SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ २०२ भंगविजापदण्णय लुक्खेसु निरागताणं पराजयो भविस्सतीति बूया । अब्भंतरेसु रायत्थस्स पराजयो भविस्सतीति । - अभंतरेसु रायहाणीगथस्स पराजयो भविस्सति ति छ बूया । बाहिरब्भंतरेसु रज्जसंधीगतस्स पराजयो भविस्सतीति । बाहिरेसु अरण्णगतस्स पराजयो भविस्सति त्ति । बाहिरेसु अरण्णगयस्स पराजयो भविस्सति त्ति । बाहिरबाहिरेसु परविसयगयस्स पराजयो भविस्सति त्ति । आहारेसु सलामो पराजयो भविस्सति त्ति । णीहारेस अफलो पराजयो 6 भविस्सति त्ति । थूलेसु महापराजयो भविस्सति त्ति । कसेसु अप्पो पराजयो भविस्सतीति बूया । कण्हेसु बहुक्खतो पराजयो भविस्सतीति बूया । सुकेसु अत्थलाभसमाउत्तो पराजयो भविस्सतीति । तिक्खेसु सत्थपातबहुलो पराजयो भविस्सतीति । मतेसु पाणपातबहुलो पराजयो भविस्सतीति । अप्पसण्णेसु अप्पियपराजयो भविस्सति त्ति । पुरथिमेसु पुरथिमायं दिसायं पराजयो भविस्सतीति । दक्खिणेसु गत्तेसु दक्षिणायं दिसायं पराजयो भविस्सति त्ति । पच्छिमेस गत्तेसु पच्छिमायं दिसायं पराजयो भविस्सति त्ति । वामेसु गत्तेसु उत्तरायं दिसायं पराजयो भविस्सति त्ति ।। 10 एवं पराजये पुव्वाधारिते उत्पन्ने पादब्भावे अत्थि पराजयस्स पुणरवि कधं पराजयो भविस्सति तिचं कस्स कस्स पराजयो भविस्सति त्ति जकसि देसंसि पराजयो भविस्सति त्ति ॐ कंसि कालंसि पराजयो भविस्सति त्ति कंसि दिसायं पराजयो भविस्सति तिज आधारइत्ता अणुपुत्वसो आमास-सह-रूव-रस-मांध-फासपादुभावेसु अन्भंतर-बाहिरत्थावणाहि य एवमादीहि यधोत्ताहिं उवलद्धीहिं पराजयो समणुगंतव्यो भवति ॥ ॥इति खलु भो ! महापुरिसदिण्णाय अंगविजाय पराजयो णामाज्झायो एंगोणपण्णासतिमो समणुगंतव्वो भवति ॥ ४९॥ छ । [पण्णासइमो उवहुतज्झाओ] णमो भगवतो जसवतो महापुरिसस्स अधापुव्वं खलु भो! महापुरिसदिण्णाय अंगविजाय उवहुतं नामझातो। तं खलु भो ! तमणुवक्खस्सामि । [तं जधा-] तत्थ सोववो निरुववो त्ति पुन्वाँधारयितव्वं भवति । तत्थ उवहुतामासे दुमगंधामासे किलिट्ठामासे कण्हामासे लुक्खामासे अप्पसण्णामासे दीणामासे तिक्खामासे सव्वसत्थगते 20 सम्बछिद्दगते सव्वखंडगते सव्ववजगते सव्वउपद्दवगते सव्वउपहुतणर-णारि-पक्खि -चउप्पद-परिसप्प-जलचर-कीडकिविल्लक-पुप्फ-फल-रुक्ख-गुम्म-लता-वल्लि-पत्त-पवाल-अंकुर-परोहगते वत्था-ऽऽभरण-सयणा-ऽऽसण-जाण-वाहण-भायणपरिच्छद-दव्वोवकरण-धण-धण्ण-स्यणगते भिण्ण-विज्ज-सविकार-सवाहत-उवहित-कूड-कम्मपाससमाउत्तपादुब्भावे एतारिसे सोवहवे सोवहवं बूया । तत्थ अणुबहुतामासे अव्वापण्णामासे सुगंधामासे अकिट्ठामासे सुक्कामासे णिद्धामासे पेसण्णामासे मुदितामासे सव्वअच्छिण्ण-अखंड-अणवज-अणुवहुतगते सव्वअणुपडुतमुदितणर-णारि-पक्खि-चउप्पद-जलयर25 कीडकिविल्लगगते णव-पुणपुप्फ-फल-रुक्ख-गुच्छ-गुम्म-लता-वणे(वल्लि-)पत्त-पवाल-अंकुर-परोहगते उदत्तवत्था-ऽऽभरण सयणा-ऽऽसण-जाण-वाहण-भायणपरिच्छद-दव्वोपकरण-धण-धण्ण-रयणगते अभिण्ण-अविज्ज-अविकार-अव्वाहत-अफुडितअकूडकम्मदोसविप्पमुक्तपादुब्भावे मणुण्ण-पचुदगऽण्ण-पाण-भोयणपादुब्भावेसु चेव एवंविहेसु आमास-सह-रूव-रसगंध-फासपादुब्भावेसु उदत्तेसु णिरुवहुतेसु णिरुवहुतो त्ति बूया । उवहवे पुब्वाधारिते उपण्णवापादुब्भावेसु सोवद्दवो कीरिसो त्ति पुव्वमाधारयितव्वं भवति । तत्थ सव्वत्थगते 30 छेनं बूया । सव्वणिण्णेसु विलकं बूया । कण्हेसु तिलकालकं बूया । गहणेसु णत्थकं बूया । उवग्गहणेसु तणं बूया । १-२ हस्तचिहान्तर्गतः पाठः हं. त. एव वर्तते ॥ ३ बहुकूलो परा है. त•॥ ४-५ हस्तचिहान्तर्गतः पाठः है. त. एव वर्तते ॥ ६भविस्सति है. त. विना ॥ ७एगूण है. त०॥ ८°माहारयियवं है. त.॥ ९पण्णामासे है. त. विना ॥ १०ण्णहत्थपु ह. त•॥ Jain Education Interational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.001065
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Granth Parishad
Publication Year1957
Total Pages487
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy