापन २६० णीलहारककम्म तट्टकार कर्माजीविन् १६० णिन्वामित निर्वामित १६९ णीलीकारक कर्माजीविन् ९२ तड णिव्वासित निर्वासित १७१ णीहरति निःसरति १०८ तणच्छत? णिव्वाहित निर्वाहित १५५ णीहार ५८-१०७-१२८ तणपीढक तृणपीठक णिन्विट्ठ निर्विष्ट १७१ णीहारगत १६१ तणसाला तृणशाला २५८ णिव्विसुत्तो अज्झायो २१५-२१६ पीहारजोणि ३४० लणसोल्लिका मल्लिकाविशेष १०४ णिव्वुति निर्वृति ३० णीहारणीहारा ५८-१०८-१२८ तणसोल्लिय णिसक भाण्ड ७२ णीहारपडल १०८ तणहारक जीन्द्रियजन्तु २६७ ५९-१२६-१२९ "हुसाय णीया णीरक्कए णीलक २१४ तकुलि तकुली ७९-१५५ णीलखारमणी १०४ : Jain Education Intemational Page #414 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् १२९ तंसा शब्द पत्र शब्द शब्द पत्र तमाधिसत कर्माजीविन् १६० तस्सायत त्र्यस्रायत ११६ तिमिरक गुल्मजाति ६३ तणित तत १४७ तंडित क्रिया. १४८ तिमिगिल मत्स्यजाति ६२ तप्पुणह तनुनख ११७ तंत? १५ तिमी तणुत्तय तनुत्वक् ११७ तंतुवित तन्तुन्यूतं १९० तिय त्रिक २१६ तणुमक्ष तनुमध्य ११७ तंदेसि तद्देशे २३८ तिरिक्खजोणिका तणुलोम तनुलोमन् ११७ तंबनिष्फाव धान्य २२० तिरिक्खजोणीकाणूक १७४ तणू ५८-१२८ तंबभूमी मृत्तिका २३३ तिरिच्छजोणिया १२५ तण्णक तर्णक ९७-१४२ तंबमय आभू. १६२ तिरिच्छाण तिरश्चीन ५२ तण्णिका तर्णिका ६८ तंबाणि ५९-१२५-१२८ तिरिच्छीण तण्हाइत तृषित २५३ तंबाधावक कर्माजीविन् ७९ तिरिण? क्रिया. १४७ तताणि ५९-१२५ तंबाराग लेह्य-भोज्य १८२ तिरियामास १३१-१६९ बतियलोकहितय ५८ तिरीड शीर्षमाभू. ६४ वध तथा २९ लाडक पशु २२७ तिलक ललाटमाभू. ६४-१८३ तसिभोवनिभा १. तामरस पुष्प ६३ वृक्ष ६३ तपनीयतिलक तिलकप्रकार २४६ तालखंड व्यजनकविशेष? २०५ तिलकालक रोग १५५-२०३ तपुमय आभू. १६२ तालवेंट तालवृन्त १४६ तिलक्खली तिलखली १८२ तपुस ब्रीन्द्रियजन्तु २६७ तालवोंट " १९८ तिलतेल्ल २३२ तपुसेल्लालुक फल ६४ तालुका __अङ्ग ६६ तिलपिंडी भोज्य ७१ तप्पक तप्रक-जलवाहन १६६ तासित त्रासित १४८ तिलभजिय तप्पण तर्पण १०६ तिउण त्रिगुण १४४ तिलवेल्लववाका? तप्पणपिंडी तर्पणपिंडी ७१ तिकाणि ५९-१२३ तिल धान्य १६४ तपणा भाण्ड उपकरण १९१ तिकुज १५५ तिलेमाण? क्रिया. १६९ गोत्र १५० तिवेद गोत्र १५० तयागत त्वग्गत १७७ तिक्खलोह धातु २५९ तिह यह २६१ वयो ५८- १२२ तरक्ष तिगिच्छिग ६२ वरच्छ आभू. ६५ तिक्खामास .१८८-२०२ तिंदुक कर्माजीविन् १६० फल ६४ तरपभट्ट तिक्षिण तीक्ष्ण १९० तरवच तरवारी ११५ तिंबुरुकी वृक्षजाति तिगिच्छसरिस वणे ९० तलकणिक आभू. ११६ तीतवय अतीतवयाः १०० तिार्गच्छा पुष्प ७० वळकोड गुल्मजाति ६३ तीता-ऽणागय-संपदा तिजज्जोणिगताणि ६२-१९ तलगिह तलगृह १३६-१३० अतीता-ऽनागत-साम्प्रतात् तिजंभाग तिर्यग्भाग २१३ तीतिणि ध्वनि १७३ तलतालघोस फल २३८ वलपक तिर्यगानत १५५ फल ६४-२३९ तिज्जाणत उद्भिज २२९ वलपत्तक कर्णशाभू. ६४-१९६ तिपणयाम तीर्णयाम २४९ तीस १२७ तिण्णि १२६ तीसतिवग्गा ५९ बलभ कर्णाभू. ६५.११६ तिण्हा १२९ तीसालिका पुष्प ७० बलवरी कर्माजीविनी ६८ तित्तिल परिसर्पजाति ६३ तुच्छाणि ५८.१२४-१२९ बला कृमिजाति तित्थपाल तीर्थपाल-कर्माजीविन् १६० तुच्छामास १३०-१६८ बलिय शयन ६५ तित्थवापत तीर्थव्यापृत- , १६० तुच्छित क्रिया. १५८ ७. तिद? १४२ तुडियाणि बाहुआभू. १६३ तवि भाण्ड ७२ तिधिणी। देवता ६९ तुत्ताणा उत्ताना १८४ बबुसी अपुषी-कर्कटिका ७० तिपिसाचक काठमाभू. १६२ तुरित त्वरित ४१ श्यत्र १२६ तिमितिर्मिगिल मत्स्यजाति २२८ रुकतेल्ल भोज्य १८२ तिक्खक ततः ३४ तिक्खा तीलक क्लुसी पुष्प Jain Education Intemational Page #415 -------------------------------------------------------------------------- ________________ ३०२ अंगविज्जाए सहकोसो पत्र शब्द तुल्लग्ध तुल्लजोणी तुवरि तुंबुरु तूका taak.४१४५ १, तूण तूरिस्थ तूहा तेणित ५९-१२८ दपकार तेतेण तेत्तिरिक तेमगिह ? तेरणि तेलवण्णिकरस तेल्लकूर तेल्लुजवागू तेवरुक तेसं तेसं तेसं तोडण २२१ दविय दवी तोड्ड पत्र शब्द शब्द पत्र तुल्याय॑ १६ थावरा ४६-१२८ दढामास १३९-१३३-१८८ १९४ थिग्गलगत स्थिग्गलगत १८५ दणि ? १९० धान्य १७८ थितामास २४-१९८ दण्णपाण? १५१ फल २३८ थिया स्त्रियाः २५-३४-३६-४७-१२५ दति दृति-जलवाहन यूका ७० थिल्ली यान ७२ दद्दरक वाद्य २३० रोग २०३ थीणक्खत्त २०९ (पिलक रोग १५५ ऊन २०७ थीणव गोत्र १५० दुहुम्मण क्रिया. १४७ त्वरिष्यसि २६० थीणामजोणि १३९ दधिकूर भोज्य ६४ उहा ५६ थीणामाणि भोज्य ६४-१७९-२२०२४६ स्तेनित ११८ थीणा मा]मास १८७ दधिवण्ण वृक्ष ६३ एतेन २३६ थीपरामास १३. दधिसर दधिसत्कपदार्थ १०४ गोत्र १५० थीभागा कर्माजीविन् १६० २५८ थीय स्त्रियाः २४ दरकडाय ईषस्कृतायाम् १३० वृक्षजाति ७० थुल्ला दलायते विकसति ८३ २३२ थूणा स्कन्ध दलिय दलिक ८० भोज्य ६४ थूणिकाखल २२० दलुका प्राणी २३९ " १८१ थूणिकारस दल्लभी? त्रीन्द्रियजन्तु २६७ थूभाग स्तूप १७८ दविउलंक भाण्ड १९३ तेषाम् थूरका द्रव्य १३४ तेषां तेषाम् १४७ थूलाणि ५८-११७-१२८ दर्वी-भाण्ड ७२ - फल २३८ थेब्विद्ध? क्रिया १४८ दब्वीकर सर्पविशेष २१८-२२७-२३९ क्षुद्रजन्तु २३७ दसखुनो दशकृत्वः १८४ पशु? २२७ किमि द्वीन्द्रियजन्तु २६७ दसमीण्हाणक दशमीस्नानक ९८ उपभोगतः दक्खाणक आभू. ६४ दसाह दशाह १२७ उत्सव? दक्खिणगत्तामास २०१ दसीरिका भोज्य १८२ ११५ दक्खिणजोणि १३९ दस्सामो द्रक्ष्यामः २३६ दक्खिणदारिक २०६ दहफलिहा द्रहपरिखा २२२ इत्येवम् ६७ दक्खिणपञ्चस्थिमा ५८ दहरचलणा दक्षिणपच्छिमजोणि १३९ दहरचला ११९ नकुलिका प्रकार २२१ श्राम्यत् दक्खिणपुरस्थिमा ५८ दहरस्थावरा ३८ दक्खिणाचार स्तनपाली ६६-२०४ दा ७४ दहरथावरेजा ५७-१०९-१२८ दंडमाणव पक्षी ६२ १४५-१६८ दंतखय दक्खिणामास दन्तक्षत १८५ स्तनित २०६ १६१ दंतगिह दन्तगृह १३६ ५८-१२३-१२८ सादग दक १२१ दंतगूधक दन्तगूथ-दन्तमल १७८ दककोष्ठक १३८ दंतचुण्ण दगकोटुग स्थलिका ३० दन्तचूर्ण १०४ दकयष्टि ३० दंतपज अङ्ग १५५ गोत्र १५० दगवडगि दकवर्द्धकिन् २५५ दंतपवण दन्तपवन ५ स्तब्ध १४८ दच्छ दक्षः ९८ दंतमय आभू. १६२ भाण्ड ६५ दढका गोत्र १५० भाण्ड २१५-२२१ ६५ दढचल १८६ दंतवेढी दन्तवेष्टि ६६ १५५ दंतसिहा अङ्ग १२५ ७२ दढाणि ५७-७७-१२८ दंतसेदिका दन्तश्रेणि १२४ तोडक तोपभोगतो तोप्पारुमणा तोमर ६४ तोरण त्तेवं ११९ थइआ थक्कत थणपाली थणत स्तनत् ३६ दक्षिणाणि १८७ दक्खिणोद्दाग णगरं थणित थलचर थला थलिका थविका थंभायणा थंभित अङ्ग ११५ दगलट्ठी थाल थालक थालिका थाली Jain Education Intemational Page #416 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् ३०३ १२४ दीहकील शब्द शब्द पत्र शब्द पत्र दंतंतरातिमास . १८६ दीणामास १६८ देवणक्खत्त दसणट्ठयाय दर्शमार्थतया १३० दीणारमासक सिक्कक ६६ देवताययणमत्तिका मृत्तिका २३३ दंसणियाणि ५८-१२३ १२८ दीणारी ७२ देवताविजयो अज्झायो २०४-२०६ दायते क्रिया. ८३ दीणोदत्त ४२-४९-१४० देवदूता देवता २०४ दारकण्णय द्वारकर्णक १९५ दीपिक पशु २२७ देवयागे भुत्तं देवयागभोजन १८० दारपाल कर्माजीविन् १६० दीवरुक्ख दीपवृक्ष-कल्पवृक्ष २७-३० वरचा गोत्र १५० दारपिंड द्वारपिण्ड ३१ दीववेलिका २४७ देवागार २२२ दाराधिगत कर्माजीविन् १६० दीवालिकाणि भोज्य १८२ देवाणूक. १७४ दारुकाधिकारिक " १६० दीविक चतुष्पद ६२-७२ देसंसि देशे ३७ दारुणा ५९-१२९ दीविकाधारक कर्माजीविन् ९१ दोणी भाण्ड ७२ दारुणामास १८८ दीविकाहारिक कर्माजीविन् ९१ दोहलो अज्झायो १७०-१७२ दारुणे सर्प २३९ दालित दारित १४८ दीहजुत्ताणि १२८ धकंटि वृक्षजाति ७. दालिम दाडिम फल ६३-६४-२३१-२३८ दीपदा (ट्रा) मत्स्यजाति २२८ धणजाय गोत्र १५० दालिमपूसिक भाण्ड ६५ दीहवग्ध श्वापद २२७ धणित ध्वनित २३९ दालिय दारित ८० दीहसकुलिका भोज्य १८२ दे. अत्यन्त ४-२३-२४ दासिघर दासीगृह २२२ दीहाणि ११४-१२५ धणिता प्रिया ६८ दाहिणाचार दीहाणुम्मजिताणि १२८ धण्णक चतुष्पद ६२ दाहिणामास १३१ दुकुल्ल दुकूल वन १६३ धण्णजोणि ३२-१४० दिअंडकंबलवायक कर्माजी विन् १६१ दुकुंछ जुगुप्सा १२२ धण्णजोणी अज्झाय दिग्घग्गीव २३९ दुगुल्ल १८६ दुकूल वस्त्र २३२ धण्णरस दिग्धपाद दुग्गट्ठाणाणि धण्णवा धान्यवान् १०५ १२५-१२९ दिग्धा ५८-११५ दुग्गथाणा धण्णवाणिय कर्माजीविन् १६० दिजाती गोत्र १०१-१४९ दुग्गंधपरामास. धमित ध्मात १४८ दिजिस्सति दास्यति १७५ दुग्गंधा ५८-१२२-१२९ धम्मक पादाभू. १८३ दिट्टिवाय दृष्टिवाद दुग्गंधामास ५३-१३८ दितिका दृतिका २३० दुद्धकूर भोज्य ६४ धम्मट्ट कर्माजीविन् १६० दिमिलि द्रविडदेशजा ६८ दुद्धजवागू दिरुल? २३८ दुद्धवेलिका सर्प २३८ दिवङ्खेत्ताणि बर्द्धक्षेत्राणि २०७ दुदुण्हिका दुग्धोष्णिका भोज्य ७१-२४६ धम्मण्ण वृक्ष दिव्वा ५९-१२५-१२८ दुभस्स द्विभाष्य-द्विवचनम् १५१ धम्मसञ्च धर्मसत्य दिसा दिशि ३२ दुम्मणेजो दुर्मनस्कः ४३ धम्मिक धार्मिक दिसादाह दिग्दाह २०६ दुरुम्मट्ट दिसावाणियग कर्माजीविन् ७९ दुवारसालाय द्वारशालायाम् १३६-१३७ धव वृक्ष ६३ दिसाहुत्त दिगभिमुख १४ दुवेद गोत्र १५० धवलपड १०४ दिस्स दृष्टा २४९ दुस्सिक कर्माजीविन् १६० धवासी वृक्षजाति ७० दिहि दूभग दुर्भग ७९ धविका नकुलिका विशेष १६५-१७८ दीणउल्लोगित दीनोल्लोकित दूरम्मट्ठ १११ धंत ध्मात १६८ दीणगा १२१ दूरातिसरित क्रिया. ८७ धसित ध्वंसित १४८-१९७ दीणता १३५ दूरोगाढ दूरावगाढ ८७ धातक ध्रातक-सुभिक्ष १३५-१४२ दीणपडिपोग्गल १४३ देवजोणि ६२ धातीकुमार? ५८-१२९-१४० देवड कर्माजीविन् १६० धातुजोणी ३२-४९-१३२.१४० १८८ धम्मजोणी "१८१ धम्मण २४७ धम्मणग दुरुन्मृष्ट २२ धम्मी धति ३४ दीणा Jain Education Intemational Page #417 -------------------------------------------------------------------------- ________________ शब्द २३० पट्टिक अंगविजाए सहकोसो पत्र शब्द पत्र शब्द धातुजोणीसमुत्थाण २७ पउण्ण वस्त्र ७१ पच्छिमदारिक २०६ धातुमय माभू. १६२ पउमकेसरवण्ण ९० पच्छिमाणि १०९-१२८ धावित धौत १४८ पउली प्रतोली १३७ पच्छिमुत्तरजोणि धिवलागत? ४१ पएणि __ वस्त्र ७१ पच्छिमुत्तरा १२८ भीतर दुहित २१९ पकंठा २२२ पच्छेलित प्रसेण्टित १४६-१७०-१८४ धीतरी , २१९ पकिण्ण प्रकीर्ण १६९-१७१ पच्छोलित प्रच्छोटित १६८ बीता प्रक्रुष्ट २१५ पजाणवं प्रज्ञानवान् ४८ घीया २१९ पक्कासय पक्काशय २०३ पजातिस्सति प्रजनिष्यते .. क्रिया. १४८ पक्खच्छयक पक्षच्छदक ८१ पजायिस्सति १६९ दुहित ५१ पक्खपेंड पक्षपिण्ड ११७ पजोजयिस्सं प्रयोजयिष्यामि ११२ धूतुल्लिक भाण्ड ७२ पक्खडकत पक्षपिण्डकृत १३५ अङ्ग १५५ पक्खवेढाय दोहदप्रकार १७२ धूपगत पक्षवेष्टया ४२ पजणी वर्णमृत्तिका २३३ भाण्ड पक्रवात प्रख्यात १८५ धूमणत्त पज्जायवायग पर्यायवाचक २५ पक्खापक्खि नपुंसकविशेष ७३-२२४ धूमणाली धूम्रनलिका २५४ पजिया प्रार्यिका ६८ पक्खिजोणिय हेयानि ३२ घेताणि पजुवासंतो पर्युपासयन् १९७ पखरगत प्रक्षरगत २३० धोतक? धौतक १०४ पजोवत्त पर्यपवर्त्त २४७ पगति प्रकृति १७३ धोवमाण धावयत् ३८ वस्त्र १६३ पगलेत प्रगलत् ३८ कर्माजीविन् १६० पट्टकार पग्गाहक प्रप्राहक ७९ नत्तिका नर्तिका ६८ पस दोहदप्रकार वन १६४ १७२ नमत भक्खरे पसंत पाठ्यकाव्य १४७ प्रघर्षत् पटकव्व ३९ नलिणी वनस्पति पृष्ठिवंश २१४ पघातण प्रघातन १४८ नहट्टिका भङ्ग १५ पचवण प्रचर्चन १४७ भोज्प पडमट्ट मातुर्माता नानिका ६८ . पचलाइयाणि सत्त पटल २७ नामपग्गह नामप्रग्रह १५१ पचलायणा प्रचलायनात् ४४ पडाका नामिस्वराः १५३ पञ्चउदग्गीय नामिस्सरा पताका १४२ प्रत्युदनीय १६८ नार्याः १७ पडालिका नारीय भाण्ड ७२ पञ्चत्थरण वस्त्र १६४ परिउज्जमाण नाविक कर्माजीविन् १६० प्रतियुज्यमान १९६ पञ्चस्थिमा निच्छोमे निःक्षोभ? १६८ पडिओधुत प्रत्यवधूत १६९ पञ्चवदाण प्रत्यवदान १४७ निमित्त १-२ पडिकम्मगिह दे. श्रेष्ठ १७-१९-९५ प्रतिकर्मगृह १३६-१३८ पञ्चवर निमिल्लिय निमीलित २०६ पडिकम्मघर पञ्चवरजोणि " २२२ निम्मट्ठा ८७ पञ्चंतपाल प्रत्यन्तपाल ९.१५ पटिकुंडित प्रतिकुचित १५४ निरागत क्रिया. २०२ पर्चतवसति प्रत्यन्तवसति प्रतीप्सित १६८-१७० निल्लक्खित निर्लक्षित १७१ पञ्चंतिम प्रत्यन्तिम १६२ पडिछुद्ध प्रतिक्षिप्त १६९-१७१ निम्विगंदि निर्विगन्धि १६१ पञ्चवरकाया प्रतिनामित १७१ नीयम्मुख नीचैर्मुख १४३ साबिजमाण १४३ पञ्चालंबिजमाण प्रत्यालम्ब्यमान १९८ १परिणायित प्रतिनायित १६९ नेमित्तमुपधारणापडलं १३ पञ्चालंबित प्रत्यालम्बित १९८ पडिणिवेसा प्रतिनिवेशात् १८ पच्चाहरणक प्रत्याहरणक ९७ पतित ४४-१६९ पइट्ठियायं प्रतिष्ठितायाम् १९ पञ्चोदार । प्रत्यवद्द्वार ९ पडितविभासा मज्झाय पइभाणव प्रतिभावत् ४ पच्छत प्रच्छद ६४ परिदिण्ण प्रतिदत्त १६९-१७१ पइम्हि पत्यौ १६ पच्छादित प्रच्छादित १४८ पतिपिक्खिया प्रतिप्रेक्षेत १५ पहरिक्क प्रतिरिक्त-शून्य ११९ पच्छिमजोणि १३९ पडिपेक्खिज्ज प्रतिप्रेक्षेत " पइलाइय प्रचलायित ९-१. पच्छिमदक्षिणा १२८ पडिपोग्मल प्रतिपुदल १४०-११ १५३ :::: पट्ठिवंस ५८ ८९ परिच्छित १४९ पडिणामित Jain Education Intemational Page #418 -------------------------------------------------------------------------- ________________ द्वितीय परिशिष्टम् ३०५ शब्द १९८ पतिजे? शयन ६५ पतुज्ज १८१ पमुच्छित शब्द पत्र शब्द पडिबुद्ध प्रतिबुद्ध १७१ पण्णाधिग प्रज्ञाधिक ५७ पद्मतिलक तिलकप्रकार २६ पडिमविधि ९-१० पण्णायिक गोत्र १५० पद्रव प्रदेशविशेष १६७ पडिमुंडित प्रतिमुण्डित १७१ पण्णास-पण्णत्तरिवस्ससाधारणाणि ५७ पधकलीतेल्ल पडियाणि भट्ट पणिक कर्माजीविन् १६० पधवावत पथग्यात १५९ पडिलोलित प्रतिलोलित १६९-१७१ पण्णेलिका प्रणालिका ११६ पधावति प्रधावति पडिज्मक उत्सव ९८ पण्हु पाण्डु २१८ पधिकणिलय पथिकनिलय २५० पडिविक्खिज प्रतिप्रेक्षेत १३ पतज्जण?? ४५ पधित प्रहित १९१ पडिवेसघर प्रतिवेश्मगृह २२० पतिआरक्ख प्रत्यारक्ष १५९ पधोवंत प्रधावयत् ३९ परिसराखारमणी कण्ठआभू. १६३ पतिगिण्हती प्रतिगृण्हती १६९ पपुटु प्रपुष्ट प्रपृष्ट प्रस्पृष्ट १३० पडिसरित प्रतिसृत १९९-१७१ पतिग्गह पतिग्रह १६८ पपुत पहिसामिजमाण? प्रतिज्येष्ठ २१९ पप्पड भोज्य १८२ पडिसायण प्रतिशातन ११ पतिट्ठाण प्रतिष्ठान ३१ पप्परूव प्राप्यरूप १५३ परिसिद्ध प्रतिषिद्ध १६९-१७१ पतिहारक कर्माजीविन् १६. पप्फडित प्रस्फटित १७१ पडिसेन्जक वस्त्र १६३ पप्फोडित प्रस्फोटित १६९ पडिसेधित प्रतिषेधित १४८ पते पतेत् ४५ पब्मट्ठ प्रभ्रष्ट १६९-१७१ पडिहारक प्रतिहारक ७९ भोज्य ६४ पमजितापम? प्रमार्जितापमृष्ट २३ पडिहारित प्रतिहारित १६९-१७१ पत्तगत दोहदप्रकार १७२ पमदार्य प्रमदायाम् २९ पडिहारी प्रतिहारी ८८ पत्तभजित भोज्य १८२ पमह | योग २०९ पढमकप्पिगो प्रथमकल्पिकः ८२ पत्तभंड भाण्ड ६५ पमिलात प्रम्लान २०३ पढमिल्लक प्रथमक २५९ पत्तमय आभू. १६२ पमुक्क प्रमुक्त १६९ पणतालीस पञ्चचत्वारिंशत् १२७ पत्तरस प्रमूछित १६९-१७१ पणतालीसतिवग्गा पत्तहारक त्रीन्द्रियजन्तु २६७ पमुटु प्रमृष्ट १७१ पणतीस पतंग १२७ वर्णमृत्तिका २३३ क्रिया. १३. पणतीसतिवग्गा पत्तवेल्लि ५९ भोज्य प्रमुखक ७१ पमुहम १६ पणत्तिणी प्रनप्तृका ६८ पत्ति भाण्ड ७२ क्रिया. २१५ पणवमझ पणवमध्य २५७ पत्तुण्ण वस्त्र १४२-१६१ पम्हुट्ठ प्रस्मृत १३०-१३९-१६९ पणस वृक्ष ६३ भाण्ड २३० पम्हुत १७१ प्रत्येकशः २१५ पयणु प्रतनु ११७ पणसक भाण्ड ६५ पत्तेगपुप्फ १७७ पयलाइतविभासा पडलं नकुलिका प्रकार २२१ पत्थरिय प्रस्तृत ११० पयलाइताणि ४६-१२९ पणाली प्रणाली ३२-३३-२२२ पत्थारइत्तु पयलायमाण प्रचलायमान ४४-१३५ पयलायत पणितगिह पणितगृह १३६-१३८ पत्थित प्रस्थित १९१ ३७ प्रणिपतेत् पणिवते पयादार ५६ पत्थिवपडिमा पार्थिवप्रतिमा १८३ १४४-१४५ पयाविसुद्धी अज्झाय प्रणुवीसक १२७ पत्थीणाई ५९-१२४-१२९ १६८ पणुवीसतिवग्गा ५९ पत्थुत प्रस्तृत ११६ पयुका आभू. ७१ पणुवीसपण्णासवस्ससाधारणाणि पदक्कमणक उत्सव ९७ पयुमक उद्भिज्ज २२९ पणुवीसवस्सप्पमाणाणि पदग्गाह पदग्राह १४४ पयुमरत्तक पण्णत्तरिवस्सप्पमाणाणि पदबुद्धी पदबुद्धि ८ पयोजमिस्सामि प्रयोजयिष्यामि । पण्णत्तरिवस्ससतसाधारणाणि पदुम पद्म ३९-६३ फ्रका ५८-१२३-१२९ पण्णरस १२७ स्थल-जलचर २२७ १३०.१४४-१४६-१६८ पण्णरसवग्गा पदुमक वर्ण १०५ परग्बतरक पराय॑तरक १६ पण्णवोद्दल दे. पर्णगठरिका ३० पतेत् ५५ परमम्हि परावें १६ पण्णा प्रज्ञा ९ पदोलि प्रतोली २०० परोल्लणा परनोदना अंग०३९ पमुत्त? पम्मुन? फल २३१ पत्तेकसो प्रस्तार्य पदे Page #419 -------------------------------------------------------------------------- ________________ ३०६ अंगविजाए सहकोसो परिसर A . aa पवा १८८ परिसडित पराभूत १०८ परिसुक्क शब्द शब्द पत्र शब्द परत्तिका वस्त्र ७१ परिलीढ क्रिया. १३३-१७६-१८६ पल्ललदेवया पल्वलदेवता २०५ परभुत परभृत पक्षी २३८ परिव? परिविष्ट? १८९ पल्लंक शयन १५-२६-६५-२३० परभुयसद्द परभृतशब्द २४४ परिवत्तते परिवर्त्तते ८० पलंकसिका पल्यङ्कशि बिका १६६ पर(रि)मस्थित परिमथित २१५ परिवद्धित परिवर्धित १६९ पल्लालु फल २३८ परमतणू ११७ परिवंदितक १७० पल्लालुका वृक्ष ७० परमाणू ५८.११७-१२८ परिवि? परिविष्ट १८० पल्हत्यिकायो बावीसं ११-१८ परमासक आभू. ६५ परिविट्टिय परिवेष्टित १८१ पल्हथिगाविहि ९-१० परमोधिजिण परमावधिजिन परिविहल परिविफल २०० पवण प्लवन २५४ परम्हमावयिता? १९४ परिवूढ परिवृढ ११४ पवर- . गोत्र १५० परंगणक ? ९७ परिवेढित परिवेष्टित २१६ पवरुत्तम.. . प्रवरोत्तम ३६ परंपरकिसाई परिष्वष्कतः ३६ पवलित प्रवलयत् ५८-११४-११८-१२८ परिसक्कतो ३८ परंपरतणू ५८-१२८ परिसकंत. परिष्वकत् ७७-१३५ पवस्सिस्स प्रोषितस्य २९ परिशटित १६९ पराघातसद्द प्रपा १३८-१९१ पवाणगत प्रपानगत २२० बाल १७० परातक परकीय २१४ परिसप्पक पवादित क्रिया. १६८ परामट्ठ परामृष्ट २६ परिसरणक वस्त्र १६४ पवायित प्रवादित १७० परावत्त परावृत्त १६९-१७१ परिसाडित परिशाटित १७१ पवालक. पराहुत्त पर्षद्धर्षकः भाभू. १६२ पराङ्मुख ४ ३७ परिसाहसतो पवालय रख २१५ पराहत परिशुष्क १७१ पवासस्स अद्धाकालं अज्झायं १९२ परिकस परिकृश ११४ परिसोडित? क्रिया. १६९ पवासो मझायो १९१-१९२-१९४ परिकेस परिक्लेश ३८ परिसोववण्ण देव २०५ पविभात . . प्रविजात २४९ परिक्खेतू पर परिहायिस्सति . . परिहास्यति १६९ पवितल्लक भोज्य १८२ परिक्खेस परिक्लेश १६२ परिहित क्रिया. १६८ पविभजतु प्रविभज्यताम् ४४ परिखड क्रिया. १७१ परिहेरक-ग जङ्कामाभू.६५-११६-१६३ पविभागसो प्रविभागशः १५ परोह प्ररोह २०१ परिग्गहा सत्त पवियात प्रविजात १९४ पलक. प्राणी २३७ परिघुमति परिघूर्णयति पविसित प्रोषित? १६९ पलाडीका पक्षिणी ६९ परिचट्ठति परिचेष्टते पवुत्थजोणि प्रोषितयोनि १३९ पलात पलायित ६१-९८ परिचकम्मत पवेक्खति प्रप्रेक्षते १९३-१९४ पलातसंगम पलायितसङ्गम परिणिण्णगंभीरा ६७ पवेक्खयि प्रप्रेक्षते १९४ परिदेवणा तेरस पलाल लेह्यभोज्य १८२ पवेणी प्रवेणी-वस्त्र १७ परिदेवंत कर्णमाभू. १६२ पवेदये पलिकामदुधनक . परिदीव्यत् ३६ प्रवेदयेत् ४२ पलित श्वेतकेश २०३ पवेदयेदिति प्रवेदयेदिति २६९ परिदेवित क्रिया. १६८ परिदेवितविधि पलितोवम पल्योपम कालविशेष २६५ पवेदिज्जा प्रवेदयेत् ४५ परिदेवितविभासा पडलं पलिहित प्रलिखित १०६ पवेदेजो " २४-४०.४३-४५-४७-५१ परिधावति क्रिया. ८० पलेपक-ग वर्णमृत्तिका १०४-२३३ पवेसणो अज्झायो १९७ परिधावंत परिधावत् २०१ पलोटित "८१-१६९-१७१ पवेसियमाण प्रविश्यमान १९८ परिबाहिरक पलोहित प्रलुटित ३०-८१ पवेसो अज्झायो १९५ परिब्भमे परिभ्राम्येत् ८० पलोलोह ? . २० पव्वयवा गोत्र १५० परिमीत क्रिया.१०८ पल्लगत पल्यगत १६५ पसण्णअप्पसण्णा परिमज्जक परिमार्जक १९७ पल्लस्थिकाओ . १३८ पसण्णतरकाणि १२८ परिमलित परिमर्दित २४२ पल्लत्थिकापट्ट ११६ पसण्णता १३५ परिमंडलाणि ५८-११५-११८-१२८-१६१ पल्लत्थिकाविधि ५९ पसण्णा सुरा १२८-२२१ परिमंडलाणि करणमंडलाणि ११६ पल्लथीकाकत पर्यस्तिकाकृत १३५ पसत गवय २३८ Jain Education Intemational Page #420 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् ३०७ , १५७ शब्द शब्द शब्द पत्र पसती गवयी ६५ पामसूचिका पादाभू. ७१ पापहिक सर्पजाति ६३ पसत्थं णामाज्झायं १४६ पाउत . प्रावृतः ४१ पामुद्दिका पादशाभू. १ पसत्थो मजझायो १४८ पाकटित प्रकटित २४९ पामेच्छ वनस्पति? ९२ पसमतरका ११२ पागुत प्रावृत १३०.१३४-१६८-१७० पायस भोज्य १७९ पसबाणि ५८-१२८-१८१ पाघट्टिका पादघट्टिका शिराभू. ७१ पायुका पादुका १८३ पसने अप्पसने ११२ पाट्टालिका पुष्प ७० पारम्मुह पराब्युख ३३ पसरादि वस्त्र ७१ पाठीण मत्स्यजाति ६३ पारावणा गोत्र १५० पसलचित्ता क्षुद्रजन्तु २२९ पाडल पुष्प ६३ पारावत वृक्ष ६३ पसल्लिम पार्श्विक १८४ पाण वृक्ष ६३ . पसंखित्त प्रसङ्क्षिस १७१ पाणक सुरा ६४ पारिप्पव पारिप्लव प्राणी २३९ पसाणग उपकरण? १९३ पाणगत दोहदप्रकार १७२ पारियत्त पारियात्र पर्वत : ७८ पसाधक कर्माजीविन् १६० पाणगिह पानगृह १३८ पारिहत्थी पुष्प ७० पसाधणकवट्ट प्रसाधनकपट्ट ११६ पाणजोणि ३२-४९-१३२-१४० पारेवत . फल .२३१ पसारितामास १९८ पाणजोणिगत ४२-४८ पालिका भाण्ड . ७२ पसिव्विका नकुलिकाविशेष १७८ पाणजोणिसमुत्थाण . २७ पालिभद्दग वृक्ष ६३ पसुवेलिका २४७ पाणवगिह ? १३८ पालीक भोज्य १७९ पसेम्वक नकुलिकाप्रकार २२१ पाणहरा वामा - १२८ पालु वृषण १२४-१२५-२१४ पस्स पार्श्व ४२ पाणि भाण्डोपकरण ७२ पालोयणी! पस्सवण निर्झरण १४६ पाणियपरिय पानीयगृहिक पावन्न? पस्संतरिया पार्थान्तरिका. २२२ . कर्माजीविन् १५९-१६० पावरणक वस्त्र १७५ पस्से पश्येत् १९५ पाणुप्पविटुं १६१ पावार . वस्त्रप्रकार ६४-१६३ पहिज्जते प्रहीयते ८१ पातरासवेला २४७-२४९ पोवासिक प्रवासिन् १३४-१३९ पंचकाणि ५९-१२६ पातवगिह । पादपगृह १३६ पावासिय प्रवासिक १९० पंचखुत्तो पंचकृत्वः १८४ पातिक श्रीन्द्रियजन्तु २६७ पावासिं प्रवासिनम् ९६ पंचणवुतिवग्गा ५९-१२७ पातिज उत्सव ९८ पावीर स्थानविशेष १३६ पंचते पञ्च भात्मनि ११ पातुणंत प्रावृण्वत् ३८ पासातगत प्रासादगत २१४ पंचपंचासति वग्गा ५९ पाथमक प्रथमक ३६ पासिकुत्ताणक पार्श्वकोत्तानक ४५ पंचमंडलिक ११६ पादकलापक पादाभू.६५-१८३ पासुत्ताणाणे पंचमिका ९७ पादकिंकणिका " १८३ पाहिति पास्यति ८४ पंचमेजण उत्सव ९८ पादखडुयग. , ६५ पांगुहिति प्रावरिष्यति ८४ पंचवण्ण १२७ पादगोरा? १५३ पिभभण प्रियब्राह्मण १०१ पंचसट्टिवग्गा ५९-१२७ पादजालक पादमाभू. . ६५ पिगाणादियवंतरा? वस्त्र ७१ पंचसत्तरिवम्गा ५९-१२७ पादपट्टिओ पादपृष्ठिके ७७ पिचक मत्स्यजाति २२८ पंचासतिवग्गा ५९ पादपुछण पादप्रोज्छन १४२ पिट्ठरग भाण्ड १९३ पंचासवस्सप्पमाणाणि पादपेसणक उत्सव ९७ पिढरक पंचासीतिवग्गा ५९-१२७ पादफल आसन ६५ पिणंधण अपिनहन ४० पंडक __७३ पादबंध काव्यविशेष १४७ पिणिधण पंडराग सर्पविशेष २३८ पादमुहिका पादभाभू. १६३ पिणेधण , १४७ वर्ण १०४ पादसंडी अङ्ग ४८ पितरो देवता २०४ पंडुपडीमागे १०४ पादीविक ९१ पितुकजकिच्च पितृकार्यकृत्य २०८ पंडुवण्णपडिभागा ५८ पादोपक आभू. १६३ पितुदेवता . देवता २२४ पंथा पन्थाः २३३ पावेज पाथेय १९२ पितुस्सहा? . पंथोलग क्षुद्रजन्तु २३८ पापढक भाभू. ६५ पितुस्सिया - पितुःष्वसा ६८-२१९ ५७ पाव s 11 Jain Education Intemational Page #421 -------------------------------------------------------------------------- ________________ ३०८ अंगविज्जाए सइकोसो . १६७ १३९ पुसुय? २३२ पक्षी ६२ पूक रोग २१ पुत्तंगय प्लक्षक २७ पुत्तेयाणि शब्द शब्द शब्द पत्र पितुस्सियाधीतर पितुःश्वसदुहित २१९ पुच्छितपडल ३८ पुरोहित कांजीविन् १६० पितुस्सियाधीतरी , २१९ पुच्छितविधिविसेस ५९ पुलम रख २१५ पित्तप्पगति पित्तप्रकृति १७४ पुच्छिताणि घउव्वीसं ११-३६-३८ पुलिंद पुलिन्ददेशजा ६८ पित्तियधीतर २१९ पुच्छियविहि ९-१० पुष्वण्ण पूर्वाह्न १६४-१७८ पिधयित्ता पिधाय ४२ पुडिका पुटिका २५९ पुष्वदक्खिणकाणि १२८ पिधुलाणि ११६-१४२ पुढविकाइया पुष्वदक्खिणजोणि १४० पिपीलिका श्रीन्द्रियजन्तु २६७ पुढविधातुगत १३३ पुष्वदक्खिणभागाणि पिप्परी वृक्ष ७० पुणोइ पुनः ११ पुब्वदारिक पिप्पलफल पुण्णा ५८-१२४ पुम्बभवविवाग २६२ पिप्पलमालिका आभू. ७१ पुण्णामजोणि पुवामास पियंगुका पुष्प ७० पुण्णामधेजामास १३०-१४५ पुष्वुत्तरजोणि पियाणि ५८-१२८ पुण्णामम्हि पुनानि २४ १८५ पियाल प्रियालफल २३१ पुण्णामाणि-णि ५७-१२६ पुस्सकोकिलक आमू. ६५ पियोभागा गोत्र १५० पुण्णामा पण्णत्तर पुस्सघर पुष्पगृह २२२ पिरिली पक्षिणी ६९ पुण्णामास १३०-१६१ पुस्सतेल्ल पिलभ पक्षी ६२ पुत्तक बाक १४२ पुस्समाणवकर्माजीविन् १४६-१६० पिलक पूय १७७ पिलक्खक ५९-१२५-१२८ पूतणा पक्षिणी १९ पिला पुत्थव्वा? गोत्र १५० पूजा २५६ पुधवी पृथिवी १२१ पूतिक! पिल्लक बालक ९७-१४२-१५३-१६९ १५५ पुधुला पिल्लिका ५८-१२०-१४२ पूतिकरंज फल २३२ लध्वीबाला ६८ पुधूणि पिविपिण ११. पूतिकरंजतेल्ल २३२ मस्स्यजाति पुल्फगत दोहदप्रकार १७२ पूतिय पूजित २१० पिच्छोला पुष्फगिह पुष्पगृह १६६-१३८ पूतियं पिंडालुकी वृक्ष पुष्फजोणी ६. पूतिल फा २३२ पिंडिक जलवाहन १६६ पुष्फमय आभू. १६२ पूर्तिगाल परिसर्पजाति ६३ भाण्ड पुष्फरस १८१-२२१ पूतीणि १२५-१२९ पीतक वर्ण १०४ पुप्फाधियक्ख पुष्पाध्यक्ष १५९ पूप भोज्य १८२ पीतवण्णपडिभागा पुप्फितिक भाभू. ७१ पूयित पूजित पीतिउल्लोगित ४३ पुष्फुधाग पुष्पोचायक ८९ पूयिय पितिक पुष्प ७. पुरच्छिमा ५८ पूरिमंसा गोत्र १५० पीडोलकस्स खंभ? पुरस्थिमजोणी १३९ पूसित? क्रिया. १७१ पीढक पीठक १५.१७-१४२ पुरथिमाणि १.८-१२८ पेक्खमाण प्रेक्षमाण १६९ पीढपिंडी भोज्य ७१ पुराण सिक्कक ६६ पेक्खितविभासा पीढफलक आसन पुरिमभवविभाग २६३ पेक्खितामास ७२-७३-८० पीढिका पीठिका पुरिमंगाणि कण्ठमाभू. १६३ पीणियतता १३५ पुरिमा पेच्छते प्रेक्षते १०७ पीलुतेल्ल २३२ पुरिमुत्तराणि १११-१२८ पेज पेय १३ पुक्खरणी पुष्करणी २३३ पुरिसणक्खत्त २०९ पेटिका पीठिका ३१-७२-१३६ पुक्खरपत्तग भाण्ड ६५ परिसपरामास १३. पेतक देवता २०४ कण्ठाभू. १६२ पुरिसावस्सय पुरुषापश्रय २. पेतकिच प्रेतकृत्य २०८ पुच्छिजमाण पृच्छयमान १९३ पुरेक्खड पुरस्कृत १६-१४८ पेता देवता २०४ पुच्छित अज्झाय १३५-१३८ पुरोहड अग्रद्वार १३८ पेतिज पैतृकम् २१९ Futuliuudutulu भाण्ड पीणक १०३ पेचुक 1111 m Jain Education Intemational Page #422 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् ३०९ शब्द पेठा फलक्याः ५२ बदरचुण्ण ६४ वरिहिण १९४ शब्द शब्द पत्र पेवाल रहस्य ६४-२३७ पेयालित क्रिया. २४१ फणिका उपकरण ७२-२३० आभू. ६४ पेलग आपीड २४२ फरिसा १५३ बकुल १२८ पेलिका पेटा २२१ फरिसायते बज्झबझंतराणि स्पर्शायते पेलितागत पेटागत २२२ फरिसाहिति स्प्रक्ष्यति ८४ ९२-१२६ बज्झबज्झाणि पेटा १७८-२२१ फलक आसन १५ बज्झमंडलचारि पेल्लिका भाण्ड गोत्र १५० कर्माजीविन् १६१ ७२ फलकारक बज्मसा बज्झामास पेलणकारक कर्माजीविन् १६० फलकी भासन १५.१७-२६ ७२ भोज्य १८२ पेसणिय ७९ फलकीय ५८-१२२ पेस्सजोणि १३९ फलगत दोहदप्रकार १७२ बम्बरी बर्बरदेशजा ६८ पेस्सणिक १२० फलजोणी बर्हिध्वनि १७३ पेस्सभूया ५८-११९-१२९ फल-पुष्फपोट्टल फल-पुष्पगठरिका ३० बलगणक कर्माजीविन् १५९-१६० पेस्सा ५८-१२९-१३१ फलमय भाभू. १६२ बहिरभंतराणि १२८ पेस्सामास २०० फलरस १८१-२२१ बहअंतराग पेस्सेजाणि ११९ फलवाणिय कर्माजीविन् १६० बहुक्खत बहुक्षय २०२ पेस्सेयाणि १२० फलहारक भाभू. ६५ बहुभस्स बहुभाष्य बहुवचन १५१-१५७ पेंडिका अङ्ग ११९-१२५ फलाधियक्ख फलाध्यक्ष १५९ बहुवाधीत बहुव्याधिक १६१ भोज्य १८२ फलापस्सव फलापश्रय २७ बहुस्सय कर्माजीविन् १६० पेंडपाली? २३३ फलामास १४५ बंधणगिह बन्धनगृह १३६ पेंडित पिण्डित ११५ फलिक पोषड पोच्चडी ९८ फलिखाय कर्माजीविन् १६० परिखायाम् १३६ बधनागारिय पोकत्त? परिखा १३७-२३३ बंध-मोक्खा १२९ पोटाकी पक्षिणी ६९ फलुच्चाग फलोचायक ८९ बंधुजीवक वृक्ष ६३ पोट्ठल दे. गठरिका फंदरेदे? १४८ बंधुजे भुत्तं बंधुभोजन १८० पोहलिका ग्रन्थिका २१६ फाणित गुडविशेष १८२ बंभखत्त ब्रह्मक्षत्र १०२ पोट्टह? ६२ फालित क्रिया. १४८ बंभखत्तेजाणि प्रोष्ठपद २०७ बंभचारिका गोत्र १५० फालिंत स्फालयत् ३८ पोत जलवाहन १६६ फालेत बंमचारिगजोणि १३९ स्फाटयत् १४४ गोत्र १५० बाल ९७-१४२ फासगत १८६ पोल्थकम्म पुस्तकर्म ब्राह्मण १०२ २७ बंभण फासेया ५८-१२३-१२८ बभणजोणि १३९ पोरिस फिजा स्फिम् ६६-१२१ बंभणज्झोसिय १६१ पोरुपविद्ध ? क्रिया. १५२ फुटफुट्टतर बंभणोसण्ण १६१ पोख्स ६०-१३४ फुलित स्फुटित? ८० बंभण्णू ब्रह्मज्ञ १०१ पोरेपच्च पुरःपत्य ११२ फुल्लित अङ्ग १९५ पोल्ल शुषिर १०६ फुसी कृमिजाति ७० बंभरिसि ब्रह्मर्षि १०१ पोवलक भोज्य १८२ फूमणाली भुंगलिका ७२ बंभवण्ण १०५ पोवलिका , १८२-२४६ फूमित भ्रान्त फुक्कित १६८ बंभवत्थ पोहही लध्वी युवती ६८ फूसल्लि तुषाकारा वृष्टि २५७ बंभविस्स ब्रह्मवैश्य १०३ पौडज बोंडज आच्छादन ६५ फेणक भोज्य १८२ बंभवेस्स " १०२ प्रोदाहरिष्यामि १५० फोडित ध्वनि १७३ बमसुद्द ब्रह्मशूद्र १०२-१०३ पलव जलवाहन १६६ ॥ स्फोटित १४८ बंभेजखत्तेज्जाणि १०२ ५२ बंधणजोणि १३९ १४८ फलिहा पोटवद पोतक बंभच्चा पुष्पित १४८ बंभस्थल Jain Education Intemational Page #423 -------------------------------------------------------------------------- ________________ अंगविजाए सद्दकोसो ast, १३ बुवी १३९-१९४ बोंडज ५७ १२७ १७० शब्द पत्र शब्द शब्द बंभेजाणि ५७-१२८ बुद्धि-मेहाओ देवता २०५ भारहाइ पक्षिणी ६९ बंमेयाणि १०१ बुद्धीरमण ५८-१२२ भारधिक भारतिक २१८ बाढक्कार ९८ बुवति ब्रवीति १९५ भारंड पक्षी, १२ बाधिरंग अब्रवीत् १७ भावस्सिओ भावाश्रितः १२० बारगय द्वारगत २१४ बेमेलक भासकुण पक्षी बालक बाल १७० बोडमच्छक मत्स्यजाति भासमाण भाषमाण १६९ बालजोणि दे. कार्पासफल १८ भासा बालजोव्वणस्थसाधारणाणि भासासद्द १८८ बालजोव्वणसामण्ण भक्ख-भोजकधा भक्ष्य-भोज्यकथा ४० भाष्य बालतिलक तिलकप्रकार २४६ भगवती देवता ६९ मिउडी कृमिजाति ७. बालमुंडिका . भाण्ड २३० भगवा गोत्र १५० मिक्खोदण मिक्षौदन १८० बालवीरा प्राणिजवन २२१ भगिणिधीतर भगिनीदुहित २१९ मिण्ण मिन्न ४५-१६८ बालव्ययणी बालन्यजनी २३० भग्ग भन्न १६८ मिण सहस्सं बालसाडि भाण्ड २३० भग्गगिह भन्नगृह १३७ मित्रमणोघोसं बाला भच्छा भस्वा २३० मिस भोज्य १८१ बालाभरक? भजाय भार्यायाः १६ मिसकंटक " १८२ बालामास भतिकम्म भृतिकर्म कर्माजीविन् १५९ मिसमुणाल " १८१ बालेपतुंद कर्माजीविन १६१ भत्तघर भक्तगृह २२२ भिसी मासन १५-१६-७२-१०१ बालेयाणि ५७-९७ भत्तवेला २४७ भिंगणाग स्थल-जलचर २२७ बालोपणयण १२१-१८० भत्तवेलिका २४७ भिंगपत्त भृङ्गपत्र ९२ बाहिरको बहिस्थः ९ भद्दपीढ भासन २६-६५ भिंगराय पक्षिन् ६२ बाहिरतुंबिय ८१-९० भद्दासण भद्रासन १५-१६६ भिंगार भाण्ड २०५ बाहिरबाहिराणि ५७ भयमाभया ८ भिंगारिका बाहिरण्मंतरा ५७-८६-८७-९१ भरहते भरिष्यति ८४ भिंगारी कृमिजाति ६९ बाहिराणि ८९-९२-१२८ , भंडगिह भाण्डगृह १३७ , सर्प २३९ बाहिरिकार्य बाहिरिकायाम् १९० भअत् __ ३८ भिजिक श्रीन्द्रियजन्तु २६७ बाहुजालक ___ आभू. ६५ भंजुलिका वृक्षजाति ७० भीराहि सर्पजाति- ६३ बाहुणाली अङ्ग ६६-८१-१२६ भंडण भण्डन ४० भीरु १२६ बाहुपल्लथिका बाहुपर्यस्तिका २० भंडभायण भीम वृक्ष ६३ बाहुपंगुरण बाहुप्रावरण ४२ भंडवापत कर्माजीविन् १६० भीरूणि बाहुमंडलक ११६ भंडाकारिकिणी भाण्डागारिणी ६८ भक्खायं क्षुधायाम् बाहुविक कर्माजीविन् १६० भंत-भग्गाणि भ्रान्तभन्नानि ३३ भुक्खित क्षुधित १४८ बिक द्विक १२६ भागवता गोत्र १५० भुमंतरामास बिकाणि ५९ भागवाती " १५० भुंभलक मद्यपात्र २५९ बिग द्विक २१६ भागसो भागशः १५. भूतकूर ६४ बिडालक फल २३८ भागहारक ८१ भूतविजिक कर्माजीविन् १६१ बिभस्स द्विभाष्य द्विवचन १५७ भागिणेज भागिनेय ६८-२१९ भूमकंतरवंत बिल्ल फल ६४ भातुजाया भ्रातृजाया ६८ भूमिगिह भूमिगृह १३६ बिल्लतल्ल बिल्वतैल २३२ भातुधीतर भ्रातृदुहित २१९ भूमिजाग भूमियाग २४४ बिह यह २६१ भातूण भ्रातृणाम् १०१ भूमिबिलासय बीतपाल बीजपाल-कर्माजीवी १६० भामित भ्रामित १४८ भूमीकम्म अज्झाम बीयकाणि भोज्य १८२ भायणजोणी भाजनयोनि ३२ भूमीकम्मविही बुज्झेहं भोत्स्यामि ४४ भायणापस्सत २७ भूमीकम्मसत्तसमुद्देसो पडलं " ७२ १९०' भंजंत this il : .3. . H १३० भोज्य २२७ १० Jain Education Intemational Page #424 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् ३११ पत्र भेदति मक मधु पत्र शब्द शब्द पत्र भूमीकम्मस्स विजा ८ मज्झिमजोणि १३९ मत मृत १८७ भिनत्ति ८३ मजिझममज्झिमसाधारणाणि ५७-९६ मतकपडिमा मृतकप्रतिमा १८३ भेदित क्रिया. १४८ मज्झिममज्झिमाणतरसाधारणाणि ५७ मतकभोयण मृतकभोजन १८.. भोगमित्ती भोगमैत्री ६८ मज्झिमम्हि मध्यमे १७ मताणि ५९-१२५-१२९ भोति आमन्त्रणम् मझिमवय महब्वयसाधारणाणि ५७ मतामास १३०-२०१ भोम्म भौम मज्झिमवयाणि ५७-९९ मतिंग! ९२ भोयणगत दोहदप्रकार १७२ मज्झिमविगाढ १७२ मत्तिकामय धातुवस्त्र २२१ भोयणगिह भोजनगृह १३६-१३८ । मज्झिमाणंतरजहण्णसाधारणाणि ५७-९६ मत्थक भङ्ग भोयणी भोगिनी ६८ मज्झिमाणतरमज्झिमसाधारणाणि ९६ .. पुष्पापीड भोयणो अज्झायो १७६-१८२ मज्झिमाणतरा ११७-१२८ मत्थककंटक मस्तककंटक आभू. ६४ भोयणोपक्खर भोजनोपस्कर ३२ मज्झिमाणतराणि-णि ५७-९४-१२७-१२८ मत्थग आभू. ६४ मज्झिमाणि ५७-९४-७६-१२८ मत्थतक भोज्य १८२ मउक मृदुक १८९ मज्झे विगाढा १२१ मदणसलाका पक्षी ६९-१९५ मउक्क मट्टियापीव्य मृत्तिकापीठक २६ १२४-१२८ मउड मुकुट ६४ मडहक मडभक ११५ मद्धक्खर १५८ मृग १६६ मडहिया मडभिका ६८ मधमग्गि महाअग्नि २५४ मकण्णी भाभू. मड्डहारक कर्माजीविन् १६१ मधापध महापथ १४५ मकतण्हा मृगतृष्णा २४६ मड्डाहसित बलाद् हसित ३५ मधित मथित २०० मकरिका माभू. ७१ मणवित्त मनोविद् ४ सुरा ६४ मकसक? १६२ मणस्सिला मनःशिला १४१ मधुरक म्रक्षित ४५ मणाम प्रिय १२० मुखमाभू. १८३ मग मृग ६२-१६६-२३८ मणिमओ मणितः १. मधुरसेरक सुरा २२१ मगमन्छ मत्स्यजाति २२८ मणिक ८० मधुसित्थ मधुसिक्थ १०४ म[ग]यंतिका मणिकार कर्माजीविन् १६० मधुस्सव मधुस्रवलब्धि ८ मगरक ६४ मणित्थवो अज्झाम वृक्ष ६४ मगलुद्धग मृगलुब्धक १६० मणिधाउकय १३३ मयंसल कृमिजाति ७० मगवच्छक वनस्पति २३८ मणिधातुगत १३३ मयु मृदु ३५-३६ मगसक क्षुद्रजन्तु २३७ मणिबंधहत्था ६० मयूरग्गीव वस्त्र १६४ मच्छबंध कर्माजीविन् १६० मणिमय भाभू. १६२ मरकल? २३८ मच्छंडिक शर्कराविशेष १८१ मणिरूवालिका मरणजोणि मजपरिय १५९ ६ मरिभ फल २३८ मजणमालिका पुष्प मणिवियारभूमिकम्म १. मरुभूतिकमनकल्लाणसोभणा मणिसण्णि मणिसंज्ञित १० मलय पर्वत ७४ मझगाढा १२८ मणिसुतं ५९ मलित मर्दित ११४-१४८ मजात्थाणि १२० म मणिसोमाणक कण्ठ आभू. १६३ मल्लकमूलक भाण्ड ६५ मझरसा गोत्र १५० मणीसमुच्चय १२९ मल्लगत दोहदप्रकार १७२ मज्झविगाढाणि मनोज्ञ ५ मल्लगभंड भाण्ड मसंतिक ५८-१२३ मल्लसाडग वस्त्र ६४ ममंतिय २४९ मणोज्ज गुल्मविशेष १४१ मल्लिका पुष्प ७० मसंदीणा गोत्र १५० मणोरध मनोरथ २४१ मल्लुंडी सर्पिणी मझायं.. मणोसिलक वस्त्र १६४ मसारम मसारक ५२ मजिसमकाणि १२८ मणोसिलवण्णपडिभागा मसारकल्लखारमणी आभू. .१६२ मजिझमकाया ११७-१२८ मणोसिलाणिभं वर्ण १०५ मसारगल्ल रख २१५ मक्खित पुष्प आभू. ६ मधूग १४१ मणिवर मणुज्ज मणेय २२-७७-१७२ Jain Education Intemational Page #425 -------------------------------------------------------------------------- ________________ ३१२ अंगविजाए सइकोसो मसूर . १२५ मंडी म भोज्य २२० मिदुभागे पर्वत ७८ मिधो शब्द शब्द पत्र शब्द धान्य १६४ मंजरीपुष्फ १७७ मातुस्सियाधीतरी २१९ मसूरक उपकरण १५-१७-६५-२३० मंजिट्टा १४. मातुस्सियापुस मातुःष्वसपुत्र २१९ महग्धम्हि महाये १६ मंजूसा मञ्जुषा २७-१६५ मायाकारक कर्माजीविन् १६३ महतरकाणं महत्तरकाज्ञाम् २५८ मंजूसिका. माषिका ७२ मारुदि मारुति महतिमहापुरिस ८ मंड बृहत् ११४ मालाकार कर्माजीविन् १६० महतिमहावीर ८ मंडलक मालायोणि महतिमहावीरवद्धमाणाय ५९ मंडलास महपितुयधीतर महापितृदुहित २१९ मंडलि सर्प २१८-२२७ मालुका पक्षिणी मास महमातुया पितुर्माता ६८ मंडलिकारिका कृमिजाति ६९ माषधान्य १६४ महन्वताणि ५७-९९ मंडव मण्डप १३८ मासककाकणी महन्वय महावयः १८७ मंडवा गोत्र १५० मासपूरणक महम्वयाणि १००-१२८ मंडि मासालग शयन ५२-६५ महंतकाई ५९ मंछिल्लका भोज्य १८२ माहकी गोत्र १५० महंताणि भाण्ड ७२ माहिसिक वस्त्र . महाजाति पुष्प ७. मंडूकलिआ मण्डूकिका २३७ माहिंद महाण महाजन १२३ मंत पर्वत ७८ मिसु महाणपेसक महाजनप्रेष्यक ११३ मंतिक कर्माजीविन् १६० मितुभागा महाणसगिह महानसगृह १३७ मंतुलित? क्रिया. १२१ मितूणि १२८ महाणसिक महानसिक ६७ मंथणी मन्थनी १७ मित्तजोणि महाणि १२८ मंथु महानिमित्त १ मंदर मिथः ३१ महापरिग्गह ५८-१२२ मंस कर्माजीविन् १६० मिधोसंलावजुत्ता महापरिग्गहाणि १२८ माउस्सहा? मिलक्खदेवता देवता २०६ महामत्त हस्तिमहामात्र १५९ माउस्सिया मातुःष्वसा म्लेच्छ १४९ महामंत? १६० माकण्णीकणिक? मिलिंदक सर्पजाति महालोक ६२ मागधवेला २४७ मिल्लेति मुञ्चति ४५ महावीर वद्धमाण १-९-१३. माढ गोत्र १४९ मिस्सका महासकुण १२८ २३९ माण लक्षण १७३ मिस्सकेसि महाहिमवत पर्वत देवता ६९ ७८ माणक भाण्ड १८८ महिलापस्सय महिलापश्रय मिस्सगामास २७ माणसंपन्न . महिलाय महिलायाः २० माणिका मीण मत्स्यजाति २२० भाण्ड कर्माजीविन् १६० माणितपुव्व महिसघातक मीमंसका गोत्र १५० महिसाहा __ आसन ७२ माणुस्सकाणि १२५-१२८ मुकणंदवण १०४ महिसीपाल कर्माजीविन् १६० माणूसाणूक मुग्गभजिय भोज्य १८२ महिंद पर्वत ७८ मात? १५४ मुग्गा नकुलिकाविशेष १७८ सुरा १८१ मातंग धान्य १६४ मंगलवायण मङ्गलवाचन १४७ मातुलधीतर मातुलदुहित २१९ मुजायण गोब १५० मंगुल अशुभ ९५ मातुलिंग फल ६४ मुहिक कर्माजीविन् १९१ पशु २२७ मातुलिंगी वृक्ष ७० मुणालिक मृणालिका फल मंचक शयन १५-२६-६५ मातुलुंग फल २३१ मुणेतूण ज्ञात्वा ५६ मंचातिर्मच " ५४८ मातुलुंगरस २३२ मुर्तिगमज्झ मृदङ्गमध्य २५० मंचिका शयन २६-१३७ मातुस्सिया मातुःवसा २१९ मुत्तामय आभू. ११२ मंचुलक वृक्ष? २३८ मातुस्सियाधीतर मातु:वसूदुहित २१९ मुत्तावलि ६८ मिलक्खु ११६ १७३ ७२ महु मंगुस Jain Education Intemational Page #426 -------------------------------------------------------------------------- ________________ द्वितीय परिशिष्टम् ३१३ मुत्तिक युक्ताध्ये " ६८ योगवाहा ५८ योग्गायरिय १५९ मेरा १३० मेलक्खु ५८-१२२ रनक रण्ण रण्हक वाद्य २३० मोरेंडक मुरुव मुरुंब १४२ शब्द पत्र शब्द शब्द पत्र मौक्तिक २१५ मेचक वर्ण १०४-१६४ युत्तग्धम्हि भाण्ड २२१ मेजक पक्षी १४५-२३८ युजइ युनक्ति १३ मुत्तिका पडिमा मृत्प्रतिमा १८३ मेदित पुष्ट ११४ यूथिकातेल्ल २३२ मुत्तोली प्राणिविशेष २५३ मेधुण ? १५५ मुदितजोणि १३९ मेयकवण्णपडिभाग मुदितसाधारथूभ २२२ मेरक सुरा ६४ मुदिताणि ५८-१२१.१२८ मर्यादा २४१ रकिगत भाण्ड २१४ मुदितामास म्लेच्छ २६३ रच्छागिह रथ्यागृह १३६ मुद्दिका आभू. ११६ मो पादपूरणे २५६ रच्छाभि(भ)त्ति भोज्य ७१ भाण्ड ७२ मोक्ख मुहियाणि-णिं १२५-१२९ मोक्खजोणि आरण्य १७९ मुद्दीगा द्राक्षाफल २३८ मोगरग रणजोणि अरण्ययोनि १४० पुष्प ६३ मुद्देयक अकलिआभू. १६३ मोगल्ल रजुविशेष ११५ गोत्र १५० मुधुलूक पक्षी मोघविखद्धित क्रिया, १४८ रतीसंपयुत्त मुम्मुलक कृमिजाति रत्त - वर्ण १०४ मोदक भोज्य १८२ मुयंग मृदङ्ग ४१ मोरकंठ रत्तकंठक गुल्मजाति ६३ ९२ मुरव रत्तक्खारमणि भाभू. १६२ भोज्य १४२ मृत्तिका २३३ रत्तणिप्फाव धान्य १६५-२३२ मोलि सर्प २३९ रत्ततिल मोहणक १७० मुसल रत्तनामाध्यावं १५० मोहणगिह मोहनगृह १३६ मुहफलक मुखआभू. ६४ रत्तरजक कर्माजीविन् १६० मुहवासक १८३ रत्तवण्णपडीभाग मुहातिमास १८६ यगिक याज्ञिक (1) ५ रत्तवीही धान्य १६४ मुंगसी गोत्र १५० चतुष्पदा यजुम्वेद रत्तसालि " १६४ यणाणा मुंचंत मुञ्चत् रध वाहन १४६-१६६ भाण्ड ६५ यणिक " १५० रधकार कर्माजीविन् १६० मुंडलोह धातु यण्णेज्जामास स्थगृह १३६ यात्राप्रवहण मुंदिका मृद्वीका फल यत्तप्पवण ७ रधजातरत रथजातरत १८४ मूलकतेल्ल यत्नानुयल १४८ रधणेमिघोस ध्वनि १७३ यदाण कर्माजीविन् १६ यदाज्ञक मूलकम्म रधप्पयातकरत यथालाभ २५६ मूलक्खाणक रथसालाय रथशालायाम् १३८ यथोक्ताभिः १८८-२१५ रभस्सं रहस्यम् १. यमगामास २१९ मूलजोणि ३२-४८-१३२-१४० रमणिजाणि ११८ यमा १५३-१५५ मूलजोणिसमुत्थित रमणीयाणि ५८-१२४-१२८ यव १६४-१८१ मूलजोणीमय १६२ रयक कर्माजीवी-रजक १६० यसवतो यशस्वतः १३० मूलवाणिय कर्माजीविन् १६ रयणकलावग भाभू. ६५ यस्स यस्य ४६ मूलामास २५ यस्सक? १४७ रयणगिह रवगृह १३७ मूलिक कर्माजीविन् १६० यागहरण १४७ रयतगिह रजतगृह १३६ मेखल आभू. १ याचितक क्रिया. १६६ रययमासम सिकक ६६ मेखलिका कटीआभू. १६३ याण यान २६ रयितपुच्व मेघडयकायण? क्रिया. १८६ याणुस्सय यानोत्सव ४. रस मेघडंतीय ९ याव यावत् २४९ रसजोणि १४० अंग०४० १५० मुंडक यज्ञेयामर्ष १४८ रधगिह २४४ २३२ यत्ताणुयत्त १८ " १६०-१६१ यधलाभ गोत्र १५० यधुत्ताहिं मूलगोत्त ००० Jain Education Intemational Page #427 -------------------------------------------------------------------------- ________________ अंगविजाए सइकोसो पत्र १७७ रातण शब्द शब्द रसणा आभू. १ रिद्धिपत्त रसदव्वी भाण्ड १९३ रिसिमंडल रसधातुगत १३३ रिंगमाणक रसायते क्रिया. १०७ रुक्खजोणि रसाल भोज्य ७१ रुखफल रसालादहि " २२० रुक्खामास रसेजा ५८ रुगण ? रसेया १२३-१२८ रुचक रसोतीगिह रसवतीगृह १३६ रुचिका रस्स हस्व १९१ रुचिकातेल्ल रहस्स गोत्र १५० रुट्राणि रहस्सपडलो अज्झाओ १८६ रुपण रंगावचर नाटकपात्र १६०-१९१ रुणारुत रंधणक रन्धनक २४९ रुदित रंधित क्रिया. १४८ रुदितविधि राइण्ण सर्प २१८ रुदिताणि वीसं राजपोरुस राजपुरुष १९१ रुद्दा राजमहोरक स्थल-जलचर २२७ रुधिचीक ? राजादन-फल २३८ रुप्पमय राते राति १०७ रुप्पियमास रातोवरोधम्मि राजोपरोधे २५८ रुप्पी रामायण ग्रन्थ २४८ रुरु रायजोणि १३९ रूवपक्खर रायण्ण राजन्य ३ रुवाकड रायधाणी राजधानी १६१-२०१ रूविभग रायपध राजपथ १३७ रूवेया रायपुरिसजोणि १३९ रेचित रायपोरिस कर्माजीविन् १५९ रोगमणाणि रायप्पसात राजप्रसाद रायब्भंतर राजाभ्यन्तर ८५ रोहणिक रायमग्गसमासु रच्छासु २१४ रोहिणिक रायविज्जा १४३ रोहिणिक रायसस्सव धान्य १६४ रोहित रायसासव " २२० , रायाणं राजाज्ञाम् २५८ रोहिती रायाणुपायजोणि १३९ रायिणं राज्ञाम् २१३ लइत रायिमंत सर्पविशेष २२७ लउच रायो पज्जायपत्ति राज्ञः पर्यायपनी ६८ लउसु रालक धान्य १६४-२२० लक ? रिकिसिक पक्षी ६२-२३८ लकड रिट्ठक वृक्ष ६३ लकुच पत्र शब्द ऋद्धिप्राप्त ८ लकुचि वृक्ष ६३ ११५ लकुल रित् २५९ लक्षण लक्षण १-२ ७० लक्खणो अज्झायो १७३ लक्खये लक्षयेत् १९७ १३० लतागिह लतागृह १३८ ९२ लतादेवता देवता २०६ हस्ताभू. १६३ लतालट्टि वृक्षजाति ७० वृक्षजाति ७० लद्धामास १९९ २३२ लभित्ताणं लब्ध्वा १९७ १२९ लयित लगित २०० रुदित ४३-१५५ लवंगपुप्फ पुष्प ६३ रुदितारुदित ३४ लसिया पूय १७७ क्रिया. १६८ लंका अङ्ग ६६ ९-१० लंखक कर्माजीविन् १६५ ११-४२ लंवा(चा)पलि वृक्षजाति ७० ५९ लाउल्लोपिक लगितोल्लोपिक १८३ १५५ लाउलोयिक लायितोल्लोचित १८३-२१० आभू. १६२ लाजिका? ६८ २३९ लाडी लाटदेशजा ६८ पुष्प? १०४ चतुष्पद ६२ लाभद्दारं अज्झायं १४४ कर्माजीविन् १६१ लाविका पक्षिणी ६९ क्रिया. १६८ लासक कर्माजीविन् १६१ धातु २३३ लासित क्रिया. ८१ कृमि २३० क्रिया. १४८ लिंगिच्छी वृक्षजाति ७० ५९-१२५--१२९ लुक्खणिद्ध वर्ण १०५ लोट्ट १०६ लुक्खणिद्धाणि ५८-१०६-१२८ श्रीन्द्रियजन्तु २६७ लुक्खलुक्खाणि ५८-१०६-१२८ क्षुद्रजन्तु २२९ लक्खवण्णपडिभाग पक्षी २२५ लुक्खाणि ५८-१०६-१२५-१२८ रोझ-गवय ६२ लुक्खामास १६८ मत्स्यजाति २२८ लुचित क्रिया. १३०-१४८ चतुष्पद ६९ लुता कृमिजाति ७० लुलितप्पसादित क्रिया. १४८ लगित १९८ लेखक कर्माजीविन् १६० फल २३१ लेखा वस्त्र ७१ " २३८ लेज्झ लेह्य १४३ ११६ लेज्झगत दोहदप्रकार १७२ आभू. ७१ लेज्झचुण्ण लेह्यचूर्ण १८२ वृक्ष ६३ लेवणगिह लेपनगृह १३८ पर्वत ७८ लाणी ५८ लिच्छा Jain Education Intemational Page #428 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् . ३१५ लोके लोद्ध वृक्ष २२७ ११ W००० वण्णा س शब्द शब्द पत्र शब्द पत्र लेहणिक्खिवण लेखनिक्षेपण ९७ वईदबुद्धि पुष्प ७० वडम लेहपट्टिकमंडल ११६ वउत्थ प्रोषित १९६ वड्ड बृहत् लेहिचक? २४९ वक वृक ६२ वड्ढकि कर्माजीविन् लोकक्खिणो गोत्र १५० वक्कभंड वल्कभाण्ड १४२ वणकस्मिक लोकमाता वस्त्र २२१ वणति पुष्प लोकम्हि वक्कय वल्कज आच्छादन ६५ वणपेलिका भाण्ड १९५ लोकहितय लोकहृदय ५७ वक्कल वल्कल १४२ वणप्फइकाइकाणि लोणवाणिज कर्माजीविन् १६० वक्तिकतेल्ल वल्किकतैल २३२ वणप्फती वनस्पति १२१ लोतेक! वक्खण वसण ६०-९६-१०१-१२३ वणसंड वृक्ष ६३ वक्खस्सामि व्याख्यास्यामि १८६ वणियप्पधजोणि वणिक्पथयोनि १३९ लोपक पशु वक्खाइस्सामो व्याख्यास्यामः १३५ वण्ण लोपा वक्खामि वक्ष्यामि ४३ वण्णजोणि लोममंडलक १४० वक्खायिस्सामि ___व्याख्यास्यामि १९२ लोमवासी अङ्ग ६६-७६-१२ वण्णधातुगत १३३ वक्खावत्थद्धरत वृक्षापस्तब्धरत १८४ वणपडीभागा लोमसिका कर्कटिका ७ १०४ वग्धपद व्याघ्रपद गोत्र १५० लोमसिग फल २३८ वण्णमत्तिका वर्णमृत्तिका २३३ वचाई कृमिजाति लोमहत्य लोमहस्त २१० वण्णयिस्लामि वर्णयिष्यामि २३ वञ्चगिह व!गृह १३६-१३० लोयक चतुष्पद वण्णसुत्तक वञ्चदेवता आभू. १६२ व!देवता ७६-२२४ दे० शटितधान्य ३३ वस्त्र ७१ वच्चभूमीय वर्षोभूम्याम् २२२ लोलित क्रिया. ८४ वण्णेय वच्चाडक लोवहत्थपाणिय भाण्ड १९३ वक़वत् ? २२२ वतंसक कर्णआभू. १८३ लोहकार कर्माजीविन् १६० वच्चाडगत व!भूमी २१४ वतिभेदग क्षुद्रजन्तु २३० लोहजालिका धातुवन १६३-२२१-२३४ वच्छ गोत्र १४९ वत्तणासी सर्पिणी भाण्ड २५९ वच्छक लोहमाण बाल १७० वत्तणीपालक वर्तनीपालक ८९ लोहमय भाण्ड २२१ वजिहिते वादयिष्यति ८४ वत्तणीपालमग्गिय वर्तनीपालमार्गिक ९० आभू. १६२ वट्टक पक्षी १९७ वत्तपुव ८२ भाण्ड वृत्तपूर्व लोहसंघात ६५ वत्तमाणजोणि लोहिञ्च गोत्र १५० वखुर वृत्तखुर ११६ वत्तमाणाणि लोहितक वृत्तक्रीडनक ११६ ५७-८२-१२८ आभू. १६२ वट्टखेलणक सर्पजाति ६३ वट्टज्झाय वृत्ताध्याय ११६ वत्ता वार्ता लोहितक्ख आभू. १६२ वट्टपीढक आसन वृत्तोत्सव ८१-१०० ६५ वत्तुस्सय लोहितिमा दोहदप्रकार १७२ वृत्तमस्तक ११६ वत्थगत लोहितिका १८ वमत्थ लोहियक्ख रख २१५ वट्टमाणग भाण्ड ६५ वत्थगिह वस्त्रगृह १३८ लोहीगत भाण्ड २१४ वट्टमुह १४० लोहीवारगत भाण्ड २१४ वट्टलोह धातु २३३ वत्थजोणी अज्झा ल्हासेहिति लासयिष्यति ८४ कर्माजीविन् १६ वट्टलोहमय धातुवस्त्र २२१ वत्थपाढक वहसीस वृत्तशीर्ष ११६ वत्थरिका भाण्ड ७२ वट्टा ५८-१२८ वत्थाधिगत वस्त्राधिकृत कर्माजी विन् १६० वइए उक्तः वट्टापेल वृत्तापीड २५९ वत्थि बस्ति ९४ वहत क्रिया. १९९ वट्टी वर्ति ६६ वस्थित अवस्तृत ११७ वइयाकरण व्याकरण ५७ वट्ठण वस्त्र १६४ वस्थिसीस अङ्ग ६०-२०४ वहरमच्छ मत्स्यजाति २२८ वड वृक्ष ६३ वत्थुदेवता वास्तुदेवता २०६-२२४ वइस्सझोसित वैश्यजोषित १६१ वडक उद्भिज २२९ वत्थुपारिसद वास्तुपार्षद १५९ वृत्तमुख ११६ वत्थजोणि MEEEEEEEEEE GMm Now ०० Jain Education Intemational Page #429 -------------------------------------------------------------------------- ________________ अंगविजाए सइकोसो १५३ शब्द पत्र शब्द शब्द पत्र वत्थुवापतिक कर्माजीविन् १६० वसवा देवता २०४ वाधुज उत्सव ४०-१२१-१४३-१९० वस्थोपजीविक १६० वसायं वसायाम् ५ वाधुजभंड विवाहभाण्ड १७५ वदंसक अवतंसक १४७ वसुमंतो वसुमान् १०५ वाधेज विवाह १३४ वधुज्ज विवाह १४१ वस्सथर पर्वत ७८ बापण्णा वधूमज्जण वधूमज्जन २५५ वस्सारत्तं वर्षारात्र ६७ वापण्णोपहुता वद्धक आभू. ११६ वंजण व्यञ्जन १ वापद व्यापत् ६१-८० वद्धणक उत्सव ९७ वंजणऽज्झायो १७४-१७५ वापर्दि व्यापदं ८९ वडमाण वर्धमान १ वंजणात व्यञ्जनान्त १५१ वापन्न १२२ वंजुल वन १३७ वप्प वृक्ष ६३ वामगत्तामास २०१ वप्पक बाल १६९ वंत वान्त १७१ वामणक बप्पडी भोज्य २४ वंतं? १० वामदेस वप्पा वप्ता १०७ वंदहे वन्दे ६ वामद्धणाहारा १२८ वप्फति भुनक्ति १०७ वंदिताणि ११-३८-१३८ वामपक्ख वमारक स्थल-जलचर २२७ वंदियविहि ९-१०-५९ वामपार गोत्र १५० वम्मिका आभू. ७१ वाइज्जो वाचयेत् १० वामभाग वय ब्रज १३७-२२२ वाउकाणी वस्त्र ७१ वामसील वयसाधारणा वाउजोणीक वायुयोनिक १४० वामाई ११३-१२८ परिसर्पजाति वाउव्वातिक वरह ६९ वातीत्पातिक १९२ वामाणि ५७-७५-११० धान्य १६४-२२० वाकपट्टिका वल्कपट्टिका वरक १८ वामा धणहरा ५८-११२-१२८ गोत्र १५० वाकल वल्कल ८० वामा पाणहरा ५८-११२ वस्त्र २३२ वरद वामामास रज्जुविशेष ११५ वागरणजोणि ६-१० वामायार वागरणपागड व्याकरणप्रकट वरमजण उत्सव २५५ वामावट्ट वागरणोदधि वराणि ५९ - १२६ - १२८ वामा सोवद्दवा ५८-११२ वागरणोपदेसो अज्झाओ वराहा गोत्र १५० वामिस्स व्यामिश्र ९५-१२८ वाचि वाकेचिक? १४४ वरियगंडिया अरहस्स वामोद्दार्ग णगरं? वाणर पशु २२७ वरिसधर वर्षधर - कञ्चुकिन् १५९-१६० वायुक्काइकाणि वाणाधिगत कर्माजीविन् १६० वरुणक वृक्ष ६३ वायुणेय १२१ वाणियककग्म १५९ वरुणकाइय देवता २०४ वायुमुत्ता कण्ठाभू. १६३ वाणीर गुल्मजाति वलक्ख? १४७ वायेजो वाचयेत् १२९ वात वलभी वायेहिति वादयिष्यति ८४ वातकण्ण देवता २२४ वलुयग आभू. भाण्ड ६५ वातकुरील उद्भिज २२९ वलयवाणिय १०४ वारमट्टि फल २३८ वातगुम्म रोग २०३ वल्लिका कर्णआभू. १८३ वारवाण वातचक्ककमंडल कञ्चकप्रकार ६४ वल्लिपरिपल्लक ? २४० वातपाण २२२ वारंग वृक्ष ६३ वल्लिफल वातमणा ५८-१२३-१२९ वारिणीला गोत्र १५० वल्लीतेल्ल २३२ वातंड रोग २०३ वर्षाकालिक १०१ भोज्य २२० वातंडअरिस विवाह ९८-१३४ ववस्संति व्यवस्यन्ति ११५ वातंदविस प्राणी? २२० वालक? १४२-१७० वसणंतर वृषणान्तर १२५ वातंसु उद्भिज २२९ वालकल्लि भोज्य ७१ व(वा)सवेलिका २४७ वातिक ७३ वालमय आभू. १६२-२१५ वसता ५ वातिंगण फल २३८ " भाण्ड २२१ बृहत् ११४ वागपट्ट * 4: irl. Tillain is in thilta वरत्त १० RUM ma ० 9 ० . वारक वारिस २०३ वारेज " वसया Jain Education Intemational Page #430 -------------------------------------------------------------------------- ________________ शब्द वालवा वालिका वालीणा वालुक्क वालुक वालुकी बाबदारी बाजोगीमा वावारक ? वाविद्ध वास वासकडक वासघर वासण वासंती बासिह वासुरुल वासुल वासुल वाहणगत वाहिज विदयु विमाकरे विइत्त विकद्रुति विकरण विकलका विकंपण त्रिकालिका विकूर्णत विपिन विकृषित विक्कणित विक्कस विकंदित विक्कंदियपडले विदिवाण अव विक्ख "" बिक्सर विक्खिण्ण वित पत्र फल गोत्र कर्णमाभू. मत्स्यजाति २२८ विक्खिन्न ६४ बिखरे विखिवंत विगतस्सर ७० १५० विगयसंठाण विगलप्पमाण १८८ "" वृक्षजाति गोत्र शब्द शब्द क्रिया. १५० विक्खित्तमणता विक्षिप्तमनस्कता १३५ विणिकोलत ७१ विक्खित्तविकधा विक्षिप्तविकथा 21 विट्टते ८०-१६८-१७१ विणियत्त विकीरेत् ४५ विणीयविणक्ष विच्छिति विक्षिपत् १३५ दिकृतवर विकृत संस्थान ३५ १७ २१४ १०७ ८० वृश्चिक २१० विक्षिप्त १६८ १२२-१७१ विस्तीर्ण विक्षिप्त १६८ - १७१ ५२ ४१ २३८ विगिलते १६७ १८३ व्याविद्ध १०८ - १३० विघोलते व्यास - विस्तार ४८ विच्छिक वासकटक विच्छित्त वासगृह २२२ विच्छिन्न १४२ विष्णुद ७०-१०४ विच्छुद्धगत्त गोच १५० विच्छे ? स्थानविशेष २२२ विजयद्दार वसन पुष्प गोत्र १४९ विजयिका द्वितीयं परिशिष्टम् पुष्प ७० - १०४ विजाणीया दोहदप्रकार १७२ मिता वाहन १९३ विज्जा व्याकुत् १२४ ४७ विजादेवता विचित्र ६ विज्ञाधारक विकर्षति ८० विजासत्थाहिवुत्था १४६ विज्जिस्सति २३७ विहि 99 ४४ विट्ठण ४४ विडिएभ पत्र वृक्ष ५ विट्ठ नपुंसक ७३ विणमंत विक्षरति ४५ विणयजोणि विकीर्ण १०८ विणासित विक्षिप्त १२- ३८ विणासिंत क्रिया. विष्णातून विष्णासमवाय विन्यासनार्थतया चिन्ह ? वितङ्गीक वितत विताक वितीतोस वित्त विदू विधत्ते विधार विधावति १४४-१४६ विधित्तिक विजयवती १९८ विधीचार विजानीयात् देवता १४ विधीयति ६९ विपज्जय ६९ विपडत 39 33 पत्र विनिकृजत् ? विनिष्ठीवति विनिवृत्त विनीतविनय पिनत्स्यति विज्ञाय विद्यात् १८-४६ विपत्तीसंपदा देवता २२४ विपाडित कण्ठआभू. १६२ देवता २२४ विपिक्खियविहि क्रिया. १७५ विपेक्खितविधिविसेस क्रिया. ८८ विप्यकति क्रिया. ९० विप्पकिण्ण विवक्ष्यति ८१-८५ विप्पघोलति क्रिया. १३० विज्जिहिति आभू. ०१ विहि वित् ४२ विज्जु क्रिया. १८४ विमुता १२३-१३० १५५] विधाय विद्युत् २०६ विनोति विद्युत् २५४ विप्पयोगजोणि विधुति ५. विप्यरिचेते क्रिया- ११० विप्परिवत्तते भोज्य १८२ विज्झवित विक्षपित विध्यापित १६८-१७१ विप्परिसि विक्कणित १८३ विजेते विन्दित १५५ विमीयति विक्षीयते २५० विप्पलोट्टित वेष्ट १९० विप्पलोवण विटपक ६ विप्पसारित विनष्ट १६८ - १७१ विपेक्खियाणंगे दस विनमत् ३३-३७-१३५ विप्पोसहिपत्त विप्रुडौषधिप्राप्त लब्धि १३९पिडित विभ्रष्टपतित क्रिया. १४८ - १६८ विभत्तीअ विभक्त्या ४० विनाशयत् २८ विभाज विभाजयेत् ४४ ८ ४४ वितर्दिक A ६ क्रिया. ११७ वस्त्र ६४-१६४-२०६ वृतितोष ९३ विस्तृत ११७-१३४-१९० विद्वान् १० क्रिया. १५५ विहार २२७ क्रिया. ८० फलजाति ७० वीथीचार २०६ विधीयते १२९ विपर्यय ४५ विपतत् १२२ १० ३६ १०८ ८१ ४ ८४ १२७ १३० १९४ विपातिवादित विपाटित १६८ - १७१ ९-१० ५९ विप्रकर्षित १९५ क्रिया. १०८ ८० क्रिया. विप्रयोजित २०० १३९ क्रिया. ८० ८० "" " विप्रर्षि १०१ क्रिया. १५५ २०० १०८ ११-३४ " Page #431 -------------------------------------------------------------------------- ________________ ३१८ अंगविजाए सहकोसो पत्र वेधण १८३ विष्णु २२३ वैतालिक १४७ वेदिका १५२ वेदी १३६ वेदोपकरण २३९ वेदाध्यायिन् १०१ गोत्र १५० वस्त्र ६४ वैधव्य १९७ वैमनस्यात् ४३ गोत्र १५० वस्त्र ७१ कर्माजीविन् १६१ क्रिया. ८१ विडम्बयति ८३ भोज्य १८२ जलवाहन १६६ २२१ वृक्षजाति १४२ वेश्यागृह १३८ स्थानविशेष २२२ देवता २०४ वैशिक १६७ वेश्यागत २०८ ५७-१०३ ३३ विहक पर्वत अपि शब्द पत्र शब्द पत्र शब्द विभावेतूण विभाव्य ८६ विसतिथिका कर्माजीविन् १६१ वेण्हु विमट्ठ विमृष्ट २५ विसमाणि ५८-१२४-१२९ वेतालिक विमरिस विमर्ष ५७ विसलाइत विशलाकित? ८. वेतिया विमिलीसेलणालिक? ५ विसंधित क्रिया. १६८ वेती विमिसिंत दे० प्रकाशित ६ विसाणमत्तिका वर्णमृत्तिका २३३ वेतोपकरण विमुक्कायं विमुक्तायाम् २० विसाह विशाखा २२३ वेदज्झाइ वियडप्पकास विकटप्रकाश १३७ विसिण्ण विशीर्ण बेदपुट्ठ वियडसंवुडा ५९-१२८ विसेसक तिलकविशेष ६४ वियागरिज व्याकुर्यात् ७ विसेसकिया ओकुंतणक वेधच वियागरे ४२ विस्सस्थ विश्वस्त १४३ वेमणंसा वियाजिजमाण? क्रिया. १९८ विस्ससुद्द वेयाकरण वैश्यशूद्र १०३ वेलविक वियाणक वितानक ११७ विस्सुअ विश्रुत १९२ वियाणिज्जो विजानीयात् वेलबक २४ विस्सोदण भोज्य १७९ वेलंबित वियाणीया विहग १४७ वेलंबेति बियाणेज्जो १९६ विहि वेलातिक वियाणेय १६ विंझ विरुभति विरुणद्धि १९७ वी विरूढतरक ११८ वीजणी उपकरण २३० वेल्लरि विरोध विरुह ९ वीणा ___ वाद्य २३० वेल्लिका? विरोह " ९ वीयणी उपकरण २०५ चेसगिह विरोइंते विरोहति ( स० ए०) ३३ वीयणीया व्यजनिका १९८ वेसण विलका विलया-वनिता ६८-२०२ वीरल पक्षिनाम ६२-२३९ वेसमणकाइय विलंधित क्रिया. १४८ वीवाह १४५ वेसिक विलात वस्त्र १६३ वीस १२७ वेसियागत विलाल पशु २३८ वीसतिवग्गा ५९ वेसेजसुद्देज्जाणि विलालु " २२७ वीहि धान्य १६४ वेसेजाणि विलित वीडित ४५ वुक्खाधिउत्था देवता २२४ वेस्ल विलियंध वृक्ष ६३ वुख वृक्ष २२२ विलिंजरा पुष्प ७० वुट्ठिदार वेस्सखत्त विलेपिका भोज्य ६४-१७९-२४६ वुट्टिद्दार वेस्सजोणि विलोकंत विलोकयत् ४२ वुड्डजोणि १३९ वेस्सप्पकतिओ विल्लरी पक्षिणी ५९ वुप्पसुत्त कण्ठआभू. १६३ वेस्सबंभ बृंहित १४८ विवट्टणग वेस्सवण वेइया वेदिका ३१ विवरा ५८-१२४-१२९ वेस्सेयाणि वेइल्लपुष्फिका विचकिलपुष्पिका १०४ विवाडित वस्त्र १६३ वेस्सोसण्ण वेकच्छग आभू. ६५ विवाडेंत विपादयत् १४४ वेकंतकलोह वेहायस धातु २४८ विवाडेती विपादयती वेजयंती वृक्षजाति ७०-१४६ विवादजोणि पुष्प ७० वोकसित विवाह उत्सव २२३ वेटण वेष्टन १३४-२४२ वोक्कितक विविय ? क्रिया. १९१ वेडसी वृक्ष ७० वोमीक विवेक्खित विप्रेक्षित २०५ वेढक आभू. ६५-११६ वोसट्टमाण १२१ ७८ वेल ३० वेलमय वैश्य १०२ द्वेष्य १२०-२५३ वैश्यात्र १०२ १४६ १४४. भाण्ड १९३ वूहित १०२ देवता २०५ १०२ वेंटक १३९ १९२ अङ्गुलिआभू. १६३ व्यपकृष्ट १४८ भोज्य १८२ सर्पिणी ६९ विकसत् १४८ Jain Education Intemational Page #432 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् पत्र पत्र शबरदेशजा ६८ १५३ १२८ सभण्डनोल्लाप? २०७ भोज्य ७ समयुञ्जन् (१) १५ समनिर्मुष्ट २३ समनुवर्तते समतिकान्त २५० परिपूर्ण ११४ ० समन्थनी ७२ १५४-१४५ समापयेत् १७१ सत्कृत ३७ सत्त सत्तक सत्तखुत्तो सत्तमिक शब्द शब्द सण्णिरोध सअंसूग साश्रुक ३५ सण्हमच्छ सक स्वक १२३ सण्हाणि सकड वाहन १६६ सत सकडचक्क शकटचक्र २४२ सतधोत सकडपट्टक ११६ सतपत्त सकडी वाहन ७२ , सकडीक ,७२--१६६ सतपदि सकपरका ५८ सतप्पाय सकलदसद वस्त्र १६३ सतवग्गे सकविगतगोत्त गोत्र १५० सतविसय सकस्स स्वकस्य २४ सतसहस्स सकाणि-णि ५८-१२८ सतसहस्सवग्गे सकित (कसित) गोत्र १४९ सता सकुचिका मत्स्यजाति २२८ सतीमता सकुणि पक्षिणी ६९ सतेरक सक्कत सक्कलिका भोज्य १८२ सगड शकट २६ सगडी सत्तर सगलिकारस २२१ सत्तरिवग्गा सगुण शकुन १४५ सत्तिवपण सगोत्ता सत्तुपिडि सञ्चपरिहार सत्थंधिवुत्था सज्ज वृक्ष ६३ सत्थाण सजलस रस २३२ सत्थावरण सज्जा शय्या १०१ सस्थिआयमणी सजिजमाण सज्यमान १९८ सत्थिक पर्वत ७८ सत्यिक सट्रि १२७ सट्ठिवग्गा सत्थिण्णा ? सडिका पक्षिणी ६९ सत्थिसंघातमंडल सडकभोयण श्राद्धभोजन १८० सदिवारित सढिक शढिक ६७ सहमणा सण गुल्मजाति ६३ सद्दया सणिच्छर शनैश्चर २१० सद्दा सणिचर ,,१०४-२१. सध्या सण्णाखंधावार सनस्कन्धावार १३९ सनिकासिय सण्णाहपट्टक ६४ सन्निवेस सण्णिकुहित क्रिया १५२ सप्पक सपिणरुद्ध " ११५ सप्फ शकटी शब्द सन्निरोध ३८ सबरी मत्स्यजाति ६३ सबल ५९-१२४-१२८ सबुद्धिरमणाणि १२७ सभंडणमुल्लक १०४ समखेत्ताणि पक्षिनाम ६२ समगिरेस? पुष्पजाति ६३ समगुण्हिक बहुपदा २२७ समजुंज त्रीन्द्रियजन्तु . २६७ समणिम्मट्ट ५९ समणुवत्तति शतभिषग २०८ समतिच्छिन समतुंब समयमंडल सदा समल्लिकंति स्मृतिमता २५ समंछणी सिक्कक समागमदार लक्षण समाणए समाणक्खराणि समाणयंतो सप्तकृत्वः १८४ समाणि समाणित १२७ समाधिअण समामट्ठा वृक्ष समाय सक्तुपिण्डी समारोधण देवता २२४ समालभणक संस्थान २१८ समास शस्त्रावरण २०१ समासज भाण्ड २५४ समासेयणक आसन ६५ समिज्झतु स्वस्तिक १४७ समिद्धजोक समिद्धविहि निपन्नप्रकार ५२ समज ११६ समुज्जत क्रिया २०० समुज्जग ५८-१२३ समुहकाक गोत्र १५० समुद्दकुमार उद्भिज २२९ समुद्दकुमारी ५८-१२३-१२८ समुहवल्ली सनिकासित ११५ समुद्दावक ? २०१ समुपलक्खिभ बाल १४५-१७० समुम्मट्ठ पुष्प ६३ समुस्सवण सम्मानयन् ३७ ५८-१२४-१२८ क्रिया १६८-१७० गोत्र सज्झ आभू. उत्सव १३-१४३-२२३ समारोहण १९३ क्रिया १७० उत्सव ९८-१२१ समासाद्य ५७ समासेचनक ९८ समिध्यताम् ११२ समृद्धयोग २४८ समृद्धविधि ९-१० समुद्यत (2) १५-३६ १४३ समर्जुक ३४ पक्षी २२५ देवता २२४ " २२४ वृक्षजाति समुपलक्ष्य १३ समुन्मृष्ट २२ समुत्सवन १९३ Jain Education Intemational Page #433 -------------------------------------------------------------------------- ________________ पत्र नलुलिकाप्रकार २२१ द्वीन्द्रियजन्तु २६७ संस्कृत १७६ कर्माजीविन् १६० १०४ द्वीन्द्रियजन्तु २६७ उद्भिज २२९ १०४ संस्कृता २२० ૨૧૫ आभू. १६२ १०४ सम्मोदी शयनगृह १३८ सब्बवेद १५० संखमल १५८ संखा शङ्खवाणिजक १०४ अङ्ग ७७-१२४ भाण्ड २२१ गोत्र १५० १२८ ५८-११२ ३२० अंगविजाए सद्दकोसो शब्द ___ पत्र शब्द पत्र शब्द समोखिण्ण समुत्क्षिप्त १९५ सब्वचलामास १३० संकोसक समोवयितगत्त १११ सम्वट्ठक कृमि २२९ संख सम्मई सन्मति-वीरजिन १. सव्वणीहारगत १६८ संखा सम्मजित सम्मार्जित २१ सब्वतोभद्द आसन ३१-६५ संखकार सम्मट्ठ सम्मृष्ट २४ सब्वत्त सर्वत्र १५८ संखचुण्ण सम्मिका कर्णआभू. १८३ सम्वत्थीक? ३०-४८-५१ संखणग सम्मोई सम्मुद् १२-४०.१११ सम्बत्थीभावप्पदेसदंसक ५७ संखणा सम्मुत् १९८ सव्वपल्हथिका सर्वपर्यस्तिका १८ संखणाभि सम्मोयिसा सम्मुद् ३९ सव्वपादोवक सर्वपादोपक १४२ संखता सयओ सयतः ६ सव्वबाहिरबाहिर ८९ संखभंड सयणगत दोहदप्रकार १७२ सव्वरंगावचरगत १३० संखमय गोत्र सयणगिह सयणपाली कर्माजीविनी ६८ सव्वसज्जीवपरामास १३० संखवलय १५५ संखवाणियक सयणावत्थद्धरत सयनापस्तब्धरत १८४ सव्वसप्पसु सव्वाणित? शतशाख सयसाह सव्वोधिजिण सर्वावधिजिन १ संखागवलमय सयसाहस्समुख शतसहस्रमुख सब्बोसहिपत्त सौंषधिप्राप्त संखागोत्त सयसाहस्ससाधि शतसहस्रशाखिन् पशु २३८ संखावम्माणि सयाहिजुत्त सदाऽभियुक्त ससपतिकाय सस्वपतिकया १८५ संखावामा सयितव्वजोणि फल ६४ संखिक ७. संखेणा सर श्वसित १४८ संगमजोणि सरक-ग " १९३ सान सरगपतिभोयण ससिस्स सच्छिष्य ५ संगमत्तिका २३३ संगमित सरजालक सस्सप धान्य १६५ संगलिका सरंट शरट २२७ ० सस्सयित संशयित १९९ संगलिकावत्थ सरसंपण्ण १७३ सस्सावित क्रिया १३३ संघतण सरस्सती देवता २२ सहकाररस २३२ संघमालिका सरिक भाण्ड ७ सहत्यकारी स्वहस्तकारी ९८ संघाड सलाकंजणी शलाकाञ्जनी ७२ सहवरपुष्फ पुष्प ६३ संघायमंडल सलिलयत्ता सलिलयात्रा १४८ सहस्स १२७ संचित सल्लईहिं सल्लकीभिः १७ सहस्सदंत मत्स्यजाति ६३ संजुकारक सल्लकत्ता कर्माजीविन् १६ सहस्सदारजुत्त सहस्रद्वारयुक्त २ संझडित सल्लिका श्यालिका ६ सहस्सपत्त पुष्पजाति ६३ संझादसण सल्ली २१ सहस्सवग्गे ५९ संठाण सवणगिह सवनगृह १३८ सहस्सवागरणा सहस्रव्याकरणा ८ संडिल्ला सवलाहिक स्थल-जलचर २२७ समितिणी ६८ संढ सवाहत क्रिया २०२ सहितमहका? १५३ संतत्थ सव्वअजीवपरामास ४० संताणका सम्वअसक्कारित क्रिया १३० संकम १३६ संतिट्ठिस्सति सव्वअसारगत १३. संकर ७३ संथडिय सम्वगोसिधण्ण १६६ संकुचणुटित सङ्कोचनोत्थित ४५ संथित REEEEEEEEEEEEEEEEE लक्षण १७३ ससबिंदुक स्वर १५३ ससबिंदुकिणी भाण्ड ६५ ससित सर वृक्षजाति गोत्र १५० आभू. ६५ सस्तकचुण्णक 9 m mr. वर्णमृत्तिका २३३ सङ्गमित ४१ सागरिका ७१ सिङ्गिका १६६-१७९ संहनन लक्षण १७३ आभू. जलवाहन १६६ क्रिया १४८ कर्माजीविन् १६० संशीर्णः ११८ २०६ लक्षण १७३ गोत्र १५० ७३ संत्रस्त २५४ क्षुद्रजन्तु २२९ संस्थास्यति १७६ संस्तृत ११६ १३० संकधा Jain Education Intemational Page #434 -------------------------------------------------------------------------- ________________ बितरल परिशिष्टम् प्रेस पत्र ८८ सा १३६ साकरस तोत्र १९० भोज्य ६४ १८४ १८६ साधुजुत्त शब्द पत्र शब्द संदण वाहन १९३ संसरणगिह १३८ सालयगय स्वालयगत १८१ संदमाणिका यान ०२-१६६ संसरित क्रिया १४८ सालंकायण गोत्र १५० संघाणिदसण सन्ध्यानिदर्शन १५५ संसावित " १८६ सालाका पक्षिणी ६९ संघावति क्रिया ८. संसिजमाण संशीयमान १९८ सालाकालिक भोज्य १८२ संधिपाल कर्माजीविन् १५९ संहित क्रिया ११५ सालाकी कर्माजीविन् १६१ संधिवाल स्यात् ११-२२-३६-४७ सालि धान्य १६४-२१९ संघी २२. सालिका जलवाहन १६६ संपत्रिका भाभू. १ साकिजा १५. सालिभ पशु २२७ संपडिपेक्खिचा सम्प्रतिप्रेक्ष्य साखानगर १६१ सालिभजिय भोज्य १८२ संपदा साम्प्रताः १८७ सागरस २२१ सालिमालिणी देवता ६९ संपदाकालिय सागरोवम कालविशेष २६५ सालिया पक्षिणी संपमिण्ण सम्प्रभिन्न १५४ साहक शाटक १८ सास कर्ण आभू. १८३ संपवेदये सम्प्रवेदयेत् १४-१२६ साडक बाल १६९ सासक? १४७ संपवेदेजो " वस्त्र ६५-१७० सासवकूर संपसस्सते सम्प्रशस्यते ३९ सातिक मायाप्रकार २६३ सासवतेल २३२ संपादेत सम्पादयत् ३८ सातिजित स्वादित १७० साहवो साधवः संपावित सम्प्राप्त १७६ साधारणजोणि १३९ साहाअवस्सितरत संवाधंतरातिमास साधूयुक्त ४ साहाबामे ११२ द्वीन्द्रियजन्तु २६७ साधूणिज साधुयोग्य ५ साहिक श्रीन्द्रियजन्तु २६७ संभिक सापस्सत सापश्रय ३१ साहुसंपन्न साधुसम्पन संमिनसोप सम्मिश्रोतस्-लब्धि ८ सामकण्हाणि १९५ संभुषविजय संभूयविजय २०० सिकुत्थी सर्पिणी सामकाल इयालक २१९ सामली १५३ सिकुवलिका प्राणी २३० बापजोणी माय गोत्र १५० सामवेद सिकवाली सर्पिणी संसानजोणीको संलापयोनवः १० अलावदित सामंत ५ सिगिला संलापवन्दित सामन्त-समीप ३९ सामाग धान्य १७८ सिगिलि प्राणी २३७ अंडावविधि ४१-१८ सामाणि ५७-१५३ सिग्गुकतेल्ल २३२ संकावितविधिविसेस सामाणिय देवता २०५ सिचकत वन १४१ संकाविताणि ११-१ २४७ सामासवेलिका सिजति सीवति ५६ संलावियविहि सिण्हक वृक्ष ६३ संवच्छर कांजीविन् १६० सामिद्धि सिता स्यात् २८ संवत्तमणोरष संवृत्तमनोरथ १२१ सामेलक्ख कर्माजीविन् १६० सितीय दे० निःश्रेण्याम् ३१-२३ संवलिका नकुलिकाविशेष १७८ सामोई सम्मुद् ४०-१११ सित्थामच्छक मत्स्यजाति २२८ संविवाणिया संविजानीयात् ३२ सामोवाताणि ६८-९१-१२८ सिद्ध संविताणक पुष्प ६४ सार लक्षण १७३ सिद्धत्थिक भाभू. १ संविविधी १. सारस्सत देवता २०४ सिद्धत्यिका भोज्य १४२ संविधाणक [सारा] सारो मझातो सिद्धयात्र १५७ संविभावये संविभावयेत् १ सारिकोपकरण सिप्पगिह शिल्पगृह १३५-१३० संविमट्ठाणि २२-१२१-१२६ साल वृक्ष ६३ सिप्पपारगत कर्माजीविन् १६१ संबुद्धिका कृमि २३० सालका पक्षिन् २३८ सिप्पिका द्वीन्द्रियजन्तु २६० संवेलित क्रिया ११५ सालफलरस २३२ सिविका यान ७२-१४६-१९६-१९१ भंग०४१ Hain. s. si !! 1 titthalal ५७-९२ सिएणि? " १९३ २१३ सिद्धयत्त १३४ Page #435 -------------------------------------------------------------------------- ________________ ३२२ शब्द सिन्भ सिरिकंड सिरिकंसगा सिरिकुण्ड सिरिघर सिरियक सिरिचच्छ सिरिविटुकसद सिरिवेडक 39 सिरी सिरीस सिरीमालिका सिरीसिव सिरोमुहपरामास सिरोमुद्दामास सिलातल सिलापट्टपासाणा सिपि सिलोचय सिवाणि सिविण सिग्वणी सिरसजोगि सिस्सोपरसावण सिहा लिंगक सिंगमय सिंगारबानिया सिंगालक ? सिंगि सिंगिका सिंगी सिंघाडक 33 सिंदीवासी सिंधुवार सिंवितालित ? सीडक सौण्ड्राणि सीवलोकी गुरुमविशेष पत्र शब्द क्षेम २०३ सीकादारक पक्षिनाम ६२ सीकुंडी भाण्ड ६४ सीडा कुण्ड ६५ सीत २२२ सीतपेटक ११ सीतभोषण आभू. ६५ सीतल १७७ सीतला बाल रस २३२ सीता उद्भिज २२९ देवता २०५ अंगविजाए सहकोसो सीपिंजुला सीमंतक वृक्ष ६३ सीमंतिका आभू. ७१ सीया सरीसृप १९१ सीवण्ण २६ सीवण्णी १३२ सीसमय शयन ६५ सीसवत्तिया २३४ सीसारक्ख वृक्ष ६३ सीसावक पर्वत ७८ सीसेकरण ५८-११३-१२८ सीसोपक स्वस १८८ सीहक अङ्ग वृक्षजाति ६६ सीहविजंभित १३९ सीहस्सभंडक ५ सुउत्तम ६६ क्रिया ७१ सुधामास आभू. ६० सुधरा १२८ सुचिम ७० सुजग्गम शब्द कर्माजीविन् १६१ सुगमवण्यपविभागा मत्स्वजाति २२८ सुमोदन पत्र फल २३८ सुज्झिय १२४ सुट्टियहि कर्माजी १५० सुट्टियार्य १८० सुणवारक ७३ सुहि ५८ सुण्णिक ? ६६ सुण्डा अङ्ग पक्षिणी ६९ अङ्ग ७६ सुतवी सीमा २१४ - २४१ शिखा ९७-१४२-१६९ सुक भाण्ड २२१ सुक्कपडीभाग कर्माजीवत् १५० सुकपण्डुपडी भागा २३८ सुक्कल नकुलिकाविशेष १७८ सुकवण्णप डिभागा लघ्वी बाला ६८ सुक्कामास शम्बा १६६ सुकिल भोज्य १८१ सुक्ख शृङ्गाटक-मार्ग १३७ - १८४ सुक्ख मलाणसु शुष्क- म्लानयोः वृक्षजाति ७० सुक्खामास गुल्मजाति ६३ - १०४ सुगंधाणि सुतीसील शिबिका २६ सुतोप फल ६४-२३८ सुत्तक श्रीपर्णी वृक्ष ७० सुत्तक्किय आभू. १६२ सुत्तगुणविभासा पडल वृक्षजाति ७० सुतवत कर्माजीविन् १५९-१६० सुत्तवाणिय शीर्षमा २४२ मुसिका वख १६४ सुतेरक ? शीर्षमा १६२ सुविधागत बाल ? कोमल ? सिंहविजृम्भित १४५ सुद्द ४७ सुदखत्त आभू. ६४ श्रुतोत्तम 9 ५९-१२४ वर्ण १०५ १०३ १२८ ११४ ५७-१०४ शुक्रप्रतिभाग सुद्दजोणि सुरन्सोसिय सुरभ सुदवेस सुजाण सुहोसण्ण सुद्धरजक सुद्धवसिई सुसुक्साम २०२ मुदाकारी शुक्ल १०४ सुदामास शुष्क ४१ सुपतिक १४ सुप्प १६७ सुप्पतिभाणवं ५८-१२२- १२८ सुभिक्खदुभिक्ख २०२ सुभिक्खयोगक्खेम गोत्र १५० सुमंगल शुचिमत् ९० सुयवेद वर्ण १०५ सुरगोपक पत्र सूर्योदय २४५ शुद्धित ६ सुस्थि १७ सुस्थितायाम् रोग चतुष्पदा ६९ २०३ ९८ २८ ४ खुषा सुतपचिः * * ५८ स्वस्तिकागत शूद्रक्षत्र श्रुतविद् ५६ शुचीशील १९४ २३९ १८ आभू. ६५ सूत्रकृत १ ५६ कर्माजीविन् १६१ " १६० शुक्तिका १७३ २३९ ४१ शूद्र १०३ १०२-१०३ १३९ १६१ १०२-१०३ वैश्य १०३ ५७ १६१ कर्माजीविन् १६० शुद्धवसितिक ७ ९१ ९० १३०-१३३ भाण्ड ६५. शूर्पं १४२ सुप्रतिभानवान् ५६ सुभिक्षदुर्भिक्ष ७ १६२ द्वन्द्रयजन्तु २५० गोत्र १५० क्षुद्रजन्तु २३८ Page #436 -------------------------------------------------------------------------- ________________ शब्द, सुराधरित ७२ आभू. " urs पक्षी २२५ सोतसा १५३ सोत्तिया २२१ सेण्ही सेत सोमपा सुवरी सुविण धान्य १६५-२३३ सोमाण द्वितीय परिशिष्टम् ३२३ शब्द शब्द कर्माजीविन् १६० सेड . श्वेत १५३ सेंदकंठक गुल्मजाति ६३ सुरादेवी देवता २०५ सेडककंद १०४ सोकत्त शोकात १२१ सुरालायुल्लोधिकमच्छक? २०९ सेडकणवीर श्वेतकर्णिकार १०४ सोणिय शोणित १७७ सुवण्णक सेडकफलिका श्वेतफलिका १०४ सोणियओघायण श्रोणिउपघातन १८५ सुंवण्णकाकणी सेडगहभक श्वेतगर्दभक चन्द्रविकाशिकमल सोणिसुत्त सुवण्णकार कर्माजीविन् १६० १०४ सोणीआ श्रोणिका सुवण्णखयित धातुवस्त्र २२१ सेडि सेटिका १०४ सोतगुल गुडप्रकार १७६ सेडिका सुवण्णखसित श्रोतसा ५६ सेडिल सुवण्णगुंजा गोत्र १५० सेडीका पक्षी २३८ सुवण्णजूधिगा पुष्प सोदरिय पक्षिणी ६९ सेणा सोदरिक १६८ सुवण्णपट्ट धातुवस्त्र १६३-२२१-२३४ सोपरत्त सेणायपतिणी सेनास्वामिनी ६८ सुवण्णपडिपोग्गल १४२ सेणिका गोत्र १५० सोमकाइय देवता २०४ सुवण्णमासक सिक्कक ६६-२३९ पक्षिणी ६९ सोमणाम सुवण्णाधियक्ख सुवर्णाधिपाख्य १५९ वर्ण १०४ सुवणिक कर्माजीविन् १६० सेतगुलिका उद्भिज्ज २२९ सोमपाइ सोमपायिन् १०१ चतुष्पदा सेतणिफाव सोपान ३१-३३-१३६ सुविणो अज्झायो सेततिला सोमाणि ५९-१२५-१२८ धान्य १६४-२२०-२३२ १८६-१९१ १६४ लामा सोमित्तिकी , देवता २०६-२२४ सेतवीही वस्त्र सुसाणदेवता ७१ शुश्रूषमाण ५ सेतसासय २२० सोवण्णमय भाभू. १६२ सुहस्सहा भासनविशेष १७ सेतसुरा सुरा १८१ सोवण्णसुत्तग आभू. ६५ सुहृत् १९ सेतस्सतरा गोत्र १५० स्वरपिता सुंकसाला शुल्कशाला १३८ सेतुकम्म १३८ स्वरविजा सुंकसालिय शुल्कशालिक १५९. सेद श्वेत २१८ स्वरान्त स्वरान्त १५१ सुंसुमारा मत्स्यजाति ६२-२२८ सेदणिम्मजण क्रिया १४८ स्वाहाडंडपडीहार सुंसुमारी परिसर्पजाति ६९ सेदपरामास स्यात् २५ सूकमिहा कृमि २३० सेदसाड श्वेतशाटक ६४ सूकमिंडा " २२९ सेधक पशु हडिका सूकरिका वृक्ष? २३८ सेलबिलासया काष्ठबन्धन ११५ २२७ सूचिकाणि १२६ हनु ११४ सेलमय धातुवस्त्र २२१ हणुकाय हनुके १२७ सूचीका हस्त माभू. १६३ सेलुफल २३८ हत्थकडगाणि हस्त भाभू. १६३ सूणावावत सूनाव्यात १५९ सेलूडक सूतमागध कर्माजीविन् १६० सेवणारत हस्थकलावग १८३ सूय? सूयीणि ५९-१२८ सेवालय सेवालक २१८ हत्थमंडक सूराई ५९-१२६ सेवितविधिविसेस __ ५९ हत्थमंडलक सूरुग्गमिक वर्ण १०५ सेवितविभासापडलं हस्तसंला १ सूवोदण सूपोदन भोज्य १९७ सेविताणि ११-५३-१३८ हत्थसोंडक श्रीन्द्रियजन्तु २६७ सेज्जा शय्या २६ सेवियविहि सेवितविधि ९-१० हत्याधियक्ख कर्माजीविन् १५९ सेट्टिणो गोत्र १५० सेसा शेषा १४७-१६८ हत्यारोह १६. सुस्सवमाण . सुही . . १४६ स्सा २२७ ३९ सेवपूति वृक्षजाति ७० हत्थखड्ग ५६ हत्थसंलग्ग Jain Education Intemational Page #437 -------------------------------------------------------------------------- ________________ A अंगविलाए सहपोलो शब्द शब्द शब्द हत्यिमधिगत हस्त्यधिकृत १५९ हंदोलक हिंडोलक ८.हित्थिय स्थल-जलचर २२० हत्यिक माभू. ६४ हातु धातु ६ हिदयत्ताणक बाभू. ६५ हस्थिखंस कर्माजीविन् १६० हार कण्ठमाभू. ६५-१६२ हिदयाणि हथिमच्छा मत्स्यजाति २२८ हारकूडग धातु २३३ हिमगिह हस्थिमहामत्त कर्माजीविन् १६० हारकूडमय धातुवरून २२१ हिमवंत पर्वत हत्थिमेठ " १५९ हारावलि आभू. ७. हिरण्णपडिपोग्गल हतु (नु) मूलजिह्वामूलीय १५३ हारित क्रिया १४४ हिसेत? क्रिया ११८ हयगिह हयगृह १३६-१३८ गोत्र १४९-१५० हिंगुलकप्पभ वर्ण १०५ हरित चतुष्पद ६२ हारीहड पक्षिनाम ६२ हिंगुलकवण्णपडिभागा ५८ हरित वर्ण १०५ हारीडणिप्फाव वृक्षजाति हरितवण्णपडिभाग हुतासिणा सिहा हुताशनीशिखा ९. गोत्र १४९ ५७ हाल हरितापस्सत क्रिया. ११० हरितापश्रय ३० हालक परिसर्पजाति ६३ हरिताल १४१ हासहासित हेट्टामुह अधोमुख १५ हरितालवण्णपरिभागा अधस्तन १११ ५८ हिजो यः २३० हेटिमजोणि १४. हरितालसमप्पभ वर्ण १०५ हिट्ट हृष्ट १२-१४७ क्रिया ११८ हरितावस्सम हरितापश्रय २७ हिट्ठता हृष्टता १३५ २१६ हसितविधि ९-१०-५९ हितयाकूत हृदयाकूत ११८ हेरणिक कर्माजीविन् १६० हसितविभासा ३६ हितयागूत हसियाणि चउद्दस ११-३५ हितयाणि हृदयाणि ११८ हेलणत्थाय हेलनार्थाय १ हसीयमाण हसमान ३५ हितयाणुम्मजिताणि १२८ होक्खति भविष्यति ८५-९०-९१ हसुडोलक आभू. ६५ हितयामास ११. हुस्साणि ११५-१२० हस्सा किंचि दिग्घा ५८ हित्थत प्रस्त, लजित इस्सा य किंचि दिग्या ११५ धान्य १६५ हिंछाघोडा इंडित हेडित हेतिबद्ध " २४१ हेलणवाय Jain Education Intemational Page #438 -------------------------------------------------------------------------- ________________ तृतीयं परिशिष्टम् अंगविज्जान्तर्गतानां प्राकृतधातुप्रयोगाणां सङ्ग्रहः धातुरूपम् पत्रम् १६९ ११ १६८ १७० १६९-१७१ . ८४ भकोडित सामंती मक्खारित अक्खोदित मग्यायते बग्घाहिति अवशीण अच्छाइत अच्छावण बच्छायित बलिहिते बझावए अजमेणणासित बनभियित १३०-१६८ १०८ १०८ १०८ १६-३८ १०० १९८ २१७ पत्रम् धातुरूपम् अपकड्डित्ता १४८ अपकड़िती १६९ अपक्खित्त ११८ अपछुद्ध २५१ . अपणत ८३-१०७ अपणामंत भपणामित अपणासण १३० अपणासित १९३ अपत्थद्ध १६८ अपमज्जित ८४ अपम? अपलिखित १४८ अपलोलित ३० अपवहित ११५ अपवत्त अपविट्ठ २३५ अपसारित अपहित अपंगुत १९३ अपावुर्णत भप्फालित अप्फोटित १ भन्भंगण ११ भन्भुकढित १०. अब्भुत्तिद्धति मन्भुस्थित भन्भुप्पवति ८. मभिजाणा ममिजिय ममिणदित १४. मभिणिहिसे १९९ अमिणिस्सित ५ अभिणीयमाण ५. अमिलिहिले १. अमिमट्ट १४ मिमिवंत १५ अमिवाहित पत्रम् धातुरूपम् १६९ अभिवंदहे अभिवंदिऊण अभिसंगत १६९-१७१ अमिसंथुत अमिहट्ट अलंकरमाण बलंकारेति १७१ अलंकारेहिते १४८ अलंकित १६९ मल्लीण अवकति अवकडित १७१-१७६ भवकरिसेंव १७१ भवकिण्ण १६९-१७१ १७१ अवक्खित्त अवचत १७१-२०० अवजेयमाण भवणामित १६९-१७१ अवणेत भवमट्ठ भवमाणित १४५ अवयर्खत १६९-२१५ अवलोकित अवलोणित १०६ अवलोयित १४. अवसांच १४५-१९८ अवसहित १४१ अवसक्रिय ४ अवसरित १९२ अवसारित १६८ अवस्सित १४ अर्वगुत १५२ गवाहणत १९८ बोकड ८९ मस्साएति १३. मस्सात १४ मस्सादेहिति १४ अस्सायेति अगवण बद्धरित पशुपबिट्ट अणुलित मणुलेवण अणुवक्खइस्सामि अणुवक्खाइस्सामि अणुवक्खामि मणोक्त बम्हेते बतिर्कत जातिगत अतिवच बतिसरित अविहरति २१५ १०८ १३० ००० २१५ १९४-२१७ b . १९८ १९८ २४५ ३८ पिबसिस्सति अचीवाण १०७ Jain Education Intemational Page #439 -------------------------------------------------------------------------- ________________ ३२६ धातुरूपम् अस्सावित अहिजुत अहिधावति अहियाण अंदोलति आउंडित आकुंचित आकुंडित आकोडित आगच्छते बागो भागण्पोति आगत आगमिस्सति जागमिस्मै भागमेहिति भागम्म आगहिति आगारेति आचिक्खति आशेषणीय आढत्त भादित आणित आणीय जाणेति अतिभ [ति ] अतिगंछिति आदि भाधायित आधारइत्ता आधारए आधारतित्ता आधारयइ आधारये आधारि भाधारित आधारे आधुत आपडित आबद्ध आ अंगविज्ञान्तर्गतानां प्राकृतधातुप्रयोगाणां संग्रहः धातुरूपम् पत्रम् १३३ - १८६ आबंधति १३ आमसंत ८० १ आरुभंत ८० आलद्ध आलिंगित १९८ आलोकित १५५ आवातेंत ११५ आविट्ठ १७१ भविंधिहिति ८४ आवेदिय ३६ आसज्जित्ता १०७ आसते १०७ आसाइत ६०-८३ भागसिता १०८ आसित ८४ भाहारित १९२ आदारेति ८४ माहारेमाम १०७ ८३-१०७ ६६-८३ २१५ आसासण १४७ आहु २३५ ८४. १४७ उक्कड्ढ १०० कति १०७ उक्कंडिय ८३ १०७ ८४ १०-८० आहित आहिंचति उक्कं (उक्तं) उक्कंदित उक्कासित उति उक्खणंत उक्खडित भ्रमण ८१. उक्त 11 दम्पति उम्पादित उच्चते उपनि ८० १९३ १४९. उच्चारित १२७ ८० उच्छंदण १७१ उच्छाडित १६२ उच्छुद्ध पत्रम् .८३ उज्झंत. १६९ उज्झित १७०-२५७ उज्झीयति १३५ उद्वित ७९ १४८-१९३ उति धातुरूपम् १३० उड्डुज्झिहिसि ३६ १५५ ८४ २ २५१ उत्त उत्तरंत ८३ उत्थत उचित २४३-२५५ उण्णत उष्णमंत उणामित १०७ १४८ उदाहरिस्सामि उदीरण १७६ उदीरंत ८३-१०७ उदीरंति १४४ उद्वित २१ उहुत ८३ उद्भवित ३६ उदीरमाम १७६-२१५ उदुज्जमाण ८६ उपकी ८० उपकङ्क्षित १०८ उपकङ्क्षित्ता १ उपगूहित १४८ उपघातित उपणत १४८ उपणद्ध ३८ उपणामित २५४ उपदासित ४२ उपलद्ध १११-१७१ उपलोलित १४८-१७१ उपवस १४८ उपवप्पित ६८ उपविट्ठ १०७ उपवेसण १३२ - १७० उपसट्ठ १९३ उपसरित १०६ उपसारित ३०-१७१ उपसेवण पत्रम् १४८ १५२ २५० १११ १३३ १३५ १९२ १११ ३३-१३५ १६८ ३८-८० १३६ १४८ १६८ ४३ १४८ १०८ ७० १४८ १४८ १४७ १९८ १४७ १६९ १६८ १६९ १६८ १४८ १६८-१७० १६८ - १७० १६८ १६८ १६८-१७० १६८-१७० १६८-१७०.. १६८. १७० १४८ १४८. १७०. १६८/ ७९: Page #440 -------------------------------------------------------------------------- ________________ धातुरूपम् उष्यजति उप्पलते उपनिहिति उप्पुत उब्भिण्ण उम्मजित उम्मजितूण उम्मत्थित उम्महित उम्मुक लंधित उहित उल्लालित उलोइत लोकत उठोकेति उलोगित लो उहोबित उलोहित उनक उनकसित उस्खलित उवगूढ उवडिय उवणामेति वामैत जयणिमित उवत्त उदित उबहुत उवधारण उवधारये उवपेक्खित बफरिसते ये उवलदुग्व वसित उववित्त उस उपसमि पत्रम् २४६ उवसक्कित ८३ उचादिष्ण ८४ उबेह ३७ उबेसंत २४५ उब्वट्टण १११-१४८ उच्चरित उव्वलित २३९ १४८ उच्चलें १४८ १४८ १४८ १४८ १४८ १६८ १४५ - १४८ १४१ ३४-१७६ ४२ १९७ १०६ १४४ १९८ २५१ ८६ १९८ ८३ ३७ ३४ १२२ १४८ १५५ १०७ ७९-१०७ धातुरूपम् ३४ १०७ १९७ ९ १९३ १४५ उव्वात उब्वेलित उहासि उस्ससित उस्सारित उस्लासेंत उस्सित तृतीयं परिशिष्टम् चि उस्सिघित हस्थित एति एमि एहिति एहिती भोकट्ट ओकट्टित ओकडू ओकति ओकुर्णत ओखिन ओगूढ ओघट्टित ओखति ओछुद्ध श्रोणत ओणमंत ओणामित ओणिपीलित भोवरंति १५ १३५ ओतारिer १६ ओतारित ऊ ए ओ पत्रम् १८४ ओतिष्ण [२१० धाव १०४ भत १३५ ओमत्थित १९३ ओमथित ओमधिय १११ १०६ ओमुक्क ३८ ओमुंचमाण १२२ ओरिक १०८ ओरुज्झ १४८ ओरुमंत १४८ ओरूढ ११५ ओरेचित ३७ ओलकित १३२-१६८ ओलमित १९३ ओलंबित १४८-१८६ धातुरूपम् ओलोइत ओलोकित १७६ ओलोयंत ओलोलित १०७ ओवहित १०७ ओवत्त ७४-८४ ओवयित ८४ ओधारित ओबालिय १६ ओसरित १७१-१९५ ओसारित ८६ ओसुद्ध १६९ ओहत ४२ ओहसित १४८ १९५ ओहिजंत ८६ ओहित ८३ १६९ कङ्क्षिति ३३-१७१ कत ३७- १३५ कधेति १४८ - २०० करिस्सति १४८ कस्सामो १ कंदित १६९ कंपंत १११ - १७१ कारयिस्सति क ૧૭ पत्रम् ३३-१७१ ८० ८०-१४४ २१५ १६९ १६२ १६२-१७१ ३८ १४८ ३९ ३३ १४८ - १८६ १४८ १४८ २३५ १४८ ३४ १६९-१८४ ४२ ८१-१६९ १६९ १६९ - १७१ २५८ १४८ १४८ १६९ - १९५ १४८ - २१५ १४८ - १९७ १४८ ८१-२१५ ८१ ३४ १४८ ८० ८१ * * * ८३ २३६ ४६-१६२ ३६ १७५ Page #441 -------------------------------------------------------------------------- ________________ ३२८ धातुरूपम् १०० १४४ १८. १४८ छिदंती ११९ कासमाण कासित कासेंत काहिति कित्तण कित्तइस्सामि कित्तयिस्सं कित्तयिस्सामि कित्तिय कित्तेसं किलकिलायिम किलेसित कुहित कुरुते कुव्वत कुचित कुंजित कूवित केसणिम्मजण कोहित कोडित छीत १३५ १०४-२०० १४८ छेलित . अंगविजान्तर्गतालमवापयोगाणां संग्रहः पत्रम् धातुरूपम् पत्रय भावरूपम् १३५ गजित १६८-२५५ छद्देमाण १३०-१६८ गमिस्सति १७५-१९२ छंदेति ३७ गय ८० छात ६७-८४ गरहिन १० छादित १४८ गलिभ ८. छिपण ११ गहेतूण ३९ छित्त ३६-६२ गंदित १४० छिन १३ गायते ८३ छिवित ६५ गायमाण छिदंत गालित १८६ गाहये १४८ मिजिहिते कीयमाण गीत १०७ गीय ३६ गुलखित १५५ गृहित १६२ पेजा १५५ गोवित १४८ १४८ १६२-१९४ १६२ जज्जरित घसेंत २१५ ३८ जणयिस्सति १४८ जणवे घात १४० जतिस्सति घायति १०७ जयिस्सति धिंधिणोपित १४८ जहित्ता २५० घुण्णित ११८ जंपति १४८ १२१-१४८ घुमति ८. जंभमाण घेत्तूण ३९ जंभाइत घोडेति २५८ जंभायमाण घोडित मित्त जाणिज्जो १४८ १५५ जाणिन्ता १३०-२१५ चालित जाणे १५० १७६ चियेतूणं १५५ चिंतेति जाणेसु २४५ चिंतेहिति । जायति बुकिहिसि जावण जीवति ३७-१८४ जुगुच्छित घट्ट घंसित . ६० ३०-१६ खत खणंत १.6 खमते खलित खंडित खाति खाहिति १३६ १५५-१८४ खिरे १५ ७९-८९ ५४-९८ खिसित खुडित खुधित खुवित खुविय खुम्वति खुसित खुहित खोडित १०८ ८४ २५५ १४८ १६२ चंबित १४८-२१५ बेटिव १५५ 3 जुज्जे २५७ गच्छंत गच्छे १३५ छड़ित १० छेत -१५२ जुण्ण ३. जोइजमाण Jain Education Intemational Page #442 -------------------------------------------------------------------------- ________________ धातुरूपम् झणित झरण झवित शैक्षणि सामित झीण झुझुरायित झुपित झोसित ठवित उचेतृण डज्झति डहंत णच्चति णच्चित फडित मंसि नमोक्त सिजति णाहिति णाहिसि किति णिकायित निकुज णिकुज्जित निकुंजण णिकूजित गिकड़िय णिकिट णिक्खणंत णिक्खणंती निक्खण्ण णिक्खिण्ण विवित णिक्खिन जिक्विप्पमाण क्रिसति निगलित णिग्मत पिरामिति झ 5 ण अंग० ४२ पत्रम् णिग्गलित १४७ णिग्गिण्ण २५५ णिच्छालित २५५ णिच्छुद्ध १४७ णिच्छोडण ३०- १४८ णिच्छोलित ८१-१४७ णिजायंत १४८ विजय १४८ णिज्झायति १४८ णिट्टित ति भिमाण भिंत २५४ मिति ३० गिट्टीक १९८ १९७ धातुरूपम् पिनादिव ८३ णिण्णयण ८१ णिण्णामित २१७ णिण्णीत २५८ णिण्णेत १५५ णित्थणित ५६ णित्थुद्ध ८४ णिद्दहति २६५ णिद्दिज्जति ८०-१०८ णिडिसे १९८ णिद्दीण १८४ गावति १६९-१७१ णिद्धाडित १३० शिद्धोत १५७ णिष्पतित १९८ णिप्पीलित १९८ णिष्फज्जते णिप्फाडित णिष्फावित मिष्फीलित णिफेडित णिबोधतं विभग्ग ३८ - १४४ १६९ १७१ १०८ १४८-१६८ दतीयं परिशियम् ८० १९८ १०८ २५५ णिमिलत १०८ गिमीलित ७६ णिम्मजण णिभामित पत्रम् धातुरूपम् १०६ णिम्मज्जित १०७-१७६ णियक्खेति १६८ णिराकत १०८-१६८ णिराणत १०६ णिरिक्खति णिलिक्खति १६८ - १७१ १९९ ३४ १०७ ८१ १४८ - १९७ १३६ ३७-१३५ ८० णिलुलित णिलुंचित णि चित १६९ गिलेलेउ ४६ मिलोकित १९८ पिल्लोलित १६८ शिवजंत १७१ १९८ णिवण्ण ल्लिखित णिलिक्खण णिल्लिखित निविहित णिवित ि १७१ णिवसिहिति पिवात २४३ १४-३६ १७१ २४६ शिवुद्ध णिवेसंत णिवेसित णिवोल्लए १७१ ८० णिवोल्लित १६८ - १७१ णिव्वद्विजमाण १०६ णिग्वट्टित १६९ वित्त २५५ २५७ १६९ १७१ १६८ १७१ णिव्वाडित णिव्वामण णिव्वामित णिव्वासित णिग्वाहित गिविड गिन्त २ णिसण्ण १६२ णिसरति १०६ णिसामेति ३७ णिसारेति ३६ णिसित १४८ णिसींत ३२९ पत्रम् १५७-१८४: १०७ १६९ १६९ १०७ १०७ १७१ १६८ १६८ १७१ १०६ १६२-१९८ १५७ १७१ १७६ १०८ १९८ १६८-१९८ ३६ ३६-१३५ ८४ ३८ १११ १३६ १४७ १०८ १७१ १९८ १७१-१९८ ८३ १६८ २६० १६९ १७१ १५५ १७१ १२१-१९२ ३६-३८ १०८ १०७ १०८ १६८ ३६-३८ Page #443 -------------------------------------------------------------------------- ________________ पत्रम् २५५ १९३ १०८-१६८ ददुमण १६२-१७१ दलिय धातुरूपम् णिसुद्ध णिसेवति णिस्सरित णिस्ससति णिस्ससंत णिस्ससित णिस्संघति हिस्सारित णिस्सावित णिस्सित पिस्सिधित णिस्सिंघमाण णिस्सुंधित णिहित णीणित णीणीयमाण णीरकम णीहरति णीहरत णीहारेति णीहित णुमज्जु णूण १९८ १९८ १४८ १४५-१८४ १३५ १६८ २५५ १९८ १०८ १३६ १०८ अंगविजान्तर्गतानां प्राकृतधातुप्रयोगाणां सङ्ग्रहः . पत्रम् धातुरूपम् . पत्रम् धातुरूपम् १९७ पगलित १२३-१९७ थकित २४५ पगलेंत १०८-१६९ थक्केत ३८ पघंसण १०८-२४६ थणंत ३६ पसंत ३७-१३५ थभित १४८ पघातण १५५-१६८ थेग्विद्ध १४८ पचलायण पचलित ११७ पञ्चालंबिजमाण १७१ दलायते ८३ पञ्चालंबित ८० पच्छादित १७१-१८६ दस्सामो २३६ पच्छेलित दायते ८३ पच्छोलित दालित ८०-१४८ पजायति १११-१४८ दाहिति ८४-२३६ पजायते दिजिस्सति १७५ पजायिस्सति दिजिहिति २३६ पजाहिति १७१ दिस्सत ८ पजुवासंत दिस्सते ८३-१०८ पज्जोवत्त दिस्तहिति ८४ पडिओधुत दीसति ८७ पडिगमिस्ससि दुसिस्सति १७५ पडिच्छह देति १४८ ८३ पडिच्छित पडिछुद्ध धणित पडिणामित धमित पडिणायित धंत १६८ पडित धंसित १४८-१९७ पडिदिण्ण धावति पडिदिन १४८ पडिपिक्खिया धाहिति ८४ पडिबुज्झते ८०-१४८ पडिबुद्ध धूमायत २५४ पडिमुंडित धेत सं.हेय ३२ पडिलोलित १२१ ३८ पडिविक्खिज्ज पडिसरित १४८ ११ पडिसामिजमाण ८३ पडिसामित १४७ पडिसिद्ध ८०-१६९ पडिसेधित ११८ पकट्ठ २१५ पढिहरित पखलित २५४ पडिहारित १४८ पगलिन ८० पढति १६९ ६६-७९ १९७ २४७ १६९ १९२ २३६ १६८-१७० १६९-१७१ १७१ १६९ १२१-१६९ १७१ य णोल्लण णोल्लति १४८ ण्हाण ८० पहात ण्हाधिति पहायमाण ण्हाहिते धावित SR १७१ १६९ -२४६ धोवमाण निवेसए तच्छेमाण तणित तण्हाइत तरे तंडित तासित तिरिण तिलेमाण तुच्छित क्रिस्य तेणित ११८ निवेसेति १६९-१७१ १९८ २४५ १७१-१९८ १४८ १६९ पकिण्ण १६९ . २६० Jain Education Intemational Page #444 -------------------------------------------------------------------------- ________________ तृतीयं परिशिष्टम् ३३१ पत्रम् पत्रम् धातुरूपम् ८. पविट्ठ पवियात १५५-१६ पविसित पविसित्तु ७६-७९ पवेक्खति पवेक्खयि पवेखति १०८ पवदय पवेदये १९४ १६९ २१५ ८० धातुरूपम् पढित पढिहिति पणामयंती पणीवते पतंत पतिगिण्हती पतित पतिसिज्जति पते पत्थरिय पत्थारइत्तु - १९४ १९४ २४५ पवेदिय २१५ पवेदेज १६२ पवेदेजो 9 पदे २४-१७ १०७-१९८ १९८ पत्रम् धातुरूपम् ८१ परिचेति ८४ परिदेवंत १६९ परिदेवित ५६ परिधावति ३६ परिपुच्छेज १६९ परिपुच्छेज्जा १५५ परिब्भमे १२६ परिभीत परिमजित परिमत्थित ७ परिमाहित परिलीढ ८० परिवत्तते १९३ परिवद्धित ३९ परिसक्कतो परिसकंत १५५ परिसडित १७१ परिसाडिय १६९ परिसुक्क १४८-१७१ परिसोडित १६९-१७६ परिस्संत १०८ परिहायति १६९-१७१ परिहायिस्सति परिहित १३. पलित २१५ पलिहित १३०-१७६ पलोहित २६१११११६४TER ११ पधावति पधोवण पधोवंत पपतण पपुत पप्फडित पप्फोडित पब्भट्ट पमुक्क पमुच्चति पमुच्छित २४ १३३-१७६ पवेसित ८० पवेसियमाण पसस्सई पसस्सए ३६ पसस्सति १३५-३७ १६९ पसस्सते पसंखित पसादित पसाधेहिति पसायति १२० २५० पसारित पसारेति १७१ ११८ १६९ ० 30AME. ० ० १९५ २०. १७१ पलोयंत ४२ ११-१९३ २४५ १३०-१६८ १४८ ३८ पम्मुय पम्हुट्ठ पम्हुत पयलाइत पयलायमाण पयलायंत पयहिऊण पयाहिति पराजित परामसति परावत्त परावत्तिय पराहत परिकित्तित परिक्खीण परिसर परिक्खेतू परिघुमति १३०-१९३ पस्से पहत १०६ पहिज्जते ८१-१९७ पाउणेति पाउत १६९-२१७ पागडिय पागुत ५९-८१ पाढेति पातित २५५ पातुणत १३५ पावइ पावति पाविस्सति ९ पाविस्ससि १९३ पाहिति १६८ पांगुहिति १४८ पिणिद्धंत १७. पिणेधण १९३ पित ५६ पिचयिता पलोलित १३५ पलोलिय ३७ पवक्खामि पवज्जे ७६-९८ पवहित १०८ पवर्डत २५७ पवत्तउ १६९-१७१ पवयण सं० प्रपतन २०० पवविस्सामि १०८ पवसित ६२ पवादित १४७ पवायण १७१ पवायित पवासण ८. पविजाणिया ८३-१२३ १९२ १९२ ८४ Jain Education Intemational Page #445 -------------------------------------------------------------------------- ________________ ३३२ धातुरूपम् पिबति पिवासित पिडित पीणित पीत पीलि पुच्छिजमाण पुच्छित पुच्छे पुच्छेजा पुफिय पूयित पूविष पूरण पूसित मेक्खति पेक्ख पेक्खमाण पेक्खंत पेक्खित पेच्छति पेच्छते पेंडित पोपवि पोलित फरिसायते फरिसाहिति फलिय फालित फालित फार्लेत फासित फुलित फुल्लित भूमित फोडित बद मुज्झते युवति बूमा बूवी बोधनमाण फ अंगविज्ञान्तर्गतानां प्राकृतचानुप्रयोगाणां सद धातुरूपम् पत्रम् ८३ १२१ भक्खण १९८ भक्खते ३८ १८४ १४८ भट्ठ १९३ भणति भणित ३६-८७ ७९ ३६ ३० ४६ १४८ १७१ भग्ग भजिज भरेति ३६-१५५ भरेइते १०७-१४१ भनिन भमते भंजंत १०७ भजंति १६९ भामित ४२ ८७-२४३ भविस्सति भविष्यते भासमाण १४५ भिण्ण ८४ भिन्न १०७ ११५ भुत्त १५२ भुंजति भुंजते भुंजिस्सति ८३-१०७ ८४ सित ३० भेदति १४८ भेदित ३८ १४४ मज्जति १६९ मज्जिय १५५ मत ८० मधित १४८ मय १६८ मरिस्सति १४८ मलित मंडित मंतुलित ८७ ८३ मंतेति १९५ १४-६९ मंतेहिति १७ माणेहिति १४७ मारमरीति भ म पत्रम् धातुरूपम् मालित १९३ मिल्लेति १०० मुच्चति ३०-१६८ मुच्चिहिति २५४ मुज्झइ १४८ मुणेतून ८३ मुदित १४५ २६५ ज ८० रज्जति ८३ ८४ रमेहिति ६६--९८ रसाय ८४ रंधित राते ३८ २५४ रिंगमाणक १४८-१५५ रुण्ण १६९ १२१-१६८ ३०-१४८ १४८ १८४ ६६-८३ १०७ ८४ ४१ ८३ लक्खये १४८ रुग्णारुत रुदित रुद्धापित रूवाकड रेचित रोजयिस्सति १४७ १२१ रोदंत रोवंत रोहण लग्ग लम्भति ८३ लभित्ताणं ८१ लभिस्सति ८० लयित २०० लंछित ८० लासित १६९-१७५ लीण ८१-१४८ लुचित लुलित लूहित व्हावेहिति ८३ ८४ ८४ वइए २४५ वक्खस्सामि य ल व पत्रम् 89 ४५ ८७ ९९ ४ ५६ १२१ १३ १४८ ८४ १०७ १४८ १०७ २५९ १५५-१६२ ३४ १६८ २५४ १६८ १४८ १७५ ३६-१३५ ३७ २५५ १२७-१९७ ८०-२०० ७७ १९७ ६०-९८ १९८-२०० २४५ ८१ ८६ १३०-१४८ १४८ १०६ ८४ १४८-१८६ Page #446 -------------------------------------------------------------------------- ________________ तृतीयं परिशिष्टम् ३३३ पत्रम् ११७ १८ धातुरूपम् वक्खामि वक्खायिस्सामि वजिहिते वहति वहिहिति १४८ १५५ वडीयत वत्तते वस्थित ६३-१०७ १११ १२२ १६८-१७१ १९५ ८०-१०० पढ़े 9 mo पत्रम् धातुरूपम् १०८ विक्खरह १९२ विक्खिण्ण ८४ विक्खित ६ विक्खित्त ८४ विक्खिन्न ९ विक्खिरे २३६ विक्खिवमाण ८३ विक्खिवे ११७ विखद्धित ६६ विखिवंत ७९ विगलिय विगिलते विघोलते विचलित विच्छिण्ण विच्छित्त विच्छिन्न विच्छुद्ध विच्छोभण विजाणेजो विजाणेति विजा विजिस्सति २५४ विजिहिति १२९ विजिहिते विजेहिति १०८-१३० विजेहिते २०० १९५ Don०७09.0mm १४५ पत्रम् धातुरूपम् ४५ वित्थिण्ण १०८ विद् १९९ विद्ध ३८ विधत्त ८०-१६८ विधावति ४५ विधीयति १३६ विधीयते १०८ विपडत १४८ विपाडित विप्पकडित विप्पकिण्ण विपघोलति विप्पजोयित विप्पमुक्क १२२ विप्परिचेटते १६८ विप्परिवत्तते विप्पलोहित १६८ विप्पसारित विभाएजो विभावेतूण विमाणित १८-२१ विमिसंत ९० वियंभंत ८१-९८ वियाकरे वियागरंति वियागरिज १६८-१७१ वियागरे २५० वियागरेज वियाजिज्जमाण १५५ वियाण वियाणिज्जो वियाणिया बियाणीया वियाणेजो १०८-१६८ वियाणेय विरुभति विरोहंत १२७ विलंधित विलित विलिपति ११७ विलिंपत वधिस्सति वनयिस्सामि वष्फति वयंत सं० पतत् ववस्संति वंत वंदहे वंदामि वंदिऊण वंदित वाइय वादित वापण्ण वायए वायंत वायेज्जो वायेहिति वाविद्ध वासति वासित वाहरति वाहित विभाकरे विभागरे विकट्ठति विकड्डित विकंदित विकंपण विकंपिय विकुगत विकुणित विकूणिम विकूणित १२२ ०००० WS ० 6.0G ८४ २५७ विज्झवित ३६-६० १६८ १९८ - १६९ २१ १४-८४ २२ १९८ २४६ विज्झीयति विण? १५२ विणत विणमंत १२-६७ विणस्सिस्सति ८०-१०८ विणासण १०८ विणासिज्जमाण १५५ विणासित १३० विणित १. विणिकोलंत ४२ विणेच्छिति १५५ विणातूण १८४ विण्ड १३० वितत ४४ वित्यत १०० १९७ विविय Jain Education Intemational Page #447 -------------------------------------------------------------------------- ________________ पत्रम् १४८ १८६ १९० १३५ ११५ १७० १७५ ८१-१९५ सिक्खह। धातुरूपम् विलिंपिहिति विलहित विलोकंत विलोचित विवजये विवद्धये विवाडेती विसजेति विसलाइत विसंधित विसिण्ण विसोधह विहत बूहित वेदयति वेदयते वेलंबित वेलंबेति वेवित वोकसित वोच्छं वोच्छामि वोसट्टमाण । ८३ १७१ सुज्झति ૨૪ १०७ ८३ सुणेति १२३ ८३ संचित १२२ २५४ १२१ अंगविजान्तर्गतानां प्राकृतधातुप्रयोगाणां सङ्ग्रहः पत्रम् धातुरूपम् पत्रम् धातुरूपम् ८४ समारोधण १९३ संसरित १०६ समाहरंति १०७ संसावित ४२ समिज्झये __ ५ संसिजमाण ३४ समुद्रुति ८७ संसित ५ समुढेहिति ६७-८० संहरमाण ५ समुदीरेति १०-८७ संहरंत १६९ समुपेक्खिय १४९ संहित १०८ समुस्सवण १९३ सा सं. स्यात् ८० समेहिति सातिज्जित १६८ समोखिञ्च १९५ सातिट्ठिस्सति ३०-८१ सम्मज्जित १०४ सम्महित सिक्खिहिते सिज्झतु १२२ सयते सिंचितालित १४८ ससित १४८ सस्सावित १३३ संकापित ર૪ सु [ग] ते संचिट्टते संचिटिस्सति १७५ सुयित १४८ सुस्सति संजाणति ८३ सुहित संजायते ८३ सूयए २३६ संजोगेति २४६ सूयते २३६ संजोयेति २४६ सेवित्ता २४७ सोभंते संतिट्टिस्सति १७६ सोभिहिते १३० संधावति स्सा सं. स्यात् १४४ संधुत ११५ संपकप्पते १२३ हणति १५२ संपडिपेक्खित्ता ४१ हणे ११५ संपतिवत्तते ८३ हवति १९८ संपधारए ११ हसते ११५ संपरिकिचिय २ हसंत २०० संपवेदये १४ हसित २३९ संपवेदेजो ५५ हसीयमाण १९५ संपादेत ३८ हायति-ते २३५ संपावित १७६ हारित २५८ संपिंडित ११५ हित्थत संपीलित २२-११५ हिसेत ५५ संभवति ८३ हुंडित ८३ संभंत. ३७ हेडित ३७ संविट्ठ १९८ होक्खति ५ संविभावये ३६ होति १६८-१७०: संवेल्लित ११५ होहिति १४८ ६९-८३ ८७ १४८ संतप्पते ૨પ૭ ६ ६ ६ ६ ६ . . ७९ २३५ ३६-१३५ ३५-१४५ सकारित सक्कारेमाण सपिणकासिय सपिणकुहित सण्णिरुद्ध सजिज्जमाण सपणद्ध सदिवारित समक्खात समणुवत्तति समतिकंत समतिच्छिय समभिजाणा समल्लिकंति समाचरे समाणयंत समाणये समाणित a १४८ १४८ १४८ ११८ ८४-२१५ Jain Education Intemational Page #448 -------------------------------------------------------------------------- ________________ चतुर्थ परिशिष्टम् अंगविजानवमाध्यायमध्यगतानामङ्गनाम्नां कोशः अंगनाम श्लोकांकः अंगनाम श्लोकांकः अंगनाम श्लोकांकः ४ २ अंसकूड ३७६ २ अक्खक २ कणवीरक २-९६७-१२८७-१७५६ ११८१-१२४६.१२८५-१२९८- २ अक्खि १ अंसपीढ ११९४-१६०८-१७२९ २ कणिल्लिका १७५३ १५२९-१६४१-१७२१-१७३७- १ अंसवीफाणिय ११२८ २ कण्ण २-९६७-११८१-१२९८-१४६९ १७३८-१७६२ १ आस १७३३ १५३९-१५७७-१६०२-१६२४२ अक्खिअभंतर ७३६-१२४६१ उदर ५-४८२-९९७-१०९६-१२०० १६४१-१६७३-१७०४-१७१७२ अक्खिकण्ण १२८४-१६६८-१६९८-१७०४ १७२१-१७२८-१७६३ २ अक्खिकूड ३७६-१७२६ १७३३-१७६० २ कण्णचूलिगा १९३ २ अक्खिगुलिका १९४ १ उदरपुरिम ६९८ २ कण्णपस्स ६५७ २ अक्खिपम्ह १५९९ १ उदरभंतर ७३८ २ कण्णपाली १९४-१७४५ २ मक्खिवत्तिणी १९४१ उर ४-४८१-५२२-११९४-१५००- २ कण्णपीढ १५६३ २ अग्गकपण १७४५ १५६३-१६०१-१६४१-१६५७ । २ कण्णपुत्तक २-९६६ १ अग्गकेस १५७८ १६६८-१७१८-१७२०.१७२५ । २ कण्णभंतर २० अग्गणह १५७८ १७६० २ कण्णसक्कुली १७६३ २ अच्छिअब्भंतर १२८६ १ उरपुरिम ६९८ २ कण्णसंधि ५६५-१५१२ २ अच्छी २-१४६९१७२०-१७७४ १ उरभंतर ७३८ २ कण्णसोत १७०९-१७२६ २ अणामिका १७५३ १ उवत्थग १५१२१ कण्णुप्परिका १७२१ २ अधर १५०९-१५२९-१६२३-१६६८ २ उवस्थगपच्छिमभाग ६१८ २ कमतल ५६७-१७२५ १ अधिट्ठाण १७५८ १२०० २ करतल १५३९-१७२५ १ अधोमंसु १५९१ २, ५-१५००-१५२१-१६६७ २ करमज्झ ५२४ २ अपंग ९६७-१२८४ १७३८-१७४७-१७६३ २ कवोल २-११४९-११८१ १ भवदु १५१३ २ ऊरुअब्भंतर ७३६ १ कंठपुरिम भवह १९५ २ उरुअंतर १७७३ कंठोल्ल २ अवहत्थग २ अरुपच्छिमभाग २ अवंग १९७ २-१२८७-१७५६ कंडरा २ ऊरुपस्स , अवंगभंतर १२४६ २ऊरुपुरिम ६९८ २ खी १ कुकुंदल १७०४ २ ऊरुमज्झिम ५२३ २ अंगुट्ट १७५३-१७५६ १५१२ २ ओट्ठ ३-४८१-९६७-११४९४,४-१५१०-१५११-१५२९-१७४५ १ कुक्खंतर ११८१-१२८५-१२८७-१५१०- १७५२ २ कक्खि १६०१-१६२३-१६२४-१६४१. १६ अंगुलि १९७-१५१०-१५११-१५२१ २ कुक्खिपस्स १२०० १७४५-१७५२ १७४०-१७४५-१७५२-१७५६ ३७७-१५१९-१५२१२० अंगुलि १ ककाडिका १९५-१४७०-१६७३ १५९१-१६७३-१७०५१ अंगुलियतर ३७६ २ कक्खा १४७०-१५९१-१७१८ १७५७-१७६७ १२ " १७७३ १७१६-१७४६-१७५८ , केसमंसु १७१८ १७३५ २ कक्खामग्मंतर ७३६ केसहोम १२८५ २. गुलिपोह कडि १९५-१०९६-१४६९-१६६८ केसकोमणह १५८३ २ अंजलि १०३३ २कडितल १५६९ २ कोप्पर ३-१५१९-१६७३-१७२९ २ स ३-९९८-१६६७ २ कडिपस्स १०९६-१२००-१६६० १७४३ १२८७ ur . 9 . MUr. m . Jain Education Intemational Page #449 -------------------------------------------------------------------------- ________________ ३३६ अंगविजानवमाध्यायमध्यगतानामङ्गनाम्नां कोशः अंगनाम श्लोकांकः अंगनाम श्लोकांकः अंगनाम श्लोकांक: २ खलुक १५१९-१६३२-१७२९ २ जंतुतरपुरिम ६९७१ तल १६६८ २ खंध ४-५२४-११९४ १२४६ २ जाणु १२८४-१५१९-१६०८. २ " १४६९-१७२० गंड २-१९३-५२४-९६७-११४९ १६३३-१६६७ २ तारक १९४ ११८१-१५००-१५३९-१५६३- २ जाणुपच्छिम १ तालु-क १९४-१२८५-१२८७१६२४-१६४१-१७२५-१७३३. २ जाणुसीस १५३८ १७५६ १७४० १ जिब्भा १९५-१२८५-१२८७- २ तिक १७२० २ गंडपस्स १३३१-१३४९-१५२९- २ थण ४-११२९.११७७-११९४२ गंडभंतर ७३८ १५६३-१५७७-१६२४ १२४६-१२९८-१५००-१५३८१ गीवभंतर ७३८-१२८६ १६४१-१७०९-१७२० १६४१-१७३३ १७४० १ गीवा १९५-१९४९-१२४६-१२८४ १७३८-१७४०-१७५६ २ थणपाली १९६ १ गीवापच्छिमभाग ६१७ २ ढेल्लिक १५१९ १ थर्णतर ४८२-९९७-१६४१-१६५७ २ गीवाहे? १७२६ २णयण १७०९-१७५९ २ थविका १५२९ १ गुदभंतर ७३७ गह १२८५ थूणा १९४ १ गुदा १९५-१७१७-१७३७ १ " १७०५.१७५७-१७६७ थूरक १९६ २ गोष्फ ६-१०१५-१०६७-१०७३- २०णह-ख १२४६-१५७७-१६०१ १२८५ १२०६-१४७०-१५१२- २० णहसिहा १७४३ ९६७-११८१-१२४६-१६२४. १६३२ णहसेढि १७५० १७७४ २ गोफण १२८४१ णाणी (णाभि?) ४८२ २ " ५२४-११४१-१६०१-१६४१ १ घाण १३३१-१३४९ १ णाभि १९६-१०९६-१४६९- १ दंतमंस ' ३-१२८७ १ चक्षु १३३१-१३४९-१७२४ १५३८-१७२७ दंतवेढी १९५ २ चल्ल ५ णाभिअभंतर १ दंतवेला १ चिबुक १५१०१ णासम्ग दंतसिहा १७५० २ चूचुक १९६२ " १ दंतसेढिका-ढी १७४५-१७५० १ छगली १९३ १णासा ४८१-९६७-११४९ दाढा १९५ १ छिरा १९७ १ देहफरिस ११८-१५१०-१६०२ १३३१-१३४९ २ जण्णुक-ग १७२९-१७४३ १६२४-१७०४-१७२९ धमणी १९७ २ जण्णुगसंधि १५१२ २ " १५२९-१७२८ २ पओट्ठ १९६ २ जतु ४-५२२-११७९ १ णासापुड १ पट्टि १९५-११९४-१५००-१५१२२ जतुमज्झ -१५२१-१५६३-१६०८५२४ २ " ९६७-११४९-१२९८१ जत्तु १६६८ १७१८-१७६० १६९७-१७०९-१७४६ १०३८-११२९-११९४ २ पट्टीपच्छिमभाग ६१७ १णासापुत्तक १५२९ २ पट्टीपस्स १०९६ १ जत्तुअंतर १णासावंस २ पण्डिका १९७ १ जत्तुत्तर १ णासिकब्भंतर २ पण्ही १६३२-१६७३ २ जंघन्भंतर ७३६ १ णासिका १९४-१६४१-१६५७२ पण्हीतल १५६९ २ जंघा १९६-१०१५-१०७३-१२०६ २ पण्हीपच्छिमभाग ६१८ १५०९-१५२१-१६३२- १ पिंडाल ५२२.९६६-११५०-११८१- २ पदेसिणी १७५४ १६६७-१७४७-१७६३ । १४९८-१५१०-१५६९-१६०१- २ पबाहु ३-९९८-१५२१-१६६७ २ जंघापच्छिमभाग ६१८ १६०८-१६२४-१६४१-१७२१- ३० पन्वंतरंगुल १५६९ २ जंघापस्स ६५८ १७२५-१७४५ २ पस्स ४-५२२-११९४-१४६९२ जंघापुरिम ६९८ २ णिडालपस्स १५६९ १६९८-१७६० २ जंघामझ ५२३ १णिडालपुरिम ६९७ २ पाणितल १२८७-१५६३-१५६९जंघोरुउद्देसंतरभाग ३७५ १णिडालभंतर ७३८ १५७७-१६०१-१६०८-१७५६ २ जंतुमभंतर ३८ १ तया १७१०-१७६७ २ पाणितलबभतर ७३६ १८१ Page #450 -------------------------------------------------------------------------- ________________ चतुर्थ परिशिष्टम् ३३७ ७३८ सीता १९३ १९४ अंगनाम श्लोकांक अंगनाम श्लोकांक अंगनाम श्लोकांक २ पाणितलहितय १५८६ २ भुम १९८१-१५२९-१५९९- १. [वस्थि] सीसपुरिम ६ पाणिलेहा १५२९ १६९८-१७४५ वली १९७ २ पाद ६-१३३१-१३३९-१४७०- १ भुमक २ वसण १७२९-१७६१ १६६७-१६९८-१७०४- १ भुमकंतर ११४९ २ वसणंतर १७५८ १७३७-१७५९ १ भुमकंतरवंस ४८१ १ वंस १६५७ १० पादणह १६३२ २ भुमगनंतर ७३८ २ संख २-५२४-९६६-११८१-१४६९२ पादतल ६-१०७३-१२०६-१२८७- १ भुमंतर ३७६-१६२४-१६५७ १४७०-१५१२-१५३९-१६४११५६३-१५६९-१५७७- २ भुमासंधि १७१८-१७४५ १६०१-१६०८-१६३२- १ मज्झ १०९६ २ संधि १४६९ २ मज्झिमिया १७५३ १ सिखंड २ पादतलहितय १५८६ २ मणिबंध १५१२.१७२९ १ सिर ५२२-११५०-११८१-१५००२ पादपट्टि ५२३ २ मणिबंधहत्थसतल १५०९-१५२९-१५३९-१६२३२ पादपण्हि १०१५ १ मत्थका १-४८०-९६६-१५३८ १६६८-१७६० २ पादपस्स १६२४-१६४१-१६५७सिव्वणी १९७ २ पादहितय १७२१-१७२५-१७३० १ सिहा २ पादंगुट्ठ १०१५-१०७३.१२०६. १ मत्थकब्भंतर १६६७ १ मंस (मंसु) १५८३ १ सीमंतक १-४८० २ पादंगुलि १०७३-१२०६१ मंसु ३७७-१५९१-१७०५-१७५७ १ सीस १-९६६-१३३१-१३४९१६३२-१७४४१ मुह ३-१२९८-१६५७-१६६८ १६२४-१६४१-१६६८-१७२१ १. पादंगुलिपब्व १५५८-१६१३ १६९८-१७०४-१७१७-१७२०. १७२१-१७२८-१७३३-१७३५ १ सीसकूड १७३० १० पादंगुलिपोट्टिया १७६२ १ सीसपच्छिमभाग पालु १७३५-१७३८-१७६१ १ मुहपुरिम ६९७ २ सीसपस्स २ पेंडिका १६३२-१७६३१ मे १२००-१२९८-१७३५-१७३७ १ सोणि १६०२-१७२४ १ पोरुस ५-१७१०१ मेहण ४८२-१०९७-१६०२-१७१७- १सोणिअभंतर १०९७-१२०० १७३८-१७५८-१७६१ १ सोत्त १३३१-१३४९ २ फिजा १९५१ मेहणब्भंतर ___ ७३६ १ हण (णह) २ फिजापच्छिमभाग ६१८१ मेंढ १५२९ १९५-११४९ २ फिया १५००-१५३८-१६३३- १ रोम १५१९ १ हत्थ १३३१-१३४९ १६७३-१७२९-१७४७-१७६३ १ ललाट-ड २-४८१-१५३९-१५६३ ९९८-११२८-१४७०२ बाहा ११२८ १७६० १६९८-१७०४-१७३७-१७५९ १ बाहु लंका १७६२ ३.९९८-११८१-१९९४ १० हत्थणह १७७४ १५०९-१५२१-१६६७- १ लोम ३७७-१५२९-१७०५-१७५७१७२८-१७४७ १७६७ २ हत्थतल २ बाहुणाली १९६-११२८१ लोमग्ग १६७३ २ हत्थपाद १५०९ २ बाहुणालीपच्छिमभाग ६१८ १ लोमवासी १९६-४८२-१०९६-। ११२८ २ हत्थंगुटक २ बाहुणालीपस्स ६५८ १५९९-१६६८ १० हत्थंगुलि १७४४ २ बाहुणालीपुरिम ६९८ २ वक्खण क्खण ५-१०५९-११७५.१२... ५-१०५९-११७५-१२००- १ हत्थंगुलिकोदर ११२८ २ बाहुणालीमज्झ १२८४ १० हत्थंगुलिपब्व १५५८-१६१३ ९ बाहुपस्स ६५८ २ वक्खणभंतर ७३६ १. हितय १२४६-१४६९-१५८६२ बाहुमज्झ वट्टी १६५७-१७१०-१७२०-१७२५२ बाहुसंधि १४७०-१६६७ १ वत्थि १०९७-१२००-१५७१ १७७४ २ बाहुसीस १५३८१ वस्थिपुरिम ६९८ १ हिदय १८२ १ भमुह १३३१-१३४९१ वत्थिसीस ५-४८२-१०१७-१२००- १-हिदयपुरिम २. भुजंतर १५७१-१७१८ १हियय ९९७-११९४-१४७० अंग४३ १५१९ लेहा ५२३ ५२३ Jain Education Intemational Page #451 -------------------------------------------------------------------------- ________________ (२) अंगविजानवमाध्यायप्रारम्भे निर्दिष्टानां २७० अङ्गविभाजकद्वाराणां सङ्ग्रहः द्वारनाम १० अगणिकाइकाणि १० अग्गेया ७ अचपला १६ अणागताणि ७५ अणायकाई १० अणिस्सरा २ अणू ५० अण्णणाई ५० अतिि १६ अतिवत्ताणि या १३ मधोभागा अपरिमिते ५० अपसण्णअपसण्णा ४ अप्यपरिमा ५० अप्पसण्णा २६ अप्पिया २० अप्पोपचया अ अबुद्धीरमणा ५० अब्भंतरभ अंतराणि ५० अब्भंवरबाहिराणि ५० अन्तराणि २६ अवत्थिया १९ अविवरा ५० अग्वोमाताणि २ असीतिवग्गा ३३ अंता १६ अंबराई आ द्वारांकः द्वारनाम १४४ १४ इस्सरभूता १७६ १० इस्सरा २२२ ११ १० उजुका २३२ १४ उण्णता १३५ १० उण्हा १२५ २ उधारणाणि २३५ २० उत्तमाणि २४ १७ उत्तरपचत्थिमा ९ १७ उत्तरपुरत्थिमा १७ उत्तरा १७९ ९५ ५ उत्ताणुम्मथका २७० १२ उद्धभागा ९८ ५ बसानाणि १६१ ९ उवथूला ९७ ५० उबद्दुता १४० १०८ ५० एककाणि १५९ १३ ५० ओवातसामाणि ५० ओवाताणि १५ १२ १४१ १९३ २३ २६२ १५० ५ काया २३६ १० किलिट्ठा १७ किसा १२ आकासा २३ आतिमूलिकाणि ६ आयता आययमुदिता १० आयुकायिकाणि २० श्रायुप्पमाणे वस्ससतप्पमाणाणि ४७ २४ खरा १० आवृणेया १८९ १० माहारणीद्वारा १० आहारा १० आहाराहारा ८३ ८० ८२ २ कण्णेया १० कण्हवण्णपडिभागा ५० कण्हाणि १४ करणमंडला १० कुडिला १३१ १४८ २०४ २०५ १४३ १४ खत्तेजाणि १ कोडिवग्गे A ओ क ख २ खत्तेज्जवेसेज्जाणि ग २ गततालुगवण्णपडिभागा ५. गहणाणि २ गंधेया द्वारका १३६ १३४ २०२ १८५ १८७ २९ २५ ९२ ९३ ८९ २२४ ९४ १२९ १०६ १५४ २३९ १९ १८ २१४ ५९ २२ ११७ १२२ २२९ ११० २०१ २६९ ४५ ४१ २०० ६१ १२८ १६९ ९ गंभीरा ४ गोज्झा द्वारनाम ४१ चउरंसा ८ चतुकाणि २ चत्तालीसतिवग्गा ६ चपला २८ चलाणि ३६ चंडाणता 5 ६ ठिभामासे ९ १० १० जण्णेया १० जम्मणा १० जहण्णाणि २० जंगमाणि १४७ २५ पचा १०७ २ जुवतेया २१६ २ थमाचरण ३८ १४ जोब्वणत्थाणि ३४ 95 39 ज 35 द्वारांक: १८२ २२३ २४४ २४५ २४६ २४७ २४८ ६८ डिमामासे असितवण्णपरिभागा टिममा कोरेंटवण्यपडिभागा ६९ डिमामाले वित्तवण्णपविभागा ७० भामासेपविभागा ०३ ठिबामाले विष्णपविभागा ७१ ठिनामासेदुषणपविभागा ६३ ठिनामासे मनोसिलवण्णपरिभागा ६४ दिनामासे लवणपविभागा १२० २४२ ण ५८ णपुंसकाणि २ वुतिवग्गा २० णातिकिसा ७५ णायकाई २५४ २२१ ८ २०३ १७७ १७५ २८ ७२ टिममासे सुसुगामवष्णपरिभागा ६० मासे हरितापभागा ६५ दिनमासे हिंगुणविभागा ६५ ३ २६४ १०९ २३१ Page #452 -------------------------------------------------------------------------- ________________ चतुर्थ परिशिष्टम् ३३९ द्वारांकः द्वारांकः द्वारनाम ५णिण्णा १० णिणिद्धा १० णिद्धलुक्खा १.णिद्धा ७५ णिरत्थकाई ५० णीयाई २० णीलवण्णपडिभागा १० णीहारणीहारा १० णीहारा १. णीहाराहारा १. रइया 0 SE... 0 o mG3G ० २७ तणू १० तता १२ तंबा २ तसा १० तिकाणि २० तिक्खा १४ तिरिक्खजोणिका २ तीसतिवग्गा ७५ तुच्छा or द्वारनाम द्वारांकः द्वारनाम १०१ ७५ १६ पञ्चत्थिमा ८७ १९ बद्धा १६२ ७९ २ पणतालीसतिवग्गा २५५ २ बंभखत्तेजाणि ७४ २ पणतीसतिवग्गा २५३ २० बंमेजाणि २३४ २ पणुवीसतिवग्गा २५१ २ बालजोग्वणत्थसाधारणाणि २३३ २ पणुवीसपण्णासवस्ससाधारणाणि ५१ १० बालेयाणि ५७ १. पणुवीसवस्सप्पमाणाणि ५० ५० बाहिरबाहिराणि ८५ १४ पण्णत्तरिवस्सप्पमाणाणि १८ ५० बाहिरब्भतराणि ८१ २ पण्णत्तरिवस्ससतसाधारणाणि ५३ ५० बाहिराणि २पण्णरसवग्गा २४९ २५धिकाणि २०९ २ पण्णासपण्णत्तरिवस्ससाधारणाणि ५२ ९ बुद्धीरमणा ४ पत्थीणा १९८ १२३ ५० परक्का १६५ ३ भीरूणि २३८ २२५ १ परमाणू २१८ ११ परंपरकिसा १११ १२१ २५ परंपरतणू १२४ ५ मउक्का २४१ ९ परिणिण्णगंभीरा ३३ मज्झविगाढाणि १४९ १५३ १२ (१०) परिमंडला २ मज्झिममझिमसाधारणाणि २०८ ५० पसण्णअप्पसण्णा २ मजिसममज्झिमाणतरसाधारणाणि ३१ २५२ ५० पसण्णा २ मज्झिमवयमहब्वयसाधारणाणि ३९ १९१ ६ पंचकाणि २४३ १४ मज्झिमवयाणि २ पंचणवुतिवग्गा २६५ २ मज्झिमाणंतरजहण्णसाधारणाणि ३२ २पंचपंचासतिवग्गा १४ मज्झिमाणतराणि २ पंचसट्ठिवग्गा १७ मजिसमाणि २५९ १४ २ पंचसत्तरिवग्गा २६१ १ मणेये १७२ २ पंचासतिवग्गा १० मता १४ पंचासवस्सप्पमाणाणि ४९ २० महन्वताणि २पंचासीतिवग्गा ३ पंडुवण्णपडिभागा १२ महंतकाई २६ पिया ११ महापरिग्गहा १३९ १४ माणुसा ४ ३ पीतवण्णपडिभागा २२ मितुभागा २१२ • १२ पुढविकाइया १४२ ५. मुदिता १५१ १३२ ८४ पुण्णा १९० २ मेयकवण्णपडिभागा ६२ १३३ ७५ पुण्णामाणि १६३ १७८ २७ मोक्खा २ पुत्तेया १९६ १२ पुधुला ११२ १६ पुरच्छिमा ८६ १५ रत्तवण्णपहिभागा ११३ ६ पूतिय २२० ५६ रमणीयाणि २०६ ५० पेस्सभूया १३८१ रसेज्जा १५२ ५० पेस्सा १३७ ७५ रुद्दा २१७ २ रूवेया १५६ २ फासेया १७१४ रोगमणा २१९ Falani h.thali ! १८. Ram १. थला ७५ थीणामाणि ४ थीभागा १ थूला १५ २५६ २२६ २६३ २२७ ६० ००००० 46. Gm . . १७ दक्षिणपञ्चस्थिमा १७ दक्खिणपुरस्थिमा १७ दक्षिणा १७ दक्खिणाणि २८ दढाणि ५६ दहरचलणा ५६ दहरथावरेज्जा २ दसणिया ४दारुणा २६ दिग्धा २६ दिग्वा जुत्तप्पमाणा २० दिग्वा ५० दीणा २६ दुमगथाणा २ दुग्गंधा २१३ ११९ . . . Jain Education Intemational Page #453 -------------------------------------------------------------------------- ________________ ३४० द्वारनाम द्वारांकः १०३ १९२ २१ १० लुक्खणिद्धा १० लुक्खलुक्खा १. लुक्खा १०४ १८८ १९५ ५४ . अंगविजानवमाध्याये विभागशो निर्दिष्टानामङ्गनाम्नां यथाविभागं सङ्ग्रहः द्वारांकः द्वारनाम द्वारांकः द्वारनाम १९ विवरा ३. संखा वामा ७८ १५ विसमा १८४ ५० सामकण्हाणि २ वीसतिवग्गा . . ५० सामाणि २ वेसेजसुद्देज्जाणि ११ सिवा १४ वेसेजाणि १० सीतला ११८ ७ सुकुमाला ७२ सुक्वग्णपडिभागा १४६ ५० सकपरक्का २ सुगंधा १० ५० सका १६४ १० सुद्देज्जाणि २३० २ सटिवग्गा ૨૩૮ २८ सूयी १७३ ५६ सण्हा ११ सूराई १ सतवग्गे २ सोम्मा १ सतसहस्सवग्गे २६८ १०१ २ सत्तरिवम्गा १०० २ सहमणा १८ हरितवण्णपडिभागा १०२ २ सद्देया १६७ १६ हस्सा किंचिदिग्या १४५ १२ समा १८६ ५ हिदयाणि १९४१ सहस्सवग्गे २६७ १६ हस्सा १५७ ४३ २२८ २० वट्टा १० वणप्फइकाइकाणि १६ वत्तमाणाणि ७५ वराई ४ वातमणा ५० वापण्णा १७ वामाणि १६ वामा धणहरा १६ वामा पाणहरा ५८ वामा सोवद्दवा १२ वायुक्काइकाणि २८ वियडसंवुडा १५५ २६६ २६० अंगविजानवमाध्याये विभागशो निर्दिष्टानामङ्गनाम्नां यथाविभागं सत्रहः बाहु له له هه هه له له هه له هه अंगुह खंध सिहा م هه له له له له भङ्गसंख्या अङ्गनाम सर्वसंख्या अङ्गसंख्या अङ्गनाम सर्वसंख्या अङ्गसंख्या अङ्गनाम सर्वसंख्या ७५ पुंजातीय अंग पृष्ठ ५९ २ ३० २ ऊरु सिखंड पबाहु गोप्फ मत्थक कोप्पर सीस अवहत्थग पादतल सीमंतक मणिबंधहत्थसतल ७५ स्त्रीजातीय अंग पृ. ६६ संख छगली ललाट १४१ अच्छी जतु ४६ २ गड अवंग पस्स ४८ २ कण्णचूलिका कणवीरक अक्खक भुमक कण्ण उर अक्खिगुलिका गंड थण तारका कवोल हितय अक्खिवत्तिणी कण्णपुत्तक २१ २ कुक्खि णासिका २३ १ उदर कण्णपाली दंतवेला २४ २ वक्खण थूणा दंतमंस पोरुस सीता वस्थिसीस तालुक अंस २८ २. दाढा له له م لم له له له گه له له ओह هه له هه م مه له هه هه له Jain Education Interational Page #454 -------------------------------------------------------------------------- ________________ م م ܂ ܚ م م ܚ ܚ م ܚ ܚ م ܩ م पट्टि ه وہ مر س ܩ ه ܚ ه ܚ به ه ܩ ه نو ܩ به به مو د به ܚ به ہ जंधा ܚ به दंत ܚ سه संख कंडरा ܚ ن ... . चतुर्थ परिशिष्टम् . . . अङ्गसंख्या अङ्गनाम सर्वसंख्या अङ्गसंख्या मङ्गनाम सर्वसंख्या अङ्गसंख्या अङ्गनाम सर्वसंख्या २ . दंतवेढी दक्खिणअक्खि थणंतर वट्टी दक्खिणभमु णाणी (णाभि) जिम्मा दक्खिणहणु लोमवासी दक्खिणगंड उदर - अवह दक्खिणगीवा मेहण ककाडिका दक्खिणअंस वत्थिसीस गीवा दक्खिणबाहु २८ दृढ अंग पृ.७७ कडी दक्षिणथण सिर दक्खिणहत्थ णिडाल फिजा दक्षिणपस्स जतु गुदा दक्खिणवसण उर पओट्ठ दक्षिणऊरु १४ २ पस्स बाहुणाली दक्खिणजाणु बाहुणालिमझ दक्खिणजंघा बाहुमज्झ थणपाली दक्षिणपाद १७ २ जंघामज्झ णाभि १७ वाम अंग पृ. ७५ ऊरुमज्झ लोमवासी वामसीस पादपट्टि वामकण्ण थूरक वामअक्खि वामभुम गंड पण्हिका वामहणु करमझ वामगंड खंध अंगुलि वामगीवा जतुमज्झ लेहा वामअंस २८ चल अंग पृ. ७९ छिरा वामबाहु कण्णसंधि धमणी वामथण भुमासंधि वली वामहत्थ सिव्वणी वामपस्स कमतल ५८ नपुंसकजातीय अंग पृ. ७२ वामवसण जंघोरुउद्देसंतरभाग १६ अतिवृत्त अंग पृ.८१ ।। वामऊरु अक्खिकूड वामजाणु सीसपच्छिमभाग अंसकूड वामजंघा गीवापच्छिमभाग कुक्खंतर वामपाद पट्टिपच्छिमभाग भुमंतर १७ मध्यम अंग पृ. ७६ बाहुणालीपच्छिमभाग अंगुलीयंतर मत्थक उवत्थपच्छिमभाग णिण्णअंग सीमंतक फिजापच्छिमभाग १० ललाड ऊरुपच्छिमभाग भुमकंतरवंस जंघापच्छिमभाग णह णासापुत्त पण्हिपच्छिमभाग । लोम णासा ... १६ वर्तमान अंग पृ. ८२ मज्झिमअंग सीसपस्स १७ दक्षिण अंग पृ. ७३.. उर कण्णपस्स दक्खिणसीस जत्तुत्तर गंडपस्स दक्षिणकण्ण हिदय बाहुणालीपस्स ہ ہ ܚ به लंका ܚ م ܚ م ܚ WWW.0000 MMENumdWWMMSWAGGOG4000 GM م ܚ م ܕ م ܩ م ܩ ܩ ܩ ܚ ܚ ܟ ܝ ܚ केस ܩ मंसु ܩ ܕ ܩ ओट्ठ , ܩ ܩ ܩ Jain Education Intemational Page #455 -------------------------------------------------------------------------- ________________ له له له له م ه م मेहण مه -- rrrrrrrrr--- वस्थि لا مه له anmom. 000000000 م هه مه له لم ३४२ अंगविजानवमाध्याये विभागशो निर्दिष्टानामङ्गनाम्नां यथाविभाग सङ्ग्रहः अङ्गसंख्या अङ्गानाम सर्वसंख्या भङ्गसंख्या अङ्गनाम सर्वसंख्या भासंख्या भङ्गनाम सर्वसंख्या बाहुपस्स १० २० उत्तम अंग पृ. ९३ १४ यौवनस्थ अंग पृ. ९७ जंघापस्स मत्थक उदर उरुपस्स सीस कडि पादपस्स संख णाभि १६ अनागत अंग पृ.८३ णिडाल कडिपस्स मुहपुरिम कण्णपुत्तक पट्टिपस्स कण्ण णिडालपुरिम पट्ठिमझ गंड लोमवासी कंठपुरिम ओट्ठ हिदयपुरिम दंत जंतुतरपुरिम णासा उरपुरिम [वस्थि]सीस णासपुड बाहुणालीपुरिम कणवीरक वस्थिपुरिम १४मध्यमवयः अंग पृ.९९ अपंग सीसपुरिम बाहा १४ मध्यम अंग पृ. ९४ उदरपुरिम बाहुणाली जत्तुअंतर जंघापुरिम हत्थंगुलीउदर थणतर ऊरुपुरिम हत्थंगुट्ट हियय हत्थ ५० अभ्यंतर अंग पृ. ८४ अंसवीफाणिय पादतलमंतर अंस पाणितलमंतर बाहु थण जंघमंतर २० महावयः अंग पृ. ९९ उरुअब्भतर कक्खभंतर हत्थतल गीवा अक्खिनन् तर १० जघन्य अंग पृ. ९४ वक्खणभंतर १४ २ अंगुट णामिअभंतर पादपण्हि ओ? मेहणमंतर जंघा णासा हितयसमूहन्मंतर गुप्फ णासापुड कण्णब्मंतर २३२ पादहितय गंड णासिकभंतर २४ २ उत्तममध्यमसाधारणअंग पृ.९५ कवोल बाहुणालीम तर भुमकंतर हत्थभंतर २८ २मध्यमानंतरमध्यसा णिडाल सोणिभन्भंतर धारण अंग पृ. ९६ गुदभंतर ३० २ वक्खण मत्थक तर २मध्यमानंतरजघन्यसा २ बालयौवनस्थसाधारणअंग पृ.१०० णिडालभंतर धारण अंग पृ. ९६ वक्खण गीवन्भंतर गोप्फ २ यौवनस्थमध्यमवयःसागंडभंतर १० बालेय अंग पृ. ९७ भुमगभंतर धारण अंग पृ. १०० पार्दगुट्ट जंतुमभंतर पादंगुलि थण उरभंतर गोप्फ २मध्यमवयोमहावयासाउदरभंतर जंघा धारण अंग पृ. १०० पादतल له له له पबाहु لم له له हणु दंत: له rrrrrrrrn. م هه ر له M هه م به هه सिर هه ه ه مه سه له له مه وه जतु Jain Education Intemational Page #456 -------------------------------------------------------------------------- ________________ बाहु هه له ل له له له مه णासा قه पस्स له قه له 20GSM-200GM0 له खंध مه له मेढ له चतुर्थ परिशिष्टम् ३४३ अगसंख्या भङ्गनाम सर्वसंख्या अङ्गसंख्या अङ्गनाम सर्वसंख्या अङ्गसंख्या अङ्गनाम सर्वसंख्या २० ब्राह्मणेय अंग पृ.१०१ ७२ शुक्लवर्णप्रतिभाग अंग पृ. १०३ . दंत १२८ पुरिम १६ वामप्राणहर अंग पृ. ११२ णख कण्ण मच्छि हितय गंड कण्ण थण कवोल संख दंत अक्खि गीवा हितय भुम खंध णाभि अक्खि कडि णिडाल संख ३ पांडुप्रतिभाग अंग पृ. १०४ संधि सिर अवंगभंतर तल बाहु अक्खिमभंतर १६ वामधनहर अंग पृ. ११२ १४ क्षत्रिय अंग पृ. १०१ १० स्निग्ध अंग पृ. १०५ हियय बाहुसंधि णासापुड कक्खा अंसपीठ हत्थ कपण बाहु ककाडिका जत्तु उर अक्खि थण मक्खिकण्ण थण संख हियय १० आहार अंग पृ. १०७ पाद पस्स चक्खु ३० शाखावाम अंग पृ. ११२ अंगुट घाण १४ वैश्येय अंग पृ. १०१ देहफरिस अंगुलि कुक्खिपस्स जिब्भा कडीपस्स हस्थ ११ शिव अंग पृ. ११३ उदर पाद णिडाल णिद्ध बाहु ११ स्थूल अंग पृ. ११३ वक्खण १०१ वस्थि १० नीहार अंग पृ. १०७ [वत्थि] सीस चक्खु सोत्त १० शूद्रेय अंग पृ. १०२ घाण पादंगुट्ठ देहफरिस थण पादंगुलि जिब्भा फिया गोष्फ ९ उपस्थूलअंग पृ. ११४ जंघा जंघा पादतल सीस गोप्फ مه له گه ........... له م पहि सोत्त ..GSONGS له बाल له مه له सीस مه ل भमुह अरु هه उर م له २१ सिर له له له له पाद .. له सिर Jain Education Intemational Page #457 -------------------------------------------------------------------------- ________________ बाहु م. ه م सिर ه م अंगुट्ठ ه م GGC News م ओह مه बाहुसीस به له له م م م م . م م س ३४४ अंगविजानवमाध्याये विभागशो निर्दिष्टानामङ्गनाम्नां यथाविभागं सङ्ग्रहः अङ्गसंख्या अङ्गनाम सर्वसंख्या अङ्गसंख्या अङ्गनाम सर्वसंख्या अङ्गसंख्या अङ्गनाम सर्वसंख्या अधर २ व्यस्त्र अंग पृ० ११७ थविका वस्थि हत्यपाद [वत्थि ] सीस युक्तोपचय अंग पृ. ११४ अधर ५काय अंग पृ०११७ जिउभा कायवंत अंगुट्ट अंगुलि मज्झिमकाय लोम णिडाल मज्झिमाणतरकाय पाणिलेहा चिबुक जधण्णकाय १० परिमंडल अंग पृ० ११५ । जधण्णतरकाय मत्थग . णासा २७ तनु अंग पृ० ११७ २७ कृश अंग पृ. ११४ जाणुसीस पादतल गोष्फ थण पाणितल जण्णुगसंधि णामि . कण्ण मणिबंध फिया जिब्भा उवत्थग १४ करणमंडल अंग पृ० ११६ णह [कण्ण] संधि दक्खिणबाहुमंडल २१ परमतनु अंग पृ० ११७ भुमसंधि वामबाहुमंडल २ अग्गणह संख बाहुसंघातमंडल अग्गकेस पट्टि सस्थिसंघातमंडल २ अणु अंग पृ० ११७ कुक्कुडा १५ ८ अंगुलिमंडल केसलोमणह अवडु अंगुटुंगुलिमंडल ११ परंपरकृश अंग पृ. ११४ १ संघायमंडल ५ हृदय अंग पृ० ११८ खलुक २० वृत्त अंग पृ० ११६ २ . जाणुक हत्थंगुलिपच पादतलहितय ढेल्लिक पाणितलहितय पादंगुलिपव्व कोप्पर हितय १२ पृथु अंग पृ० ११६ ५ ग्रहण अंग पृ० ११८ उर ललाड हण (णह) पट्टि २६ दीर्घ अंग पृ० ११४ पादतल अधोमंसु ... बाहु पाणितल कक्खा पबाहु कण्णपीढ ५ उपग्रहण अंग पृ० ११८ जंघा गंड भुम ऊरु जिब्भा १२ २ अक्खिपम्ह अंगुलि ४१ चतुरस अंग पृ० ११७ लोमवासी केस णिडाल ५६ रमणीय अंग पृ० २१८ पट्टि पस्स ओट्ट युक्तप्रमाण दीर्घ अंग पृ० ११५ पादतल दंत भुम २ २ पाणितल २ .अक्खि ४ २ पण्हितल पादतल णासा.. . ६ कडितल पाणितल पन्वंतरंगुल उर . مرو م مه به मंसु ००००० و . م केस به मंसु س م و م م م م له س نه م له و णिडालू م م ه ه ه Jain Education Intemational Page #458 -------------------------------------------------------------------------- ________________ २० २० १ २८ २८ २८ २८ २ २ 9 9 · 9 १० १० अंगुरुपोह नह णासा णासपुड सोणि कृण्ण मेहण १२ आकाश अंग पृ. ११८ पिडाल असपीढ जाणु जाणुपच्छिम पादतल पाणितल पट्टि ५६ दहरचल अंग पृ. ११९ गुलिय पाईगुपिय ५३ दहरस्थावरेय अंग पृ. ११९ गुपित पादं गुलिपब्वंतर दहरस्थावरेय अंग १३ मतान्तरे जंबामज्झ ऊरुमज्झ बाहुमज्झ पहि पस्स कर कम १० ईश्वर अंग पृ० ११९ णिडाल मत्थक सीस कृष्ण गंड भुमंतर दंत भोड णासा जिब्भा ५० प्रेष्येय अंग पृ. १९९ पादंगुलि पादणह ३० १० ५० २ ५.१ २ ५२ ५३ ५५ ५६ अंग० ४४ ११ १२ २८ ५६ २८ ५६ ११ १३ १० १० २० २ २ २ २ चतुर्थ परिशिष्टम् पादंगुलिपोहिया [ पाद] तल पण्डि खुल गोष्फ कंवरा जंघा पेंडिका जाणु फिया २६ प्रिय अंग पृ. १२० गिडाउ मत्थक सीस संख कण्ण अक्ख णासिका दंत मोट्ठ जिब्भा गंड 4 उर थण थनंतर इत्यंगु हत्थ णाभि २६ मध्यस्थ अंग पृ. १२० भुमंतर वंस मत्थक णासिका मुह उर थनंतर हितय ३० mmm x 25 ३२ ३४ ३६ ३८ ४२ ४४ ४६ ४८ ५० १५ १७ १८ २० २१ २३ २५ २६ १० १२ २० १४ ३३ आतिमूलिक अंग पृ. १२१ पाईगुड़ पाद गोष्फ जंघा २ २ १ २ २ ง 3 २ २० ऊरु जाणु अंस बाहु पबाहु बाधि उदर करि कपिस्स लोमवासी ༔ ཝཱ ཝཱ ཝཱ ༔ ལླ ཡཱ उर सिर अधर जन्तु सीस ਰਣ ३३ अंत अंग पृ. १२१ अंगुलिममा केसग लोमा कण्णग्ग णासग कोप्पर पण्डिक फिया ककारिका २० तीक्ष्ण अंग पू. १२२ अम्गाईल २ दुर्गंध अंग पू. १२२ पिहित णासापुढ २. सुगंध अंग पृ. १२२ अवगत णासापुढ ९ बुद्धिरमण अंग पू. १२२ हत्थ पाद भुम अक्खि पस्स उदर पट्टि १० १२ १४ १६ १८ २० २१ २२ २४ २५ २६ २७ २९ ३० ३१ मुह ४ अबुद्धिरमण अंग पृ. १२२ ३२ ३३ २० २१ २२ २४ २६ २८ ३० ३२ ३३ २० २ Page #459 -------------------------------------------------------------------------- ________________ . . अंखि . जंघा णासा मंसु बाहु अंगविजानवमाध्याये विभागशो निर्दिष्टानामङ्गनाम्नां यथाविभाग सङ्ग्रहः ११ महापरिग्रह अंग पृ. १२२ २ शब्दवत् अंग पृ. १२३ १२ निन्न अंग पृ. १२३ उदर गुदा . वक्खण २ हत्थ मेहण कक्खा पाद अक्खिकूड १० वर्णेय अंग पृ. १२३ कण्ण कण्णसोत णासा केसमंसु गीवाहे? कुकुंदल " . पट्टि णाभि ४ अल्पपरिग्रह अंग पृ. १२२ ९गंभीर अंग(१) पृ. १२४ केस कक्खा लोम वस्थिसीस संख कण्ण १० अग्नेय अंग पृ. १२३ १९ बद्ध अंग पृ. १२२ १५ विषम अंग पृ. १२४ अच्छि णासा पाद अंसपीढ सिहा हितय कण्ण . वसण फिया २७ मोक्ष अंग पृ. १२२ । जिब्भा कोप्पर तिक पाद जन्तुग प्रकारान्तरेण सिहा खलुक कण्ण भक्खि मणिबंध णासिका २शाब्देय अंग पृ. १२३ ८४ पुण्ण अंग पृ. १२४ कण्ण कण्णसोत , २ गंड १ णिडाल थण २ रूपेय अंग पृ. १२३ । उदर णयण मत्थग आस २ गंधेय अंग पृ. १२३ कण्णुप्परिका अंजलि २णासापुड ३१ सिस्स मुह १रसेय अंग पृ. १२३ २दर्शनीय अंग पृ. १२३ पुण्णाम जिम्मा १९ विवर अंग पृ. १२४ २ स्पर्शय पृ. १२३ सोणि . तया १० स्थल अंग पृ. १२३ पालु अंगुलिअंतर मत्थक १मननीय अंग पृ. १२३ णिडाल २ ८विवृतसंवृत अंग पृ. १२४ हितय . गंड अक्खि ४ वातवत् अंग पृ. १२३ हितय हत्य हत्य चक्खु पोरिस णासन्ग गुदा करतल कमतल कण्ण मेढ Jain Education Intemational Page #460 -------------------------------------------------------------------------- ________________ ३४७ ७सुकुमाल अंग पृ. १२४ जिम्मा अक्खि उरु पालु मेहण . ७ मृदुक अंग पृ. १२४ जिम्मा मक्खि ७ अचपल अंग पृ. १२५ सिर ललाड पट्ठी २. ....... उदर ه ५ ६ .. ... २ २ 0.6mm مه ४ गुह्य अंग पृ. १२५ मेहण له २ له चतुर्थे परिशिष्टम् ९५ रुद्र अंग,पृ. १२५ उवहुत तिक्ख २२ मृदुभाग अंग पृ. १२५ मोट्ठ . ... अंगुट्ट. ... अंगुलि २पुत्रेय अंग पृ. १२५ अंगुट्ट २ कर्ण अंग पृ. १२५ कणिल्लिका ४ स्त्रीभाग अंग पृ. १२५ अणामिका मझिमिया २ युवती अंग पृ. १२५ पदेसिणी १४ तंब पृ. १२५ पादतल पाणितल ओट्ट भवंग पालु هه २ ه वसण ५ उत्तानोन्मस्तक अंग पृ. १२५ २ ه - ه Hom.plaint 50 ه २ १. पालु मेहण २४ खर अंग पृ. १२४ णहसिहा कोप्पर जण्णुक १० कुटिल अंग पृ. १२४ पादअंगुलि १० उजुक अंग पृ. १२४ हत्थंगुलि ३६ चंडानत अंग पृ. १२४ णिडाल भग्गकण्ण भुम ه अक्खि १२ तत अंग पृ. १२५ कण्णसकुली कपण फिया जंघा २ ه 5000000000000000 जिब्भा ه पंडिक ه तालुक कणवीरक २ . ه rrrrrrror - Mr. .6m 4. ओह ه १० क्लिष्ट अंग पृ. १२६ पूति केस लोम दवसेढी संख कण्णपाली مه له रोगमण अंग पृ. १२५ केस १०. १ लोम م अंगुट्ट ه O م له अंगुलि कक्ख णासापुड ६ आयत अंग पृ. १२५ له मंसु ६ पूति अंग पृ० १२५ कक्खा वसणंतर अधिट्ठाण M. C १६ अंतर अंग पृ. १२६ भुजंतर ऊरुअंतर अंगुलिअंतर ११ शूर अंग पृ. १२६ दंत हस्थणह ३ भीरु अंग पृ. १२६ له जंघा . م मेहण س बाहु ४ आयतमुद्रित अंग पृ. १२५ जंघा फिया ६चपल अंग पृ. १२५ हत्थ पाद णयण ل मच्छि ww हितय م Jain Education Intemational Page #461 -------------------------------------------------------------------------- ________________ 1411 बंभखन्त खत्तबंभ मिलक्खु बंभण खत्तिय गहपतिक दिजाति गोल हारित चंडक कित (कसित) वासुल वच्छ कोष्ठ कोसिक कुंड-कोंड सगोत पवर मंडव खेडि बासिह (५) पञ्चमं परिशिष्टम् अंगविजामध्यगतानां विशिष्टवस्तुनाम्नां विभागशः सङ्ग्रहः मनुष्यविभागः tr bull auldu!! साम कालक महाकाय पच्चवरकाय माइकि कस्सव गोतम अग्गिरस भगव भागवत चारायण कविगतगोत पारावण बंभचारिक अग्गिवेस सहय ओयम मोग्गल अद्रिसेण पूरिमंस गद्दभ (१) चतुर्वर्णविभाग पृष्ठ १०२-३ बेस्सलच खत्तसुद्द सुदबंभ खत्तिक खत्तवेस्स (२) जातिविभाग पृष्ठ १४९ यवहारोपजीवी दीवचासि सत्योपजीवी जणपदवासि खेोपजीवी निक्खुडवासि णिक्खुडदेसिज्ज कण्ह पoadवासि कंचुकचिंध (३) गोत्रविभाग पृष्ठ १४९-५० वराह डोहल कैसी भागवावी काकुरुडी कण्ण मोदीग वरक मूडगोच संखागोत्त मैदानो कढ कलव वालव सेतस्सतर सिरिक मज्झरस बास छंदोग चेहितक आपेलधि मुज्जायण कत्थलायण गहिक णेरित बंभच काप्पायण कप्प अप्पसत्यभा सालंकायण यणाण आमोसल साकिज्ज उपचति डोभ संभाषण जीवंतायण दृढक धणजाय संखेण येसुद सुवे सुद्द भोवात पुरत्थमदेसीय दक्खिणदेसीय पच्छिमदेसीय उत्तरदेसीय भज्जदेणिस्ति लोहिय पियोभाग पव्ययव संडिल आपुरायण वावदारी वग्धपद पिल देवच वारिणील सुवर थीणव वैयाकरण मीमंसक छंदोक पण्णायिक ककितजाण यष्णिक तिक्खक जोतिसिक सुरभ अजदेसंतर अणजदेसिज्ज इतिहास रहस्स सुवेद सामवेद यजुबेद अहग्वेद एक वेद दुवेद तिवेद सम्ववेद छलंगवि सेणिक णिरागति वेदपुट सोत्तिय भज्झायी भाचरिय जावक णगन्ति वामपार Page #462 -------------------------------------------------------------------------- ________________ पञ्चमं परिशिष्टम् ३४९ कामबोणि संगमजोणि विपयोगजोणि मिचजोणि विवादजोणि पावासिकजोणि पवुत्यजोणि भागमणजोणि णिग्गमजोणि रायजोणि रायाणुपायजोणि रायपुरिसजोणि पणियप्पधजोणि कारुकजोणि मणुयोगजोणि भजजोणि सिस्सजोणि पेस्सजोणि बंधणजोणि मोक्खजोणि मुदितजोणि भातुरजोणि सुद्दजोणि पेतिज पृष्ठ ६८ पजिया भजिया नानिका महमातुया चुल्लमाता माउस्सिया पितुस्सिया भजा णत्ती पणत्तिणी सुण्हा सावत्ती सल्लिका मेधुणा भातुजाया भगिणी भागिणेज्जा पितुस्सहा मातुस्सहा (४) योनिविभाग-अटक पृष्ठ १३८-४० मरणजोणि मज्झिमजोणि उत्तरजोणि मूलजोणि सयितव्वजोणि उत्तमजोणि पच्छिमजोणि आभरणजोणि छिण्णजोणि पञ्चवरजोणि दक्खिणजोणि धण्णजोणि णटुजोणि अभंतरजोणि दक्षिणपच्छिमजोणि वत्थजोणि विणयजोणि बाहिरजोणि पच्छिमउत्तरजोणि रणजोणि साधारणजोणि आरामजोणि पुव्वुत्तरजोणि बंभचारिगजोणि णपुंसकजोणि पुव्वदक्खिणजोणि अधमजोणि बंभणजोणि पुण्णामजोणि उपरिट्रिमजोणि उण्णतजोणि खत्तियजोणि थीणामजोणि हेट्ठिमजोणि णिण्णजोणि वेस्सजोणि अणागतजोणि आहारणीहारजोणि रसजोणि अतिकंतजोणि णीहाराहारजोणि वण्णजोणि बालजोणि वत्तमाणजोणि पाणजोणि गंधजोणि जोवणजोणि पुरित्थिमजोणि धातुजोणि उडुजोणि (५) सगप्पण (सगपण) पृ०२१९ संल मातुस्सियाधीतर जोणिभगिणी अजय संली पितुस्सियाधीतर सोदरियभगिणी पितर मेधुण पित्तियधीतर भागिणेज देवर जातर जोणिपुत्त मातुल पतिजे? णणंदर भत्तिम मातुस्सिया भातुवयस्स सही भातुपुत्त पितुस्सिया भगिणिपति भातुजा भगिणिपुत्त चुल्लमातुया मातुलपुत्त सल्ली धीया अजिया मातुस्सियापुत्त महपितुकधीतर भातुधीतर भाता भज्जा मातुलधीतर भगिणिधीतर भगिणी साली सोदरी पहुसा (६) कर्मविभाग-व्यापारविभाग उज्जाणपालक गीतकारि मंगलवायण सीसारक्ख वणपालक जट्टक पृ०१५९ पडिहारक पुप्फुश्चाग अग्गिक रायपोरिस सूत (सूद) फलुबाग जाणक ववहार महाणसिक वत्तणीपालग भाजीवणिक कसिगोरक्ख मज्जपरिय अंतपाल पृ०९२ कारुककम्म पाणघरिय पञ्चंतपाल णीलीकारक भतिकम्म हत्थाधियक्ख पृष्ठ ९० इंगालकारक वाणियककम्म महामत्त उल्लायक णीलहारक राया हस्थिमेंठ कंसिक णीलवाणियक रायमच्च भस्साधियक्ख सुद्धाकारि इंगालवाणियक अमच्च मस्सारोध पृ०९१ प्र०१४७ अस्सवारिक अस्सबंधक दिविकाहारिक भासवारिय छागलिक पादीविक चकिक णायक गोपाल उज्जालक सत्थिक अब्भाकारिय पृ०१६० कावकर वेतालिक भांडागारिय... महिसीपाल सही धूता पृष्ठ ७९ परिहारक जंघावाणियक दिसावाणियग छत्तहारग सासणहारग पेसणिय भाट्ठिभूमिय णिज्जामक कुक्खिधारक माविक दुपहारक पग्गाहक कतिकवाहक वंबाधावक सम्माकारिक पृष्ठ ८१ उक्खित्ततुंबिक बाहिरतुंबिय पक्खन्छयक कन्वुड भागहारक साधिगक्खर पृष्ठ ८८ पडिहारि संधिवाल अभागारिक घंटिक वणकम्मिक णाविकम्म कट्ठहारक भारामपालक Jain Education Intemational Page #463 -------------------------------------------------------------------------- ________________ ३५० अंगविजामध्यगतानां विशिष्टवस्तुनाम्नां विभागशः सङ्ग्रहः उट्टपाल मगलुद्धग ओरम्भिग अहिनिप हत्थिमहामत्तो गोसंखी गजाधिपति कोसरक्ख लेखक गणक पुरोहित संवच्छर दाराधिगत दारपाल बलगणक सेणापति गणिकाखसक वरिसधर वत्थाधिगत णगरगुत्तिय पाणियपरिय पहाणघरिय सुराधरिय कट्ठाधिकत तणाधिगत बीतपाल ओपेसेजिक आरामाधिगत णगररक्ख असोकवणिकापाल वाणाधिगत आभरणाधिगत उदकवड्डकि मच्छबंध नाविक बाहुविक सुवण्णकार बलत्तकारक रत्तरजक दारुकमाधिकारिक सामेलक्ख हत्थारोह अस्सारोह पेस्स बंधनागारिय चोरलोपहार मूलक्खाणक मूलिक मूलकम्म सत्थक हेरणिक सुवपिणक चंदण. दुस्सिक संजुकारक गोवज्झभतिकारक देवड लोहकार छत्तधारक सीतपेट्टक पसाधक कुंभकार हत्थिखंस मणिकार अस्सखंस संखकार अग्गिउपजीवी कंसकार आहितग्गि पट्टकार कुसीलक (व?) दुस्सिक रंगवचर रयक गंधिक कोसेज मालाकार वाग चुण्णकार साम सूतमागध महिसघातक पुस्समाणव उस्सणिकामत्त पुरोहित छत्तकारक धम्मट्ट वस्थोपजीविक महामंत फलवाणिय दपकार मूलवाणिय बहुस्सय धण्णवाणिय मणिकार ओदणिक कोहाक कम्मासमंसवाणिज वत्थुपाढक तप्पणवाणिज वत्थुवापतिक लोणवाणिज मंतिक आपूपिक मंडवापत - खजकारक तित्थवापत पण्णिक आरामवावत सिंगारवाणिय रधकार (७) स्थानाध्यक्षविभाग गणिकखंस पतिभारक्ख बलगणक सुंकसालिय गायक रज्जक वरिसधर पधवावत आडविक वत्थुपारिसद णगराधियक्ख आरामपाल सुसाणवावत पञ्चंतपाल सूणावावत दूत चारकपाल संधिपाल फलाधियक्ख सीसारक्ख पुप्फाधियक्ख (८) यानविभाग फलकारक सीकाहारक मट्टहारक कोसेजवायक दियंडकंबलवायक कोलिक वेज कायतेगिच्छक सल्लकत्ता सालाकी भूतविजिक कोमारभिच विसतित्थिक सिप्पपारगत चम्मकार पहाविय गोहातक चोरघात मायाकारक गोरीपाढक लंखक मुट्टिक लासक वेलंबक गंडक घोसक उण्णवाणिय सुत्तवाणिय जतुकार चित्तकार चित्ताजीवी तट्टकार सुद्धरजक जइणक पेसणकारक पतिहारक तरपभट्ट णावाधिगत तिथपाल luullikulaul luium die ओयकार ओड्ड कुंभकारिक इइकार बालेपतुंद सुत्तवत्तय कंसकारक चित्तकारक रूवपक्खर पृ.१५९ राया रायकम्मिक अमञ्च अमञ्चकम्मिक णायक आसणत्थ भांडागारिक भन्भागारिक महाणसिक गयाधियक्ख मज्जपरिय.. पाणियपरिय णावाधियक्ख सुवण्णाधियक्ख हथिअधिगत अस्सअधिगत योग्गायरिय गोवयक्ख पडिहार पुरोहित आयुधाकारिक सेणापति कोट्ठाकारिक पृष्ठ २३९ सुरवति धणवति जलवति पोतवति परवति णइवति तारावति गहवति जोतिपति जोतिसपति जगपति गणपति कुलपति जूहपति मिगपति गोपति पयापति पलंकसिका पृष्ठ ७१ सकडी सकडिका थिल्ली गिल्ली सिबिका संदमाणिका जुग्ग गोलिंग जलचरयान - णावा कोटिंब इआलुय पृष्ठ १६६ स्थलचरयान सिबिका भद्दासण संदमाणिका गिल्लि सकर सकडी पृष्ठ १४६ Page #464 -------------------------------------------------------------------------- ________________ उहावित अणुलायित जलचरयान णावा पोत कोहिंब साठिका तप्पक पृष्ठ १६१ भोसियणगर बंभणोसण्णणगर पृष्ठ १३६ गभग अभंतरगिह महि वच गह उदगमह अग्विविह भूमिहि मोहि खत्तियज्झोसियणगर बहुवुट्टीकनगर सिपोर अप्पोदानगर वइस्लझोसितणनगर अप्पवुट्ठीकणगर वेसोसण्णणगर चोरवासणगर सुज्झसिणगर अज्जवासणगर सुहोसणगर अप्पणगर रायहाणी परणगर साखानगर दीगर दुवारसाला उद्वाणजालगिह सिप्पगिह कम्मगिह स्वतगिद्द ओचिहि पृष्ठ १३६ अरंजरमूढ कोटुक णकूड रुक्खमूल लव पिंडिका कंड बेल मुंब कुंभ दति संघाड चिरनिविनगर अचिरनिविद्वनगर उपलगिह हिमगि आईसहि गिद आगममिद चतुकमिद रच्छागड हि कंसगिद निकम्मदि कट्ठ सजीवयान अस्स हरिय उह गो महिस पञ्चमं परिशिष्टम् खर अयेलक मक सं. मृग सिंगी अलिंगी बलिवद्द रसोतीगह safoe रचि गयगिद पुप्फगिह जूतविह पातवगिह खलिगगिह पहि जाणगिह अय एलग याचितक जाण आधावितक जाण अपहरित जाग (९) नगर - विभाग पव्वतणगर परिमंडलणगर उद्धनिविट्टणगर चतुरस्रणगर कट्टपागारपरिगतणगर निव्विगंदिणगर इहगपागारपरिगत पशुप बहुवधीत गर अवाधितणगर भंडगिह ओसग चित्तगिह नगर दक्खिनो हागणदर वामोद्दा गणगर पविणगर वित्थिण्णणगर पृष्ठ १६२ अजोगणगर अतिक्खदंडणगर अप्पपरिक्वेसणगर विर आरामबहुलनगर बहुविग्गहणगर (१०) गृह - शाला घर-निलय विभाग पृष्ठ १३८ लतागिह दमकोगगिह कोसगिड़ पाणगिह सहि गयसाला रधसाला जूतसाला पागगिह बगह लेवणगिड़ सक जाण णव जाण सयण वलभी रासि पेसु णिमण जुण्ण जाण दुट्ठित जाण सुट्ठित जाण कीतक जाण विक्कीत जाण पडिरूव जाण पृष्ठ १९३ सचमहि उज्जाणगिह पृष्ठ १२७ आतवगिह भग्गगिद पणियगिह जलगिह मासगिह महाणसहि भोयणगढ़ रयणगिह (११) स्थान- प्रदेश गृह प्राकारादिअवयव प्रादेशिकसंकेत विभाग विमाण पागार गगण चरिका संधि वेति (द) गयवारि समर कविकतोरण संकम बहुपरिक्प्रेस कारामणणगर पुरस्थि मदिसणगर पच्छिमदिसणगर दक्खि दिसणगर उत्तरदिसणगर सुभियोगम बहुअण्णापाणण गर बहुवातकणगर बहुवा तोवर बहुउण्हणगर गतणगर अभिजणार आलीपणगबहुलणगर विस्सुतकित्तियणगर बहूदकणगर रमणीयणगर जाणसाला समित हाणगिह अंगणगिह जातुरगिह संसरणगिह सुंकसाला करणसाला पृष्ठ २२२ भत्तघर वासघर पडिकम्मघर असोयवाणिया सिबिका रध जाण जुग्ग कट्ठमुद्द गिठि संद णिकूड फलिखा पावीर पेविका भोसर सकड सकडी बहुवुडिकणगर बहूदकवाहणगर बहुमकसकणगर सत्यप्पवातबहुलणगर आसण्णणगर उत्तोपमगर पच्चतिमणगर चित्तगिह सिरिवर ण्हाणघर पुस्सघर दासीवर देवागार ३५१ पृष्ठ २२३ अग्गिघर णागघर पृष्ठ २५८ तणसाला तेमग्गिह कारगगिह पधिकणिलय सोमाण अब्भंतर परियरण मिहदुवारवादा अच्छणक पृष्ठ १३७ Page #465 -------------------------------------------------------------------------- ________________ ३५२ अंगविजामध्यगतानां विशिष्टवस्तुनानां विभागशः सङ्ग्रहः अंगण चचर अंगण वियडप्पकास रायपध सिंघाडग तलाक विकरण पस्सवण पृष्ठ १४८ पृष्ठ २२१ अरंजर उहिया जूब कुड किजर उखलिका पृष्ठ २२२ माल वातपाण अद्यालय उदकपध वय उदुपाण उट्टियपट्टग जपणवाड देवायतण संगामभूमी पृष्ठ २३३ खेत्त वत्थु गाम णगर सचिवेस आवास रायपध महारच्छा उस्साहिया पासाद गोपुर अट्टालग पकंठ तोरण बार पश्वत वासुरुल थूभ एलुय पवात वप्प तलाक दहफलिका वप्प खित्त भाराम तलाग सेतु पृष्ठ २१४ पासाय माल पट्टीवंस मालग्ग पागार गोपुर अट्टालग पव्वत धय देवतायतण गिह कूविया आकास जणपद अरण्ण सीमंतिका खेत रच्छा णिवेसण रायमग्ग णदी तलाग पुक्खरणी चिति सेतुबंध आयतण पृष्ठ १५२ पब्बत सागर मेदिणी णदी चेतिय आयाग पृष्ठ २०० देस णिगम णगर पट्टण खेड मागर गाम सण्णिवेस पृष्ठ २०१ रायवाणी पासाद गिह णदी पउली अस्समोहणक खंभ आगमणसंरोध पृष्ठ १३८ आएसण मंडव पवा सेतुकम्म पुरोहर पृष्ठ १४५ चश्चर महापध तित्थ उदुपाण पृष्ठ १४६ जलस्थान णदी समुह सर फलिह सेउ बिल णाली थंभ अंतरिया पस्संतरिया कोट्ठागार अरस्स भावुपध पणाली उदकचार वश्चाडक भरिटुगहण वेसण अंतेपुर तिय सिंघाडग चउक्क फलिहा पाकार वय परिखा धय पाली सुसाण वच्चभूमि मंडलभूमी पागार पेंडपाली एलुग चेति पवा पंथ पम्वत पृष्ठ २३४ उदुपाण चीती गिब्व पणाली वञ्चाड पवा पृष्ठ ६६ सुवण्णमासक स्ययमासक दीणारमासक ऊणमासक काहापण सुवण्णगुंजा दीणारी पृष्ठ ६५ वारक पुंजातीय भंडो- कलस गरण गुलमग अरंजर पिढरक भलिंद मल्लगभंड कुंडग पत्तभंड माणक लोहमय घडक मणिमय कुढारक संखमय (१२) सिकक विभाग खत्तपक पृष्ठ ७२ पुराण सुवण्णकाकणी सतेरक मासकाकणी (१३) भाण्डोपकरणविभाग सिप्पमय कालंची सेलमय करकी पृष्ठ ७२ कुठारिका थीजातीय भंडो- थाली मंडी अलंदिका दव्वी उक्खली केला थालिका उट्टिका गरण माणिका जिसका भायमणी चुल्ली फूमणाली समंछणी मंजूसिका मुहिका सलाकंजणी पेल्लिका धूतुल्लिका पिच्छोला फणिका दोणी उकुलिणी पाणी ममिला पडालिका घडी Page #466 -------------------------------------------------------------------------- ________________ पचन परिशिष्टम् तवी वस्थरिका कुदाली वासी धूमणाली अग्गिकारिका अग्गिकुंड जग्गंतक संदीपण चामर दीव चुडली मधमग्गि चुल्ली छुरिका कवल्ली दीविका करच्छकी पृष्ठ १९१ उबाहण छत्तक तप्पण कत्तरिका कुंडिका उक्खलिका पादुका उपाणह पृष्ठ १९३ उक्खुली पिटरग दविउलंक रसदन्वी छत्त उपाणह पाउगा उम्भुभंड उभिखण फण खपसाणम वणपेलिका विवडणा मजणी पसाणग भादंसग पृष्ठ १९८ छत्त भिंगार वीयणिया तालवोंट पृष्ठ २०१ चितका फुफुका अहिमकरिका अग्गिपखंडक पृष्ठ २५५ करक कुंडिका पृष्ठ २६२ छत्त भिंगार पडागा लोमहत्थ वासणकडक चामर वीजणी पृ० २२१ स्थगिका संपुट पेला पेलिका करंडग संकोसक पणसक थइया पसेवक धूमणेत्त घडग अरंजर उहिक आचमणिक मुंडक सवण वीजणी भासण दंडा जान धूमणत्त वाहण वीजणिया वस्थ आभरण अस्सभंड परिच्छद भच्छा सत्थावरण दितिका पृष्ठ २२१ अजीण मुत्तिक पृष्ठ २५४ संखागक्लमय इंगालकोटक दंतमय इंगालसकडिका सिंगमय कडुच्छ अट्टिकमय धूपघडिका वालमय धूमकरणाक लोहमय चम्ममय पिसायक पृष्ठ २३० अंजणी खारापक फणिका वीजणक (१४) भाजनविभाग पाणजोणिमय पीणक धातुजोणिमय पृष्ठ ७२ मूलजोणिमय थीभायण पाणजोणिमय करोडी सिप्पिपुड कंसपत्ती संखमय पालिका मूलजोणिमय सरिका कट्ठमय भिंगारिका फलमय कंचणिका पत्तमय कवचिका धातुजोणिमय पृष्ठ १८० सुवष्णमय (१५) भोजनविमान पत्तकूरक पृष्ठ ७१ कुलत्थकक्षक दुबुण्डिका मुग्गकूरक उदकुहिका मासकूरक समगुहिका ओदणकूरक भतिकूरक कसरी तिल्लकूरक अंबेली भूतकूरक पत्तंबेली थीआहार वालकल्ली पृष्ठ ६५ पुंभायण तहक सरक थाल सिरिकुंड पणसक अद्धकविढग सुपतिटक पुक्खरपत्तग सरग लोहीवार उट्टिक भायमणी सत्थीआयमणी सिरिकंसग थालक दालिमपूसिक णालक मल्लकमूलक करोडक घहमाणग अलंदक जंबुफलक भंडभायण रुप्पमय तंबमय कंसमय काललोहमय सेलमय मत्तिकामय पृष्ठ २१४ लोही कडाह अरंजर उक्खली रकि ककुलुंडी पृष्ठ २२१ कट्रमय पुष्फमय फलमय पत्तमय खोरक वट्टक पृष्ठ ६४ पुंभोयण पायस परमा दधिताव विलेपिक दधिकूरक तकुली कुम्मासपिंडी सत्तुपिंडी मोदण भव भसण भोयण तप्पणपिंडी इतिपिंडी ओदणपिंडी तिलपिंडी पीढपिंडी रच्छाभत्ती रसाला पडिमट्ठा चोराली अंबपिंडी अबकधूवी उल्लूरधूविता अंबाडगधूवी भोजन पृष्ठ १७६ घतकूरक सासवकूरक जेमण भाहार अंग०४५ Jain Education Intemational Page #467 -------------------------------------------------------------------------- ________________ पलाल तंबाराग - लेझचुण्ण भोजन पृष्ठ २२० पप्पड दधि तक . मंस पायस कसरि छुपगत णवणीत कुचिया मामधित गुलदधि रसालादहि मथु परमण्ण दधिताव तक्कोदण अतिकूरक मंस रुधिर वसा बीहि कंगु गुल अंगविजामध्यगतानां विशिष्टवस्तुनाम्नां विभागशः सङ्ग्रहः पाणजोणिगत "., ' फलरस . 'कसाय पाणजोणिमयभायण- सोवच्चिका मूलजोणिगत धण्णरस अंबिल भोयण , पिप्पली . धातुजोणिगत अग्गगत. धातुजोणिमयभायण- खारलवण पाणजोणिगत पत्तगत लवण भोयण वहभोयण पुप्फगत पृष्ठ १७९ मूलजोणिमयभायण- मोदक दधि फलगत विस्सोदण भोयण पेंडिक णवणीत जवागू अतिकूरक पुष्फगत तक दुद्धजवागू पत्तेगपुप्फ गुलकूरक मोरिंडक घत घयजवागू घतकूरक गुलुकपुप्फ सालाकालिक विलेपि तेल्लजवागू मंजरीपुष्फ अंबट्टिक वसा अंबिल्लजवागू फलगत वित्थडभोयण मधु उण्हियजवागू रुक्खगत पोवलिक संखयआहार दधिताव ओसधजवागू गुम्मगत वोक्कितक असंखयाहार तक्कुलि वल्लीगत आलुक पोवलक सोतगुल कसेरुक अंबेल्लि पप्पड सकरा सिंघाडक अंबिलक पृष्ठ १७८ सकलिका भग्गेयाहार पालीक भिस सालि अणग्गेयाहार पक्खिमंस भिसमुणाल .... कोइव फेणक परिसप्पमंस चाय पृष्ठ १७७ अक्खपूप. मूलजोणिगत चतुप्पदमंस मच्छंडिका अपडिहत सिंगिचतुष्पदमंस मूलगत पवितल्लक रालक खंधगत असिंगिचतुप्पदमंस खजगगुल वेलातिक वरक अग्गगत इक्कास पृष्ठ १८० सामाग पत्तभज्जित कंदगत अहमंस पृष्ठ १८२ उल्लोपिक तिल तप्पणा तजगत सुक्कमंस सिद्धस्थिका उस्सयभोयण बदरचुण्ण णिज्जासगत बीयक मुग्ग मतकभोयण विक्कस णिज्जासगत उक्कारिका चणक सडकभोयण कलायभजिया सिरिविटकसह . मंडिल्लका कलाव दासीभोयण मुग्गभजिया दीहभोयण लता णिप्फाव बालोपणयणभोयण जवभज्जिया दीहसक्कुलिका सल्लकि मसुर देवताभोयण गोधुमभज्जिया खारवट्टिक कास कुलस्थ मंतगहणभोयण सालिभजिया खोडक सोणिय मंतसमावणभोयण तिलभजिया दीवालिक पूक यव विजागहणभोयण अणग्गेयलवण दसिरिका लसिया गोधूम विज्जासमत्तिभोयण सामुद्द भिसकंटक जवागू कुसुंभ अभिणवभोयण सेंधव .. मत्थतक उच्छुरस सासव सीतभोयण सोवञ्चल लेज्झभोयण गोलोय अतसी भिक्खोदण पंसुक्खार फाणित पत्तरस मधुर असामण्णभोयण , अग्गेयलवण ककब पुफ्फरस तित्त सहभोयण जवखार तिलक्खली (१६) पेयविभाग पृष्ठ ६४ भरि गोधसालक खलक दधि पुंपेय . भासव पाणक . पाणीय पय अपकरस रस गुल पक्करस ‘णवणीत कुसण मास कोलत्थ तंबलिक साकरस थूणिकाखल अंबिल उपसेक पृष्ठ २४६ दुबुण्डिका दधिताव अंबेल्लि. विलेपिका ककरपिंडग गंगावत्तग चुक्तिक वप्पडी अंबटिंग घतउण्ह पोवलिका तुवरि मेरक खीर घित तेल फाणित मधु Jain Education Intemational Page #468 -------------------------------------------------------------------------- ________________ पञ्चमं परिशिष्टम् .. .. . पृष्ठ १८१ पसण्णा अयसा भरिट . सेतसुरा पृष्ठ २२१ -पसण्णा णिहिता मधुरक . भासव सुरा महु . पृष्ठ १६३ सुवण्णपट्ट वत्थ सुवण्णखसित कोसेज काललोहजालिक सकलदस भाविक बहियदस पत्तुण्ण ... छिण्णदस खोम विवाडित दुकुल्ल सिन्वित चीणपट्ट पावारक कप्पासिक कोतवक पट्ट उपिणक लोहजालिका . अत्थरक Hiwilliwatt motto पृष्ठ ६४ . पुंअच्छादण पडसाडग खोमदुगल्लग चीणंसुग चीणपट्ट पावार जगल जयकालिका ... रस ... चंदणरस मधुरसरक पृष्ठ २५८ पृष्ठ २३२ . तेलवपिणकरस अरि? कालेयकरस अट्ठकालिका बहुपिढ़िया गुग्गुलविगत सहकाररस आसवासव पक्खा सजलस मातुलुंगरस जातिकसण्णा इक्कास करमंदरस अरिट्ठा सिरिवेट्टक सालफलरस (१७) वस्त्रविभाग वधुवत्थ मेचक भाविक बालमुंडिका . मतकवस्थ जातिपट्टणुग्गत अविकपत्सुण्ण बालव्वयणी विलात. पट्टिक अजीणपट्ट अजिणगकंचुका आतवितक वट्टण अजीणप्पवेणी चम्मसाडी ओमहित सीसेकरण चम्मसाडी पृ० २३२ पृ० १६४ उत्तरिज वालवीर खोमक सेवालक अंतरिज .. पृ० २३० मयूरग्गीव पञ्चत्थरण सजीवक जम्गिक करेणूयक . विताणक पत्तुण्ण कप्पासिकपुप्फक परिसरणक अजीणप्पवेणी चीणपट्ट पउमरत्तक पृ० २२१ अजीणकंबल वागपट्ट मणोसिलक कोसेजक बालसाडी कप्पासिक (१८) आच्छादनविभाग कप्पास थीअच्छादण लेखा सण्हा कंचुक पउण्णा बाउकाणी .... थूला वेलविका पएणी वारवाण सुवुता वण्णा परत्तिका विताणक दुम्वुत्ता सोमित्तिकी माहिसिका पच्छत अप्पग्घा अद्धकोसिज्जिका सण्णाहपट्टक पसरादी जामिलिका महग्या मल्लसाडग पिगाणा थीअच्छादणए- अहता पृष्ठ ७१ दियवंतरा कार्थक धोतिका (१९) भूषण-आभरण-अलंकारविभाग कुरबक हत्थखड्डग पापढक कण्णकोवग अणंत सोवण्णसुत्तग पादखडुयग कण्णपील तिगिच्छिग . परमासक . कण्णपूरक हत्थभंडक हिदयत्ताणक पादकलावग कण्णखीलक कंकण सस्थिक सरजालक कण्णलोडक वेढक सिरिवच्छ बाहुजालक अटुमंगलक ऊरुजालक तलभ सोणिसुत्त पादजालक कंग फलहारक रयणकलावग अक्खक परिहेरग वेकच्छग गंडूपक पुस्सकोकिलक आवेढग गेवेज खत्तियधम्मक . कंचीकलावक . वलयग णीपुरग... हसुडोलक हत्थकलावग कडक । अंगजक साडक सेदसाड कोसेयपारय कंबलक उत्तरिज अंतरिज उस्सीस वेधण इल्ली धात सुत्तक पृष्ठ ६४-६५ . झंकक पुंजातीयभूसण कडग तिरीड णिडालमासक तिलक विसेसक हार 'भवंग अद्वहार सीहभंडक मलकपरिक्खेव मत्थककंटक गरुलक मगरक उसभक सीउक हत्यिक चक्ककमिहुणग मस्थग तलपत्तक दक्खाणक कट्ठ : Jain Education Intemational Page #469 -------------------------------------------------------------------------- ________________ संब सपु सीसक काललोह वेंटक सूची सेल मत्तिका कट्ठमय पुण्फमय फलमय पत्तमय पृष्ठ २४२ चुभलक पेलक अंगविजामध्यगतानां चिशिरवस्तुकार विभागशः सङ्ग्रहः थीजातीयभूसब कण्णवलयक सिरआभरण हत्थाभरण मंजण सिरीसमाहिका खड्डुक भोचूलक हत्थकढग धुण्णक णलियमालिका मुद्दिका गदिविणद्धक कडग अलत्तक मकरिका वेढक अपलोकणिका रुचक गंधवण्णक ओराणी कण्णपालिक सीसोपक सूचीक कण्णलोधणक पुफितिका णीपुर कर्णाभरण इत्योपक मंजणी मकण्णी कण्णुप्पलक तलपत्तक अंगुलिआभरण सलाका लकडा पृष्ठ १६२ माबद्धक कुचठावण वालिका प्राणयोनिगत पलिकामदुधनक मुद्देयक कण्णवल्लीका धातुयोनिगन कणिका मूलयोनिगत जणक कटिआभरण धूपण कुंडमालिका प्राणयोनिपत ओकासक. कंचिकलापक गंधविधीसिद्धत्थिका संखमय कण्णेपूरक मेखलिका सासा अंगुलिमुदिका मुत्तामय कण्णुप्पीलणक कडिउपक सम्मिका अक्खमालिका दंतमय अक्षिआभरण जंघाआभरण वतंसक संघमालिका गवलमय अंजण गंडूपयक ओवास पयुका वालमय धुकुटिआभरण णीपूर कण्णपीलक णितरिंगी मट्ठमय मषी परिहेरक करणपूरक कंटकमालिका मूलयोनिगत गण्डाभरण पादाभरण गंदीविणद्धक घणपिच्छिलिका कट्ठमय हरिताल खिंखिणिक कूलीयंधक विकालिका पुण्फमय हिंगुलुय खत्तियधम्मक तिलक एकावलिका फलमय मणस्सिला पादमुदिका पिप्पलमालिका पत्तमय ओष्ठाभरण पादोपक बल्लिका हारावली धातुयोनिगत भलत्तक तिलक वलपत्तक मुत्तावली सोवण्णमय कण्ठाभरण पृष्ठ २४६ पृष्ठ १९३ कंची रुप्पमय वण्णसुत्तक बालतिलक अंजण रसणा तंबमय तिपिसाचक कण्णातिलग जंबूका सीसमय विज्जाधारक तवणिजतिलग पचोवण मेखला लोहमय असीमालिका पदुमतिलग पव्वासण कटिका तपुमय पृष्ठ १८३ अणुलेवण संपडिका काललोहमय अद्भुहार पादकलाप विसेसकाय पामुहिका आरकूडमय धूमाधिवास वम्मिका गोमेयक आवलिका खत्तियधम्मक परिधाण पामसूचिका लोहितक्ख पृष्ठ १६३ पायुका उत्तरासंग पाघहिका पवालक मणिसोमाणक उपाणह खोणिसुत्त खिखिणिका रत्तक्खारमणि भट्ठमंगलक मल्ल मल्ल लोहितक पेचुका सुकुड सुरभिजोग माकण्णीकण्विक सुक्कफलिक वायुमुत्ता कुचफणलीखावण(1) हत्थोपक विमलक चुप्पसुत्त ण्हाण संविधाण उद्यलक सेतक्खारमणि पडिसराखारमणि पधोवण भिंगार तलकषिणक मसारकल्ल कट्टेवट्टक विसेसकिया कालक्खारमणि बाहुआभरण बोकुंतणक पतागा तलपत्तक अंजणमूलक अंगय हरिताल कोवहस्थ परिहेरक णीलक्खारमणि खुडिय बिंगुलुक पृष्ठ २२१ सारमणि खम्बबाहोवक मणसिल सुवण्ण बेट्रण मालिका बहा सीसावक पृष्ठ २५९ मुं (७) भलक जापेलग मालिका वापेल हार तेल्ल पृष्ठ २३२ कुसुभतेल्ल अतसीतेल रुचीकातेल्ल करंजतेल्ल उण्हीपुण्णामतेल्ल बिल्लतल्ल उसणीतेल्ल वल्लीतेल्ल सासवतेल प्रतिकरंजतेल्ल सिग्गुकतेल्ल कपित्थतेल्ल तुरुक्कते सूलकतेल वद्धक तलम Page #470 -------------------------------------------------------------------------- ________________ ३५७ अतिमुत्सकतेष्ठ तिलतेल इंगुदीते पधकलीतेल्ल प परिविष्टम् चंपकतेल्ल बावीतेच चंदणिकापुस्सतेड पीलुतेल्ल (२०) आसनविभाग यूथिकातेल्ल ओसधतेल्ल वकिकतेल पुस्सतेल्ल कट्टखोड पझंक फलक फलकी मिसी चिंफलक मंचक महासण महटिका उप्पल लोहसंघात दंत भट्टिक भूमीमय तणमय छगणपीढग पुप्फ तण साहा मही पृष्ठ १७ डिप्फर खट्टा भत्थरक पवेणी कंबल सुहस्सहा कटुपीढ खेडुखंड समंथणी पीढिका भासंदक पीढम बीय पृष्ठ ५२ थीजातीय सयणासण भूमि सेज्जा सयणासण पल्लंक मसारय मंचक (२१) शयनासनविभाग सेलसेज्जा सव्वतोभद्द तुससेजा सयणासण लोहसेजा आसंदग अंगारछारिकासेजा पादफल झामसेजा वहपीढक मासालग डिप्फर पृष्ठ ६५ पीढफलक पुंजातीयसयणासण सत्थिक भासण तलिय सिलातल फलपुप्फहरिकलेच्या तिणसेज्जा सुक्कट्ठसेज्जा जाणसेज्जा बीयसेज्जा धणधण्णसेज्जा पहरणावरणलेजा महपीड मसूरक अस्थरक कोहिम सिलातल मासाल मंचक खट्टा मिसी भासंदी पेटिका महिसाह सिला फलकी फलिक मंचिक पल्लंक पडिसेजक पृष्ठ ७२ कणक इट्टका पृष्ठ २६ आसणापस्सय आसंदय भइपीठ फलकी भिसी कटुपीढ तणपीठ महियापीद छगणपीठ सयणापस्सय सयण भासण खट्टा सेजा जाणापस्सय सीया भासंदण जाणक घोलि गल्लिका सगड सगडी याण (२२) अपश्रयविभाग-टेका-तकिया दारप्पिधणापरसय णावाखंभ अधोगागार । कीडिका छायाखंभ संथितापडिमा । दारकवाड मितुपडिमा दीवरुक्खखंभ दारुपडिमा रस्सावरण हरितापस्सय कुडापस्सय सेलखंभ तणभारय लित्ता कट्ठखंभ पत्तभारय अलित्तकुड अट्ठिकखंभ फलभारय लित्तचेलिम रुक्खापस्सय पुण्फभारय भलित्तचेलिम कंटकीरुक्ख भायणापस्सय लित्तफलकमय खीररुक्स कुंभकारकत भलित्तफककमब लित्तफलकपासित पडिमाफ्स्सया भलित्तफलकपासित सेलपटिया कोत्थकापल खंभापस्सय लोहपडिया मंजूसा खंभ अद्विपडिमा कट्ठभायण पाहाण कटुपडिमा पृष्ठ ३० धरणिखंभ पोत्थकम्मपतिमा सयक्खंभ पिलक्खखंभ चित्तकम्मपडिमा पीडोलकखंभ चेतितपादव पण्णवोट्टल फलपोट्टल मूलपोहल पुष्फपोट्टल घतकेला तेल्लकेला सुराकुंभ अरंजर पृष्ठ ३१ सोमाण सिती सब्वतोभद्दभासण दारपिंड कवाड मरंजरपेटिका वेड्या हिस्सेणि चेतिक चेतिताफ्स्सयलोहमय पुरिसापस्सय मंच मासालक मंचिका बय बाजी बसम Jain Education Intemational Page #471 -------------------------------------------------------------------------- ________________ ३५८ अंगविज्जामध्यगतानां विशिष्टवस्तुनाम्नां विभागशः सङ्ग्रहः मुदितारत थर्णतररत दिश्वरत माणुस्सरत तिरिक्खजोणियरत पुरिसरत थीरत णपुंसकरत . चुबितरत आलिंगितरत सेवणारत अभारिकपुरिसरत सभारिकपुरिसरत अपतिकथीरत सपतिकथीरत अणपत्तपुरुसरत वंझाथीरत दिव्वरत अच्छरारत देवरत णागकण्णारत णागरत किसरिरत किचररत पिसाईरत पिसायरत रक्ख सरत रक्खसीरत सुणिकारत (२३) रतविभाग : .. गंधब्वीरत णपुंसकरत वक्खावस्थद्ध उदुणीरत असुरकन्नारत विगतरत पृष्ठ १८५ अणुदुणीरत विस्सुयकित्तिरत असुररत अविगतरत. . . गुदेरत विसदारत पक्खातारत मतकपडिमारत पृष्ठ १८४ णाभिरत दुस्सीलारत दसणीयस्वसंपण्णारत पत्थिवपडिमारत उट्टितरत अद्धसंवुतारत सुगंधारत मुत्तिकापडिमारत उवविट्ठरत पाणिरत सभजारत 'इटुथीरत चित्तपडिमारत संविटुरत उवातारत परभजारत . भिउडीरत तिरिक्खजोणि- अवत्थद्धरत सामारत मित्तभजारत णिकाणितरत यरत दक्षिणपस्सरत कालिकारत रायपुरिसभारियारत खयरत सगुणिरत वामपस्सरत दीहारत परिचारिकारत णक्खपदरत कक्कडिरत उत्ताणरत रस्सारत : परूढणखकक्खरोमारत दैतखयरत टिटिभीरत णिकुज्जरत थूलारत अचिरपरूढणहरोमारत गीतरत पारेवतीरत ओणतरत किसारत सुपरिमजितणहकक्ख- हसितरत . . छिन्नगालिरत उब्भरत बालारत वत्थिसीसारत आहारितरत .. गोरत एक्कभग्गरत वयत्थारत पुथुउपधारत पुसुयरत महिसरत पसल्लियवेलुफालियरत मज्झिमारत संखित्तमगारत - सोणियओघायणरत अयेलकरत उत्ताणरत महब्वयारत परिमंडलभगारत सुहारत अस्सतरिरत उभयोसंविट्ट बंभणीरत चतुरस्समगारत पडियारत अद्धसंविट्ठ खत्तिकारत तसभगारत विवादरत वराहीरत एक्कापविट्ठ(छ) वेस्सीरत अमेखलारत रत्तिरत वलवारत पणतरत सुद्दीरत समेखलारत दिवारत उद्दीरत कडिगहित कसिगोरक्खभज्जारत कुमारिरत संझाकालरत गद्दभीरत चतुप्पद कारुकमज्जारत जुवतीरत पदोसरत गावीरत रधप्पयात .. . ववहारिभजारत उत्तानभगारत अवरपणरत महिसीरत उपविट्टरत पउत्थपतिकारत णिण्णभगारत मझतियरत माणुस्सरत सयणावस्थद्ध आवधवारत . . पसण्णारत अद्यरत्तरत थीरत आसणावस्थद्ध अवट्ठितारत कुद्वारत पञ्चूसरत पुरिसरत .. साहावत्थद्ध चलचित्तारत चित्तारत (२४)दोहदविभाग भरण्णगत सद्दगतदोहद धूपगत वाहणगत पक्खसंधीसु वत्त भूमिगत मणुस्ससहगत मल्लगत गहगत अब्भंतरपंचमीवत्त णगरगत पक्खिसद्दगत पुप्फगत वत्थगत परमपंचमीवत्त खधावारगत चतुप्पदसद्दगत फलगत आभरणगत अब्मंतर जुद्धगत पृष्ठ १७२ पत्तगत जाणगत दसमीवत्त किड्डागत परिसप्पसहगत .. आहारगत. समयदोहद परमदसमीवत्त पुप्फगत दिव्वघोसगत रसगतदोहद सरदे वत्त पायरासे बत्त . फलगत वादित्तघोसगत पाणगत घिम्हे वत्त पदोसे वत्त । महासरगत आभरणयोसगत भोयणगत पाउसे वत्त - मझंतिके वत्त । पुढविगत गंधगत दोहद खज्जगत . वासारते वत्त अड्डरते वत्त . पव्वतगत णाणगत लेज्झगत हेमंते वत्त अपरण्हे वत्त आरामगत अणुलेवणगत । फासगतदोहद वसंते वत्त भतिवत्तसद्दवत्त देवगत . अधिवासगत आसणगत सुक्पक्खे वत्त मणागतसद्दवत्त संगामगत. ...पघंसगत ...सयणगत . . कालपक्खे वत्त । वत्तमाणसद्दवत्त .. गंधब्वरत पृष्ठ १७१ रूवगतदोहद मणुस्सगत चतुप्पदगत पक्खिगत परिसप्पगत कीडकिविल्लगत पुप्फगत विद्धिगत णदीगत समुद्दगत तलावगत वापिगत षुक्खरणिगत Jain Education Intemational Page #472 -------------------------------------------------------------------------- ________________ पृष्ठ २०२ छेज चिलक तिलकालक णत्थक पृष्ठ २०३ कीमिक कुणिगल गंठि वण काण अंध पृष्ठ ९७ बालक जाणक forपडिया पंचमिका सतमिका उट्ठाणक मासपूरणक पिंडक उवणिग्गमण पाइपेणक परंगेणक पदकमण क पृ० २३० वीणा पृष्ठ ७८ हिमत महाहिमवंत णिसढ रत पृ० २३३ वेरुलिय फालिय मसारकल सोहितच अंजणमू (पु) लक mile bullatitalt मेह मंदर लवंत गोमेदक अंकामलक सासक सिलवा पवालक चद्दर मरगत पलित खरड चम्मकील की डिग किलास कट्ठ सिम्भ खत सुनवारक कामल णील फण्डतिल पञ्चमं परिशिष्टम् (२५) रोगविभाग पीलक णवण पंचमेजण णिव्वहण अधिकमणक सोप्यारुमणा पातिज्ज वारेज अण्णोor जामानुकीय दसमीहाणक बेलास बस्सधर वेयडू अच्छदंत वातगुम्म (२६) उत्सवविभाग अधिकमणक पृष्ठ १४७ बलि मंगल पृष्ठ १२१ बालोपणवण बाधुज्ज दद्दरक लिंगा सुवण्णक तयुक तबक सीसक गलुक गंड दड्ढ कोविक कोडित वातंड अंहरि वार्तंडभरिस भगंदल कुष्ठरोग पृष्ठ २२३ जाणव पडिभोगकम्म (२७) वादित्र विभाग मुरव खारमणी धातु पृ० २३३ यागहरण सेसा पृष्ठ २०८ पितुकज्ज पेतकि (२८) पर्वतविभाग सज्झ विंश मंत (२९) खनिजविभाग काल्लोह लोह कंसलोह हारकूडग रूवियग पृ० २५८ तवु सूल छड्डि फिक्का अवयि गलगंड कटुंसालुक पट्टीरोग खंडो गुरुल करल खंड चेह आवाह वीवाह चोलोपणयण तिधि उस्सव समाय जण्ण पृष्ठ २४९ उज्जवणिका पृष्ठ २५५ वरमज्जण वधूमज्जण मलय पारियण महिंद सीसक लोह तंब हारकूडक सुवण्ण काल्लोह खोड़ मुंडलोह सामदंत नीवारोग सीसवाधि अक्खिवाधि वातिक पेतिक सैनिक पृष्ठ २०४ सण्णिवातित गोमाहाक वरपंचमजण तिरिक्त्रोणिमण पृष्ठ २५६ वाधुज्ज चोल उवणयण उज्जाणभोज पृष्ठ २६२ सेसा जोग जण्ण बलि चिकूड अंबासण मेरुवर वर्णमृतिका पृ० २३३ सुधा सेडका ३५९ पक लकता कडसकरा सेना Page #473 -------------------------------------------------------------------------- ________________ अंगविजामध्यगतानां विशिष्टवस्तुमानां विभागशः सङ्ग्रहः मणोसिल पतंग हिंगुलक पजणी वण्णमत्तिका णीलकधातुक सस्सकचुण्णक कण्हमत्तिका खीरपक अब्भवालुका लवण सुद्धभूमी गोकंटक पंडुमत्तिका देवतारमणमत्तिका सुवण्ण णदिमत्तिका तंबभूमी जातरूव संगमत्तिका मुरुंब मणस्सिला विसाणमत्तिका कडसकरा (३०) वर्ण-रङ्गविभाग मेचक काकंडवण्ण मणोसिलाजिम पृष्ठ १०५ सुरुग्गमिक हरितालवण्ण गयतालुकवण्ण पदुमक हिंगुलक पृ० १०४ कण्ह रत्त पीतक सेत चित्तवण्ण मिस्सवण्ण कोरेंटकणिभ पंड णील पृष्ठ ११५ महागमंडल णक्खत्तमंडल जोइस आदित्त णापुण्णमंडल भट्टमंडल मंडलास छत्तमंडल उवलेवमंडल किमिमंडलिक पंचमंडलिक अपंचमंडल माकण्णीकणिक लक (३१) मण्डलविभाग उद्धलक कण्णपालिक तलकणिक वडक कण्णुप्पलक तलपत्तक पण्णेलिक परिहेरक सकडपट्टक तलभ पल्लस्थिकापट्ट कण्णवलयक अकरपट्टक खडुक अस्समंडल मुद्दिका वातचक्कमंडल वेढक झल्लरिमंडल लेहपट्टिकमंडल सत्थिसंघातमंडल अंगुलिमंडक संघायमंडल करणमंडल पृष्ठ २३९ जोतिसमक्ष पुढवीमंडल पृष्ठ २४१ महामंडक मज्झिमगमंडल खुडुलगमंडल णक्खत्तमंडल अदागमंडल चंदमंडल सूरमंडल पृष्ठ २४२ पहंकचकलग धाडीचक सकाचक समयमंडल रिसिमंडल संखमंडल मंडलक पृष्ठ २०६ पुग्वदारिक दक्खिणदारिक पच्छिमदारिक उत्तरदारिक समखेत्त दिवमुखेत्त अद्धखेत गामणक्खल खेडणक्खत्त कुलणक्खत्त उपकुलणक्खत कुलोपकुलणक्खत्त पमहणणक्खत्त (३२) नक्षत्रविभाग जातिणवत्त थीणक्खत्त भादाणणक्खत्त णपुंसकणक्खत्त मित्तणखत जमरणखत्त पुरिसणक्खच देवणक्खत्त (३३) कालविभाग पुष्वह मागधवेला भवरण्ड दुद्धवेलिका मागधभ बालोलीवेलिका पातरास माणुतासवेला अणुमज्झण्ड कूरवेला पृष्ठ २४७ सतरासवेला भत्तबेलिका गंडीवेला पृष्ठ २३५ उस्सास कट्ठा लष दिवस जागुवेला वासवेलिका णागवेला पसुवेलिका दीववेलिका सामासवेलीका जामवेला चोरवेला गोसग्गवेला पृष्ठ २५७ धातक छातक पक्ख मास वस्स निमिसंतर कला पृष्ठ २४६ मज्झण्ड अहोरत्त पृष्ठ १५३ व्याकरण अंतस्थ जोगवह अजोगवह यम (३४) व्याकरणविभाग उष्माणः अनुस्वार विसर्जनीय अनुनासिक उपध्मानीय समाणक्खर जिह्वामूलीय संधिमक्खर णामिस्सर पृष्ठ १५७ अघोस एकभस्स घोसवंत हनुमूलजिह्वामूनिय बहुभस्म विभस्स फरिस Jain Education Intemational Page #474 -------------------------------------------------------------------------- ________________ पृष्ठ ६२ चतुष्पद पसत कवल कोसक पृष्ठ ६९ चतुष्पदी कणेह हथिणी उह गहम घोडग गावी मनुष्यतिर्यक्सी- सुंसुमारी धारण भसालिका वाणर जलचर गरसीह पृष्ठ २२७ अस्सपूतण कद्दमग णीलमिग हित्थिय गायगोकण्ण कच्छभक पृष्ठ ६२ आणावचणिग पुंजातीयमत्स्य- पदुम जाति भिंगणाग मच्छ वमारक कच्छभ राजमहोरक जाग सवलाहिक गय उसम बलिवर वच्छक तण्णक सीह वग्ध वक खग्ग महिसी वडवा किसोरी घोडिका मजा अविला कण्हेरी रोहिती एणिका मगर सुंसुमार रोहित पसती दीविक मच्छभल्ल तरच्छ महिस गय पचम पासिंष्टम् (३५) तिर्यग्जातिविभाग सूभर मंगुस मग णउल उंदुर विलाल कालक वाणर पयल सस कातोदूक लोपा सरंत पृष्ठ २३९ घरघूला थलचर बुक्खचर बिलसाइ सेलबिलासय भूमिबिलासय माहिस वृक्षचर वग्ध विराल अच्छभल्ल दीपिक उंदुर थालक तरच्छ घरपल खम्ग महिणूक तोड़क पचलाक पसत वराह शैलबिलाश्रय पृष्ठ २२६ दीहवग्ध गो अच्छभल्ल महिस तरच्छ अय सालिम एलक दिपिक खर विलालु सुणक अजीणविलाल सीह सलभ वग्ध तरच्छ उंदुर अच्छल्लभ अयकर दीविक गज पृष्ठ २२७ भूमिबिलाश्रय खग्ग लोपक हत्थी उल अस्स गोधा . वराह अहिणूका वग तोड़क सियाल ताडक रोहित लोयक सस कंटेण धण्णक कडुमाय कुरंग सियाल सेधक मंदुक उह कुरंगी मिगी भलुकी सुण्ही सीही वग्धी विकी मच्छभल्ली मज्जारी मुंगसी उण्हाली अडिला मूसिका छुछिका ओवुलीका उंदुरी वाराही सुवरी कोली दीपिका खारका घरकोइला चतुष्पद पृष्ठ २३८ भय भमिल देवपुत्तक तिमी समाणाहिय तिमिगिल पृष्ठ २२८ गिल दुपदमच्छ मंडुक हस्थिमच्छ कुलीर मगमच्छ बोडमच्छक गोमच्छ पाठीण अस्समच्छ गागरक णरमच्छ सण्हमच्छ णदीपुत्तक महामच्छ चतुष्पदमत्स्य कालाडग कच्छभ गाधमक सुंसुमार पिविपिण स्त्रीजातीयमत्स्य बहुपदमत्स्य मखंडी कुमारिल अहिणूका सकुचिक दीर्घपदमत्स्य अहिणी चम्मिर वोमीका घोहणुमच्छ सिकूवाली वहरमच्छ तिमि कच्छमी तिमिगिल वत्तणासी वालीण सिगिला सिकुत्थी कच्छभमगर' गहभकपमाण ओवातिका रोहित मंडुक्की सुणय विराल णकुल जाति गोधा मूसग सरभ कुलीरा चमरी सुंसुमार वाणर गजपुंगव मेस उरणक मेंडग छगक हरित मग वरई सुणग पिचक अंग०४६ Jain Education Interational Page #475 -------------------------------------------------------------------------- ________________ ३६२ णल मीण चमिराज कल्लाडक सिकुंडी उप्पातिक इंचक कुडुकालक सित्थमच्छक परिसर्प पृष्ठ २२६ अजगर असालिका गोधा तोडका सरंत पयलाक अहि घोषक णाकुल ठंदुर पृष्ठ ६३ पुंजातीय सर्प कीटजाति मिराही गोणस भज अजगर मिलिंदक लोहितक पापहिक पूतिंगाल तित्तिल गोमयी कीड पतंग संख खुलुक हालक पृष्ठ ६९ स्त्रीजातीय सर्पकीटजाति गोधा गोमी मंडलिकारिका भिंगारी भरका बचाई इंदगो विगी तूका ( यूका ) लिक्खा फुसी अंगविजामध्यगतानां विशिष्टवस्तुनानां विभागशः सङ्ग्रहः टेडीवालक णवूहक नदीसुतक कारंडव मुम्मुलका जाला लुता भिउडी 'किणिही तला कभेइका उष्णाभी काणविडी मसला किपिलिका सर्पजाति पृष्ठ २२७ दथ्वीकर मंडलि रायिमंत भासीविस तिण्हविस वादविस णिव्विस पृष्ठ २३९ दीहकील दवीकर मोलि भिंगारी गोणस पृष्ठ ६२ पक्षी गरुल राय हंस कलहंस चास रिकिसिक वीरल सारस चक्कवाग बग भारंड गहर कुलल सेण बास (ज) सुय वंजुल सतपत्त कपिलक पारवय कपोत हाड कुक्कुड तित्तिर लावक कयर काजिल काब दंडमाणय भासवाय कोंच कधामज्झक सरभ उपक मयूर कारंडय पिलय सिरिकंठ पुतंगय भिंगराय जीवजीवक मुधुलूक कुधुलूक पृष्ठ ६९ पक्षिणी बिहरी रायहंसी कलहंसी कोकी सालिया पूतणा सकुणी गिढ़ी सेणी काकी चुकी तुका उलूकी . मालुका सेणा सिपिंजुला कीरी मदणसलाका सालाका कोकिला पिरिली कुडपूरी भारद्दाई लाविका वट्टिका सेही कुक्कुडी पछाडीका फोटाकी सउनिया भाडा टिट्टिभका कुडा सडिका बलाका चकवायी पृष्ठ १४५ पक्षी हंस कुरर चक्कवाक कारंडक कार्तव काकाक मेमुक पृष्ठ १९५ मदणसलाका कवी मोर पृष्ठ २२५ स सेडिक चक्कवाक चक्रवाकपी भाडा काकमज्जुक कातंय उकोस कोंच गीवा रोहिणिक समुहकाक बक चक्कवाक भासीविस तिण्डविस पृष्ठ २२६ मयूर कंक डिष्णालिंगा गढ़ वीरल सेण उलूक सालक कपोत वायस सुक कोकिल तित्तिर वातिक तेलपातिक सगुणिक परजाणिक चम्मडिल चित्तकपोतक वणकुक्कुड वहाक पृष्ठ २३८ तित्तिर चट्टक लावक परभुत सुक सालक रिकिसिक काक कपोत कपिंजल वच्छ कोट्टकवास सतपत्त वंजुल कलहिभी सुकरिका संयुक आडवक काक मेनुक बेटीका देहि कालक पाइकुकुचिका काय पृष्ठ २३९ हंस कोंच किष्णर कुकुड मयूर कस भास कुण महासकुण दिग्धगीव दिग्धपाद पारिव कराली गद्द कुरल दलुक भास वीरल समघाती छिण्णंगाला ककी जंतु पृष्ठ २२७ बहुपद गोम्मी Page #476 -------------------------------------------------------------------------- ________________ , सिार तोड्ड पञ्चमं परिशिष्टम् ......... सतपदी अग्गिकीड णदीमच्छक फलकीड सुरगोपकसिप्पिका इंदगोपिका : पतंग .. जलायुमच्छक धण्णकीड इंदकाइय जलाउ . चसणिका : उद्भिज्ज.. आसालिक सुत्तजगलिका .. उंदर दककिमि पृष्ठ २२९ संखण कीमिक कुंथु ... सरड णीपुर भमर +.काकुंथिक उरणी खालग सुमंगल मधुकरी वडक गंडूपय सुयम्मुत्ता मसग सिरिवेटक सव्वटुक पंथोलग तेइंदिय मक्खिका '. करिण्हुक सूकमिंड कोलिक वतिभेदग जुंगलिका किविल्लका . . पयुमक पृष्ठ २३० घरपोपलिका गहकंडुग उप्पाटक ओपविका ....सद्द लिच्छ अहिलूका . कुंभकारीम उप्पातक बिलासय संवुट्टिक भिंगारी चोलाडिग तणहारक इंदगोपक सूकमिद्द आलका पत्तहारक कुलिंग भमर पसलचित्त पृष्ठ २३७ सेतगुलिक मधुकर कुंथु धम्मणग कण्हकीडिका खुलिक पंडराग पिपीलिका वराड यूका माहाडक संखणग उपचिक पृष्ठ २६५ पतंग मंकुण 'कसक मच्छिका सिप्पि रोहिणिक एगिदिय उप्पातका ... वातपुरील - गंडूपद मगसक पुढविक्काइक तेवरुक रोहिणिका वातंसु जलूका छिर आवुक्कायिक तपुस जुगलिका कुतिपि भासालिका कुरिल तेवुक्कायिक मिजिक कण्हपिपीलिका बहुपद बारवत्त सिगिलि वायुकायिक पातिक कण्डविच्छिका ईलिका पाण्णयिक मंडूकलिया वणप्फतिकायिक साहिक घूण सीकूणिक धिंकुण पृष्ठ २६६ सतप्पाय संताणक लिक्खा गोम्मी बेइंदिय गोम्मि उंडणाही - उन्मणाभि घुण कीडग हत्थसोंडक ' तंतुवायक : चम्मकीड विच्छिय संखणग कडमच्छ (३६) वनस्पतिविभाग पृष्ठ २०२ असोग पालिभग सिरीस पृष्ठ ६३ तिलक सज बंधुजीवक छत्तोध पुंजातीय गुल्म फल अजुण दधिवष्ण णल साल कतंब सत्तिवण्ण मधुग गुच्छ कणवीर बकुल कोसंब चंदण गुम्म सिंधुवार वंजुल कुडज भीख्य लोद्ध अणंगण लता पुण्णाग उदुंबर उण्होलक अयकण्ण वल्ली णागरुक्ख अप्फोय अस्सकण्ण वारंग अणोज कुरबक णग्गोध धम्मण्ण खदिर पवाल अंकोल्ल वड धव अयमार सेदकंठक कोलिक सिण्हक दालिम कर रत्तकंठक परोह . णग्गोध सिलिंध णालिकेर ... पुरुक्खएकार्थक वाणीर पृष्ठ ६३ मतिमुत्तक विलियंध कविट्ठ पादव छिक्क पुंजातीय वृक्ष अहिरण्णक णिवुर रिट्ठक णीलकंठक अंब . कणिकार 'साग . पारावत .. रुक्ख तिमिरक अंबाडक चार असण णत्तमाल सण पणस . वरुणक कोविराल ... थावरकाय . तलकोड लकुच किंसुग कोविडाल वणसंड विडवी णागमालक... पृष्ठ २३८ "गंदी संख घुकभरध कोरेंट जिंब अंकुर दुम " , प्राण Jain Education Intemational Page #477 -------------------------------------------------------------------------- ________________ पृष्ठ ६३ पुंजातीय पुष्प पशुम पुंडरीक पंकय सहस्सपत्त सतपत सफ कुमुद उप्पल कुवलय गद्दभग तणखोलिक तामरस इंदीवर कोजक पाडल कंदल पुष्क इरिकाक लवंगपुप्फ मोगरग अंकोलपुरफ सहवरपुप्फ पुंपुष्पकार्थक कंठेगुन संविधानक उरणा धुंभल आमेलक मत्थक गोच्छक पुप्फरासी पुष्कणिगर पुष्पोत पृष्ठ ६४ पुंजातीय फल कुमंड मुंब कालिंग कक्खारुग ससबिंदुक वालुक तपुसेला लुक तालिम पालिकेर चिह आमलक तिंदुक बदर सेल्डक तलपक सीवन धम्मण तोरण करमंद बेमेलक कंटासक जंबुफल पारावत अक्खोल मातुलिंग अंगविजामध्यगतानां विभागशः सदः सेका मुणालिका विधित्तिका लोमसिका अक्खोला कुक्कुडिका सिंगलिका कलिमाजक पृष्ठ ७० स्त्रीजातीय वृक्ष गुल्मादि पिप्परी वेडसी जंबू विका विचिणिका मंडी सीवणी कमरी वेतभी कटुकीका तिं रुकी धकंटी वेलरी तेरणी भरलला. मामली सेवपूती लंचापली सीवलोकी लिमिली हिंडोबा टक्कारी वैजयंती कंगूका सीसवत्तिया अण्फोनिका धवासी सिंदीवासी समुद्दवली कप्यासी रुचिका गुणी मातुलिंगी णिहू आफकी अरंजरवली उदकवली कुभंडी तवसी पल्लालुका बी कालिंगी वाकी कक्खारुणी णलिणी पडमिणी कमलिणी उप्पलिणी पिंडालुकी घोसाडकी सर्वदुकिणी भंजुलिका कसकी कारियलिका मिली कालिका अंजणेकसका स्त्रीवृक्षादि एकार्थक लता बड़ी छमिणी काणवी दुमगुम्मलता पृष्ठ ७० श्रीपुण्फ चंपजाति महाजाति सुवण्णजूधिका जूधिका तकुली बलुसी वासंती वासुला बहंदी जयसमणा नवमहिका मल्लिका गिणिका तिगंधी पीतिका गतिका पियंगुका कंगुका कुरुड्का वणती मंजरी श्रीपुप्फपकार्यक पुप्फमंजरी पुण्कपिडिया गोली धीपुप्फसंजोग चंदा तीमालिका पारिहत्थी कुभिधी धम्मी जागी बिजिर पोट्टालिका जयंती मगणमालिका सोला पृष्ठ ७०-७१ श्रीफल सुंदिका चलिका श्रीफल कार्य फलपिंडी फडगोच्छ फला फलिका फलमाला फर्मा फलपेसिका पृष्ठ १०४ सुकिलपुप्फ सेडकरवीर बासंती वासुला बेहलपुचिका जाती लाणी यूधका मालिका मल्लिका चंपकाली तणसोलिक सेडकफलिका पुंडरिक दमक सेकंद सिंधुवार रुक्ख पृष्ठ २३१ पणस तुंब कुर्भव अंब अंबाडक णीप उडुंबर अस्योत्थ वड मील पियाल फरुस चम्मणडोसा कोलक करमंद कलायस पारेबत लउच मातृलंग बउल मंड दालिम पृष्ठ २३२ अयकण्ण पूतिकरंज महिमार पुतिला कुंभकंडक पृष्ठ २३८ आमलग जंबु लप्फल अंबाडग करमंद सीवण्ण उंबर रातण तोडण सीडा लडसु ईड सिप्पल सेलु फल कोलफल बारमट्टिन बरिफल करिलेगा लोमसिक बिडालक वागण वालुक Page #478 -------------------------------------------------------------------------- ________________ पूगफल मूल खंध भग्ग लवंग जातीफल मुहीगा मरकक भगवच्छक सिंगालक बंधक दालिम तीतिणी बिल्ली पलालु केयवसक कर्तव मरिय वासिका बीज दिक थलज सवुसक पृष्ठ २४३ छता पृष्ठ २३९ गुष्छ तलपक वलय णालिक उदाण कपिट सिलिंध तण कंदलि थलज कालिंग कुटुंबक थलजहरित तुंच पृष्ठ २६६ कंद (२७) धान्यविभाग रायसस्सव भाजनगत धाम कोसीधण्ण वरक मंजूसागत धान्य तिल चणव पल्लगत धान्य मास सेतवीहि जाणगत धान्य सेततिल णिवेसणगतान ओवारिगतान रत्तसालि भरण्णगत धान रत्तवीहि णिप्फाव कीत धान्य रत्ततिल कुलस्थ विकीत धान्य कण्हवीही मसूर सक धान्य जव पृष्ठ १६४ सालि गोभूम पृष्ठ ६६ पुंधण्ण सालि वीहि तिल कोदव बीहि मास कोहन मुग भलसंदक चणक णिप्फाव वीण रालक तिल मास मुग चणक कळाय णिप्फाव आणविका मुग्ग तुवरि जिप्फाव तिक mwitake kultivit uuthithin गोम मास जव गोधूम कुसुंभ मतसी चणक कुलत्य सण मसूर पृष्ठ ६२ पिसाय रक्खस कण्हतिल जातिक धान्य पृष्ठ २२० मतसी पृष्ठ १६५ णिक्खेवपरिगतधान्न सालि सेतणिप्फाव पोराण धान्य सामात रत्तसासव नव धान्य कोदव सेततिल रत्तणिकाव पत्र १७८ सैतसासव हारीडणिप्फाव कोसीधण्ण रालक तवणिप्फाव सस्सप भकोसीधण्ण मरक रायसासव (a) विभाग कप्पोपक अक्सी मिस्सकेसी बेमाणिक सिता मीणका गोजाग वणप्फती मियईसणा नोज्नगपति दिसा तारका बदलेहा मणादिता देवी उकोससा बाइराणी सिरी मरमराया -मिस्सकेसी मसुरभजा लच्छी देवकपणा तिषिणी मसुरकण्णा मसुरकण्णा सालिमाक्षिणी मेधा ईदग्गमहिसी तिलोत्तमा जागकण्णा सती सुरग्गमाहिसी' वित्तरचा भवणालया वित्तलेहा मेघवी भगवतीदेष सखसी बुद्धी अलंबुसा पृष्ठ २०४ विजा विज्जता मसुरलोक मसुरेंद जाग सुवण णागलोक भवणवासी महालोक किंपुरुस गंधव FA मसुरी बहस्सति कित्ती जागी पिती लोहियंक सणिच्छर बिमाणिंद कापपती मत Jain Education Intemational Page #479 -------------------------------------------------------------------------- ________________ ३६६ सुर जक्ख गंधव पितर पेत दारुण वसव भादिव अव्वाबाध देवदूत अरिट्ठ सारस्वत यहतोय बहि अच्छरा वरुणकाइय देसमनकाय सोमकायिय खेद चिसाह एकार्थक पृष्ठ ६१ महोपुरिस महापुरुस पुरुससीह पधाणपुरुस कुलपुरुस रायपुरुस पुरिसिस्सर विजापुरिस जुवाण जोनणथ पोअंड पुरिस गड्डिक पोहड अड्डुग सुभग वित विस्सुष सूर धीर अग्गि मारुय पृष्ठ २०५ ईदग बंभा इंद उपेंद बलदेव वासुदेव काम उदलादला गिरी सिव जम बेसवण वरुण सोन सिरी अइराणी पुढवी एकणासा वीर विसारद विश्वात लमाण महाबल महापरकम 'खीएकार्थक पृष्ठ ६८ अहोमहिला महिला सुमहिला ..अहोइत्थी सुइत्थी इत्थी दारिया बालिया सिंगिका पिठिका अंगविजामध्यगतानां विशिष्टवस्तुनानां विभागशः सदः णवमिगा पल्ललदेवया सुरादेवी बुद्धी णागी मेहा सुवण्णा असुर णाग का "तणिका पोतिका कृष्णा सुवण्ण दीवकुमार समुद्द दिसा अग्गि वाउकुमार अणितकुमार विज्जुकुमार सामाणिय माओोगिक परिसोववण्ण समुद्ददेवता दीदेवता कूवदेवया -तलागदेवया कुमारी धिजा पत्ती वधू उपवधू इथिया 1 पमदा अंगणा महिला णारी पोहड़ी जुवती जोसिया चणिता विलका विलासिनी इट्ठा कंता पिया पृष्ठ २०६ वादेवता देवता नगर देवता मणामा डिवता . इस्सरी सुखाणदेवता - वञ्चदेवता उक्रुडिक देवता नारिवदेवतां मिलक्ख देवता सुवण्ण (३९) एकार्थकविभाग सामिणी वल्लभी पजिया अज्जिया नानिका - पृष्ठ २२३ वेस्समण " वेण्डु सिव खंद विसाद बंभा महमातुया चुल्लमाता माि पितुस्सिवा भज्जा जारी सही धूता णत्ति पणत्तिगी रमा सुहा सावत्ती यतिका सेधुणा भातुज्जाया सगोत्ता झ बलदेव वासुदेव पज्जुष्ण णाग अलणा अज्जा भट्टराणी माउया सउणी "एकामा बिरी बुद्धी मेधा किसी सरस्वती रक्खस गंधव किंपुरस 'जक्ख पृष्ठ २२४ वैमाणित भगिणी भागिणेजा कोटुंबिणी पितुस्सहा माउस्सहा कासा इत्थीरयण महादेवी रायपत्ती रायग्गमहिसी रायप सेनापती भोयणी तलवरी रहिणी ग्रामिणी अमची दलभी प्रडिहारी इस्सरिगणी श्रोणिगी धरिणी अच्छरसा अजाधिउत्थ क्खाधिरथ गिरिकुमारी समुद्दकुमार दीवकुमार मारुत वातकण्णा वरुण सोम इंद पुधवी सत्यंधिवुत्था विजात्याचा कुलदेवता देवता पंचदेवता सुसाणदेवता पितुदेवता विजादेवता सत्थवाही इभी भोगमित्ती भडी पाडी कारुगिणी सहिगिणी यही जोगि चिलाती बचरी पुलिंदी अंधी दमिली लाजिका उवधाइणी दासी कम्मकरी पेसी नत्तिका पयाक्सी अणे Page #480 -------------------------------------------------------------------------- ________________ ३६७ सज्जा बंभ सयंभु पयावति बंभण बभरिसि बंभवत्थ बंभण्णु पियबंभण दिजाति दिजातिवसभ दिजातिपुंगव दिजाइपवर भोति । माणिणी मातुस्सा ओवातिका सामोवाता कालस्सामा कालका दिग्घमडहिया खुज्जमडहिया आयतमडहिया चतुरस्सा अंतेपुरिका अभोगकारिणी सयणपाली भंडाकारिकिणी तणुकी मझिमिका काणा नपुंसकएकार्थक पृष्ठ ७३ णपुंसक अपुल्स चिल्लिक सीतल पंडक वातिक उपल मणि सिलापट्ट गंडसेल गिरिक वहर मेरुक मरुभूतिक धुवक अचलित थावरक सिवणाम गुत्तणाम भव विप्प पञ्चमं परिशिष्टम् कमंडलु णीलुप्पल दब्भ पामेच्छा णेलकंठक मिसी मसी दंड आरिटुक जण्णोपइतक कण्हाल कृष्णवर्णएकार्थक कण्डमोयक पृष्ठ ९२ दृढएकार्थक कण्ह पृष्ठ ७८ नील हिमवंत कालक महाहिमवत असित णिसढ असितकिसिण रुप्पि हरित - मंदर अंजण कज्जल केलास रुपण वस्सधर भंग वेयड्ड खंजण अच्छदंत भिंगपत गवल विंझ सूगर कोकिला मलय गोपच्छेलक पारियत्त भमर मोरकंठ महेंद वायस चित्तकूड मातंग अंबासण मेवर अभव लवंत विप्परिसि विप्पवर जण्ण जण्णोकत जण्णकारि जण्णमुंड सोम थित उत्सवएकार्थक पृष्ठ ९८ उस्सय समास जण्ण छण अब्भुदय भोज मजणक पृष्ठ १२१ उस्सय समास विहि जण्ण छण लक्षण पृष्ठ १७३ वण्ण सर गति संठाण संघतण माण उम्माण सत्त आणुक पगति छाया सार अष्टानिमित्त पृ.१ अंग सर लक्खण वंजण सुविण छिण्ण (दिव्य) भोम्म अंतलिक्ख सज्झ सोमपा सोमपाइ मंत सोमणाम अग्गिहोत्त माहितग्गि अग्गिहोत्तहुत सुस्थित ठाणस्थित अकंप णिप्पकंप णिव्वर सुहत वामएकार्थक पृष्ठ ७६ वाम वामावह वामसील वामायार वामपक्ख वामदेस वामभाग वामतो अपवाम अपसव्व अवसव्व अप्पग्ध किलिम वेद संकर कुंभीपंडक इस्सापंडक पक्खापक्खि विक्ख मतिंग गय णग वेदज्झाइ वेदपारक चतुवेद वारिस पुश्वमास चतुम्मास पन्वत संद सिलोश्चय महिस बलाहक मेघ जलहर कण्हकराल कण्हतुलसी णरेतर पृष्ठ १०१ ब्राह्मणएकार्थक पितामह सिहरि चिति अग्गिचयणी पासाण पत्थर Jain Education Intemational Jain Education Intermational . For Private & Perse Page #481 -------------------------------------------------------------------------- ________________ Jain Education Intemational Page #482 -------------------------------------------------------------------------- ________________ : ॥ अहम् ॥ अंगविजापइण्णयप्रन्थस्य शुद्धिपत्रम् पत्रम् पङ्किः, अशुद्धम् शुद्धम् पेते शुद्धम् सेजाय पेत . , अपरि संविट्ठ अपर सम्मई मयं सम्मईमयं वंतं ..वंत १० ३० १० ३० १० ३४ सिद्धिंऽस णसिजति चोइस (बारस) पण्णासं " ० त०सि० खिकत्तं है. त०सि० खिंकतं सयाहिजुत्तो सतिता पतंगो पूर्वार्द्ध सेद १३ १८ सया हि जुत्तो पूर्वाद्धं . वमोग? वैभोकटे णमोसुत्त उत्तमे सेते असुभ पुरिमे वाइवे महिलायय मेनटुसु . २२ २६ अप २६ १४ तरसं फल-पुप्फाणं अब्भ ११ ... वजो ३२ २९ ग्गहे णिमिल्लता ३५ २२ इस्थिमाअत्यं व ओगटे व ओकटे णेओ सुत्त उत्तमेसेते मसुभ पुरिमेऽवाइमे महिलाय य मे अट्ठसु पत्रम् पक्तिः अशुद्धम् ५२ ८ सेजा य ५२ १८ संपिट्ठ सिद्धिं स ण सिजति चोइस आपणासं ५८ १९ (भट्ट) ६० २४सतिता ६३ ६ पतगो ६३ २२ ६६ ८ उदके चरे जंघाओ ६८ ३२ जिस्था . धकंटिवेल्लरितेरणि ६ अवेलि ६ पवेल्लि पीढपिंड मटुं ति ७१ १४ पिगाणादिय ७५ १८ भाव परि जधुत्तरं णाणी णियक हारण पैतिद्वं ७९ २९ वियागरे उदकेचरे जैधाओ जियस्था धकंटि वेल्लरि तेरणि अंबेल्लि पवेल्लि पीढपिदि म? त्ति पिगाणा दिय भव पैरि जत्तुत्तरं णाणी (णाभी) णियक हारग तरंसं ... फल ३ पुप्फा ४ अब्भ वज्जो (बझो) गहे . णिमिलतो इस्थिा अत्थं पवलितो ३८. ५ सिद्धी स ३९ १२ गेज १६ उण्णमतो १९ पुत्त मा कधा ५ दीणोदत्त ४३ २३ . उत्तरेण ४४ २२ महा पति ४५ ६ मणिकजे १७१ पसस्थ अंग०४७ . पचलितो सिद्धीऽस गोज । उण्णमंतो पुत्त - माकधा दीणोदत्तं त्तरेण महापति अणिकुजे पसत्यं वियागरे। बिह्वा अधवा पलोहितं अभंतरा य विजिहिए [तधा] चोइस (बारस) पादाण सणासहा आसणे. भणा ति अधघा पलोट्रितं अभंतरा विजहिए तधा] चोइस पादाणि ९ त्तणा सहा असणे भणाति ९० ११ ९४ १७ ९४ २५ ९५ ५ २३ ९८ २२ Page #483 -------------------------------------------------------------------------- ________________ ३७० शुद्धम् पत्रम् पङ्किः अशुखम् ९८ २४ अण्णजणे क्लीका पुरोहडे जणपय खंधावार बूया। १०१ २२ १०४ " १०४ १२ १०४ १६ १०५ २१ १०७ १५ १०८ २५ कारो सेक रीक त्ति णक्खत्त छ॥ वप्पा तहा यामासे सि०॥ बप्पा सि.। तहा -सरे-सुविण ११४ १४ ११४ १४ ११४ २३ ११५ १७ हणं वत्ति मुंद्दिका कैण्णपा अंगविजापइण्णयप्रन्थस्य शुद्धम् परम् पहिः अशुधम् अपण पणे १३६ १२ (उपक) सोका २० "परोहरे इंदवड जाणपय सेडक खधावार रीकं ति बूया मक्खत्ते कारो, ॥ छ । १४२ ३६ सि.। १४२ ६ सि.॥ १४६ ६ -सरै यामासे १४३ -सुषिण [कण्ण] १४५ हणं (ई). १४५ १३. त० वत्ति ३ सयण-रक्खा मुंहिका कण्णपा १४७ १२ जण-सम्मा मंसु १४७ ३२ - पपई० त०॥ १४७ ३५ जलाजल १५० १७ संवुते गुलीपम्बा १५० २४ सम्ववेदे १५० २९ बामपारा १६२२ ॥ छ॥ पूरियंसा १५. २ वापि सम तधा १५२ ५ बेतिया १६६६॥छ। १५३ २३ [१५० १५३ २५ चत्तारो बद्धे १५४ ६ सत्तेसु य गीवाय जण्णुगा १५६ १२ पुग्वंभाग केवले मंसा त०।सयणरक्खा जणसम्मा पप.त.विना जलजला संवुतेसु . सम्ववेदं घामपारा पूरियंता. वापिसम चेतिया जपचा चत्तारो (चतुस्था) सत्तेसु य पुर्व भार्ग गुली पब्वा ११९ १३१६२२॥ १२० २९ १२० ३१ तधा १२१ ९ -१६६६॥ १२१ २० १५० १२२ ३० बंधे गीवा य १२४ जत्तुगा १२४ २७ २०१॥ १२५ . ५ १२६ २ च जं १२६ १२ ॥२३७ ॥ १२७ २७ भट्ट १३. २९ उज्जका मज रूवा १३१ १९ धेजंग १३, २० १३, २१ घेज्जाउव १३३ २० , उवकवरेसु ॥१.हख प्वा ९ च (तयं) ।२३ । अट्र उजुका मजरूवा घेजग . १५८ १७ प्लवा१५८ १९ , १५८ २. गुरवो१६. १. अस्साति गुरवो भस्साधि. . . ११ पुरि १६० १२ धेजउव . . . . mmmmmmmm. . . रणागतं रणाधिगतं .. भलित्तक बलत्तक. . चित्तवाजी. चित्ताजी (चित्तजीवी) सिंगरेवा सिंगारवा लको [वा] लको (को) वा धिक गंधिक (सम्वउवकरणेस)। उदकचरेसु १३४ ३४ १३५ २१ इक्खासों अप्पत्थद्धो क्खासो अपत्थद्धो १८ १६० २० १६. २२ - Jain Education Intemational Page #484 -------------------------------------------------------------------------- ________________ पचुदग्गे . ...शुद्धिपत्रम् ...... .. पत्रम् पति... अशुद्धम् शुद्धम् .. पत्रम् पशि अशुद्धम् ... शुखम् ... १६० २५. बहकि १९० १५ भट्ट १६० २५ मागरियं .. नागारियं . . १९२ २३ १६१ २. हारकैमड़ हारक-मह १९२ २४ स्व। १६२ ४ बहु अण्ण बहुमण्ण १९३ १ मातं झातं। ११२ १६ ओमुके मोमुक्के १९३ १४ सेण सण १६२ २२ १९६ १८ Vतुच्छो 4 तुको ६२ २३ फलिकविमलक फलिक-विमलक १९६ २० चलिमो बलिओ १६२ २६और ओचूलका ओचूलक १९१ २५ लद्धाभासे बदामासे १६२ २९ करणेसु __कण्ठेसु २०० ३ १६४ ४ पेचवर पञ्चवर २०० १२ बल बरालक २०० १२ स्या वा बूया बत्तिय एवं वत्तियएवं. . १६५ १५ . गुम्मघण्णगते गुम्मधण्णानते ... २०० १९ बाचक वाचक (बाधक)१६५ ३३ सस्थणि सस्थसणि पदो-स पदोस-s १६८ २८ णिछोलिते णिछोलिते २०१ २२ . सेतु१६९ ३ पडिसिद्ध पडिसिद्धे २०१ २५ भरण - भरण१७. २२ पञ्चदग्गे २०२ ११ कसि का ' 'कसि का . १७३ १८ ।२ २०५ १२ १७५ १० भागेसे माधार माधार २०६ १७५१४ २० बूया - रोज रोज २१. . तज्ज्ञाओ २१. १७७ ३. व्या . सर्णि-चर सणिंचर १८० १३ वा वण्णो . म्वा, वग्यो देसं सि .देसंसि २१४ २७ .. अप्पप्पे सडक अपप्पे १८० बीणामा, य . बीणामा य, २१६ २२ हेतिबद्धं हेतिबद्धं १८. २६ • मोयणगतं भो (भा) यणगत २१६ २३ प्पमाणं प्पमाण भणग्गेयाणि अम्गेयाणि २१६ २८ णिव्वुसुत्तो णिग्विसुत्तो १८३ " रतं रतं ति २१९ ११ भजा १८३ २६ खत्तिय खत्तिय २१९ १८ पितिय पित्तिय १८३ २७ कियामओकुं किया-ओकुं २२, ६ मयं वालमर्य । मयं लोहमयं १८५ २८ सिला लोहमय बटिकमय सिल १८३ २० गंध-वण्णक गंधवण्णक सिंगमयं चम्ममयं । १८३ २८ अंजणीसलाका अंजणी-सलाका २२१३४ वण्णेसु ९ वण्णेसु १८३ ३० तारागण तारागण२२२ २४ उट्टिय उहिय १८५११ रतं, २२४ बूया। बूया, थलजर थलचर २२४१ रसाओ, रसामो। १८८ . मयेउव मये उव २२४ १० वुच्छामो वुत्थामो पुक्खराणिं पुक्खराणि - २२६ २७ तोडका तोड़का भागेसे तणज्माओं सट्टक रवं Page #485 -------------------------------------------------------------------------- ________________ " तिरिक्ख ३७२ अंगविजापदण्णयग्रन्थस्य शुद्धिपत्रम् पत्रम् पछि अशुद्धम् . शुखम् पत्रम् पतिः अशुखम् शुखम् कोचकोंच- २४८४ मापदोसा पदोसं. माहिस-महिस २४९ १३ वस जातक वसजातकं. २२७ २७ चेति चति। - २५० २ सण Sऽसण २२८ २ तब्वा तब्वा२५० २ णुलेव ऽणुलेव २२८ २ (टा) २५० २ (सव्वसाधुसु) सव्वसाधुसु २२८ ६ सव्वधातुसु य (सव्वधातुसु)य २२९ १ तिरिक्त २५२ १२ पुहुलिंगचलामासे पुहुलंगदढामासे २२९ २५ -दि -गादि २५२ १४ चलामासे दढामासे २२९ २० भासातिका आसाति (लि) का २५२ २१ दङमंग उडुंग २३० ० णीणक णीणका २५३१ मणिमुत्ते मणि-मुत्ते २३० १२ (वि) २५४४ डाकधूम डाक-धूम २३२ २४ ओसध २५४११ रीयतेत्ति रीयते ति वहलोहं बट्टे वहलोहं २५५ ११ रुद्दिक रुहिक २५५ १६ । विय २३३ १८ अंको मलका विय। . अंकोमलका २५५ १९ २३३ २२ दग-वड्डगि- -दगवगि२५६ -संपत्तीव -संपत्ती व २३३ २८: ।उवलद्धीहिं . उवलद्धीहिं। २५७१ २३३ २९ मुख्वो २५७ २ . चंदा चंदा २३४ २९ भगतोयस भगवतो यस २५७३ रालका रालक२५७१ सम्म सम्म (म) २३८ ३ २५९ ५ हारं कूडके हारकूडके णालि- केसुक-पिट्ठ णालिकेसु कपिट्ठ २६० १० वरिस्थ व तूरिस्थ २४२ १५ पेलगमुकुडवे?णे पेलग-मुकुड-वेटणे २६० २८ कण्हा णासा भुमका कण्ण-णास-भुमक२५३ ५ १३॥ १३॥छ॥ २६१ २० णाणिचेव पाणि चेव २४५ २६ जण २६१ २५ तलपाणि तल-पाणि २४६ २१ कण्ण कण्णा २६२ २५ सेसाजोग सेसा-जाग २४७ १९ . आपदोसो आ पदोसो २६३ २९ [॥ पुम्वद्धं ॥ छ।] २४८ . मामइले मा मइले २६६ ३२ थलज-हरि थलजहरि २४८ २ , २६७ २८ । तोप्पभो तोपभो सुरुबो जंदु जण Jain Education Intemational Page #486 -------------------------------------------------------------------------- ________________ . in Education International For Private & Persara Use Only Blogue